+ All Categories
Home > Documents > सुभाषितानि सङ्ग्रह ॥ .. Kedar's SubhaShita Collection ... ·...

सुभाषितानि सङ्ग्रह ॥ .. Kedar's SubhaShita Collection ... ·...

Date post: 11-Oct-2019
Category:
Upload: others
View: 17 times
Download: 0 times
Share this document with a friend
37
॥ सुभािषतािन सह ॥ .. Kedar’s SubhaShita Collection .. sanskritdocuments.org August 3, 2016
Transcript
  • ॥ सभुािषतािन सह ॥.. Kedar’s SubhaShita Collection ..

    sanskritdocuments.orgAugust 3, 2016

  • .. Kedar’s SubhaShita Collection ..

    ॥ सभुािषतािन सह ॥

    Document Information

    Text title : subhaashhita collection by Kedar Naphade

    File name : subhaashhita-kedar-alpha.itx

    Category : subhAShita

    Location : doc_z_misc_subhaashita

    Author : Kedar Naphade

    Language : Sanskrit

    Subject : philosophy/hinduism/culture

    Transliterated by : Kedar Naphade

    Proofread by : Kedar Naphade

    Source : Pre 1997 postings by Kedar, sorted alphabetically

    Latest update : april 03, 2015

    Send corrections to : [email protected]

    Site access : http://sanskritdocuments.org

    This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

    Please help to maintain respect for volunteer spirit.

    August 3, 2016

    sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    अवग अिधग गरुोा न ं छाऽेो िवतरि ये ।िवावािनधयः िशका मम दवैतम ॥् १॥अ भषूणं वगेो मं ाद ्गजभषूणम ।्चातयु म भ्षूणं नाया उोगो नरभषूणम ॥् २॥अलस कुतो िवा अिव कुतो धनम ।्अधन कुतो िमऽं अिमऽ कुतः सखुम ॥् ३॥अादशपरुाणषे ुास वचनयम ।्परोपकारः पुयाय पापाय परपीडनम ॥् ४॥अहं नमािम वरदां ानदां ां सरतीम ।्ूय िवमलां बिुं ूसा भव सवदा ॥ ५॥अःे ारं जलं पीा वष ि मधरंु भिुवम ।्परोपकारे िनरताः कथं मघेा न सनाः ॥ ६॥अपेे न च हंे न पाऽं न दशारम ।्सदा लोकिहत े युा रदीपा इवोमाः ॥ ७॥अादशपरुाणानां सारं ासने कीित तम ।्परोपकारः पुयाय पापाय परपीडनम ॥् ८॥अधमा धनिमि धनं मान ं च ममाः ।उमा मानिमि मानो िह महताम ध्नम ॥् ९॥अिप णमयी ला न मे लण रोचते ।जननी जभिूम गा दिप गरीयसी ॥ १०॥अं नवै गजं नवै ायं नवै च नवै च ।अजापऽुं बिलं दात द्वेो ब लघातकः ॥ ११॥अग़ाधजलसारी गव म न्ायाित रोिहतः ।अुोदकमाऽणे शफरी फहरायत े ॥ १२॥अदान ं परं दान ं िवादानमतः परम ।्अने िणका ऽिुया वीवं च िवया ॥ १३॥अकाय कराः सि ये नरा बभािषणः ।शरािलनमघेाे ननू ं गज ि केवलम ॥् १४॥अं वं िनवास ानमारोयमवे च ।

    subhaashhita-kedar-alpha.pdf 1

  • ॥ सभुािषतािन सह ॥

    िवान ं रािना च साग ामो मतः ॥ १५॥अितलोभाुबरेोऽिप दिरिो िनितं भवते ।्िमतयात द्िरिोऽिप िनितं धनवान भ्वते ॥् १६॥अथा गमो िनमरोिगता च िूया च भाया िूयवािदनी च ।वँय पऽुोऽथ कारी च िवा षड ्जीवलोक सखुािन राजन ॥् १७॥अिततृा न कत ा तृां नवै पिरजते ।्शनःै शनै भों यं िवमपुािज तम ॥् १८॥अकृं मते कृमगं मते सगुम ।्अभम म्ते भम ्ीवाूिेरतो नरः ॥ १९॥अिवौामं वहेारं शीतों न च िवित ।ससोषथा िनं ऽीिण िशते गदभात ॥् २०॥अितपिरचयादवा सतगमनादनादरो भवित ।मलये िभपरुी चनतकािमनं कुत े ॥ २१॥अजरामरवत ्ू ाो िवामथ साधयते ।्गहृीत इव केशषे ु मृनुा धम माचरते ॥् २२॥अयं िनजः परो वऽेित गणना लघचुतेसाम ।्उदारचिरतानां त ु वसधुवै कुटुकम ॥् २३॥अिततीने खने वरं िजंा िधा कृता ।न त ु मान ं पिर य यिेत भािषतम ॥् २४॥अहो ज नससंगा त म्ानहािनः पदे पदे ।पावको लोहसेन मुररैिभताते ॥ २५॥अहो िकमिप िचऽािण चिरऽािण महानाम ।्लीणृाय मे तरणे नमिप ॥ २६॥अकृा परसापं अगा खलमिरम ।्साधोमा ग मनुृ यमिप तद ्ब ॥ २७॥अशनं म े वसनं म े जाया मे बवुग मे ।इित मे म े कुवा णं कालवकृो हि पुषाजम ॥् २८॥अह राजे लोकनाथावभुाविप ।बोीिहरहं राजन ष्ी तुषो भवान ॥् २९॥अाकरणमधीतं िभिोयतरिणीतरणम ।्भशेजमपसिहतं ऽयिमदं कृतं न कृतम ॥् ३०॥

    2 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    अहं ण न मे ःखमिदाहे न ताडन े ।एत ु म े महाःखं गुया तोलयि माम ॥् ३१॥अानितिमरा ानानशलाकया ।चुीिलतं यने तैौीगरुवे नमः ॥ ३२॥अभीिताथ िसथ पिूजतो यः सरुासरुःै ।सव िवहरैौीगणािधपतये नमः ॥ ३३॥अनाचारणे मािलम अ्ाचारणे मखू ता ।िवचाराचारयोयगः स सदाचार उते ॥ ३४॥अथ नाशं मनापं गहृे िरतािन च ।वनं चापमान ं च मितमा ूकाशयते ॥् ३५॥अथन त ु िवहीन पुषामधेसः ।िबयाः सवा िवनँयि मीे कुसिरतो यथा ॥ ३६॥अमतः सृंतं मऽे ु परुतो मऽे ु सृंतम ।्सृंतं दय े मऽे ु िवमऽेु सृंतम ॥् ३७॥अिसतिगिरसमं ात क्ल ्ं िस ु पाऽंसरुतवरशाखा लेखनी पऽमवु ।िलखित यिद गहृीा शारदा सव कालंतदिप तव गणुानामीश पारं न याित ॥ ३८॥अपारे काससंारे किवरकेः ूजापितः ।यथा ै रोचते िवं तथा व ै पिरवत त े ॥ ३९॥अधनािध िनवत े ातयः सुदो जनाः ।अपुादफलाृात य्था सव पतिऽणः ॥ ४०॥अाकं बदरीचबं युाकं बदरीतः ।बादरायणसात य्यूं ययूं वयं वयम ॥् ४१॥अहूषो भारतीयोऽि ननू ंन धयै दािचजयें िवपु ।कत िनां न वा िवरयेंयितेरांऽ काणहतेोः ॥ ४२॥अहारती ी यं शिपामिय ौी गा तथा शारदा च ।

    subhaashhita-kedar-alpha.pdf 3

  • ॥ सभुािषतािन सह ॥

    जयें कदािच शीलािभमान ंिवरोुं त ु िसाहमाहीः ॥ ४३॥अिलािन पुािण वासयि करयं ।अहो समुनसां ूीितवा मदिणयोः समा ॥ ४४॥अारा अिला िह दाहयि करयम ।्अहो म नसां वरंै वामदिणयोः समम ॥् ४५॥अनिुदनमनतुापनेाहं राम तःपरमकणमोहं िछि मायासमतेम ।्इदमितचपलं मे मानसं िन वारंभवित च बखदेां िवना धाव शीयम ॥् ४६॥अितकुिपताऽिप सजुना योगने मृभवि न त ु नीचाः ।हेः किठनािप िवणोपायोऽि न तणृानाम ॥् ४७॥अां सखे बिधरलोकिनवासभमूौिकं कूिजतने िकल कोिकल कोमलेन ।एते िह दवैहतकादिभवणां काकमवे कलयि कलानिभाः ॥ ४८॥अ ुं वाित वाहनं गणपतरेाख ुं धुात ः फणीतं च बचपतःे िशखी च िगिरजािसहंोऽिप नागाननम ।्गौरी जुसतुामसयूित कलानाथं कपालानलःिनिव णः स पपौ कुटुकलहादीशोऽिप हालाहलम ॥् ४९॥अिभवादनशील िनं वृोपसिेवनः ।चािर त वध ेआयिुव ा यशो बलम ॥् ५०॥अा य उमादवेी जनको य शरः ।िवा ददाित सवः स नः पात ु गजाननः ॥ ५१॥अिरं जीिवतं लोके अिरे धनयौवन े ।अिराः पऽुदारा धम ः कीित यं िरं ॥ ५२॥

    आवगआकाशात प्िततं तोयं यथा गित सागरम ।्सव दवेनमारः केशवं ूितगित ॥ १॥आाथ म ज्ीवलोके च को न जीवित मानवः ।

    4 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    परं परोपकाराय यो जीवित स जीवित ॥ २॥आचारः परमो धम ः आचारः परमं तपः ।आचारः परमं ानमाचारात ि्कं न साते ॥ ३॥आयषुः ण एकोऽिप सवरनै लते ।नीयत े स वथृा यने ूमादः समुहानहो ॥ ४॥आे भग आसीन ऊविित िततः ।शते े िनपमान चराित चरतो भगः ॥ ५॥आपतं हसिस िकं ििवणा मढूलीिरा न भवतीित िकमऽ िचऽम ।्एतान ्ू पँयिस घटां जलयचबेिरा भवि भिरता भिरता िराः ॥ ६॥आशा नाम माणां कािचदाय ला ।यया बा ूधावि मुािि पवुत ॥् ७॥आनः पिरतोषाय कवःे कां तथािप तत ।्ािमनो दहेलीदीपसममोपकारकम ॥् ८॥आनः मखुदोषणे बे शकुसािरकाः ।बकाऽ न बे मौन ं सवा थसाधनम ॥् ९॥आदान ूदान कत च कमणः ।िूमिबयमाण कालः िपबित तिसम ॥् १०॥आपिद िमऽपरीा शरूपरीा रणाणे भवित ।िवनये वशंपरीा शीलपरीा धनये भवित ॥ ११॥आपं पिर परपषे ु यो रतः ।स परहैते मढूः नीलवण गालवत ॥् १२॥आशशु अने कलायाः ूथमने च ।िवहगो यो भवे वणम श्ीयं िनवदेय ॥ १३॥आतताियनमायामिप वदेापारगम ।्िजघासंं िजघासंीयात न् तने ॄहा भवते ॥् १४॥आदौ रामतपोवनािभगमनं हा मगृं कानंवदैहेीहरणं जटायमुरणं समुीवसाषणम ।्वालीिनद लनं समिुतरणं लापरुीदाहन ंपािावण कुकणहननं एतिध रामायणम ॥् १५॥

    subhaashhita-kedar-alpha.pdf 5

  • ॥ सभुािषतािन सह ॥

    आदौ दवेिकदवेगभ जननं गोपीगहृे वध न ंमायापतुनजीिवतापहरणं गोवध नोारणम ।्कंसदेनकौरवािदहननं कुीतनजूावनंएतागवतं परुाणकिथतं ौीकृलीलामतृम ॥् १६॥आदौ ौीभरताभपूितकुले भोमाः पाडवाःतषेामसतुाः शतः कपिटका ॅा तरः कौरवाः ।बुशेकरं िह कौरवकुलं भजे े रण े ग ितम ।्गीता तारयित कृभजकातेहाभारतम ॥् १७॥

    इवग इयेते ि्वपलुां मऽै ऽीिण तऽ न कारयते ।्वावादमथ सं ताः ीपिरभाषणम ॥् १॥ईणं िगणुं ूों भाषणिेत वधेसा ।अििण े मनुाणां िजंा कैेव िनिम ता ॥ २॥उमने िह िसि काया िण न मनोरथःै ।न िह सु िसहं ूिवशि मखु े मगृाः ॥ ३॥उमो नाितवा ात अ्धमो ब भाषत े ।न कान ेिनाक ् याक ् कां े ूजायत े ॥ ४॥उपकारोऽिप नीचानां अपकारो िह जायत े ।पयःपान ं भजुानां केवलं िवषवध नम ॥् ५॥उाहो बलवानाय नाुाहात प्रं बलम ।्सोाह च लोकेष ु न िकिदिप लभम ॥् ६॥उपदशेो िह मखूा णां ूकोपाय न शाये ।पयःपान ं भजुानां केवलं िवषवध नम ॥् ७॥उमा आनः् ाताः िपतःु ाता ममाः ।अधमा मातलुात ्ाताः शरुााधमाधमाः ॥ ८॥उदार तणृं िवं शरू मरणं तणृम ।्िवर तणृं भाया िनःहृ तणृं जगत ॥् ९॥एक एव तपः कुया त ्ौ ाायपरौ िहतौ ।ऽयोऽिधका वा बीडायां ूवासऽेिप च ते मताः ॥ १०॥

    6 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    एकः ा न भुीत नकैः सषे ुजागयृात ।्एको न गदेानं नकैाथा न ि्विचयते ॥् ११॥एकचबो रथो या िवकलो िवषमा हयाः ।आबामवे तजेी तथाक नभलम ॥् १२॥एकेनािप सवुृणे पिुतने सगुिना ।वािसतं तनं सव म स्पुऽुणे कुलं यथा ॥ १३॥एको िह दोशो गणुसिपात े िनमतीोिरित यो बभाष े ।ननू ं न ं किवनािप तने दािरदोशो गणुरािशनाशी ॥ १४॥एते सुषा पराथ घटकाः ाथा न प्िर येसामााु पराथ मुमभतृः ाथा िवरोधने य े ।तऽेमी मानवरासाः परिहतं ाथा य िनि येय े त ु ि िनरथ कं परिहतं त े के न जानीमहे ॥ १५॥एको ना िवशंितः ीणां ानाथ म श्रयूं गताः ।िवशंितः पनुरायाता एको ायणे भितः ॥ १६॥ऐं बलं समाज तदभावे स ब लः ।तादैं ूशसंि ढं रािहतिैषणः ॥ १७॥ॐकाराथश ावतेौ ॄणः परुा ।कठं िभा िविनया तौ ताािलकावभुौ ॥ १८॥ऋवदेोऽथ यजवुदो सामवदेो थवणः ।चारः सि ते वदेाः मााः सव ऽ पिूजताः ॥ १९॥ऋणशषेोऽिशषे शऽशुषेथवै च ।पनुः पनुः ूवध े ताषें न रयते ॥् २०॥

    कवग मा बलमशानां शाानां भषूणं मा ।मा वशीकृत े लोके मया िकं न िसित ॥ १॥काया थ भजते लोकः यावाय म न् िसित ।उीण च परे पारे नौकाया िकं ूयोजनम ॥् २॥काकः कृः िपकः कृः को भदेः िपककाकयोः ।वससमये ूा े काकः काकः िपकः िपकः ॥ ३॥

    subhaashhita-kedar-alpha.pdf 7

  • ॥ सभुािषतािन सह ॥

    िुो िह समये ूा े बिलमिप रित ।ूाा ययूं िवजानीत मा मा िनत कन ॥ ४॥कँयपोऽिऽभ राजो िवािमऽोऽथ गौतमः ।वामदवेो विस मनुयः स िवौतुाः ॥ ५॥को न याित वशं लोके मखु े िपडने पिूरतः ।मदृो मखुलेपने करोित मधरुिनम ॥् ६॥काकः पवन े रितं न कुत े हंसो न कूपोदकेमखू ः पिडतसमे न रमते दासो न िसहंासन े ।ः सनसमं न सहते नीचं जनं सवेत ेया य ूकृितः भाविनयता केनािप न ते ॥ ७॥मा शं करे य ज नः िकं किरित ।अतणृ े पिततो विः यमवेोपशाित ॥ ८॥कमले कमला शते े हरः शते े िहमालये ।ीराौ च हिरः शते े मे मुणशया ॥ ९॥कुलीनता सदाराा स ुू ितां यदीिस ।आवभैवलाभाथ म ग्णुवान श्ीलवान भ्व ॥ १०॥किवः करोित काािन रसं जानाित पिडतः ।तः सजृित पुािण महित सौरभम ॥् ११॥काया च महदाकाा िुाकाा कदािप न ।यथाकाा तथा िसििन रीहो नातु े महत ॥् १२॥का पाडुपी गहृभषूणं िकंको रामशऽःु िकमगिज ।को सयू पऽुो िवपरीतपृाकुी सतुो रावणकुकणः ॥ १३॥करूी जायत े कात क्ो हि किरणां शतम ।्िकं कुया त क्ातरो युे मगृात ि्सहंः पलायते ॥ १४॥का वरयते पं माता िवं िपता ौतुं ।बावाः कुलिमि िमािमतरे जनाः ॥ १५॥करारिवने पदारिवं मखुारिवे िविनवशेयम ।्वट पऽ पटेु शयान ं बालं मकुुं मनसा रािम ॥ १६॥के शवं पिततं ा पाडवा हशिनभ राः ।

    8 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    दि कौरवाः सव भो भो के शव के शव ॥ १७॥िचत ्ः िचत त्ुःुः िचत ्िचत ।्अवितिचानांूसादोऽिप भयरः ॥ १८॥कं सधान कृः का शीतलवािहनी गा ।के दारपोषणरताः कं बलवं न बाधत े शीतम ॥् १९॥िचत क्ाणो भवेाधःु िचत ग्ानी पितोता ।िवरलदो िचखू खाटो िनध नः िचत ॥् २०॥काषे ु नाटकं रं तऽ रं शकुला ।तऽािप च चतथूऽो तऽ ोकचतुयम ॥् २१॥िकमुभावने सुरं वासुरम ।्यदवे रोचते यै भवे सुरम ॥् २२॥किचत ि्कमिप नो हरणीयंमम वामिप नोरणीयम ।्ौीपतःे पदयगुं रणीयंलीलया भवजलं तरणीयम ॥् २३॥कोऽितभारः समथा नां िकं रं वसाियनाम ।्को िवदशेः सिुवानां कः परः िूयवािदनम ॥् २४॥केिचदानतो नाः केिचाः ूमादतः ।केिचत ्ानावलोकेन केिचुै ु नािषताः ॥ २५॥काचं मिणं कानमकेसऽू ेमुधा िनबि िकमऽ िचऽम ।्िवचारवान प्ािणिनरकेसऽू ेान ं यवुान ं मघवानमाह ॥ २६॥कौिशकेन स िकल ितीरः राममरिवघातशाये ।काकपधरमे यािचतजेसां िह न वयः समीते ॥ २७॥कराम े वसते लीः करमे सरती ।करमलेू त ु गोिवः ूभात े करदशनम ॥् २८॥िकसलयािन कुतः कुसमुािन वा च फलािन तथा नववीधाम ।्अयमकारणकािणको न चते ्

    subhaashhita-kedar-alpha.pdf 9

  • ॥ सभुािषतािन सह ॥

    िवतरतीह पयािंस पयोधरः ॥ २९॥किुमः कितमवे सतू ेसा कामधकु ् कािमतमवे दोिध ।िचामिणिितमवे देसतां त ु सः सकलं ूसतू े ॥ ३०॥करोित मखुनेवै बधा खडनम ।्नमः पतनशीलाय मसुलाय खलाय च ॥ ३१॥िकु मं भावने यथवैां तथा तृम ।्अयिुयंु रोगाय यिुयंु यथा तृम ॥् ३२॥कवयः िकं न पँयि िकं न भि वायसाः ।मपाः िकं न जि िकं न कुव ि योिषतः ॥ ३३॥काके शौचं तूकारे च संसप शािः ीष ुकामोपशािः ।ीब े धयै म म्प े तिचाभपू े सं केन ं ौतुं वा ॥ ३४॥कमले कमलोिः ौयूत े न त ु ते ।बाले तव मखुाोजे कथिमीवरयम ॥् ३५॥कथं गुनहं सं े िोणं च मधसुदून ।इषिुभः ूितयोािम पजूाहा विरसदून ॥ ३६॥कालो वा कारणं राः राजा वा कालकारणं ।इित त े सशंयो मा भतू र्ाजा काल कारणम ॥् ३७॥िकं तया िबयते धेा या न सतू े न धदा ।कोऽथ ः पऽुणे जातने यो न िवा भिमान ॥् ३८॥कमलासनकमलेणकमलािरिकरीटकमलभृाहःै ।नतुपदकमला कमला तुपदकमला करोत ु म े कमलम ॥् ३९॥करोित शोभामलके ियाः कोा न काा िविधना च कोा ।अे त ु किन द्हन ्ं परुारःेिसरिबः िवधवाललाटे ॥ ४०॥ुामोऽिप जराकृशोऽिप िशिथलूायोऽिप कां दशांआपोऽिप िवपदीिधितरिप ूाणषे ु गिप ।

    10 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    मभेेिविभकुकवलमासकैबहृःिकं जीण तणृमि मानमहताममसेरः केसरी ॥ ४१॥िकं वाससिेत तऽ िवचारणीयंवासः ूधान ं ख योयताय ै ।पीतारं वी ददौ कांिदगरं वी िवषं समिुः ॥ ४२॥केयरूा न िवभषूयि पुषं हारा न चोलाःन ान ं न िवलोपनं न कुसमुं नालता मधू जाः ।वायकेा समलरोित पुषं या सृंता धा यत ेीये ख भषूणािन सततं वाषूणं भषूणम ॥् ४३॥कुलीनःै सह सक सनःै सह िमऽतां ।ाितिभ सह मलंे कुवा णो न िवनँयित ॥ ४४॥काशािवनोदने कालो गित धीमताम ।्सनने त ु मखूा णां िनिया कलहने वा ॥ ४५॥कत माचरन क्ाय मकत मनाचरन ।्ितित ूकृताचारे स व ैआय इित तृः ॥ ४६॥

    खवग खलः करोित वृ ं ननू ं फलित साधषु ु ।दशाननोऽहरत स्ीतां बनं त ु महोदधःे ॥ १॥िखं चािप सभुािषतने रमतेीयं मनः सव दाौुा सभुािषतं ख मनः ौोत ुं पनुवा ित ।अान ्ानवतोऽनने िह वशीकत ु समथ भवते ्कत ो िह सभुािषत मनजुरैावँयकः सहः ॥ २॥खोतो ोतत े तावत य्ावत न् उते शिशः ।उिदत े त ु सअॐाशं े न खोतो न चमाः ॥ ३॥गन ग्गमागण िनं लोकान ्ू काशयन ।्वध यन च्तेनान स्वा न ्ू दीपो राजते रिवः ॥ ४॥गते शोको न कत ो भिवं नवै िचयते ।्वत मानने कालेन वत यि िवचणाः ॥ ५॥

    subhaashhita-kedar-alpha.pdf 11

  • ॥ सभुािषतािन सह ॥

    गणयि न ये सयू विृं शीतं च कष काः ।यते धालाभाय तःै साकं िह वसाहम ॥् ६॥गुब रुबनूां गुरुचषुाम ।्गुः िपता च माता च सवषां ायवित नाम ॥् ७॥गणुैुता याित नोेुनासनने व ै ।ूासादिशखरोऽिप काको न गडायत े ॥ ८॥गणुाः कुव ि तं रऽेिप वसतां सताम ।्केतकीगमायाय यमायाि षदाः ॥ ९॥गज िस मघे न यिस तोयं चातकपी ाकुिलतोऽहम ।्दवैािदह यिद दिणवातः ं ाहं च जलपातः ॥ १०॥गज ित शरिद न वष ित वष ित वषा स ु िनःनो मघेः ।नीचो वदित न कुते वदित न साधःु करोवे ॥ ११॥गुशौुषूया िवा पुलेन धनने वा ।अथ वा िवया िवा चतथू नोपलते ॥ १२॥गामु िसतमु यामनु ं कलाभमभुयऽ मतः ।राजहंस तव सवै शुता चीयत े न च न चापचीयते ॥ १३॥गुॄ ा गुिव ःु गुदवो महेरः ।गुः साात प्रॄ तैौीगरुवे नमः ॥ १४॥गणुेनादरं ॅातः पणू ौीरिप मा कृथाः ।सणूऽिप घटः कूप े गणुछदेातधः ॥ १५॥गौरवं ूाते दानात ु िव सयात ।्िितःै पयोदानां पयोधीनामधिितः ॥ १६॥गवीशपऽो नगजापहारी कुमारतातः शिशखडमौिलः ।लेशसिूजतपादपः पायादनािदः परमेरो नः ॥ १७॥गवा य परपीडाय ै ज न धनं बलम ।्सन तु दानाय रणाय च ते सदा ॥ १८॥घटं िभात प्टं िछात कु्या िासभरोहणम ।्यने केन ूकारणे ूिसः पुषो भवते ॥् १९॥घृं घृ ं पनुरिप पनुनं चागम ्िछं िछं पनुरिप पनुः ा चवैेकुाडम ।्दधं दधं पनुरिप पनुः कान ्ं कावण म ्

    12 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    ूाणाऽेिप िह ूकृितिवकृितजा यत े नोमानाम ॥् २०॥

    चवग चनं शीतलं लोके चनादिप चमाः ।चचनयोम े शीतला साधसुितः ॥ १॥िचतां ूिलतां ा वैो िवयमागतः ।नाहं गतो न मे ॅाता कतेद ्हलाघवम ॥् २॥चतरुः सिख मे भता यिखित तद ्परो न वाचयित ।तादिधकं मे यमिप िलिखतं यं न वाचयित ॥ ३॥िचे ूस े भवुन ं ूसं िचे िवषणे भवुन ं िवषणम ।्अतोऽिभलाषो यिद त े सखु ेािूसादे ूथमं यत ॥ ४॥चलकेेन पादने ितकेेन पिडतः ।नासमीापरं ानं पवू मायातनं जते ॥् ५॥िचनीया िह िवपदामादाववे ूितिबया ।न कूपखनन ्ं यंु ूदी े विना गहृे ॥ ६॥िचे ॅािजा यत े मपानात ्ॅ ाे िचे पापचया मपुिैत ।पापं कृा ग ितं याित मढूाां नवै पयें न पयेम ॥् ७॥िचता िचा समाूोा िबमाऽं िवशषेता ।सजीवं दहत े िचा िनजवं दहत े िचता ॥ ८॥चातक धमूसमहंू ा मा धाव वािरधरबुा ।इह िह भिवित भवतो नयनयगुादवे वािरणं परूः ॥ ९॥छायाम कुवि िति यमातप े ।फलािप पराथा य वृाः सुषा इव ॥ १०॥जीवनं ं पराथा य िनं यत मानवाः ।इित सशेमाात ुं समिंु याि िनगाः ॥ ११॥जनजै निहताथा य जनानामवे िनिम तं ।लोकतं भारत वसधुायां िवराजते ॥ १२॥जीिवत े य जीवि लोके िमऽािण बावाः ।सफलं जीिवतं त को न ाथा य जीवित ॥ १३॥ें जना नवै गणुैेमुते ।

    subhaashhita-kedar-alpha.pdf 13

  • ॥ सभुािषतािन सह ॥

    गणुात ग्ुमायाित धं दिध घतृं बमात ॥् १४॥जदाता अदाता िवादाता तथवै च ।कादाता भयऽाता पतै े िपतरः तृाः ॥ १५॥

    तवग तणृं खािदित केदारे जलं िपबित पले ।धं यित लोकेो धनेनु जननी िूया ॥ १॥तदवेां परं िमऽं यऽ समित यं । े सखुं च ःखं च ूितायवे दप ण े ॥ २॥ाग एक गणुः ाः िकमगै ुणरािषिभः ।ागागित पूे पशपुाषाणपादपाः ॥ ३॥तातने किथतं पऽु पऽं िलख ममाया ।नतने िलिखतं पऽं िपतरुाा म लिता ॥ ४॥ते याि तीथष ु बधुाः य े शो रवित नः ।य गौरीरिे तीथ भोज परं िह सः ॥ ५॥जि िमऽािण धनिैव हीन ं पऽुा दारा सुना ।तमथ वं पनुराौयि अथ िह लोके मनषु बःु ॥ ६॥तािडताः पीिडता य ेुामेदुीरयते ।्स साधरुवगऽ ि ईरः ॥ ७॥तणृादिप लघुलंू तलूादिप च याचकः ।वायनुा िकं न नीतोऽसौ मामयं ूाथ यिेदित ॥ ८॥तुोऽिप राजा यिद सवेकेः भायारं नवै ददाित िकित ।्अहिन शं वष ित वािरवाहाथािप पऽिऽतयः पलाशः ॥ ९॥ितलविधं मनोऽु वायां गडुवाधयु म ्ितलगडुलकवत स्े अुसवुृम ।्अु िवचारे शभुसमणं मलाय यशस ेकाणी सािरु वः सदाहमाशसं े ॥ १०॥

    14 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    दवग दिध मधरंु मध ु मधरंु िाा मधरुा सधुािप मधरुवै ।त तदवे िह मधरंु य मनो यऽ सलंम ॥् १॥िाा ानमखुी जाता शक रा चाँमताता ।सभुािशतरसाम े सधुा भीता िदवता ॥ २॥दिणे लणो य वामे त ु जनकाजा ।परुतो माितय तं वे रधनुनम ॥् ३॥दानने तुं सुदाि नाो लोभा नाोऽि िरपःु पिृथाम ।्िवभषूणं शीलसमं न चात स्ोषतुं धनमि नात ॥् ४॥दिरिता धीरतया िवराजते कुपता शीलगणुने राजते ।कुभोजनं चोतया िवराजते कुवता श ुॅ तया िवराजते ॥ ५॥ज नः िूयवादीित नतैिासकारणम ।्मध ु ितित िजंाम े दय े त ु हलाहलम ॥् ६॥ज नने समं वरंै ूीितं चािप न कारयते ।्उो दहित चाारः शीतः कृायते करम ॥् ७॥दातं भों धनिवषये सयो न कत ः ।पँयहे मधकुरीणां सिताथ म ह्रे॥ ८॥दाता मी गणुमाही ामी ःखने लते ।शिुचदोऽनरु जान े भृोऽिप लभः ॥ ९॥ज निषतमनसां प ुसंाम स्जुनऽेिप नाि िवासः ।धने दधवदनबं फूृ पामरः िपबित ॥ १०॥दवैमविेत सिंचोोगं न नरजते ।्अनुमने कलंै ितलेः ूामुहित ॥ ११॥िभु िनतरामचतेनखुादिप धनं धनं धनम ।्इमवे िननादः ूवत त े िकं पनुय िद भवेचतेनः ॥ १२॥ज नःै सह वासो िह ीवुं नाशाय कते ।काक सहवासने हंसो नो वथृा परुा ॥ १३॥ािवमौ पुषौ लोके सयु मदलभिेदनौ ।पिरोाट ्योगयु रणािभमखु े हतः ॥ १४॥ो िगरुिप चाहं महेे िनमयी भावः ।

    subhaashhita-kedar-alpha.pdf 15

  • ॥ सभुािषतािन सह ॥

    तुष कम धारय यनेाहं ां बोीिहः ॥ १५॥दान ं भोगो नाशिॐो गतयो भवि िव ।यो न ददाित न भेु त ततृीया गितित ॥ १६॥ज नः पिरहत ो िवयालतोऽिप सन ।्मिणना भिूषतः सप ः िकमसौ न भयरः ॥ १७॥िदवसनेवै तुया द ्यने राऽौ सखुं वसते ।्पवू वयिस तुया द ्यने वृः सखुी भवते ॥् १८॥दशेाटनं राजसभाूवशेो ापािरिवनसित ।सवष ुशाेवलोकनं च चातयु मलूािन भवि प ॥ १९॥दातिमित यान ं दीयतऽेनपुकािरणे ।दशे े काले च पाऽ े च तान ं सािकं तृम ॥् २०॥दशन ेशण े वािप ौवणे भाषणऽेिप वा ।यऽ िवरं स हे इित कते ॥ २१॥ददाित ूितगृाित गुमााित पृित ।भेु भोजयते चवै षिधं ूीितलणम ॥् २२॥दािरारणाा मरणं म े रोचत े न दािरं ।अेशं मरणं दािरं नकं ःखम ॥् २३॥दातयुा चकयोभदः कराामवे दिश तः ।एक गतोऽधापय ितताम ॥् २४॥धनमलं काेत लं रदेवेणात ।्रितं वध यते स्क ् वृं तीथष ु िनिपते ॥् २५॥धवलयित सममं चमा जीवलोकंिकिमित िनजकलं नासंं ूमाि ।भवित िविदतमतेद ्ूायशः सनानांपरिहतिनरतानामादरो नाकाय ॥ २६॥धिृतः मा दमोऽयें शौचिमियिनमहः ।धीिव ा समबोधो दशकं धम लणम ॥् २७॥

    16 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    नवग न धयैण िवना लीन शौयण िवना जयः ।न ानने िवना मोो न दानने िवना यशः ॥ १॥नािरकेलसमाकारा ँयऽेिप िह सनाः ।अे बदिरकाकारा बिहरवे मनोहराः ॥ २॥न िह कित ि्वजानाित िकं क ो भिवँयित ।अतः ः करणीयािन कुया दवै बिुमान ॥् ३॥नरो िह मिलनवै ःै यऽ ािप िनषीदित ।तथा चिलतशीलुशषें शीलं न रित ॥ ४॥नराभरणं पं पाभरणं गणुः ।गणुाभरणं ान ं ानाभरणं मा ॥ ५॥न कित क्िचत ि्मऽं न कित क्िचत ि्रपःु ।कारणनेवै जाये िमऽािण िरपवोऽिप वा ॥ ६॥नागो भाित मदने कं जलहिैन ोवमै िरंशीलेनवै नरो जवने तरुगः पणूना शवरी ।वाणी ाकरणने हंसिमथनुवैा पी सभा पिदतःैसऽुणे कुलो बधुने वसधुा कीा च लोकऽयम ॥् ७॥न भतूपवू म न् कदािप वाता हेः कुरो न कदािप ः ।तथािप तृा रघनुन िवनाशकाले िवपरीतबिुः ॥ ८॥न िह ूाणात ि्ूयतरं लोके िकन िवते ।तात द्यां नरः कुया त य्थािन तथा परे ॥ ९॥नमे सव दवेानां वरदािस हरःे िूया ।या गितसानां सा म े ाव दशनात ॥् १०॥नवं परुातन ं वािप लेखं पँयि पिडताः ।सारमासा तुि िनःसारं च जि ते ॥ ११॥नमे शारदे दवेी वीणा पुकधािरिण ।िवारं किरािम ूसा भव सवदा ॥ १२॥न चोरहाय न च राजहाय न ॅातभृां न च भारकारी ।ये कृत े वध त एव िनं िवाधनं सव धनूधानम ॥् १३॥न ज नः सनतामपुिैत बूकाररैिप सेमानः ।

    subhaashhita-kedar-alpha.pdf 17

  • ॥ सभुािषतािन सह ॥

    भयूोिप िसः पयसा घतृने न िनवृः मधरुमिेत ॥ १४॥नमि फिलता वृा नमि च बधुा जनाः ।शुकाािन मखूा िभे न नमि च ॥ १५॥नबः ानमासा राजेमिप कष ित ।स एव ूतुः ानानािप पिरभयूत े ॥ १६॥नमे शारदे दवेी काँमीरपरुवािसिन ।ामहं ूाथ य े दिेव िवादान ं च दिेह मे ॥ १७॥िनिव षणेािप सपण कत ा महती फणा ।िवषमु न चाुफटाटोपो भयरः ॥ १८॥न िह ानसमं लोके पिवऽं चासाधनं ।िवान ं सव लोकानामुषा य तृं ख ॥ १९॥नरनारीसमुा सा ी दहेिवविज ता ।अमखुी कुत े शं जातमाऽा िवनँयित ॥ २०॥

    न गहंृ गहृिमागृ िहणी गहृमुते ।गहंृ त ु गिृहणीहीन ं काारादितिरित ॥ २१॥न दवेो िवते काे न पाषाण े न मृये ।भावे िह िवते दवेाावो िह कारणम ॥् २२॥न िवया नवै कुलेन गौरवं जनानरुागो धिनकेष ु सव दा ।कपािलना मौिलधतृािप जावी ूयाित राकरमवे सव दा ॥ २३॥िनु नीितिनपणुा यिद वा वु ुलीः िरा भवत ु गतु वा यथेम ।्अवै वा मरणमु यगुारे वाााथः ूिवचलि पदं न धीराः ॥ २४॥न भीतो मरणादि केवलं िषतं यशः ।िवशु िह मे मृःु पऽुजसमं िकल ॥ २५॥नमो दीपिशखे तुमकारं िनरिस ।ूयिस धनंां काणाय च जायस े ॥ २६॥नािभषकेो न संारः िसहं िबयते वन े ।िवबमािज तसयमवे मगृेता ॥ २७॥न िवं दश येाः किचमहो ।

    18 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    मनुरेिप यत दशनालते मनः ॥ २८॥न भूू दान ं न सवुण दान ं न गोूदान ं न तथादानम ।्यथा वदीह महाूदान ं सवष ु दानेभयूदानम ॥् २९॥न पिडताः साहिसका भवि ौुािप त े सलुयि तम ।्तं समादाय समाचरि ाथ ूकुव ि पर चाथ म ॥् ३०॥ननै ं िछि शािण ननै ं दहित पावकः ।नचनै ं ेदयापो न शोषयित मातः ॥ ३१॥नानाधम िनगढूतिनिचता यृंती राजतेसयें भारतभिून तािचरा मातवै नः सव दा ।ता उितहतेवे िह भवतां ान ं तथा मे बलम ्सा बलशािलनी िवजयताम म् े मातभृःू सव दा ॥ ३२॥नरपितिहतकता ेतां याित लोकेजनपदिहतकता ते पािथ वने ।इित महित िवरोध े िवमान े समान ेनपृितजनपदानां लभः काय कता ॥ ३३॥नायं ूयाित िवकृितं िवरसो न यः ात ्न ीयत े बजनिैन तरां िनपीतः ।जां िनहि िचमिेत करोित तिृंननू ं सभुािशतरसोऽरसाितशायी ॥ ३४॥िनवृो यु मेः िजताा बिुपवू कः ।िवकारःै ृँ यत े जात ु न स शारीरमानसःै ॥ ३५॥िनःो वि शतं शती दशशतं लं सहॐािधपःलशेः िितपालतां िितपितः चबेशतां वाित ।चबेषः पनुिरतां सरुपितः ॄां पदं वाितॄा शवैपदं िशवो हिरपदं चाशाविधं को गतः ॥ ३६॥न ािधन िवषं नापथा नािध भतूले ।खदेाय शरीरं मौयमकंे यथा नणृाम ॥् ३७॥न तने िवरो भवित यनेा पिलतं िशरः ।स व ै यवुाधीयानो दवेां िवरं िवः ॥ ३८॥िनग ुणेिप सषे ु दयां कुव ि साधवः ।न िह सहंरत ेोां चाडालवेँ मनः ॥ ३९॥नृं मयरूाः कुसमुािन वृाः दभा नपुाािजहिरयः ।

    subhaashhita-kedar-alpha.pdf 19

  • ॥ सभुािषतािन सह ॥

    ताः ूप े समःखभावममासीिुिदतं वनऽेिप ॥ ४०॥नपृ वणा ौमपालनं य एव धम मननुा ूणीतःिनवा िसतावेमतयाहं तपिसामामवेणीया ।तथिेत ता ूितगृ वाचं रामानजु े िपथं तीत ेसा मुकठं सनाितभाराब िवा कुररीव भयूः ॥ ४१॥नऽभषूणं चो नारीणां भषूणं पितः ।पिृथवीभषूणं राजा िवा सव भषूणं ॥ ४२॥नमोऽु त े ास िवशालबुे फुारिवायतपऽनऽे ।यने या भारततलैपणू ः ूािलतो ानमयः ूदीपः ॥ ४३॥नमः सविवदे त ैासाय किववधेस े ।चबे पुयं सरा यो वष िमव भारतम ॥् ४४॥

    पवग पिरऽाणाय साधनूां िवनाशाय च ँकृताम ।्धम संापनाथा य सवािम यगु े यगु े ॥ १॥परोपकारकरणं ननू ं ह भषूणम ।्पूषे ु च नमारः उरा भषूणम ॥् २॥पोषयि पयो दा यथा वान त्था जनान ।्िनं समानया ूीा धनेवो मातरो नणृाम ॥् ३॥पादपानां भयं वातात प्ानां िशिशरायम ।्पव तानां भयं वळात स्ाधनूां ज नायम ॥् ४॥ूथमे नािज ता िवा ीतीय े नािज तं धन ं ।ततृीय े नािज तं पुयं चतथू िकं किरित ॥ ५॥िपबि नः यमवे नाः यं न खादि फलािन वृाः ।नादि ं ख वािरवाहाः परोपकाराय सतां िवभतूयः ॥ ६॥परोपकारशू िधङ् मनु जीवनम ।्यावः पशवशेां चमा पुकरोित िह ॥ ७॥पिणां बलमाकाशो मानामदुकं बलम ।्ब ल बलं राजा बालानां रोदन ं बलम ॥् ८॥िपपीिलकािज तं धां मिकासितं मध ु ।

    20 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    ने सितं िं समलंू िह िवनँयित ॥ ९॥परोपदशे े पािदं सवषां सकुरं नणृाम ।्िवरीह िशं काय समपुिते ॥ १०॥पिृथां ऽीिण रािन जलमं सभुािषतं ।मढूःै पाषाणखडषे ु रं संा िवधीयते ॥ ११॥परां ूा ब ुे मा ूाणषे ु दयां कु ।लभािन पराािन ूाणा जिन जिन ॥ १२॥पानीयं पातिुमािम ः कमललोचन े ।यिद दािस नेािम न दािस िपबाहम ॥् १४॥ूारते न ख िवभयने नीचःैूा िविवहता िवरमि माः ।िवःै पनुः पनुरिप ूितहमानाःूारमुमजना न पिरजि ॥ १४॥ूलये पवनाघातःै ूचलि नगा अिप ।कृऽेिप न चलवे धीराणां िनला मितः ॥ १५॥पुकेष ुच नाधीतं नाधीतं गुसिधौ ।न शोभते सभामे हंसमे बको यथा ॥ १६॥पुका त ु या िवा परहगतं धनं ।काय काले समु े न सा िवा न तनम ॥् १७॥पिरौमो िमताहारः भषेज े सलुभ े ममिनं त े सवेमान ािध नाि मे भयम ।्धिनकु तदाकय ायं भषेजयंसवेनीयं तदवेिेत िनि गहृमागतः ॥ १८॥ूाणनाशऽेिप कुवत परषेां मानवो िहतम ।्िदशः सगुयवे वौ िोऽिप चनः ॥ १९॥परािधकारचचा म य्ः कुया त ्ािमिहतेया ।स िनषीदित चीारात ग्द भािडतो यथा ॥ २०॥पो धमिस न गहंृ यािस योऽथ परषेाम ्धोऽ ं धनमवदतां नेस े यखुािन ।ाो मकू मिस कृपणं ौिष नाथा शया यःोतं बिधर िगरं यः खलानां न णोिस ॥ २१॥

    subhaashhita-kedar-alpha.pdf 21

  • ॥ सभुािषतािन सह ॥

    पुऽेि गो मधरुो नािरकेले जलं तथा ।परमशे सा लीला यतः स सवशिमान ॥् २२॥ूारगवु ियणी बमने गवु परुा विृमती च पात ।्िदन पवूा ध पराध िभा छायवे मिैऽः खलसनानाम ॥् २३॥पतै े दवेतरवः मारः पािरजातकः ।सानः कवृ प ुिंस वा हिरचनम ॥् २४॥ूाणभतू यं सारभतूं तथवै च ।सृंतौ भारता ते यतु सृंतम ॥् २५॥ूाणां जित दशेाथ म प्िदतानां सहायकः ।य आचरित काणं लोके मान ं स िवित ॥ २६॥ूथमवयिस पीतं तोयमं रःिशरिस िनिहतभारा नािरकेला नराणाम ।्ददित जलमनाादमाजीिवतांन िह कृतमपुकारं साधवो िवरि ॥ २७॥पाह वहित िवपलंु िचिऽतं दीिमम ्काले काले जनिमव तं िवतृं यः करोित ।शीष कां वहित तरलं िपकानां कलापंकोऽयं पी िचरवदनो नत न े च ूवीणः ॥ २८॥पलाशमकुुलॅाा शकुतुडे पतिलः ।सोऽिप जफूलॅाा तमिलं धत ुिमित ॥ २९॥परुा कवीनां गणनाूसे किनिकािधितकािलदासः ।अािप तु कवरेभावात अ्नािमका साथ वती बभवू ॥ ३०॥पाराशय वचः सरोजममलं गीताथ गोटम ्नानाानककेसरं हिरकथासोधनाबोिधतम ।्लोके सनषदरैहरहः पपेीयमान ं मदुाभयूाारतपजं किलमलूिंस नः ौयेस े ॥ ३१॥पाथा य ूितबोिधतां भगवता नारायणने यम ्ासने मिथतां परुाणमिुनना मे महाभारतम ।्अतैामतृविष ण भगवतीमादशााियनअ ामनसुधािम भगवीत े भविेषणीम ॥् ३२॥ूमदा मिदरा लीः िवयेा िऽिवधा सरुा ।वैोादयकेा पीता चााितसयात ॥् ३३॥

    22 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    पनुिव ं पनुिम ऽं पनुभा या पनुम ही ।एतत स्व पनुलं न शरीरं पनुः पनुः ॥ ३४॥िूयवाूदानने सव तुि जवः ।तात त्दवे वं वचन े िकं दिरिता ॥ ३५॥िपनाकफिणबालेभमािकनीयतुा ।पवग रिचता मिूत रपवग ू दा ु नः ॥ ३६॥िपडे िपडे मितिभ ा कुडे कुडे नवं पयः ।जातौ जातौ नवाचाराः नवा वाणी मखु े मखु े ॥ ३७॥

    फफिणनो बहवः सि भकेभणतराः ।एक एव िह शषेोऽयं धरणीधरणमः ॥ १॥फलं ेालं ूितिदनमखदें िितहांपयः ान ेान े िशिशरमधरंु पुयसिरतां ।मृशा शा सलुिलतलतापवमयीसहे सापं तदिप धिननां ािर कृपणाः ॥ २॥बालो वा यिद वा वृो यवुा वा गहृमागतः ।त पजूा िवधाता सवाागतो गुः ॥ ३॥बिभन िवरों ज नःै सनरैिप ।ुरमिप नागंे भयि िपपीिलकाः ॥ ४॥बालािप रवःे पादाः पतपुिर भभूतृां ।तजेसा सह जातानां वयः कुऽोपयुते ॥ ५॥बभुिुतः िकं न करोित पापं ीणा नरा िनणा भवि ।आािह भिे िूयदशन न गगंदः पनुरिेत कूपं ॥ ६॥ॄयन नषै समयू बिहः ीयतांं ज बहृते जडमत,े नषैा सभा विळणः ।वीणां सहंर नारद िुतकथालापरैलं तुरुोसीतारकभभदयः ो न लंकेरः ॥ ७॥भाषास ु मुा मधरुा िदा गीवा णभारती ।तां िह कां मधरंु तादिप सभुािशतम ॥् ८॥

    subhaashhita-kedar-alpha.pdf 23

  • ॥ सभुािषतािन सह ॥

    भीतेाभयं दयें ािधतेथौषधम ।्दयेा िवािथ न े िवा दयेमं धुातरुे ॥ ९॥भोजनाे च िकं पयें जयः क वै सतुः ।कथं िवपुदं ूों तबं शब लभम ॥् १०॥ॅमन व्नाे नवमजंरीष ु न षदो गफलीमिजयत ।्सा िकं न रा स च िकं न रा बलीयसी केवलमीरेा ॥ ११॥भो दािर नमुं िसोऽहं सादतः ।पँयाहं जगव न मां पँयित कन ॥ १२॥भास कािलदास भवभतूे िवौतुा ।बाणशिूकहषा णां काभाषाि सृंतम ॥् १३॥भीिोणतटा जयिथजला गाारनीलोलाशमाहवती कृपणे वहनी कणन वलेाकुला ।अामिवकण घोरमकरा यधनावित नीसोीणा ख पाडवरैणनदी कैवत कः केशवः ॥ १४॥भोजनाे िपबते त्बं िदनाे च िपबते प्यः ।िनशाे च िपबते व्ािर िकं वैने ूयोजनं ॥ १५॥

    मवग माता िमऽं िपता चिेत भावात ि्ऽतयं िहतं ।काय कारणताे भवि िहतबुयः ॥ १॥मनो मधकुरो मघेो मपो मुणो मत ।्मा मदो मकटो मो मकारा दश चचंलाः ॥ २॥माऽा समं नाि शरीरपोषणंिचासमं नाि शरीरशोषणं ।िमऽं िवना नाि शरीर तोषणंिवां िवना नाि शरीरभषूणं ॥ ३॥मखुं पदलाकारं वाणी चनशीतला ।दयं बोधसरंं िऽिवधं धतू लणम ॥् ४॥मयरूो िवहगो रः आनयित मानवान ।्पृ े सरती त उपिविेत मते ॥ ५॥

    24 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    मखू पचं िचािन गव व चनं तथा ।बोध ढवाद परवाेनादरः ॥ ६॥मकंू करोित वाचालं पगं ुं लंघयते िगिरम ।्यृपा तमहं वे परमानमाधवम ॥् ७॥मिणना वलयं वलयने मिणः मिणना वलयने िवभाित करः ।पयसा कमलं कमलेन पयः पयसा कमलेन िवभाित सरः ॥ ८॥मगृमीनसनानां तणृजलसोषिविहतवृीनाम ।्कधीवरिपशनुः िनारणवरैणो जगित ॥ ९॥मकट सरुापान ं त विृकदशंनम ।्ते भतूसचंारो या ता भिवित ॥ १०॥मगृा मगृःै सगंमपुोजि गाव गोिभरुगारंुगःै ।मखूा मखूः सधुयः सधुीिभः समानशीलसनषे ु सं ॥ ११॥महाजन ससंग ः क नोितकारकः ।पपऽितं तोयं ध े मुाफलिौयम ॥् १२॥महानभुावससंग ः क नोितकारकः ।रा ु जावीसगंात ि्ऽदशरैिप वते ॥ १३॥मा िनशाद ूितां ं अगमः शातीः समाः ।यचिमथनुादकेमवधीः काममोिहतम ॥् १४॥मिलनरैलकैरतेःै शुं ूकटीकृतम ।्तिोषािदव िनया ता वदनािदनाविलः ॥ १५॥मृिरवजानि ती इिुजि च ।तीकाले भवेीो मृकाले मृभ वते ॥् १६॥मारारः शरूतरो न कित प्राभवः ीहरणा चाः ।तथािप नािं ूिववशे रामो बब सते ुं िवजयी सिहःु ॥ १७॥मौनाखू ः ूवचनपटुवा तलुो जको वााा भीय िद न सहते ूायशो नािभजातः ।धृः पाे वसित िनयतं रताूगःसवेाधम ः परमगहनो योिगनामगः ॥ १८॥

    subhaashhita-kedar-alpha.pdf 25

  • ॥ सभुािषतािन सह ॥

    यवग यऽ रामकथागान ं तऽाे हनमुान य्था ।सृंतयनं यऽ तऽ सृंितदशनम ॥् २१॥यदवेोपनतं ःखात स्खुं तिसवरम ।्िनवा णाय ताया त िह िवशषेतः ॥ २२॥यः समुिततं बोधं मयवै िनरित ।यथोरगचं जीणा स व ै पुष उते ॥ २३॥योगमेाय रा सताया सृंतःे ।नवैाो िवते पा लोकसघंटनं िवना ॥ २४॥यां िचयािम सततं मिय सा िवरासािमित जनं स जनोऽसः ।अृते च पिरतुित कािचदािधक ् तां च तं च मदनं च इमां च मां च ॥ २५॥ययोरवै समं िवं ययोरवै समं कुलम ।्तयोमिऽिव वाह न त ु पुिवपुयोः ॥ २६॥यद ्यद ् िवभिूतमं ौीमिज तमवे वा ।तदवेावग ं मम तजेोऽंशसवम ॥् २७॥यः पतूनामारणलकीित ः काकोदरो यने िवनीतदप ः ।यशोदयालंकृतमिूत रात प्ितय नामथवा रघणूाम ॥् २८॥यिद वा याित गोिवो मथरुातः पनुः सखी ।राधाया नयने राधानामिवपय यः ॥ २९॥यऽ नाय ु पूे रमे तऽ दवेताः ।यऽ ता ु न पूे सवा ऽाफलाः िबयाः ॥ ३०॥यऽ नाि दिधमनघोषः तऽ नो लघलुघिुन िशशिुन ।यऽ नाि गुगौरवपजूा तािन िकं बत गहृािण वनािन ॥ ३१॥

    रवग पयौवनसा िवशालकुलसवाः ।िवाहीना न शोभे िनग ाः िकंशकुा यथा ॥ १॥

    26 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    राजो राभाषा रागीतं तथवै च ।एतािन मानिचािन सवदा िद धाय ताम ॥् २॥रमै हाहतुषुनु दवेाः न भिेजरे भीमिवषणे भीितम ।्सधुां िवना न ूययिुव रामं न िनिदाथा िरमि धीराः ॥ ३॥रािऽग िमित भिवित स ुू भातंभाानदुेित हिसित पकंजौीः ।इं िविचयित कोषगते िरफेेहा ह ह निलन गज उहार ॥ ४॥रे रे चातक सावधानमनसा िमऽ णं ौयूताम ्अोदा बहवो वसि गगन े सविप नकैाशाः ।केिचृीिभराद यि धरण गज ि केिचथृायं यं पँयिस त त परुतो मा ॄिूह दीन ं वचः ॥ ५॥राऽौ जान ु िदवा भान ु कृशानःु सयोयोः ।पँय शीतं मया नीतं जानभुानकृुशानिुभः ॥ ६॥रामायणम म्हाकाम म्हाभारतमवे च ।उभे च िविवाते सृंत महािनधी ॥ ७॥रथकंै चबं भजुगयािमता सतरुगाःिनरालो माग रणिवकलः सारिथरिप ।रिवया ं ूितिदनमपार नभसःिबयािसिधः से भवित महतां नोपकरणे ॥ ८॥रजकमकार नटो वड एव च ।कैवत भदेिभा सतै े चाजाः तृाः ॥ ९॥रे रे रासभ वभारवहनाुमासमािस िकंराजाावसथं ूयािह चणकाषूान स्खुं भय ।सवा न प्ृवतो हयािनित वदऽािधकारे िताराजा तैिदमवे मनतु े सं तटाः परे ॥ १०॥रामााचय मिेदन धनपतबेजं बलाागंलम ्ूतेशेािहषं तवाि वषृभः फालं िऽशलूादिप ।शाहं तव चादानकरणेोऽिप गोरणेिखाहं तव याचनात कु् कृिषं िभाटनं मा कृथाः ॥ ११॥रामािभषकेे मदिवलायाः हातुो हमेघटयाः ।सोपानमासा करोित शं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १२॥

    subhaashhita-kedar-alpha.pdf 27

  • ॥ सभुािषतािन सह ॥

    ला तीं रवेजेः शां शीतकरो वहन ।्सवा न स्ोषयन स्ोमः ओषधीशो िवराजते ॥ १३॥लालयते प्चंवषा िण दशवषा िण ताडयते ।्ूा े त ु षोडशे वष पऽु े िमऽवदाचरते ॥् १४॥लोभमलूािन पापािन सकंटािन तथवै च ।लोभावत त े वरंै अितलोभािनँयित ॥ १५॥लीः कौभुपािरजातकसरुाधरीचमाःगावः कामहः सरुेरगजो रािद दवेागंनाः ।अः समखुः िवषं हिरधन ुशखंोऽमतृं चाधुःेरानीह चतदु शं ूितिदनं कुव ु वो मगंलम ॥् १६॥लालन े बहवो दोषााडन े बहवो गणुाः ।अतँछाऽ पऽु ताडये त ु लालयते ॥् १७॥लोभािवो नरो िवम व्ीते न त ु सकंटम ।्धं पँयित माजा री न तथा लगडुाहितम ॥् १८॥लाघवं कम सामयं यै म े्शसिहतुा ।दोषयोऽिविृ ायामापजायत े ॥ १९॥लीवो न जानि ूायणे परवदेनाः ।शषे े धराभराबाे शते े नारायणः सखुम ॥् २०॥

    ववग िवािधदवेता साात ध्ा दवेी सरती ।यसादने कुव ि काािन कवयः ख ॥ १॥िवषादमतृं मां अमेादिप कानम ।्अिमऽादिप सृं बालादिप सभुािषतम ॥् २॥वथृा विृः समिेुष ु वथृा तृ भोजनम ।्वथृा दानम स्मथ वथृा दीपो िदवािप च ॥ ३॥िवा िमऽं ूवासषे ु भाया िमऽं गहृषे ु च ।ािधतौषधं िमऽम ध्म िमऽं मतृ च ॥ ४॥वे सरत दवे उमाेन सवदा ।मखुने तां ूशसंािम हाां पजूयािम च ॥ ५॥

    28 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    वृाणामिधराजो न ु िनमाॆो िवराजते ।गायापुफलःै यो रयित ःिखतान ॥् ६॥विृक िवषं पृे मिकाया मखु े िवषम ।्तक िवषं दे सवा े ज न तत ॥् ७॥वसरयषे ु चरि वा िपबि तोयािन वन े ितािन ।तथािप िनि मगृान न्रा वथृा को लोकमाराधियत ुं समथ ः ॥ ८॥िवरला जानि गणुान ि्वरलाः कुव ि िनध न े हेम ।्िवरलाः परकाय रताः परःखनेािप ःिखता िवरलाः ॥ ९॥िवा िववादाय धनं मदाय खल शिः परपीडनाय ।साधो ु सव िवपरीतमतेद ्ानाय दानाय च रणाय ॥ १०॥वरं दिरिः ौिुतशापारगो न चािप मखू बरसयंतुः ।सलुोचना जीण पटािप शोभते न नऽेहीना कनकैरलता ॥ ११॥वरं भृिवहीन जीवनं ौमपिूरतं ।मखू भृ ससंगा त स्व काय िवनँयित ॥ १२॥वरं बालो वरं वृो न त ु मखूमः ख ।मखू भृ ससंगा त स्व काय िवनँयित ॥ १३॥िवकृितं नवै गि सदोषणे साधवः ।आविेतं महासपनं न िवषायते ॥ १४॥वदनं ूसादसदनं सदयं दयं सधुामचुो वाचः ।करणं परोपकरणं यषे ं केषां न त े वाः ॥ १५॥वबतुड महाकाय सयू कोिटसमूभ ।िनिव ं कु मे दवे शभुकायष ु सव दा ॥ १६॥वसदुवेसतुं दवें कंसचाणरूमद नम ।्दवेकीपरमानं कृं वे जगुम ॥् १७॥वाीिकिगिरसतूा रामसागरगािमनी ।पनुात ु भवुन ं पुया रामायणमहानदी ॥ १८॥वरं वनं वरं भैं वरं भारोपजीवनं ।प ुसंां िववकेहीनानां सवेया न धनाज नम ॥् १९॥वळादिप कठोरािण मृिन कुसमुादिप ।लोकोराणां चतेािंस को िह िवातमुहित ॥ २०॥

    subhaashhita-kedar-alpha.pdf 29

  • ॥ सभुािषतािन सह ॥

    िवपिद धयै मथादुय े मा सदिस वाटुता यिुध िवबमः ।यशिस चािभिचयसनं ौतुौ ूकृितिसिमयं िह महानाम ॥् २१॥वैराज नमुं यमराजसहोदर ।यमु हरित ूाणान व्ैो ूाणान ध्नािन च ॥ २२॥िवतर वािरद वािर दवातरुे िचरिपपािसतचातकपोतके ।ूचिलते मित णमथा च भवान ् पयः च चातकः ॥ २३॥वनािन दहतो वःे सखा भवित मातः ।स एव दीपनाशाय कृशे काि सौदम ॥् २४॥वरमकेो गणुी पऽुो न त ु मखू शतािप ।एकमो हि न त ु तारागणोऽिप च ॥ २५॥वरं पव तगष ु ॅां वनचरःै सह ।न मखू जनससंग ः सरुेभवुनेिप ॥ २६॥ायामात ल्भतेां दीघा युं बलं सखुम ।्आरोयं परमं भायं ां सवा थ साधनम ॥् २७॥वसि कानन े वृाः फलपुै भिूषताः ।आॆं िवना परं िचं कोिकल न तुित ॥ २८॥वरं बिुन सा िवा िवया बिुमा ।बिुहीना िवनँयि यथा त े िसहंकारकाः ॥ २९॥िवलणः शकोषः िवते तव भारित ।यने वध त े िनं यं गित सयात ॥् ३०॥वदेाानां परुाणानां शाानां च तथवै च ।माणां तसऽूाणामाभाषाि सृंतम ॥् ३१॥वासिंस जीणा िन यथा िवहाय नवािन गृाित नरोपरािण ।तथा शरीरािण िवहाय जीणा ािन सयंाित नवािन दहेी ॥ ३२॥वातोािसतकोल िधक ् त े सागरगज नम ।्य तीरे तषृाबाः पाः पृित वािपकम ॥् ३३॥ासाय िवुपाय ासपाय िववे ।ानमिुाय कृाय गीतामतृहे नमः ॥ ३४॥वृामवासी न च पिराजःिऽनऽेधारी न च शलूपािणः ।वधारी न च िसयोगी

    30 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    जलं च िबॅ घटो न मघेः ॥ ३५॥वागथा िवव सृौ वागथ ू ितपये ।जगतः िपतरौ वे पाव तीपरमेरौ ॥ ३६॥ोजधोऽधो याचुनै रः रैवे कम िभः ।खिनतवे िह कूप ूासादवे कारकः ॥ ३७॥िवािभरामगणुगौरवगिुतानांरोषोऽिप िनम लिधयां रमणीय एव ।लोकिूयःै पिरमलःै पिरपिूरतकाँमीरज कटुतािप िनतारा ॥ ३८॥िवराटनगरे राजन क्ीचकापकीचकम ।्अऽ िबयापदं गु ं मया दा दशवािश िक ॥ ३९॥वि जलायते जलिनिधः कुायते तणात ्मेः िशलायते मगृपितः सः कुरायत े ।ालो मागणुायत े िवषारसः पीयशूवहायत ेयाेऽिखललोकवभतमं शीलं समुीलित ॥ ४०॥

    सवग सदाचारणे सवषां शुं भवित मानसम ।्िनम लं च िवशुं च मानसं दवेमिरम ॥् १॥सभुािषतरसाादः सनःै सह सितः ।सवेा िवविेकभपू ःखिनमू लन ं ऽयम ॥् २॥सदयं दयं य भािषतं सभिूषतम ।्दहेः परिहत े य किल करोित िकम ॥् ३॥सखुानरं ःखम ्ःखानरं सखुम ।्न िनं लभते ःखं न िनं लभते सखुम ॥् ४॥ानॅा न शोभे दाः केशा नखा नराः ।इित िवाय मितमान ्ानं न पिरजते ॥् ५॥सकुुलज िवभिूतरनकेधा िूयसमागमसौपरराः ।बधुजन े गुता िवमलं यशः भवित पुयतरोः फलमीशम ॥् ६॥सुरोऽिप सशुीलोऽिप कुलीनोऽिप महाधनः ।

    subhaashhita-kedar-alpha.pdf 31

  • ॥ सभुािषतािन सह ॥

    न शोभते िवना िवां िवा सव भषूणम ॥् ७॥सव यऽ िवनतेारः सव पिडतमािननः ।सव महिमि रां तदवसीदित ॥ ८॥भावो नोपदशेने शते कत ुमथा ।सतुमिप पानीयं पनुग ित शीतताम ॥् ९॥समिुवसन े दिेव पव ताविलभिूषत े ।िवपुि नमुं पादश म मे ॥ १०॥सवथा सजेादं न किमिण शृते ।्सवा न प्िरजदेथा न ्ााय िवरोिधनः ॥ ११॥सयू भता रमुृ पव तं मातं िगिरम ।्जाितं मिूषका ूाा भावो रितबमः ॥ १२॥स जातो यने जातने याित वशंः समुितम ।्पिरवित िन ससंारे मतृः को वा न जायते ॥ १३॥सणू कुो न करोित शम अ्ध घटो घोषमपुिैत ननूम ।्िवान कु्लीनो न करोित गव मढुा ु जि गणुवैहीनाः ॥ १४॥सौवणा िन सरोजािन िनमा त ुं सि िशिनः ।तऽ सौरभिनमा ण े चतरुतरुाननः ॥ १५॥सदो महतामवे महतामवे चापदः ।वध त े ीयत े चो न त ु तारागणः िचत ॥् १६॥सानसुािरणी लीः कीित ागानसुािरणी ।अाससािरणी िवा बिुः कमा नसुािरणी ॥ १७॥सिेवतो महावृः फलायासमाितः ।यिद दवैात फ्लं नाि छाया केन िनवाय त े ॥ १८॥सवऽ दशे े गणुवान श्ोभत े ूिेरतो नरः ।मिणः शीश गले बाहौ यऽ कुऽािप शोभते ॥ १९॥यं पमखुः पऽुौ गजाननषडाननौ ।िदगरः कथं जीवते अ्पणूा न चेहृे ॥ २०॥यं महषेः शरुः नगशेः सखः धनशेः तनयो गणशेः ।तथािप भीाटनमवे शोः बलीयसी केवलमीरेा ॥ २१॥सायिस सिंत पयसो नामािप न ायते

    32 sanskritdocuments.org

  • .. Kedar’s SubhaShita Collection ..

    मुाकारतया तदवे निलनीपऽितं राजते ।ाां सागरशिुमपिततं सौिकं ायत ेूायणेोमममाधमदशा ससंग तो जायत े ॥ २२॥सन दयं नवनीतं यदि कवयदलीकं ।अदहेिवलसिरतापात स्नो िवित नो नवनीतम ॥् २३॥सखुं िह ःखानभुयू शोभतेघनाकारिेव दीपदशनम ।्सखुा ु यो याित नरो दिरितांधतृः शरीरणे मतृः स जीवित ॥ २४॥साराः सुदो गहंृ िगिरगहुा शािः िूया गिेहनीविृव फलिैन वसनं ौें तणां चः ।तानामतृपरूममनसां यषेािमयं िनविृतःतषेािमकलावतसंयिमनां मोऽेिप नो न हृा ॥ २५॥ि ौीभोजराजन ्मिखलभवुन े धािम कः सवािपऽा त े सहृीता नवनवितिमता रकोो मदीयाः ।तां दहेीित राजन स्कलबधुजनैा यत े समतेद ्नो वा जानि यम कृितमिप नो दिेह लं ततो मे ॥ २६॥सलुभाः पुषा लोके सततं िूयवािदनः ।अिूय च श वा ौोता च लभः ॥ २७॥सतैािन न पयू े पयू माणानकेशः ।ामी पयोिधदरं कृपणोऽिय मो गहृम ॥् २८॥सतूो वा सतूपऽुो वा यो वा को वा भवाहम ।्दवैायं कुले ज मदायं त ु पौषम ॥् २९॥सभुािषतने गीतने यवुतीनां च लीलया ।य न िवते िचं स व ै मुोऽथवा पशःु ॥ ३०॥िसहंः िशशरुिप िनपतित मदमिलनकपोलिभिष ु गजषे ु ।ूकृितिरयं सवतां तजेसां िह न वयः समीते ॥ ३१॥सािह सीतकलािवहीनः साात प्शःु पुिवषाणहीनः ।तणृं न खादिप जीवमानागधयें परमं पषणूाम ॥् ३२॥सरत नमािम चतेनानां िद िताम ।्मितदां वरदां शुां वीणाहवरूदाम ॥् ३३॥

    subhaashhita-kedar-alpha.pdf 33

  • ॥ सभुािषतािन सह ॥

    सपा िपबि पवनं न च ब लाेशैुणृवै नगजा बिलनो भवि ।कःै फलमै ुिनवराः पयि कालांसोष एव पुष परं िनधानम ॥् ३४॥सृंतं दवेभाषाि वदेभाषाि सृंतम ।्ूाचीनानभाषा च सृंतं भिमडनम ॥् ३५॥सुिऽाय ुदासीनमेबषु ु ।स�


Recommended