+ All Categories
Home > Documents > sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .....

sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .....

Date post: 22-Apr-2018
Category:
Upload: lykhue
View: 421 times
Download: 18 times
Share this document with a friend
31
॥ग गीता ॥ .. guru gItA - long version .. sanskritdocuments.org August 20, 2017
Transcript
Page 1: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥.. guru gItA - long version ..

sanskritdocuments.org

August 20, 2017

Page 2: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

.. guru gItA - long version ..

॥ गु गीता ॥

Sanskrit Document Information

Text title : gurugiitaa

File name : gurugita.itx

Category : gItA, giitaa, gurudev

Location : doc_giitaa

Author : Vyasa (by tradition) author of Puranas

Language : Sanskrit

Subject : religion

Transliterated by : Sunder Hattangadi and Shankarans achintya at ican.net

Proofread by : Sunder Hattangadi(sunderh at hotmail.com)

Latest update : July 22, 1998, July 2, 2011

Send corrections to : Sunder Hattangadi([email protected])

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

August 20, 2017

sanskritdocuments.org

Page 3: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

.. guru gItA - long version ..

॥ गु गीता ॥

॥ ौी गुगीता ॥

॥ ूथमोऽायः ॥अिचापाय िनग ुणाय गणान े ।समजगदाधारमतू य े ॄणे नमः ॥ १॥ऋषय ऊचःु ।सतू सतू महाूा िनगमागमपारगम ।्गुपमाकं ॄिूह सव मलापहम ॥् २॥य ौवणमाऽणे दहेी ःखािमुते ।यने मागण मनुयः सव ं ूपिेदरे ॥ ३॥या न पनुया ित नरः ससंारबनम ।्तथािवधं परं तं वमधनुा या ॥ ४॥गुाुतमं सारं गुगीता िवशषेतः ।सादा ौोता तव ॄिूह सतू नः ॥ ५॥इित सािथ तः सतूो मिुनसमै ुम ुः ॥कुतहूलेन महता ूोवाच मधरंु वचः ॥ ६॥सतू उवाच ।ौणुुं मनुयः सव ौया परया मदुा ।वदािम भवरोग गीतां मातृिपणीम ॥् ७॥परुा कैलासिशखरे िसगवसिेवत े ।तऽ कलतापुमिरऽेसुरे ॥ ८॥ायािजन े समासीन ं शकुािदमिुनवितम ।्

1

Page 4: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

बोधयं परं तं मे मिुनगणे िचत ॥् ९॥ूणॆवदना शमुवमादरात ।्ा िवयमाप पाव ती पिरपृित ॥ १०॥पाव वुाच ।ॐ नमो दवे दवेशे परार जगरुो ।ां नमुव त े भा सरुासरुनराः सदा ॥ ११॥िविधिवमुहेावै ः ख सदा भवान ।्नमरोिष कैं नमाराौयः िकल ॥ १२॥तैम िवपलुमाय ूितभाित मे ।िकमते िवजानऽेहं कृपया वद मे ूभो ॥ १३॥भगवन स्व धम ोतानां ोतनायकम ।्ॄिूह मे कृपया शो गुमाहामुमम ॥् १४॥केन मागण भो ािमन द्हेी ॄमयो भवते ।्तृपां कु मे ािममािम चरणौ तव ॥ १५॥इित सािथ तः शहादवेो महेरः ।आनभरितः ाे पाव तीिमदमॄवीत ॥् १६॥ौी महादवे उवाच ।न विमदं दिेव रहाितरहकम ।्न कािप परुा ूों थ वदािम तत ॥् १७॥मम पािस दिेव मतथयािम त े ।लोकोपकारकः ूो न केनािप कृतः परुा ॥ १८॥य दवेे परा भिय था दवे े तथा गरुौ ।ततै े किथता था ः ूकाशे महानः ॥ १९॥यो गुः स िशवः ूोो यः िशवः स गुः तृः ।िवकं यु कुवत स नरो गुतगः ॥ २०॥लभं िऽष ुलोकेष ु तणु वदाहम ।्गुॄ िवना नाः सं सं वरानन े ॥ २१॥

2 sanskritdocuments.org

Page 5: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ूथमोऽायः ॥

वदेशापरुाणािन चिेतहासािदकािन च ।मयािदिवानां मोहनोाटनािदकम ॥् २२॥शवैशाागमादीिन े च बहवो मताः ।अपॅशंाः समानां जीवानां ॅाचतेसाम ॥् २३॥जपपो ोतं तीथ यो दान ं तथवै च ।गुतमिवाय सव थ भविेये ॥ २४॥गुबुानो नात स्ं सं वरानन े ।ताभाथ ूयुकत मनीिषिभः ॥ २५॥गढूािवा जगाया दहेाानसवः ।िवान ं यसादने गुशने कथयते ॥ २६॥यदिकमलं तापिनवारकम ।्तारकं भविसो तं गंु ूणमाहम ॥् २७॥दहेी ॄ भवेात ्ृपाथ वदािम तत ।्सव पापिवशुाा ौीगरुोः पादसवेनात ॥् २८॥सवतीथा वगाह साोित फलं नरः ।गरुोः पादोदकं पीा शषें िशरिस धारयन ॥् २९॥शोषणं पापप दीपनं ानतजेसः ।गरुोः पादोदकं सक् ससंाराण वतारकम ॥् ३०॥अानमलूहरणं जकमिनवारकम ।्ानिवानिसथ गुपादोदकं िपबते ॥् ३१॥गुपादोदकं पान ं गरुोिभोजनम ।्गुमतूः सदा ानं गरुोना ः सदा जपः ॥ ३२॥दिेशकवै च नामकीत न ंभवदेन िशव कीत नम ।्दिेशकवै च नामिचनंभवदेन िशव िचनम ॥् ३३॥यादरणेवु िनं कोऽिप ससंारवािरधौ ।

gurugita.pdf 3

Page 6: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

सतेबुायते नाथं दिेशकं तमपुाहे ॥ ३४॥यदनमुहमाऽणे शोकमोहौ िवनँयतः ।तैौीदिेशकेाय नमोऽु परमान े॥ ३५॥यादनमुहं ला महदाुजृते ।्तैौीदिेशकेाय नमाभीिसये ॥ ३६॥काशीऽें िनवास जावी चरणोदकम ।्गुिवेरः साात त्ारकं ॄिनयः ॥ ३७॥गुसवेा गया ूोा दहेः ादयो वटः ।तादं िवपुादं ात त्ऽ दमनकम ॥् ३८॥गुमिूत रिें गुना म सदा जपते ।्गरुोराां ूकुवत गरुोरं न भावयते ॥् ३९॥गुवे ितं ॄ ूाते तसादतः ।गरुोा न ं सदा कुया त कु्ली पितं यथा ॥ ४०॥ाौमं च जाितं च कीित पिुवध नम ।्एतव पिर गुमवे समाौयते ॥् ४१॥अनाियो ये सलुभं परमं सखुम ।्तावू यने गरुोराराधनं कु ॥ ४२॥गुवे िता िवा गुभा च लते ।ऽलैोे ुटवारो दवेिष िपतमृानवाः ॥ ४३॥गकुाराकारो िह कारजे उते ।अानमासकं ॄ गुरवे न सशंयः ॥ ४४॥गकुारो भवरोगः ात ्कारिरोधकृत ।्भवरोगहरा गुिरिभधीयते ॥ ४५॥गकुार गणुातीतो पातीतो कारकः ।गणुपिवहीनात ग्ुिरिभधीयते ॥ ४६॥गकुारः ूथमो वण मायािदगणुभासकः ।कारोऽि परं ॄ मायाॅाििवमोचनम ॥् ४७॥

4 sanskritdocuments.org

Page 7: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ूथमोऽायः ॥

एवं गुपदं ौें दवेानामिप लभम ।्गडोरगगविसािदसरुपिूजतम ॥् ४८॥ीवुं दिेह ममुुणूां नाि तं गरुोः परम ।्गरुोराराधनं कुया त ्जीवं िनवदेयते ॥् ४९॥आसनं शयनं वं वाहन ं भषूणािदकम ।्साधकेन ूदातं गुसोषकारणम ॥् ५०॥कमणा मनसा वाचा सव दाऽऽराधयेुम ।्दीघ दडं नमृ िनलौ गुसिधौ ॥ ५१॥शरीरिमियं ूाणमथ जनबावान ।्आदारािदकं सव सुो िनवदेयते ॥् ५२॥गुरकेो जगव ॄिविुशवाकम ।्गरुोः परतरं नाि ताजूयेुम ॥् ५३॥सवौिुतिशरोरिवरािजतपदाबंजुम ।्वदेााथ ू वारं तात स्जूयेुम ॥् ५४॥यरणमाऽणे ानमुतेयम ।्स एव सवसिः ताजूयेुम ॥् ५५॥कृिमकोिटिभरािवं ग कुलिषतम ।्अिनं ःखिनलयं दहंे िवि वरानन े ॥ ५६॥ससंारवृमाढाः पति नरकाण व े ।यानुरत े सवा न त् ै ौीगरुवे नमः ॥ ५७॥गुॄ ा गुिव गु ुदवो महेरः ।गुरवे परं ॄ तैौीगरुवे नमः ॥ ५८॥अानितिमरा ानानशलाकया ।चुीिलतं यने तैौीगरुवे नमः ॥ ५९॥अखडमडलाकारं ां यने चराचरम ।्तदं दिश तं यने तैौीगरुवे नमः ॥ ६०॥

gurugita.pdf 5

Page 8: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

ावरं जमं ां यििचराचरम ।्पंदं दिश तं यने तैौीगरुवे नमः ॥ ६१॥िचयं ािपतं सव ऽलैों सचराचरम ।्अिसं दिश तं यने तैौीगरुवे नमः ॥ ६२॥िनिमषििमषाा ा यााद ै िवमुते ।ाानं िशवमालो तैौीगरुवे नमः ॥ ६३॥चतैं शातं शातंं ोमातीतं िनरनम ।्नादिबकलातीतं त ैौीगरुवे नमः ॥ ६४॥िनग ुणं िनम लं शां जगंमं िरमवे च ।ां यने जगव तैौीगरुवे नमः ॥ ६५॥स िपता स च मे माता स बःु स च दवेता ।ससंारमोहनाशाय तैौीगरुवे नमः ॥ ६६॥यने जगं यकाशने भाित तत ।्यदानने नि तैौीगरुवे नमः ॥ ६७॥यिितिमदं सव भाित यानपतः ।िूयं पऽुािद यीा तैौीगरुवे नमः ॥ ६८॥यनेदें दिश तं तं िचचैािदकं तथा ।जामसषुुािद तैौीगरुवे नमः ॥ ६९॥य ानिमदं िवं न ँयं िभभदेतः ।सदकैपपाय तैौीगरुवे नमः ॥ ७०॥य ातं मतं त मतं य न वदे सः ।अनभावभावाय तैौीगरुवे नमः ॥ ७१॥यैकारणपाय काय पणे भाित यत ।्काय कारणपाय तैौीगरुवे नमः ॥ ७२॥नानापिमदं िवं न केनाि िभता ।काय कारणपाय तैौीगरुवे नमः ॥ ७३॥ानशिसमाढतमालािवभषूणे ।

6 sanskritdocuments.org

Page 9: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ूथमोऽायः ॥

भिुमिुूदाऽ े च तैौीगरुवे नमः ॥ ७४॥अनकेजसाकमबिवदािहन े ।ानािनलूभावने तैौीगरुवे नमः ॥ ७५॥शोषणं भविसो दीपनं रसदाम ।्गरुोः पादोदकं य तैौीगरुवे नमः ॥ ७६॥न गरुोरिधकं तं न गरुोरिधकं तपः ।न गरुोरिधकं ान ं त ैौीगरुवे नमः ॥ ७७॥माथः ौीजगाथो मुः ौीजगुः ।ममाा सवभतूाा तैौीगरुवे नमः ॥ ७८॥गुरािदरनािद गुः परमदवैतम ।्गुमसमो नाि तैौीगरुवे नमः ॥ ७९॥एक एव परो बिुव षमे समपुिते ।गुः सकलधमा ा तैौीगरुवे नमः ॥ ८०॥गुमे ितं िवं िवमे ितो गुः ।गुिव ं न चाोऽि तैौीगरुवे नमः ॥ ८१॥भवारयूिव िदोहॅाचतेसः ।यने सिशतः पाः तैौीगरुवे नमः ॥ ८२॥तापऽयाितनामशाूािणनां भिुव ।य पादोदकं गा तैौीगरुवे नमः ॥ ८३॥अानसप दानां ूािणनां कििककः ।सानमहामविेदनं सु िवना ॥ ८४॥हतेवे जगतामवे ससंाराण वसतेवे ।ूभवे सव िवानां शवे गरुवे नमः ॥ ८५॥ानमलंू गरुोमू ित ः पजूामलंू गरुोः पदम ।्ममलंू गरुोवा ं मिुमलंू गरुोः कृपा ॥ ८६॥ससागरपय ं तीथ ानफलं त ु यत ।्गुपादपयोिबोः सहॐाशंने तलम ॥् ८७॥

gurugita.pdf 7

Page 10: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

िशवे े गुाता गरुौ े न कन ।ला कुलगु सगुमवे समाौयते ॥् ८८॥मधुो यथा भृः पुाुारं ोजते ।्ानथा िशो गरुोग ुव रं ोजते ॥् ८९॥वे गुपदं वानातीतगोचरम ।्तेरूभािभं िशवशाकं परम ॥् ९०॥गकुारं च गणुातीतं कारं पविज तम ।्गणुातीतमपं च यो दात स् गुः तृः ॥ ९१॥अिऽनऽेः िशवः साात ि्बा हिरः तृः ।योऽचतवु दनो ॄा ौीगुः किथतः िूय े ॥ ९२॥अयं मयािलब ो दयासागरिसये ।यदनमुहतो जिुऽससंारमिुभाक ्॥ ९३॥ौीगरुोः परमं पं िववकेचरुमतः ।मभाया न पँयि अाः सयूदयं यथा ॥ ९४॥कुलानां कुलकोटीनां तारकऽ तणात ।्अतं सु ाा िऽकालमिभवादयते ॥् ९५॥ौीनाथचरणं यां िदिश िवराजते ।तां िदिश नमुया द ्भा ूितिदनं िूय े ॥ ९६॥सााूिणपातने वुिं गंु भजते ।्भजनायै माोित पमयो भवते ॥् ९७॥दोा पां च जानुामरुसा िशरसा शा ।मनसा वचसा चिेत ूणामोा उते ॥ ९८॥तै िदशे सततमिलरषे िनम ्ूितां मखुिरतमै धरुःै ूसनूःै ।जागित यऽ भगवान ग्ुचबवतिविितूलयनाटकिनसाी ॥ ९९॥

8 sanskritdocuments.org

Page 11: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

अभैःै िकम ु दीघ कालिवमलैा िदूदै रःैूाणायामशतरैनकेकरणै ःखाकैज यःै ।यििुदत े िवनँयित बली वायःु यं तणात ्ूा ुं तहजभावमिनशं सवेते चकंै गुम ॥् १००॥ानं िवना मिुपदं लते गुभितः ।गरुोः ूसादतो नात स्ाधनं गुमािग णाम ॥् १०१॥यारतरं नाि निेत नतेीित व ै ौिुतः ।मनसा वचसा चवै समाराधयेुम ॥् १०२॥गरुोः कृपाूसादने ॄिविुशवादयः ।साममभजन स्व सिृिकमिण ॥ १०३॥दवेिकरगवा ः िपतयृा ु तुुः ।मनुयोऽिप न जानि गुशौुषूण े िविधम ॥् १०४॥तािककाँछासावै दवैाः कम ठाः िूय े ।लौिककाे न जानि गुतं िनराकुलम ॥् १०५॥महाहारगवण ततोिवाबलेन च ।ॅमतेिन स्संारे घटीयं यथा पनुः ॥ १०६॥यिनोऽिप न मुाः ःु न मुा योिगनथा ।तापसा अिप नो मुा गुताराखुाः ॥ १०७॥न मुा ु गवा ः िपतयृा ु चारणाः ।ऋषयः िसदवेाा गुसवेापराखुाः ॥ १०८॥॥ इित ौींदपरुाण े उरखडंे उमामहेर सवंादेौी गुगीतायां ूथमोऽायः ॥

॥ ितीयोऽायः ॥ानं ौणु ु महादिेव सवा नूदायकम ।्सव सौकरं चवै भिुमिुूदायकम ॥् १०९॥ौीमरं ॄ गंु रािम

gurugita.pdf 9

Page 12: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

ौीमरं ॄ गंु भजािम ।ौीमरं ॄ गंु वदािमौीमरं ॄ गंु नमािम ॥ ११०॥ॄानं परमसखुदं केवलं ानमिूत म ्ातीतं गगनसशं तमािदलम ।्एकं िनं िवमलमचलं सवधीसािभतूम ्भावातीतं िऽगणुरिहतं संु तं नमािम ॥ १११॥दजु े किण कमसंेिसहंासन े सिंतिदमिूत म ।्ायेंु चकलाूकाशम ्सिखुाभीवरं दधानम ॥् ११२॥तेारं तेिवलेपपुम ्मुािवभषू ं मिुदतं िनऽेम ।्वामापीठितिदशिम ्मितं पणू कृपािनधानम ॥् ११३॥ानपं िनजभावयुम आ्नमानकरं ूसम ।्योगीमीं भवरोगवैम ौ्ीमंु िनमहं नमािम ॥ ११४॥वे गुणां चरणारिवम स्िशतासखुाधुीनाम ।्जन यषेां गिुलकायमान ं ससंारहालाहलमोहशाै॥ ११५॥यिन स्िृििसंिनमहानमुहाकम ।्कृं पिवधं शत भ्ासते तं गंु भजते ॥् ११६॥पादाे सव ससंारदावकालानलं के ।ॄरे िताोजमं चमडलम ॥् ११७॥अकथािदिऽरखेाे सहॐदलमडले ।हंसपा िऽकोणे च रेगं गुम ॥् ११८॥िनं शुं िनराभासं िनराकारं िनरनम ।्िनबोधं िचदानं गंु ॄ नमाहम ॥् ११९॥सकलभवुनसिृः किताशषेसिृः

10 sanskritdocuments.org

Page 13: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

िनिखलिनगमिः सदाथकसिृः ।अतणपरमिेः सदाथकिःभवगणुपरमिेममागकिः ॥ १२०॥सकलभवुनरापनायिःसकणरसविृमालासमिः ।सकलसमयसिृिदानिःिनवसत ु मिय िनं ौीगरुोिदिः ॥ १२१॥न गरुोरिधकं न गरुोरिधकंन गरुोरिधकं न गरुोरिधकम ।्िशवशासनतः िशवशासनतःिशवशासनतः िशवशासनतः ॥ १२२॥इदमवे िशविमदमवे िशवम इ्दमवे िशविमदमवे िशवम ।्हिरशासनतो हिरशासनतो हिरशासनतो हिरशासनतः ॥ १२३॥िविदतं िविदतं िविदतं िविदतंिवजनं िवजनं िवजनं िवजनम ।्िविधशासनतो िविधशासनतोिविधशासनतो िविधशासनतः ॥ १२४॥एविंवधं गंु ाा ानमुतेयम ।्तदा गुपदशेने मुोऽहिमित भावयते ॥् १२५॥गुपिदमागण मनःशिुं त ु कारयते ।्अिनं खडयेव यििदागोचरम ॥् १२६॥यें सव ूतीतं च ान ं च मन उते ।ान ं यें समं कुया ाः पा ितीयकः ॥ १२७॥िकमऽ बनोेन शाकोिटशतरैिप ।लभा िचिवौािः िवना गुकृपां पराम ॥् १२८॥कणाखपातने िछा पाशाकं िशशोः ।सगानजनकः सुः सोऽिभधीयते ॥१२९॥एवं ौुा महादिेव गुिनां करोित यः ।

gurugita.pdf 11

Page 14: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

स याित नरकान घ्ोरान य्ाविदवाकरौ ॥ १३०॥यावाको दहेाविेव गंु रते ।्गुलोपा न कत ः ो यिद वा भवते ॥् १३१॥ारणे न वं ूािशःै कदाचन ।गरुोरम न वमसं त ु कदाचन ॥ १३२॥गंु कृं कृं गुसािभाषणः ।अरये िनज ले दशे े सवदे ्ॄरासः ॥ १३३॥अतैं भावयिें सवा वास ु सव दा ।कदािचदिप नो कुया तै ं गुसिधौ ॥ १३४॥ँयिविृतपय ं कुया द ्गुपदाच नम ।्ताशवै कैवं न च तितरिेकणः ॥ १३५॥अिप सणू तो गुािग भवेदा ।भववे िह ताकाले िवपेमुटम ॥् १३६॥गुकाय न लेत नापृा काय माचरते ।्न िुिेशऽेना गुसशोिभतः ॥ १३७॥गरुौ सित यं दिेव परषेां त ु कदाचन ।उपदशें न व ै कुया त त्था चिेासो भवते ॥् १३८॥न गरुोराौमे कुया त ्ान ं पिरसप णम ।्दीा ाा ूभुािद गरुोराां न कारयते ॥् १३९॥नोपाौमं च पय कं न च पादूसारणम ।्नाभोगािदकं कुया लीलामपरामिप ॥ १४०॥गुणां सदसािप यं त लंघयते ।्कुव ाां िदवा राऽौ दासविवसेरुो ॥ १४१॥अदं न गरुोिमपुभुीत किहिचत ।्दे च रंकवां ूाणोऽतेने लते ॥ १४२॥पाकासनशािद गुणा यदभीितम ।्नमुवत तव पादाां न शृते ्िचत ॥् १४३॥

12 sanskritdocuments.org

Page 15: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

गतः पृतो गते ग्ुायां न लंघयते ।्नोणं धारयेषे ं नालंकारांतोणान ॥् १४४॥गुिनाकरं ा धावयदेथ वासयते ।्ानं वा तिरां िजाछदेामो यिद ॥ १४५॥नोिं किचयें गरुोराां न च जते ।्कृमिुमादाय हिवव येयम ॥् १४६॥नानतृं नािूयं चवै न गव नािप वा ब ।न िनयोगधरं ॄयूात ग्रुोराां िवभावयते ॥् १४७॥ूभो दवेकुलेशानां ािमन र्ाजन कु्लेर ।इित सोधनभैतो सरेुसिधौ ॥ १४८॥मिुनिभः पगवैा िप सरुवैा शािपतो यिद ।कालमृभुयाािप गुः सऽंाित पाव ित ॥ १४९॥अशा िह सरुाा शाः मनुयथा ।गुशापोपप रणाय च कुऽिचत ॥् १५०॥मराजिमदं दिेव गुिररयम ।्िृतवदेपरुाणानां सारमवे न सशंयः ॥ १५१॥सारमानपजूाथ दडकाषयधारणः ।स संासी न वः संासी ानतरः ॥ १५२॥िवजानि महावां गरुोरण सवेया ।त े व ै संािसनः ूोा इतरे वषेधािरणाः ॥ १५३॥िनं ॄ िनराकारं िनग ुणं सिचनम ।्यः सााुते लोके गुं त शोभते ॥ १५४॥गुूसादतः ााारामिनरीणात ।्समता मिुमागण ाानं ूवत त े ॥ १५५॥आॄपयं परमापकम ।्ावरं जगंमं चवै ूणमािम जगयम ॥् १५६॥

gurugita.pdf 13

Page 16: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

वहंे सिदानं भावातीतं जगुम ।्िनं पणू िनराकारं िनग ुणं ासिंतम ॥् १५७॥परारतरं ायिेमानकारकम ।्दयाकाशमं शुिटकसिभम ॥् १५८॥ािटके ािटकं पं दप ण े दप णो यथा ।तथािन िचदाकारमानं सोऽहिमतु ॥ १५९॥अगंुमाऽं पुषं ाये िचयं िद ।तऽ ुरित यो भावः ौणु ु तथयािम त े ॥ १६०॥अजोऽहममरोऽहं च नािदिनधनो हम ।्अिवकारिदानो णीयाहतो महान ॥् १६१॥अपवू मपरं िनं यंोितिन रामयम ।्िवरजं परमाकाशं ीवुमानमयम ॥् १६२॥अगोचरं तथाऽगं नामपिवविज तम ।्िनःशं त ु िवजानीयाभावा पाव ित ॥ १६३॥यथा गभावावं कपू रकुसमुािदष ु ।शीतोभावं तथा ॄिण शातम ॥् १६४॥यथा िनजभावने कुडलकटकादयः ।सवुण ने िति तथाऽहं ॄ शातम ॥् १६५॥यं तथािवधो भूा ातं यऽकुऽिचत ।्कीटो भृ इव ानाथा भवित ताशः ॥ १६६॥गुानं तथा कृा यं ॄमयो भवते ।्िपडे पदे तथा प े मुाे नाऽ सशंयः ॥ १६७॥ौीपाव ती उवाच ।िपडं िकं त ु महादवे पदं िकं समदुातम ।्पातीतं च पं िकं एतदाािह शकंर ॥ १६८॥ौीमहादवे उवाच ।िपडं कुडिलनी शिः पदं हंसमदुातम ।्

14 sanskritdocuments.org

Page 17: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

पं िबिरित यें पातीतं िनरनम ॥् १६९॥िपडे मुाः पदे मुा प े मुा वरानन े ।पातीत े त ु य े मुाे मुा नाऽ सशंयः ॥ १७०॥गुा ननेवै िनं दहेी ॄमयो भवते ।्ित यऽ कुऽािप मुोऽसौ नाऽ सशंयः ॥ १७१॥ानं ानभुवः शािवरायं वृता धिृतः ।षणुैय युो िह भगवान ौ्ीगुः िूय े ॥ १७२॥गुः िशवो गुदवो गुब ःु शरीिरणाम ।्गुराा गुजवो गरुोर िवते ॥ १७३॥एकाकी िनहृः शािासयूािदविज तः ।बाभावने यो भाित ॄानी स उते ॥ १७४॥न सखुं वदेशाषे ु न सखुं मयके ।गरुोः ूसादादऽ सखुं नाि महीतले ॥ १७५॥चावा कवैवमते सखुं ूाभाकरे न िह ।गरुोः पादािके यखुं वदेासतम ॥् १७६॥न तखुं सरुे न सखुं चबवित नाम ।्यखुं वीतराग मनुरेकेावािसनः ॥ १७७॥िनं ॄरसं पीा तृो यः परमािन ।इं च मते तंु नपृाणां तऽ का कथा ॥ १७८॥यतः परमकैवं गुमागण व ै भवते ।्गुभिरतः काया सव दा मोकािंिभः ॥ १७९॥एक एवाितीयोऽहं गुवाने िनितः ।एवमता िनं न सें व ै वनारम ॥् १८०॥अासाििमषणेवैं समािधमिधगित ।आजजिनतं पापं तणादवे नँयित ॥ १८१॥िकमावाहनमै ापकं िकं िवसज नम ।्अमतू च कथं पजूा कथं ानं िनरामये ॥ १८२॥

gurugita.pdf 15

Page 18: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

गुिव ःु समयो राजसतरुाननः ।तामसो िपणे सजृवित हि च ॥ १८३॥यं ॄमयो भूा तरं नावलोकयते ।्परारतरं नात स्व गं च िनरामयम ॥् १८४॥तावलोकनं ूा सवसगंिवविज तः ।एकाकी िनहृः शाः ातं तसादतः ॥ १८५॥लं वाऽथ न लं वा ं वा बलं तथा ।िनामनेवै भों सदा सतंुमानसः ॥ १८६॥सवपदिमादही सव मयो भिुव ।सदाऽनः सदा शाो रमते यऽकुऽिचत ॥् १८७॥यऽवै ितत े सोऽिप स दशेः पुयभाजनः ।मु लणं दिेव तवाम े किथतं मया ॥ १८८॥उपदशेयं दिेव गुमागण मिुदः ।गुभिथााा कत ा व ै मनीिषिभः ॥ १८९॥िनयुाौयः सव वदेकृववदेकृत ।्परानदाता च तं वे गुमीरम ॥् १९०॥यधीता िनगमाः षडगंा आगमाः िूय े ।अाादीिन शाािण ान ं नाि गंु िवना ॥ १९१॥िशवपजूारतो वािप िवपुजूारतोऽथवा ।गुतिवहीनेव थ मवे िह ॥ १९२॥िशवपमाा िशवपजूा कृता यिद ।सा पजूा नाममाऽं ािऽदीप इव िूय े ॥ १९३॥सव ाफलं कम गुदीाूभावतः ।गुलाभावलाभो गुहीनु बािलशः ॥ १९४॥गुहीनः पशःु कीटः पतगंो वुमहित ।िशवपं पं च न जानाित यतयम ॥् १९५॥

16 sanskritdocuments.org

Page 19: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

तावू यने सव सगंिवविज तः ।िवहाय शाजालािन गुमवे समाौयते ॥् १९६॥िनरसवसहेो एकीकृ सदुशनम ।्रहं यो दशयित भजािम गुमीरम ॥् १९७॥ानहीनो गुाो िमावािद िवडकः ।िवौािं न जानाित परशािं करोित िकम ॥् १९८॥िशलायाः िकं परं ान ं िशलासघंूतारणे ।यं तत ु न जानाित परं िनारयते क्थम ॥् १९९॥न वनीयाे कं दश नाािकारकाः ।वज यतेान ग्ुन ्रे धीरानवे समाौयते ॥् २००॥पाषिडनः पापरताः नािका भदेबुयः ।ीलटा राचाराः कृता बकवृयः ॥ २०१॥कमॅ ाः माना िनतक वािदनः ।कािमनः बोिधनवै िहंॐाडाः शठाथा ॥ २०२॥ाना न कत ा महापापाथा िूय े ।एो िभो गुः सेः एकभा िवचाय च ॥ २०३॥िशादऽ दवेिेश न वदे किचत ।्नराणां च फलूाौ भिरवे िह कारणम ॥् २०४॥गढूो ढ ूीत मौनने ससुमािहतः ।सकृामगतौ वािप पधा गुरीिरतः ॥ २०५॥सव गुमखुां सफलं पापनाशनम ।्यदािहतं व ु तं न वयते ॥् २०६॥गुदवेाप णं व ु तने तुोऽि सोुत े ।ौीगरुोः पाकां मिुां मलूमं च गोपयते ॥् २०७॥नताि ते नाथ पदारिवंबुीियाूाणमनोवचोिभः ।यिते भािवत आयुौ

gurugita.pdf 17

Page 20: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

ममुिुिभः कम मयोपशाये ॥ २०८॥अनने यवेाय तदािम तव िूय े ।लोकोपकारकं दिेव लौिककं त ु िववज यते ॥् २०९॥लौिककाम तो याित ानहीनो भवाण व े ।ानभावे च यव कम िनम शाित ॥ २१०॥इमां त ु भिभावने पठेै ौणुयुादिप ।िलिखा यदानने तव फलमतु े ॥ २११॥गुगीतािममां दिेव िद िनं िवभावय ।महाािधगतै ःखःै सव दा ूजपेदुा ॥ २१२॥गुगीतारकैैकं मराजिमदं िूय े ।अे च िविवधा माः कलां नाहि षोडशीम ॥् २१३॥अन फलमाोित गुगीता जपने त ु ।सव पापहरा दिेव सव दािरनािशनी ॥ २१४॥अकालमृहुऽ च सवसकंटनािशनी ।यरासभतूािदचोरायिवघाितनी ॥ २१५॥सवपिवकुािददोषिनवािरणी ।यलं गुसािालं पठनावते ॥् २१६॥महाािधहरा सव िवभतूःे िसिदा भवते ।्अथवा मोहन े वँय ेयमवे जपेदा ॥ २१७॥कुशवा सन े दिेव ासन े श ुॅ कले ।उपिवँय ततो दिेव जपदेकेाममानसः ॥ २१८॥शंु सवऽ व ै ूों वँय े रासनं िूय े ।पासन े जपिें शािवँयकरं परम ॥् २१९॥वासन े च दािरं पाषाण े रोगसवः ।मिेदां ःखमाोित काे भवित िनलम ॥् २२०॥कृािजन े ानिसिमौीा यचम िण ।कुशासन े ानिसिः सव िसिुकले ॥ २२१॥

18 sanskritdocuments.org

Page 21: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ितीयोऽायः ॥

आेां कष णं चवै वायां शऽनुाशनम ।्नैां दश न ं चवै ईशाां ानमवे च ॥ २२२॥उदखुः शािजे वँये पवू मखुथा ।याे त ु मारणं ूों पिमे च धनागमः ॥ २२३॥मोहनं सव भतूानां बमोकरं परम ।्दवेराां िूयकरं राजान ं वशमानयते ॥् २२४॥मखुकरं चवै गणुानां च िववध नम ।्मनाशनं चवै तथा समिसिदम ॥् २२५॥ूिसं साधयेाय नवमहभयापहम ।्ःनाशनं चवै सुफलदायकम ॥् २२६॥मोहशािकरं चवै बमोकरं परम ।्पानिनलयं गीताशािमदं िशवे ॥ २२७॥यं यं िचयते कामं तं तं ूाोित िनयम ।्िनं सौभायदं पुयं तापऽयकुलापहम ॥् २२८॥सवशािकरं िनं तथा वा सपुऽुदम ।्अवधैकरं ीणां सौभाय िववध नम ॥् २२९॥आयरुारोयमैय पऽुपौऽूवध नम ।्िनामजापी िवधवा पठेोमवायुात ॥् २३०॥अवधैं सकामा त ु लभते चाजिन ।सवःखमयं िवं नाशयेापहारकम ॥् २३१॥सवपापूशमनं धम कामाथ मोदम ।्यं यं िचयते कामं तं तं ूाोित िनितम ॥् २३२॥काानां कामधनेवु किते कपादपः ।िचामिणिित सवमगंलकारकम ॥् २३३॥िलिखा पजूयेु मोिौयमवायुात ।्गुभििव शषेणे जायत े िद सव दा ॥ २३४॥

gurugita.pdf 19

Page 22: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

जपि शााः सौरा गाणपा वैवाः ।शवैाः पाशपुताः सव सं सं न सशंयः ॥ २३५॥॥ इित ौींदपरुाण े उरखडंे उमामहेर सवंादेौी गुगीतायां ितीयोऽायः ॥

॥ ततृीयः अायः ॥अथ काजपानं कथयािम वरानन े ।सागराे सिरतीरे तीथ हिरहरालये ॥ २३६॥शिदवेालये गोे सव दवेालये शभु े ।वट धाा मलेू वा मठे वृावन े तथा ॥ २३७॥पिवऽे िनम ले दशे े िनानुानतोऽिप वा ।िनवदनने मौनने जपमतेत स्मारभते ॥् २३८॥जाने जयमाोित जपिसिं फलं तथा ।हीन ं कम जेव गिहतानमवे च ॥ २३९॥ँमशान े िबमलेू वा वटमलूािके तथा ।िसि कानके मलेू चतूवृ सिधौ ॥ २४०॥पीतासनं मोहन े त ु िसतं चािभचािरके ।यें शंु च शाथ वँय े रं ूकीित तम ॥् २४१॥जपं हीनासनं कुव त ह्ीनकम फलूदम ।्गुगीतां ूयाण े वा समंाम े िरपसुकंटे ॥ २४२॥जपन ज्यमवाोित मरणे मिुदाियका ।सवकमा िण िसि गुपऽु े न सशंयः ॥ २४३॥गुमो मखु े य त िसि नाथा ।दीया सव कमा िण िसि गुपऽुके ॥ २४४॥भवमलूिवनाशाय चापाशिनवृय े ।गुगीतािस ानं तः कुते सदा ॥ २४५॥स एवं सुः साात स्दसिवमः ।

20 sanskritdocuments.org

Page 23: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ततृीयः अायः ॥

तानािन सवा िण पिवऽािण न सशंयः ॥ २४६॥सवशुः पिवऽोऽसौ भावाऽ ितित ।तऽ दवेगणाः सव ऽेपीठे चरि च ॥ २४७॥आसनाः शयाना वा गिोऽिप वा ।अाढा गजाढाः सषुुा जामतोऽिप वा ॥ २४८॥शिुचभतूा ानवो गुगीता जपि ये ।तषेां दश नसंषा त ि्दानं ूजायत े ॥ २४९॥समिेु व ै यथा तोयं ीरे ीरं जले जलम ।्िभ े कुे यथाकाशं तथाऽऽा परमािन ॥ २५०॥तथवै ानवान ज्ीवः परमािन सवदा ।ऐने रमते ानी यऽ कुऽ िदवािनशम ॥् २५१॥एविंवधो महायुः सव ऽ वत त े सदा ।तावू कारणे गुभिं समाचरते ॥् २५२॥गुसोषणादवे मुो भवित पाव ित ।अिणमािदष ु भोृं कृपया दिेव जायत े ॥ २५३॥साने रमते ानी िदवा वा यिद वा िनिश ।एविंवधो महामौनी ऽलैोसमतां ोजते ॥् २५४॥अथ ससंािरणः सव गुगीताजपने त ु ।सवा न क्ामां ु भुि िऽसं मम भािषतम ॥् २५५॥सं सं पनुः सं धम सारं मयोिदतम ।्गुगीतासमं ोऽं नाि तं गरुोः परम ॥् २५६॥गुदवो गुध म गरुौ िना परं तपः ।गरुोः परतरं नाि िऽवारं कथयािम त े ॥ २५७॥धा माता िपता धो गोऽं धं कुलोवः ।धा च वसधुा दिेव यऽ ाुभता ॥ २५८॥आकज कोटीनां योततपःिबयाः ।ताः सवा ः सफला दिेव गुसोषमाऽतः ॥ २५९॥

gurugita.pdf 21

Page 24: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

शरीरिमियं ूाणाथ ः जनबतुा ।मातकुृलं िपतकुृलं गुरवे न सशंयः ॥ २६०॥मभाया शा ये जना नानमुते ।गुसवेास ु िवमखुाः पे नरकेशचुौ ॥ २६१॥िवा धनं बलं चवै तषेां भायं िनरथ कम ।्यषेां गुकृपा नाि अधो गि पाव ती ॥ २६२॥ॄा िवु ि दवेताः िपतिृकराः ।िसचारणया अे च मनुयो जनाः ॥ २६३॥गुभावः परं तीथ मथ िनरथ कम ।्सव तीथ मयं दिेव ौीगरुोरणाजुम ॥् २६४॥काभोगरता माः काायाः पराखुाः ।अतः परं मया दिेव किथत मम िूये ॥ २६५॥इदं रहमं वं च वरानन े ।सगुों च तवाम े त ु ममाूीतये सित ॥ २६६॥ािममुगणशेाान व्ैवाद पाव ित ।न वं महामाय े पादश कु मे ॥ २६७॥अभे वके धतू पाषडे नािकािदष ु ।मनसाऽिप न वा गुगीता कदाचन ॥ २६८॥गरुवो बहवः सि िशिवापहारकाः ।तमकंे लभं मे िशापहारकम ॥् २६९॥चातयु वान ि्ववकेी च अाानवान श्िुचः ।मानसं िनम लं य गुं त शोभते ॥ २७०॥गरुवो िनम लाः शााः साधवो िमतभािषणः ।कामबोधिविनम ुाः सदाचाराः िजतिेयाः ॥ २७१॥सचूकािदूभदेने गरुवो बधा तृाः ।यं सक् परीाथ तिनं भजेधुीः ॥ २७२॥

22 sanskritdocuments.org

Page 25: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ततृीयः अायः ॥

वण जालिमदं ताशां त ु लौिककम ।्यिन द्िेव समं स गुः सचुकः तृः ॥ २७३॥वणा ौमोिचतां िवां धमा धम िवधाियनीम ।्ूवारं गंु िवि वाचकं िित पाव ित ॥ २७४॥पाया िदमाणामपुदेा त ु पाव ित ।स गुबधको भयूाभयोरयमुमः ॥ २७५॥मोहमारणवँयािदतुमोपदिश नम ।्िनिषगुिराः पिडतादिशनः ॥ २७६॥अिनिमित िनिदँ य ससंारं सकंटालयम ।्वरैायपथदश यः स गुिव िहतः िूय े ॥ २७७॥तमािदवाानामपुदेा त ु पाव ित ।कारणाो गुः ूोो भवरोगिनवारकः ॥ २७८॥सवसहेसोहिनमू लनिवचणः ।जमृभुयो यः स गुः परमो मतः ॥ २७९॥बजकृतात प्ुयातऽेसौ महागुः ।लाऽम ुं न पनुया ित िशः ससंारबनम ॥् २८०॥एवं बिवधा लोके गरुवः सि पाव ित ।तषे ु सव ू यने सेो िह परमो गुः ॥ २८१॥िनिषगुिशु सकंिषतः ।ॄूलयपय ं न पनुया ित म ताम ॥् २८२॥एवं ौुा महादवेी महादवेवचथा ।अिवलमना शकंरं पिरपृित ॥ २८३॥पाव वुाच ।नमे दवेदवेाऽ ौोतं िकंिचदि मे ।ौुा ामधनुा भशृं ािलं मनः ॥ २८४॥यं मढूा मृभुीताः सकृुतािरितं गताः ।दवैाििषगुगा यिद तषेां त ु का गितः ॥ २८५॥

gurugita.pdf 23

Page 26: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

ौी महादवे उवाच ।ौणु ु तिमदं दिेव यदा ािरतो नरः ।तदाऽसाविधकारीित ूोते ौिुतमकैः ॥ २८६॥अखडकैरसं ॄ िनमंु िनरामयम ।्िन स्िशतं यने स भवदें दिेशकः ॥ २८७॥जलानां सागरो राजा यथा भवित पाव ित ।गुणां तऽ सवषां राजायं परमो गुः ॥ २८८॥मोहािदरिहतः शाो िनतृो िनराौयः ।तणृीकृतॄिववुभैवः परमो गुः ॥ २८९॥सवकालिवदशेषे ुतो िनलखुी ।अखडकैरसाादतृो िह परमो गुः ॥ २९०॥तैातैिविनम ुः ानभुिूतूकाशवान ।्अानातमँछेा सव ः परमो गुः ॥ २९१॥य दशनमाऽणे मनसः ात ्ू सता ।यं भयूात ध्िृतँशािः स भवते प्रमो गुः ॥ २९२॥िसिजालं समालो योिगनां मवािदनाम ।्तुाकारमनोविृय ासौ परमो गुः ॥ २९३॥शरीरं शवं पँयन त्था ाानमयम ।्यः ीकनकमोहः स भवते प्रमो गुः ॥ २९४॥मौनी वामीित तो िधाभूण ु पाव ित ।न किौिनना लाभो लोकेऽिवित िूय े ॥ २९५॥वामी तूटससंारसागरोारणमः ।यतोसौ सशंयेा शायुनभुिूतिभः ॥ २९६॥गुनामजपािेव बजिज तािप ।पापािन िवलयं याि नाि सहेमविप ॥ २९७॥ौीगरुोशं दवैं ौीगरुोसशः िपता ।गुानसमं कम नाि नाि महीतले ॥ २९८॥

24 sanskritdocuments.org

Page 27: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ततृीयः अायः ॥

कुलं धनं बलं शां बावाोदरा इमे ।मरणे नोपयुे गुरकेो िह तारकः ॥ २९९॥कुलमवे पिवऽं ात स्ं गुसवेया ।तृाः ुकला दवेा ॄाा गुतप णात ॥् ३००॥गुरकेो िह जानाित पं दवेमयम ।्तानं यसादने नाथा शाकोिटिभः ॥ ३०१॥पानशूने कृतमकृतं भवते ।्तपोजपािदअक ्ं दिेव सकलं बालजवत ॥् ३०२॥िशवं केिचिरं केिचििधं केिच ु केचन ।शिं दवेिमित ाा िववदि वथृा नराः ॥ ३०३॥न जानि परं तं गुदीापराखुाः ।ॅााः पशसुमा ते े पिरानविज ताः ॥ ३०४॥ताैविसथ गुमवे भजिेये ।गंु िवना न जानि मढूारमं पदम ॥् ३०५॥िभते दयमििँछे सव सशंयाः ।ीये सव कमा िण गरुोः कणया िशवे ॥ ३०६॥कृताया गुभेु वदेशाानसुारतः ।मुते पातकाोराुभो िवशषेतः ॥ ३०७॥ःसगंं च पिर पापकम पिरजते ।्िचिचिमदं य दीा िवधीयते ॥ ३०८॥िचागिनयु बोधगविवविज तः ।तैभावपिरागी त दीा िवधीयते ॥ ३०९॥एतण सयंंु सव भतूिहत े रतम ।्िनम लं जीिवतं य त दीा िवधीयते ॥ ३१०॥िबयया चाितं पवू दीाजालं िनिपतम ।्मदीािभध सागंोपागं िशवोिदतम ॥् ३११॥िबयया ािरिहतां गुसायुदाियनीम ।्

gurugita.pdf 25

Page 28: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

गुदीां िवना को वा गुाचारपालकः ॥ ३१२॥शो न चािप शो वा दिैशकािंयसमाौयात ।्त जाि सफलं भोगमोफलूदम ॥् ३१३॥अिचप ौाभियतु च ।ूविमदं दिेव ममाूीतये सदा ॥ ३१४॥रहं सव शाषे ु गीताशादं िशवे ।सरी वं साधक मानः ॥ ३१५॥समपिरपाका िचशु धीमतः ।साधकवै वा गुगीता ूयतः ॥ ३१६॥नािकाय कृताय दािकाय शठाय च ।अभाय िवभाय न वायें कदाचन ॥ ३१७॥ीलोपाय मखूा य कामोपहतचतेस े ।िनकाय न वा गुगीता भावतः ॥ ३१८॥सव पापूशमनं सवपिववारकम ।्जमृहुरं दिेव गीताशािमदं िशवे ॥ ३१९॥ौिुतसारिमदं दिेव सव मंु समासतः ।नाथा सितः प ुसंां िवना गुपदं िशवे ॥ ३२०॥बजकृताादयमथ न रोचते ।जबिनवृथ गुमवे भजेदा ॥ ३२१॥अहमवे जगवमहमवे परं पदम ।्एतानं यतो भयूां गंु ूणमाहम ॥् ३२२॥अलं िवकरैहमवे केवलो मिय ितं िविमदं चराचरम ।्इदं रहं मम यने दिश तम स् वनीयो गुरवे केवलम ॥् ३२३॥यां नािदमं न िह करचरणं नामगोऽं न सऽूम ।्नो जाितन व वण न भवित पुषो नो नप ुसं ं न च ी ॥ ३२४॥नाकारं नो िवकारं न िह जिनमरणं नाि पुयं न पापम ।्नोऽतं तमकंे सहजसमरसं संु तं नमािम ॥ ३२५॥

26 sanskritdocuments.org

Page 29: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ ततृीयः अायः ॥

िनाय साय िचदाकाय नाय भाय पराराय ।शुाय बुाय िनरनाय नमोऽ िनं गुशखेराय ॥ ३२६॥सिदानपाय ािपन े परमान े ।नमः ौीगुनाथाय ूकाशानमतू य े ॥ ३२७॥सानपाय बोधकैसखुकािरणे ।नमो वदेावेाय गरुवे बिुसािणे ॥ ३२८॥नमे नाथ भगवन ि्शवाय गुिपणे ।िवावतारसिंस ैीकृतानकेिवमह ॥ ३२९॥नवाय नवपाय परमाथकिपणे ।सवा ानतमोभदेभानवे िचनाय त े ॥ ३३०॥ताय दयाृिवमहाय िशवान े ।परताय भानां भानां भिपणे ॥ ३३१॥िवविेकनां िववकेाय िवमशा य िवमिश नाम ।्ूकािशनां ूकाशाय ािननां ानिपणे ॥ ३३२॥परुा योः पृ े नमुया पय धः ।सदा मिपणे िवधिेह भवदासनम ॥् ३३३॥ौीगंु परमानं वे ानिवमहम ।्य सििधमाऽणे िचदानाय ते मनः ॥ ३३४॥नमोऽु गरुवे तुं सहजानिपणे ।य वागमतृं हि िवषं ससंारसंकम ॥् ३३५॥नानायुोपदशेने तािरता िशमितः ।तृतासारवदेने गुिचदमतुम ॥् ३३६॥अतुाय मनुं गरुवे परमान े ।सव तताय िचनानमतू य े ॥ ३३७॥नमोतुाय गरुवे िवािवािपणे ।िशसाग पटवे कृपापीयषूिसवे ॥ ३३८॥

gurugita.pdf 27

Page 30: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

॥ गु गीता ॥

ओमतुाय गरुवे िशससंारसतेवे ।भकायकिसहंाय नमे िचखुान े॥ ३३९॥गुनामसमं दवैं न िपता न च बावाः ।गुनामसमः ामी नेशं परमं पदम ॥् ३४०॥एकारूदातारं यो गंु नवै मते ।ानयोिनशतं गा चाडालेिप जायते ॥ ३४१॥गुागावेृमु ागािरिता ।गुमपिरागी रौरवं नरकं ोजते ॥् ३४२॥िशवबोधाुाता गुबोधािवो न िह ।तावू यने गरुोराा न लंघयते ॥् ३४३॥ससंारसागरसमुरणकैमंॄािददवेमिुनपिूजतिसमम ।्दािरःखभवरोगिवनाशमंवे महाभयहरं गुराजमम ॥् ३४४॥सकोटीमहामाििवॅशंकारकाः ।एक एव महामो गुिररयम ॥् ३४५॥एवमुा महादवेः पाव त पनुरॄवीत ।्इदमवे परं तं ौणु ु दिेव सखुावहम ॥् ३४६॥गुतिमदं दिेव सव मंु समासतः ।रहिमदम वदे किचत ॥् ३४७॥न मषृा ािदयं दिेव मिः सिपणी ।गुगीतासमं ोऽं नाि नाि महीतले ॥ ३४८॥गुगीतािममां दिेव भवःखिवनािशनीम ।्गुदीािवहीन परुतो न पठेत ्िचत ॥् ३४९॥रहमरहमते पािपना लिमदं महेिर ।अनकेजािज तपुयपाकारुो ु तं लभते मनुः ॥ ३५०॥य ूसादादहमवे सव

28 sanskritdocuments.org

Page 31: sanskritdocuments.org · ॥ गुरु गीता ॥ .. guru gItA - long version .. gurugita.pdf Author: Vyasa \(by tradition\) author of Puranas , Transliterated by: ...

मवे सव पिरकितं च ।इं िवजानािम सदापंतािंयपं ूणतोऽि िनम ॥् ३५१॥अानितिमरा िवषयाबाचतेसः ।ानूभाूदानने ूसादं कु मे ूभो ॥ ३५२॥॥ इित ौीगुगीतायां ततृीयोऽायः ॥॥ इित ौींदपरुाण े उरखडंे ईरपाव तीसवंादे गुगीता समा ॥॥ ौीगुदाऽयेाप णमु॥

Shri Guru Gita - longer version (now out of print).

Encoded and proofread by Sunder Hattangadisunderh at hotmail.com

.. guru gItA - long version ..Searchable pdf was typeset using XeTeXgenerateactualtext feature of XƎLATEX 0.99996

on August 20, 2017

Please send corrections to [email protected]

gurugita.pdf 29


Recommended