+ All Categories
Home > Documents > English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati...

English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati...

Date post: 09-Oct-2020
Category:
Upload: others
View: 0 times
Download: 0 times
Share this document with a friend
82
English Language Book
Transcript
Page 1: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

English Language Book

Page 2: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

This book is dedicated to the Lord on the occasion of

Kumbhabhishekam 2017 –

Dwiteeya Jeernodharana

Maha Prathista

(May 31st to June 4th 2017)

If you have any suggestions or corrections, please email

Janardan Pagadala at [email protected]

Nabin Pudasaini at [email protected]

Printing of First Publication of the Book made possible by courtesy of Bihar and Jharkhand

Association of Mid-South (Memphis)

Acknowledgement

pudasn
Typewritten Text
pudasn
Typewritten Text
Page 3: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

Text Page Number

Sri Venkateswara Suprabhatam 3

Sri Vishnu Sahasra Nama Stotram 14

Sri Lakshmi Ashtottara Shatanaama Stotram 32

Sri Ashta Lakshmi Stotram 35

Sri Sudarshana Ashtakam 37

Sri Lakshmi Narsimha Karavalamba Stotram 39

Sri Venkatesha Karavalambastotram 42

Sri Madhurashtakam 45

Sri Hanuman Chalisa 47

Sri Lingashtakam 51

Sri Bilvaashtakam 53

Sri Shivashtakam 55

Sri Annapurna Stotram 56

Sri Durga Dwatrinsha Naamamala 58

Sri Lalita Sahasra Nama Stotram 59

Sri Devi Khadgamala Stotram 75

Sri Subramanya Mala Mantram 79

Sri Nava Graha Stotram 80

Table of Content - English

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 2

Page 4: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

srıvenkat.esa suprabhatam

kausalya supraja rama purva sandhya pravartate

uttis. t.ha narasardula kartavyam. daivamahnikam � � 1

uttis. t.hottis. t.ha govinda uttis. t.ha garud. adhvaja

uttis. t.ha kamalakanta trailokyam. mangal¯am. kuru � � 2

matassamastajagatam. madhukait.abhareh.vaks.oviharin. i manoharadivyamurte

srısvamini sritajanapriyadanasıle

srıvenkat.esadayite tava suprabhatam � � 3

tava suprabhatamaravindalocane

bhavatu prasannamukhacandraman. d. ale

vidhisankarendravanitabhirarcite

vr. s.asailanathadayite dayanidhe � � 4

atryadisapta.r. s.ayassamupasya sandhyam.akasasindhukamalani manoharan. i

adaya padayugamarcayitum. prapannah.ses. adrisekharavibho tava suprabhatam � � 5

pancananabjabhavas.an. mukhavasavadyah.traivikramadicaritam. vibudhah. stuvanti

bhas. apatih. pat.hati vasarasuddhimarat

ses. adrisekharavibho tava suprabhatam � � 6

ıs.atpraphullasarasıruhanarikela-

pugadrumadisumanoharapalikanam

avati mandamanilassaha divyagandhaih.ses. adrisekharavibho tava suprabhatam � � 7

unmılya netrayugamuttamapanjarasthah.patravasis. t.akadalıphalapayasani

bhuktva salılamatha kelisukah. pat.hanti

ses. adrisekharavibho tava suprabhatam � � 8

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 3

Page 5: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

tantrıprakars.amadhurasvanaya vipancya

gayatyanantacaritam. tava narado ′pi

bhas. asamagramasakr. tkaracararamyam.ses. adrisekharavibho tava suprabhatam � � 9

bhr. ngavalı ca makarandarasanuviddha-

jhankaragıtaninadaissaha sevanaya

niryatyupantasarasıkamalodarebhyah.ses. adrisekharavibho tava suprabhatam � � 10

yos. agan. ena varadadhni vimathyamane

ghos. alayes.u dadhimanthanatıvraghos.ah.ros. atkalim. vidadhate kakubhasca kumbhah.

ses. adrisekharavibho tava suprabhatam � � 11

padmesamitrasatapatragatalivargah.hartum. sriyam. kuvalayasya nijangalaks.mya

bherıninadamiva bibhrati tıvranadam

ses. adrisekharavibho tava suprabhatam � � 12

srımannabhıs. t.avaradakhilalokabandho

srısrınivasa jagadekadayaikasindho

srıdevatagr. habhujantaradivyamurte

srıvenkat.acalapate tava suprabhatam � � 13

srısvamipus.karin. ika′ ′plavanirmalangah.

sreyo ′rthino haravirincisanandanadyah.dvare vasanti varavetrahatottamangah.

srıvenkat.acalapate tava suprabhatam � � 14

srıses.asaila garud. acalavenkat.adri-

narayan. adri vr. s.abhadri vr. s. adri mukhyam

akhyam. tvadıyavasateranisam. vadanti

srıvenkat.acalapate tava suprabhatam � � 15

sevaparassivasuresakr. sanudharma-

raks.ombunatha pavamana dhanadhinathah.baddhanjali pravilasannijasırs.a desah.

srıvenkat.acalapate tava suprabhatam � � 16

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 4

Page 6: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

dhat. ıs.u te vihagaraja mr. gadhiraja-

nagadhiraja gajaraja hayadhirajah.svasvadhikara mahimadikamarthayante

srıvenkat.acalapate tava suprabhatam � � 17

suryendu bhauma budha vakpati kavyasauri-

svarbhanu ketu divis.atparis.atpradhanah.tvaddasa dasa caramavadhi dasadasah.

srıvenkat.acalapate tava suprabhatam � � 18

tvatpadadhuli bharitasphuritottamangah.svargapavarga nirapeks.a nijantarangah.

kalpagama ′ ′kalanaya ′ ′kulatam. labhante

srıvenkat.acalapate tava suprabhatam � � 19

tvadgopuragrasikharan. i nirıks.aman. ah.svargapavargapadavım. paramam. srayantah.

martya manus.yabhuvane matimasrayante

srıvenkat.acalapate tava suprabhatam � � 20

srıbhuminayaka dayadigun. amr. tabdhe

devadhideva jagadekasaran. yamurte

srımannanantagarud. adibhirarcitanghre

srıvenkat.acalapate tava suprabhatam � � 21

srıpadmanabha purus.ottama vasudeva

vaikun. t.ha madhava janardana cakrapan. e

srıvatsacihna saran. agataparijata

srıvenkat.acalapate tava suprabhatam � � 22

kandarpadarpahara sundara divyamurte

kantakucamburuha kut.mala loladr. s. t.e

kalyan. anirmalagun. akara divyakırte

srıvenkat.acalapate tava suprabhatam � � 23

mınakr. te kamat.ha kola nr. sim. ha varn. in

svamin parasvathatapodhana ramacandra

ses. am. sarama yadunandana kalkirupa

srıvenkat.acalapate tava suprabhatam � � 24

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 5

Page 7: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

ela lavanga ghanasarasugandhitırtham.divyam. viyatsariti hemaghat.es.u purn. am

dhr. tva′dya vaidika sikhaman. ayah. prahr. s. t.ah.

tis. t.hanti venkat.apate tava suprabhatam � � 25

bhasvanudeti vikacani saroruhan. i

sam. purayanti ninadaih. kakubho vihangah.srıvais.n. avassatata marthitamangal

¯aste

dhama ′ ′srayanti tava venkat.a suprabhatam � � 26

brahmadayassuravarassamahars.ayaste

santassanandanamukhastvatha yogivaryah.dhamantike tava hi mangal

¯avastuhastah.

srıvenkat.acalapate tava suprabhatam � � 27

laks.mınivasa niravadyagun. aikasindho

sam. sara sagara samuttaran. aikaseto

vedantavedyanijavaibhava bhaktabhogya

srıvenkat.acalapate tava suprabhatam � � 28

ittham. vr. s. acalapateriha suprabhatam

ye manavah. pratidinam. pat.hitum. pravr. ttah.tes. am. prabhatasamaye smr. tirangabhajam.

prajnam. pararthasulabham. paramam. prasute � � 29

iti srıvenkat.esa suprabhatam samaptam

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 6

Page 8: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

srıvenkat.esa stotram

kamalakucacucuka kunkumato niyatarun. itatulanılatano

kamalayatalocana lokapate vijayı bhava venkat.asailapate � � 1

sacaturmukhas.an. mukhapancamukhapra-

mukhakhiladaivatamauliman. e

saran. agatavatsala saranidhe

paripalaya mam. vr. s.asailapate � � 2

ativelataya tava durvis.ahai-

ranuvelakr. tairaparadhasataih.bharitam. tvaritam. vr. s.asailapate

paraya kr. paya paripahi hare � � 3

adhivenkat.asailamudaramater

janatabhimatadhikadanaratat

paradevataya gaditannigamaih.kamaladayitanna param. kalaye � � 4

kalaven. uravavasagopavadhu-

satakot.ivr. tatsmarakot.isamat

prativallavikabhimatatsukhadat

vasudevasutanna param. kalaye � � 5

abhiramagun. akara dasarathe

jagadekadhanurdhara dhıramate

raghunayaka rama ramesa vibho

varado bhava deva dayajaladhe � � 6

avanıtanayakamanıyakaram.rajanıkaracarumukhamburuham

rajanıcararajatamomihiram.mahanıyamaham. raghuramamaye � � 7

sumukham. suhr. dam. sulabham. sukhadam.svanujam. ca sukayamamoghasaram

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 7

Page 9: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

apahaya raghudvahamanyamaham.na kathancana kancana jatu bhaje � � 8

vina venkat.esam. na natho na nathah.sada venkat.esam. smarami smarami

hare venkat.esa prasıda prasıda

priyam. venkat.esa prayaccha prayaccha � � 9

aham. durataste padambhojayugma

pran. amecchaya ′ ′gatya sevam. karomi

sakr. tsevaya nityasevaphalam. tvam.prayaccha prayaccha prabho venkat.esa � � 10

ajnanina maya dos. an ases. an vihitan hare

ks.amasva tvam. ks.amasva tvam. ses.asailasikhaman. e � � 11

iti srıvenkat.esa stotram samaptam

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 8

Page 10: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

srıvenkat.esa prapattih.

ısanam. jagato ′sya venkat.apatervis.n. oh. param. preyasım.tadvaks.assthalanityavasarasikam. tatks. antisam. vardhinım

padmalankr. tapan. ipallavayugam. padmasanastham. sriyam.vatsalyadigun. ojjvalam. bhagavatım. vande jaganmataram � � 1

srıman kr. pajalanidhe kr. tasarvaloka

sarvajna sakta natavatsala sarvases. in

svamin susıla sulabhasritaparijata

srıvenkat.esa caran. au saran. am. prapadye � � 2

anupurarpitasujatasugandhipus.pa-

saurabhyasaurabhakarau samasannivesau

saumyau sada ′nubhavane ′pi navanubhavyau

srıvenkat.esa caran. au saran. am. prapadye � � 3

sadyovikasisamuditvarasandraraga-

saurabhyanirbharasaroruhasamyavartam

samyaks.u sahasapades.u vilekhayantau

srıvenkat.esa caran. au saran. am. prapadye � � 4

rekhamayadhvajasudhakalasatapatra-

vajrankusamburuhakalpakasankhacakraih.bhavyairalankr. tatalau paratattvacihnaih.

srıvenkat.esa caran. au saran. am. prapadye � � 5

tamrodaradyutiparajitapadmaragau

bahyairmahobhirabhibhutamahendranılau

udyannakham. subhirudastasasankabhasau

srıvenkat.esa caran. au saran. am. prapadye � � 6

sapremabhıti kamalakarapallavabhyam.sam. vahane

′pi sapadi klamamadadhanau

kantavavanmanasagocarasaukumaryau

srıvenkat.esa caran. au saran. am. prapadye � � 7

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 9

Page 11: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

laks.mımahıtadanurupanijanubhava-

nıladi divyamahis. ı karapallavanam

arun. yasam. kraman. atah. kila sandraragau

srıvenkat.esa caran. au saran. am. prapadye � � 8

nityanamadvidhisivadikirıt.akot.i-

pratyuptadıptanavaratnamahah.prarohaih.nırajanavidhimudaramupadadhanau

srıvenkat.esa caran. au saran. am. prapadye � � 9

vis. n. oh. pade parama ityuditaprasam. sau

yau madhva utsa iti bhogyatayapyupattau

bhuyastatheti tava pan. italapradis. t.au

srıvenkat.esa caran. au saran. am. prapadye � � 10

parthaya tatsadr. sasarathina tvayaiva

yau darsitau svacaran. au saran. am. vrajeti

bhuyo ′pi mahyamiha tau karadarsitau te

srıvenkat.esa caran. au saran. am. prapadye � � 11

manmurdhni kaliyaphan. e vikat.at.avıs.u

srıvenkat.adrisikhare sirasi srutınam

cittepyananyamanasam. samamahitau te

srıvenkat.esa caran. au saran. am. prapadye � � 12

amlanahr. s.yadavanıtalakırn. apus.pau

srıvenkat.adrisikharabharan. ayamanau

ananditakhilamanonayanau tavaitau

srıvenkat.esa caran. au saran. am. prapadye � � 13

prayah. prapanna janata prathamavagahyau

matusstanaviva sisoramr. tayamanau

praptau parasparatulamatulantarau te

srıvenkat.esa caran. au saran. am. prapadye � � 14

sattvottaraissatatasevyapadambujena

sam. sara taraka dayardra dr. gancalena

saumyopayantr.munina mama darsitau te

srıvenkat.esa caran. au saran. am. prapadye � � 15

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 10

Page 12: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srısa sriya ghat.ikaya tvadupayabhave

prapye tvayi svayamupeyataya sphurantya

nityasritaya niravadyagun. aya tubhyam.syam. kinkaro vr. s.agirısa na jatu mahyam � � 16

iti srıvenkat.esa prapattih. samapta

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 11

Page 13: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

srıvenkat.esa mangal¯asasanam

sriyah. kantaya kalyan. anidhaye nidhaye ′rthinam

srıvenkat.anivasaya srınivasaya mangal¯am � � 1

laks.mısavibhramaloka subhruvibhrama caks.us. e

caks.us. e sarvalokanam. venkat.esaya mangal¯am � � 2

srıvenkat.adri sr. ngagra mangal¯abharan. anghraye

mangal¯anam. nivasaya srınivasaya mangal

¯am � � 3

sarvavayavasaundaryasampada sarvacetasam

sada sammohanayastu venkat.esaya mangal¯am � � 4

nityaya niravadyaya satyanandacidatmane

sarvantaratmane srımadvenkat.esaya mangal¯am � � 5

svatassarvavide sarvasaktaye sarvases. in. e

sulabhaya susılaya venkat.esaya mangal¯am � � 6

parasmai brahman. e purn. akamaya paramatmane

prayunje paratattvaya venkat.esaya mangal¯am � � 7

akalatattvamasrantamatmanamanupasyatam

atr. ptyamr. tarupaya venkat.esaya mangal¯am � � 8

prayassvacaran. au pum. sam. saran. yatvena pan. ina

kr. paya disate srımadvenkat.esaya mangal¯am � � 9

dayamr. tatarangin. yastarangairiva sıtalaih.apangaissincate visvam. venkat.esaya mangal

¯am � � 10

sragbhus. ambarahetınam. sus.ama ′ ′vahamurtaye

sarvartisamanayastu venkat.esaya mangal¯am � � 11

srıvaikun. t.haviraktaya svamipus.karin. ıtat.e

ramaya ramaman. aya venkat.esaya mangal¯am � � 12

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 12

Page 14: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srımatsundarajamatr. munimanasavasine

sarvalokanivasaya srınivasaya mangal¯am � � 13

mangal¯asasanaparairmadacaryapurogamaih.

sarvaisca purvairacaryaissatkr. tayastu mangal¯am � � 14

iti srıvenkat.esa mangal¯asasanam samaptam

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 13

Page 15: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

srıvis. n. usahasranamastotram

suklambaradharam. vis. n. um. sasivarn. am. caturbhujam

prasannavadanam. dhyayet sarvavighnopasantaye � � 1

yasya dviradavaktradyah. paris.adyah. parassatam

vighnam. nighnanti satatam. vis.vaksenam. tamasraye � � 2

vyasam. vasis. t.hanaptaram. sakteh. pautramakalmas.am

parasaratmajam. vande sukatatam. taponidhim � � 3

vyasaya vis. n. urupaya vyasarupaya vis. n. ave

namo vai brahmanidhaye vasis. t.haya namo namah. � � 4

avikaraya suddhaya nityaya paramatmane �

sadaikaruparupaya vis. n. ave sarvajis.n. ave � � 5

yasya smaran. a matren. a janmasam. sarabandhanat

vimucyate namastasmai vis. n. ave prabhavis.n. ave � � 6

om. namo vis. n. ave prabhavis.n. ave

srıvaisampayana uvaca —

srutva dharmanases.en. a pavanani ca sarvasah.

yudhis. t.hirah. santanavam. punarevabhyabhas.ata � � 1

yudhis. t.hira uvaca —

kimekam. daivatam. loke kim. va ′pyekam. parayan. am

stuvantah. kam. kamarcantah. prapnuyurmanavah. subham � � 2

ko dharmah. sarvadharman. am. bhavatah. paramo matah.

kim. japan mucyate janturjanmasam. sarabandhanat � � 3

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 14

Page 16: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıbhıs.ma uvaca —

jagatprabhum. devadevamanantam. purus.ottamam

stuvannamasahasren. a purus.ah. satatotthitah. � � 4

tameva carcayannityam. bhaktya purus.amavyayam

dhyayan stuvannamasyam. sca yajamanastameva ca � � 5

anadinidhanam. vis. n. um. sarvalokamahesvaram

lokadhyaks.am. stuvannityam. sarvaduh. khatigo bhavet � � 6

brahman. yam. sarvadharmajnam. lokanam. kırtivardhanam

lokanatham. mahadbhutam. sarvabhutabhavodbhavam � � 7

es.a me sarvadharman. am. dharmo ′dhikatamo matah.

yadbhaktya pun. d. arıkaks.am. stavairarcennarah. sada � � 8

paramam. yo mahattejah. paramam. yo mahattapah.

paramam. yo mahadbrahma paramam. yah. parayan. am � � 9

pavitran. am. pavitram. yo mangal¯anam. ca mangal

¯am

daivatam. devatanam. ca bhutanam. yo ′vyayah. pita � � 10

yatah. sarvan. i bhutani bhavantyadiyugagame

yasmim. sca pralayam. yanti punareva yugaks.aye � � 11

tasya lokapradhanasya jagannathasya bhupate �

vis. n. ornamasahasram. me sr. n. u papabhayapaham � � 12

yani namani gaun. ani vikhyatani mahatmanah.

r. s. ibhih. parigıtani tani vaks.yami bhutaye � � 13

r. s. irnamasahasrasya vedavyaso maha munih. �

chando ′nus. t.up tatha devo bhagavan devakısutah.

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 15

Page 17: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

amr. tam. sudbhavo bıjam. saktirdevakinandanah.

trisama hr. dayam. tasya santyarthe viniyujyate

vis. n. um. jis. n. um. mahavis.n. um. prabhavis.n. um. mahesvaram

anekarupadaityantam. namami purus.ottamam

asya srıvis.n. ordivyasahasranamastotramahamantrasya � srıve-

davyaso bhagavan r. s. ih. � anus. t.up chandah. � srımahavis.n. uh. para-

matma srımannarayan. o devata � amr. tam. sudbhavo bhanuriti bı-

jam � devakınandanah. sras. t.eti saktih. � udbhavah. ks.obhan. o deva

iti paramo mantrah. � sankhabhr. nnandakı cakrıti kılakam � sarnga-

dhanva gadadhara ityastram � rathangapan. iraks.obhya iti netram

trisama samagah. sameti kavacam � anandam. parabrahmeti yonih.

r. tuh. sudarsanah. kala iti digbandhah. � srıvisvarupa iti dhyanam

srımahavis.n. u prıtyarthe srısahasranama jape viniyogah.

dhyanam

ks. ırodanvatpradese suciman. ivila-

satsaikate mauktikanam.

malakl.ptasanasthah. sphat.ikaman. inibhair-

mauktikairman. d. itangah.

subhrairabhrai radabhrairupari-

viracitairmuktapıyus.avars.aih.

anandı nah. punıyadarinalinagada-

sankhapan. irmukundah.

bhuh. padau yasya nabhirviyadasura-

nilascandrasuryau ca netre

karn. avasah. siro dyaurmukhamapi

dahano yasya vasteyamabdhih.

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 16

Page 18: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

antah. stham. yasya visvam. suranarakhaga-

gobhogigandharvadaityaih.

citram. ram. ramyate tam. tribhuvana-

vapus.am. vis. n. umısam. namami

om. namo bhagavate vasudevaya

santakaram. bhujagasayanam. padmanabham. suresam.

visvadharam. gaganasadr. sam. meghavarn. am. subhangam

laks.mıkantam. kamalanayanam. yogihr. ddhyanagamyam.

vande vis. n. um. bhavabhayaharam. sarvalokaikanatham

meghasyamam. pıtakauseyavasam.

srıvatsankam. kaustubhodbhasitangam

pun. yopetam. pun. d. arıkayataks.am.

vis. n. um. vande sarvalokaikanatham

namah. samastabhutanamadibhutaya bhubhr. te

anekaruparupaya vis. n. ave prabhavis.n. ave

sasankhacakram. sakirıt.akun. d. alam.

sapıtavastram. sarasıruheks.an. am

saharavaks.ah. sthalasobhikaustubham.

namami vis. n. um. sirasa caturbhujam

chayayam. parijatasya hemasim. hasanopari

asınamambudasyamamayataks.amalankr. tam

candrananam. caturbahum. srıvatsankitavaks.asam

rukmin. ısatyabhamabhyam. sahitam. kr. s. n. amasraye

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 17

Page 19: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

namasahasraprarambhah.

Om visvam. vis. n. urvas.at.karo bhutabhavyabhavatprabhuh.

bhutakr. d bhutabhr. dbhavo bhutatma bhutabhavanah. � � 1

putatma paramatma ca muktanam. parama gatih. �

avyayah. purus.ah. saks. ı ks.etrajno′ks.ara eva ca � � 2

yogo yogavidam. neta pradhanapurus.esvarah.

narasim. havapuh. srıman kesavah. purus.ottamah. � � 3

sarvah. sarvah. sivah. sthan. urbhutadirnidhiravyayah.

sam. bhavo bhavano bharta prabhavah. prabhurısvarah. � � 4

svayam. bhuh. sambhuradityah. pus. karaks.o mahasvanah.

anadinidhano dhata vidhata dhaturuttamah. � � 5

aprameyo hr. s. ıkesah. padmanabho ′maraprabhuh.

visvakarma manustvas. t. a sthavis. t.hah. sthaviro dhruvah. � � 6

agrahyah. sasvatah. kr. s. n. o lohitaks.ah. pratardanah.

prabhuta strikakuddhama pavitram. mangal¯am. param � � 7

ısanah. pran. adah. pran. o jyes. t.hah. sres. t.hah. prajapatih.

hiran. yagarbho bhugarbho madhavo madhusudanah. � � 8

ısvaro vikramı dhanvı medhavı vikramah. kramah.

anuttamo duradhars.ah. kr. tajnah. kr. tiratmavan � � 9

suresah. saran. am. sarma visvaretah. prajabhavah.

ahassam. vatsaro vyal¯ah. pratyayah. sarvadarsanah. � � 10

ajassarvesvarah. siddhah. siddhih. sarvadiracyutah.

vr. s. akapirameyatma sarvayogavinissr. tah. � � 11

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 18

Page 20: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

vasurvasumanassatyassamatma sammitassamah.

amoghah. pun. d. arıkaks.o vr. s.akarma vr. s. akr. tih. � � 12

rudro bahusira babhrurvisvayonissucisravah.

amr. tassasvata sthan. urvararoho mahatapah. � � 13

sarvagah. sarvavidbhanuh. vis.vakseno janardanah.

vedo vedavidavyango vedango vedavitkavih. � � 14

lokadhyaks.assuradhyaks.o dharmadhyaks.ah. kr. takr. tah.

caturatma caturvyuhascaturdam. s. t.rascaturbhujah. � � 15

bhrajis.n. urbhojanam. bhokta sahis. n. urjagadadijah.

anagho vijayo jeta visvayonih. punarvasuh. � � 16

upendro vamanah. pram. suh. amoghah. sucirurjitah.

atındrassangrahassargo dhr. tatma niyamo yamah. � � 17

vedyo vaidyah. sadayogı vıraha madhavo madhuh.

atındriyo mahamayo mahotsaho mahabalah. � � 18

mahabuddhirmahavıryo mahasaktirmahadyutih.

anirdesyavapuh. srıman ameyatma mahadridhr. t � � 19

mahes.vaso mahıbharta srınivasassatam. gatih.

aniruddhah. suranando govindo govidam. patih. � � 20

marıcirdamano ham. sah. suparn. o bhujagottamah.

hiran. yanabhassutapah. padmanabhah. prajapatih. � � 21

amr. tyussarvadr. k sim. hah. sandhata sandhiman sthirah.

ajo durmars.an. assasta visrutatma surariha � � 22

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 19

Page 21: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

gururgurutamo dhama satyassatyaparakramah.

nimis.o′nimis.assragvı vacaspatirudaradhıh. � � 23

agran. ırgraman. ıh. srıman nyayo neta samıran. ah.

sahasramurdha visvatma sahasraks.ah. sahasrapat � � 24

avartano nivr. ttatma sam. vr. tassam. pramardanah.

ahassam. vartako vahniranilo dharan. ıdharah. � � 25

suprasadah. prasannatma visvasr. gvisvabhugvibhuh.

satkarta satkr. tassadhurjahnurnarayan. o narah. � � 26

asankhyeyo ′prameyatma visis. t.assis. t.akr. cchucih.

siddharthassiddhasankalpah. siddhidassiddhisadhanah. � � 27

vr. s. ahı vr. s.abho vis. n. uh. vr. s.aparva vr. s.odarah.

vardhano vardhamanasca viviktah. srutisagarah. � � 28

subhujo durdharo vagmı mahendro vasudo vasuh.

naikarupo br. hadrupah. sipivis. t.ah. prakasanah. � � 29

ojastejo dyutidharah. prakasatma pratapanah.

r. ddhasspas. t.aks.aro mantrah. candram. surbhaskaradyutih. � � 30

amr. tam. sudbhavo bhanuh. sasabindussuresvarah.

aus.adham. jagatassetuh. satyadharmaparakramah. � � 31

bhutabhavyabhavannathah. pavanah. pavano ′nalah.

kamaha kamakr. tkantah. kamah. kamapradah. prabhuh. � � 32

yugadikr. dyugavarto naikamayo mahasanah.

adr. syo vyaktarupasca sahasrajidanantajit � � 33

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 20

Page 22: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

is. t.o′visis. t.assis. t.es. t.ah. sikhan. d. ı nahus.o vr. s.ah.

krodhaha krodhakr. tkarta visvabahurmahıdharah. � � 34

acyutah. prathitah. pran. ah. pran. ado vasavanujah.

apannidhi radhis. t.hanamapramattah. pratis. t.hitah. � � 35

skandasskandadharo dhuryo varado vayuvahanah.

vasudevo br. hadbhanuradidevah. purandarah. � � 36

asokastaran. astarah. surah. saurirjanesvarah.

anukulah. satavartah. padmı padmanibheks.an. ah. � � 37

padmanabho ′ravindaks.ah. padmagarbhah. sarırabhr. t

maharddhirr. ddho vr. ddhatma mahaks.o garud. adhvajah. � � 38

atulah. sarabho bhımah. samayajno havirharih.

sarvalaks.an. alaks.an. yo laks.mıvan samitinjayah. � � 39

viks.aro rohito margo heturdamodarah. sahah.

mahıdharo mahabhago vegavanamitasanah. � � 40

udbhavah. ks.obhan. o devah. srıgarbhah. paramesvarah.

karan. am. karan. am. karta vikarta gahano guhah. � � 41

vyavasayo vyavasthanah. sam. sthanah. sthanado dhruvah.

pararddhih. paramaspas. t.ah. tus. t.ah. pus. t.ah. subheks.an. ah. � � 42

ramo viramo virato margo neyo nayo ′nayah.

vırassaktimatam. sres. t.ho dharmo dharmaviduttamah. � � 43

vaikun. t.hah. purus.ah. pran. ah. pran. adah. pran. amah. pr. thuh.

hiran. yagarbhassatrughno vyapto vayuradhoks.ajah. � � 44

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 21

Page 23: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

r. tussudarsanah. kalah. parames. t.hı parigrahah.

ugrassam. vatsaro daks.o visramo visvadaks.in. ah. � � 45

vistarah. sthavarasthan. uh. praman. am. bıjamavyayam

artho ′nartho mahakoso mahabhogo mahadhanah. � � 46

anirvin. n. ah. sthavis. t.ho bhurdharmayupo mahamakhah.

naks.atranemirnaks.atrı ks.amah. ks. amassamıhanah. � � 47

yajna ijyo mahejyasca kratussatram. satangatih.

sarvadarsı nivr. ttatma sarvajno jnanamuttamam � � 48

suvratah. sumukhassuks.mah. sughos.ah. sukhadah. suhr. t

manoharo jitakrodho vırabahurvidaran. ah. � � 49

svapanassvavaso vyapı naikatma naikakarmakr. t

vatsaro vatsalo vatsı ratnagarbho dhanesvarah. � � 50

dharmagubdharmakr. ddharmı sadaks.aramasatks.aram

avijnata sahasram. suh. vidhata kr. talaks.an. ah. � � 51

gabhastinemissattvasthassim. ho bhutamahesvarah.

adidevo mahadevo deveso devabhr. dguruh. � � 52

uttaro gopatirgopta jnanagamyah. puratanah.

sarırabhutabhr. dbhokta kapındro bhuridaks. in. ah. � � 53

somapo ′mr. tapah. somah. purujitpurusattamah.

vinayo jayah. satyasandho dasarhah. satvatam. patih. � � 54

jıvo vinayita saks. ı mukundo ′mitavikramah.

ambhonidhiranantatma mahodadhisayo ′ntakah. � � 55

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 22

Page 24: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

ajo maharhah. svabhavyo jitamitrah. pramodanah.

anando nandano nandah. satyadharma trivikramah. � � 56

mahars. ih. kapilacaryah. kr. tajno medinıpatih.

tripadastridasadhyaks.o mahasr. ngah. kr. tantakr. t � � 57

mahavaraho govindah. sus. en. ah. kanakangadı

guhyo gabhıro gahano guptascakragadadharah. � � 58

vedhah. svango ′jitah. kr. s. n. o dr. d. hah. sankars.an. o′cyutah.

varun. o varun. o vr. ks.ah. pus.karaks.o mahamanah. � � 59

bhagavan bhagaha nandı vanamalı halayudhah.

adityo jyotiradityah. sahis. n. urgatisattamah. � � 60

sudhanva khan. d. aparasurdarun. o dravin. apradah.

divispr. ksarvadr. gvyaso vacaspatirayonijah. � � 61

trisama samagah. sama nirvan. am. bhes.ajam. bhis.ak

sannyasakr. cchamah. santo nis. t.ha santih. parayan. am � � 62

subhangah. santidah. sras. t.a kumudah. kuvalesayah.

gohito gopatirgopta vr. s.abhaks.o vr. s.apriyah. � � 63

anivartı nivr. ttatma sanks.epta ks.emakr. cchivah.

srıvatsavaks. ah. srıvasah. srıpatih. srımatam. varah. � � 64

srıdah. srısah. srınivasah. srınidhih. srıvibhavanah.

srıdharah. srıkarah. sreyah. srıman lokatrayasrayah. � � 65

svaks.ah. svangah. satanando nandirjyotirgan. esvarah.

vijitatma vidheyatma satkırtischinnasam. sayah. � � 66

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 23

Page 25: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

udırn. ah. sarvatascaks.u ranısah. sasvatasthirah.

bhusayo bhus.an. o bhutirasokah. sokanasanah. � � 67

arcis.manarcitah. kumbho visuddhatma visodhanah.

aniruddho ′pratirathah. pradyumno ′mitavikramah. � � 68

kalaneminiha saurih. surah. surajanesvarah.

trilokatma trilokesah. kesavah. kesiha harih. � � 69

kamadevah. kamapalah. kamı kantah. kr. tagamah.

anirdesyavapurvis.n. uh. vıro ′nanto dhananjayah. � � 70

brahman. yo brahmakr. dbrahma brahma brahmavivardhanah.

brahmavidbrahman. o brahmı brahmajno brahman. apriyah. � � 71

mahakramo mahakarma mahateja mahoragah.

mahakraturmahayajva mahayajno mahahavih. � � 72

stavyah. stavapriyah. stotram. stutah. stota ran. apriyah.

purn. ah. purayita pun. yah. pun. yakırtiranamayah. � � 73

manojavastırthakaro vasureta vasupradah.

vasuprado vasudevo vasurvasumana havih. � � 74

sadgatih. satkr. tih. satta sadbhutih. satparayan. ah.

suraseno yadusres. t.hah. sannivasah. suyamunah. � � 75

bhutavaso vasudevah. sarvasunilayo ′nalah.

darpaha darpado ′dr. pto durdharo ′thaparajitah. � � 76

visvamurtirmahamurtih. dıptamurtiramurtiman

anekamurtiravyaktah. satamurtih. satananah. � � 77

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 24

Page 26: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

eko naikah. savah. kah. kim. yattatpadamanuttamam

lokabandhurlokanatho madhavo bhaktavatsalah. � � 78

suvarn. avarn. o hemango varangascandanangadı

vıraha vis.amah. sunyo ghr. tasıracalascalah. � � 79

amanı manado manyo lokasvamı trilokadhr. t

sumedha medhajo dhanyah. satyamedha dharadharah. � � 80

tejo vr. s.o dyutidharah. sarvasastrabhr. tam. varah.

pragraho nigraho vyagro naikasr. ngo gadagrajah. � � 81

caturmurtiscaturbahuscaturvyuhascaturgatih.

caturatma caturbhavascaturvedavidekapat � � 82

samavarto nivr. ttatma durjayo duratikramah.

durlabho durgamo durgo duravaso durariha � � 83

subhango lokasarangah. sutantustantuvardhanah.

indrakarma mahakarma kr. takarma kr. tagamah. � � 84

udbhavah. sundarah. sundo ratnanabhah. sulocanah.

arko vajasanih. sr. ngı jayantah. sarvavijjayı � � 85

suvarn. abinduraks.obhyah. sarvavagısvaresvarah.

mahahr. do mahagarto mahabhuto mahanidhih. � � 86

kumudah. kundarah. kundah. parjanyah. pavano ′nilah.

amr. taso′mr. tavapuh. sarvajnah. sarvatomukhah. � � 87

sulabhah. suvratah. siddhah. satrujicchatrutapanah.

nyagrodhodumbaro ′svatthah. can. urandhranis. udanah. � � 88

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 25

Page 27: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

sahasrarcih. saptajihvah. saptaidhah. saptavahanah.

amurtiranagho ′cintyo bhayakr. dbhayanasanah. � � 89

an. urbr. hatkr. sah. sthulo gun. abhr. nnirgun. o mahan

adhr. tah. svadhr. tah. svasyah. pragvam. so vam. savardhanah. � � 90

bharabhr. tkathito yogı yogısah. sarvakamadah.

asramah. sraman. ah. ks. amah. suparn. o vayuvahanah. � � 91

dhanurdharo dhanurvedo dan. d. o damayita ′damah.

aparajitah. sarvasaho niyanta niyamo yamah. � � 92

sattvavan sattvikah. satyah. satyadharmaparayan. ah.

abhiprayah. priyarho ′rhah. priyakr. tprıtivardhanah. � � 93

vihayasagatirjyotih. surucirhutabhugvibhuh.

ravirvirocanah. suryah. savita ravilocanah. � � 94

ananta hutabhugbhokta sukhado naikado ′grajah.

anirvin. n. ah. sadamars. ı lokadhis. t.hana madbhutah. � � 95

sanatsanatanatamah. kapilah. kapiravyayah.

svastidah. svastikr. tsvasti svastibhuksvastidaks. in. ah. � � 96

araudrah. kun. d. alı cakrı vikramyurjitasasanah.

sabdatigah. sabdasahah. sisirah. sarvarıkarah. � � 97

akrurah. pesalo daks.o daks. in. ah. ks.amin. am. varah.

vidvattamo vıtabhayah. pun. yasravan. akırtanah. � � 98

uttaran. o dus. kr. tiha pun. yo duh. svapnanasanah.

vıraha raks.an. ah. santo jıvanah. paryavasthitah. � � 99

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 26

Page 28: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

anantarupo ′nantasrırjitamanyurbhayapahah.

caturasro gabhıratma vidiso vyadiso disah. � � 100

anadirbhurbhuvo laks.mıh. suvıro rucirangadah.

janano janajanmadih. bhımo bhımaparakramah. � � 101

adharanilayo dhata pus.pahasah. prajagarah.

urdhvagah. satpathacarah. pran. adah. pran. avah. pan. ah. � � 102

praman. am. pran. anilayah. pran. adhr. tpran. ajıvanah.

tattvam. tattvavidekatma janmamr. tyujaratigah. � � 103

bhurbhuvah. svastarustarah. savita prapitamahah.

yajno yajnapatiryajva yajnango yajnavahanah. � � 104

yajnabhr. dyajnakr. dyajnı yajnabhugyajnasadhanah.

yajnantakr. dyajnaguhyamannamannada eva ca � � 105

atmayonih. svayam. jato vaikhanah. samagayanah.

devakınandanah. sras. t. a ks. itısah. papanasanah. � � 106

sankhabhr. nnandakı cakrı sarngadhanva gadadharah.

rathangapan. iraks.obhyah. sarvapraharan. ayudhah. � � 107

srısarvapraharan. ayudha om. nama iti

vanamalı gadı sarngı sankhı cakrı ca nandakı �

srıman narayan. o vis. n. urvasudevo′bhiraks.atu

srıvasudevo ′bhiraks.atu om. nama iti

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 27

Page 29: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

phalasrutislokah.

itıdam. kırtanıyasya kesavasya mahatmanah.

namnam. sahasram. divyanamases.en. a prakırtitam � � 1

ya idam. sr. n. uyannityam. yascapi parikırtayet

nasubham. prapnuyat kincit so ′mutreha ca manavah. � � 2

vedantago brahman. ah. syat ks.atriyo vijayı bhavet

vaisyo dhanasamr. ddhah. syacchudrah. sukhamavapnuyat � � 3

dharmarthı prapnuyaddharmamartharthı carthamapnuyat

kamanavapnuyat kamı prajarthı capnuyat prajah. � � 4

bhaktiman yah. sadotthaya sucistadgatamanasah.

sahasram. vasudevasya namnametat prakırtayet � � 5

yasah. prapnoti vipulam. jnati pradhanyameva ca

acalam. sriyamapnoti sreyah. prapnotyanuttamam � � 6

na bhayam. kvacidapnoti vıryam. tejasca vindati

bhavatyarogo dyutiman balarupagun. anvitah. � � 7

rogarto mucyate rogadbaddho mucyeta bandhanat

bhayanmucyeta bhıtastu mucyetapanna apadah. � � 8

durgan. yatitaratyasu purus.ah. purus.ottamam

stuvannamasahasren. a nityam. bhaktisamanvitah. � � 9

vasudevasrayo martyo vasudevaparayan. ah.

sarvapapavisuddhatma yati brahma sanatanam � � 10

na vasudevabhaktanamasubham. vidyate kvacit

janmamr. tyujaravyadhibhayam. naivopajayate � � 11

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 28

Page 30: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

imam. stavamadhıyanah. sraddhabhaktisamanvitah.

yujyetatmasukhaks. anti srıdhr. tismr. tikırtibhih. � � 12

na krodho na ca matsaryam. na lobho nasubha matih. �

bhavanti kr. tapun. yanam. bhaktanam. purus.ottame � � 13

dyauh. sacandrarkanaks.atra kham. diso bhurmahodadhih.

vasudevasya vıryen. a vidhr. tani mahatmanah. � � 14

sasurasuragandharvam. sayaks.oragaraks.asam

jagadvase vartatedam. kr. s. n. asya sacaracaram � � 15

indriyan. i mano buddhih. sattvam. tejo balam. dhr. tih.

vasudevatmakanyahuh. ks. etram. ks. etrajna eva ca � � 16

sarvagamanamacarah. prathamam. parikalpitah.

acaraprathamo dharmo dharmasya prabhuracyutah. � � 17

r. s.ayah. pitaro deva mahabhutani dhatavah.

jangamajangamam. cedam. jagannarayan. odbhavam � � 18

yogajnanam. tatha sankhyam. vidyah. silpadikarma ca

vedah. sastran. i vijnanametatsarvam. janardanat � � 19

eko vis. n. urmahadbhutam. pr. thagbhutanyanekasah.

trın lokan vyapya bhutatma bhunkte visvabhugavyayah. � � 20

imam. stavam. bhagavato vis. n. orvyasena kırtitam

pat.hedya icchet purus.ah. sreyah. praptum. sukhani ca � � 21

visvesvaramajam. devam. jagatah. prabhavapyayam

bhajanti ye pus. karaks.am. na te yanti parabhavam � � 22

na te yanti parabhavam om. nama iti

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 29

Page 31: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

arjuna uvaca —

padmapatravisalaks.a padmanabha surottama

bhaktanamanuraktanam. trata bhava janardana � � 1

srıbhagavanuvaca —

yo mam. namasahasren. a stotumicchati pan. d. ava

soha ′mekena slokena stuta eva na sam. sayah. � � 2

stuta eva na sam. saya om. nama iti

vyasa uvaca —

vasanadvasudevasya vasitam. te jagattrayam

sarvabhutanivaso ′si vasudeva namo ′stu te � � 3

srıvasudeva namo ′stu ta om. nama iti

parvatyuvaca —

kenopayena laghuna vis. n. ornamasahasrakam �

pat.hyate pan. d. itairnityam. srotumicchamyaham. prabho � � 4

ısvara uvaca —

srırama rama rameti rame rame manorame

sahasranamatattulyam. ramanama varanane � � 5

srıramanama varanana om. nama iti

brahmovaca —

namo ′stvanantaya sahasramurtaye

sahasrapadaks. isirorubahave

sahasranamne purus. aya sasvate

sahasrakot.ıyugadharin. e namah. � � 6

sahasrakot.ıyugadharin. a om. nama iti

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 30

Page 32: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

sanjaya uvaca —

yatra yogesvarah. kr. s. n. o yatra partho dhanurdharah.

tatra srırvijayo bhutirdhruva nıtirmatirmama � � 7 � �

srıbhagavanuvaca —

ananyascintayanto mam. ye janah. paryupasate

tes. am. nityabhiyuktanam. yogaks.emam. vahamyaham � � 8

paritran. aya sadhunam. vinasaya ca dus.kr. tam

dharmasam. sthapanarthaya sam. bhavami yuge yuge � � 9

arta vis.an. n. ah. sithilasca bhıtah.

ghores.u ca vyadhis.u vartamanah.

sankırtya narayan. asabdamatram.

vimuktaduh. khah. sukhino bhavanti � � 10

kayena vaca manasendriyairva

buddhya ′ ′tmana va prakr. teh. svabhavat

karomi yadyat sakalam. parasmai

narayan. ayeti samarpayami � � 11

iti srımahabharate satasahasrikayam. sam. hitayam.vaiyasikyamanusasanikaparvan. isrıbhıs.mayudhis. t.hirasam. vade

srıvis. n. usahasranamastotram. sampurn. am

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 31

Page 33: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.srımate ramanujaya namah.

� � srılaks.myas. t.ottarasatanamastotram � �

devyuvaca

devadeva mahadeva trikalajna mahesvara �

karun. akara devesa bhaktanugrahakaraka �

as. t.ottarasatam. laks.myah. srotumicchami tatvatah. � � 1 � �

ısvara uvaca

devi sadhu mahabhage mahabhagyapradayakam �

sarvaisvaryakaram. pun. yam. sarvapapapran. asanam � � 2 � �

sarvadaridryasamanam. sravan. ad bhuktimuktidam �

rajavasyakaram. divyam. guhyad guhyataram. param � � 3 � �

durlabham. sarvadevanam. catus. s.as. t.i kalaspadam �

padmadınam. varantanam. nidhınam. nityadayakam � � 4 � �

samasta devasam. sevyam. an. imadyas. t.asiddhidam �

kimatra bahunoktena devıpratyaks.adayakam � � 5 � �

tava prıtya ′dya vaks.yami samahitamanah. sr. n. u �

as. t.ottarasatasyasya mahalaks.mıstu devata � � 6 � �

klım. bıjapadamityuktam. saktistu bhuvanesvarı �

am. ganyasah. karanyasah. sa ityadi prakırtitah. � � 7 � �

dhyanam

vande padmakaram. prasannavadanam.saubhagyadam. bhagyadam.

hastabhyam abhayapradam. man. igan. aih.nanavidhaih. bhus. itam �

bhaktabhıs. t.aphalapradam. harihara

brahmadibhih. sevitam.parsve pam. kaja sam. kha padmanidhibhir-

yuktam. sada saktibhih. � � 8 � �

sarasijanayane sarojahaste

dhavalataram. suka gandhamalyasobhe �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 32

Page 34: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

bhagavati harivallabhe manojne

tribhuvana bhutikari prasıda mahyam � � 9 � �

prakr. tim. vikr. tim. vidyam. sarvabhutahitapradam �

sraddham. vibhutim. surabhim. namami paramatmikam � � 10 � �

vacam. padmalayam. padmam. sucim. svaham. svadham. sudham �

dhanyam. hiran. mayım. laks.mım. nityapus. t. am. vibhavarım � � 11 � �

aditim. ca ditim. dıptam. vasudham. vasudharin. ım �

namami kamalam. kantam. ks.amam. ks. ırodasam. bhavam � � 12 � �

anugrahapradam. buddhimanagham. harivallabham �

asokam. amr. tam. dıptam. loka soka vinasinım � � 13 � �

namami dharmanilayam. karun. am. lokamataram �

padmapriyam. padmahastam. padmaks. ım. padmasundarım � � 14 � �

padmodbhavam. padmamukhım. padmanabhapriyam. ramam �

padmamaladharam. devım. padminım. padmagandhinım � � 15 � �

pun. yagandham. suprasannam. prasadabhimukhım. prabham �

namami candravadanam. candram. candrasahodarım � � 16 � �

caturbhujam. candrarupam indiram indusıtalam �

ahladajananım. pus. t.im. sivam. sivakarım. satım � � 17 � �

vimalam. visvajananım. tus. t.im. daridryanasinım �

prıtipus.karin. ım. santam. suklamalyam. baram. sriyam � � 18 � �

bhaskarım. bilvanilayam. vararoham. yasasvinım �

vasundharam. udarangam. harin. ım. hemamalinım � � 19 � �

dhanadhanyakarım. siddhim. strain. asaumyam. subhapradam �

nr. pavesmagatanandam. varalaks.mım. vasupradam � � 20 � �

subham. hiran. yaprakaram. samudratanayam. jayam �

namami mangal¯am. devım. vis. n. uvaks.ah. sthalasthitam � � 21 � �

vis. n. upatnım. prasannaks. ım. narayan. a samasritam �

daridryadhvam. sinım. devım. sarvopadravavarin. ım � � 22 � �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 33

Page 35: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

navadurgam. mahakal¯ım. brahmavis.n. usivatmikam �

trikalajnanasam. pannam. namami bhuvanesvarım � � 23 � �

laks.mım. ks. ırasamudrarajatanayam.srırangadhamesvarım.

dasıbhuta samasta devavanitam.lokaika dıpam. kuram �

srımanmandakat.aks.a labdha

vibhava brahmendra gam. gadharam.tvam. trailokya kut.um. binım.

sarasijam. vande mukundapriyam � � 24 � �

matarnamami kamale kamalayataks. i

srıvis.n. u hr. tkamala vasini visvamatah. �

ks. ırodaje kamalakomalagarbhagaurı

laks.mi prasıda satatam. namatam. saran. ye � � 25 � �

phalasrutih.

trikalam. yo japedvidvan s. an. masam. vijitendriyah. �

daridryadhvam. sanam. kr. tva sarvamapnoti yatnatah. � � 26 � �

devınamasahasres.u pun. yam as. t.ottaram. satam �

yena sriyamavapnoti kot.ijanmadaridratah. � � 27 � �

bhr. guvare satam. dhıman pat.hedvatsaramatrakam �

as. t.aisvaryamavapnoti kubera iva bhutale � � 28 � �

daridryamocanam. nama stotramam. baparam. satam �

yena sriyamavapnoti kot.ijanmadaridratah. �

bhuktva tu vipulanbhoganasyah. sayujyamapnuyat � � 29 � �

pratah. kale pat.hennityam. sarvaduh. khopasantaye �

pat.ham. stu cintayeddevım. sarvabharan. abhus. itam � � 30 � �

� � iti srılaks.myas. t.ottarasatanamastotram. sam. purn. am � �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 34

Page 36: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

aṣṭa lakṣmī stotram

ādilakṣmi

sumanasa vandita sundari mādhavi, candra sahodari hemamaye

munigaṇa vandita mokṣapradāyani, mañjula bhāṣiṇi vedanute |

paṅkajavāsini deva supūjita, sadguṇa varṣiṇi śāntiyute

jaya jayahe madhusūdana kāmini, ādilakṣmi paripālaya mām || 1 ||

dhānyalakṣmi

ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vedamaye

kṣīra samudbhava maṅgaḷa rūpiṇi, mantranivāsini mantranute |

maṅgaḷadāyini ambujavāsini, devagaṇāśrita pādayute

jaya jayahe madhusūdana kāmini, dhānyalakṣmi paripālaya mām || 2 ||

dhairyalakṣmi

jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramaye

suragaṇa pūjita śīghra phalaprada, ṅñāna vikāsini śāstranute |

bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute

jaya jayahe madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām || 3 ||

gajalakṣmi

jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye

radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |

harihara brahma supūjita sevita, tāpa nivāriṇi pādayute

jaya jayahe madhusūdana kāmini, gajalakṣmī rūpeṇa pālaya mām || 4 ||

santānalakṣmi

ayikhaga vāhini mohini cakriṇi, rāgavivardhini ṅñānamaye

guṇagaṇavāradhi lokahitaiṣiṇi, saptasvara bhūṣita gānanute |

sakala surāsura deva munīśvara, mānava vandita pādayute

jaya jayahe madhusūdana kāmini, santānalakṣmī paripālaya mām || 5 ||

vijayalakṣmi

jaya kamalāsini sadgati dāyini, ṅñānavikāsini gānamaye

anudina marcita kuṅkuma dhūsara, bhūṣita vāsita vādyanute |

kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 35

Page 37: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

jaya jayahe madhusūdana kāmini, vijayalakṣmī paripālaya mām || 6 ||

vidyālakṣmi

praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye

maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhe |

navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute

jaya jayahe madhusūdana kāmini, vidyālakṣmī sadā pālaya mām || 7 ||

dhanalakṣmi

dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye

ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute |

veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute

jaya jayahe madhusūdana kāmini, dhanalakṣmi rūpeṇā pālaya mām || 8 ||

phalaśṛti

ślo|| aṣṭalakṣmī namastubhyaṃ varade kāmarūpiṇi |

viṣṇuvakṣaḥ sthalā rūḍhe bhakta mokṣa pradāyini ||

ślo|| śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ |

jaganmātre ca mohinyai maṅgaḷaṃ śubha maṅgaḷam ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 36

Page 38: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

Sudarshana Ashtakam

shreemaan venkaTa naathaaryah kavitaarkika kesaree | vedaantaachaarya vayorme sannidhattaam sadaa hrudi ||

pratibhaTa shreNi bheeshaNa varaguNa stoma bhooshaNa janibhaya sthaana taaraNa jagadava sthaana kaaraNa | nikhila dushkarma karshana nigama saddharma darshana jaya jaya shree sudarshana, jaya jaya shree sudarshana || 1 ||

shubha jagad roopa manDana suragaNatraasa khanDana shatamakha brahma vandita shatapatha brahma nandita | prathita vidvatsa pakshita bhajat ahirbudhnya lakshita jaya jaya shree sudarshana, jaya jaya shree sudarshana || 2 ||

sphuTa taTijjaala pinjara pruthutara jvaala panjara parigata pratnavigraha paTutara pragya durgraha | praharaNa graama manDita parijana traaNa panDita jaya jaya shree sudarshana, jaya jaya shree sudarshana || 3 ||

nijapada preeta sadgaNa nirupadhispheeta shaDguNa nigama nirvyooDha vaibhava nijapara vyooha vaibhava | hari haya dveshi daaraNa hara ura plosha kaaraNa jaya jaya shree sudarshana, jaya jaya shree sudarshana || 4 ||

danuja vistaara kartana janitamistraa vikartana danuja vidyaa nikartana bhajadavidyaa nivartana | amaradrushTa svavikrama samarajushTa bhramikrama jaya jaya shree sudarshana, jaya jaya shree sudarshana || 5 ||

pratimukhaaleeDha bandhura pruthumahaaheti dantura vikaTamaayaa bahishkruta vivdhamaalaa parishkruta | pruthumahaayantra tantrita druDha dayaa tantra yantrita jaya jaya shree sudarshana, jaya jaya shree sudarshana || 6 ||

mahita sampat sadakshara vihita sampat shaDakshara shaDarachakra pratishThita sakala tatva pratishThita | vividha sankalpa kalpaka vibudha sankalpa kalpaka jaya jaya shree sudarshana, jaya jaya shree sudarshana || 7 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 37

Page 39: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

bhuvana netah trayeemaya savana tejah trayeemaya niravadhi svaadu chinmaya nikhila shaktejaganmaya | amita vishvakriyaamaya shamita vishvagbhayaamaya jaya jaya shree sudarshana, jaya jaya shree sudarshana || 8 ||

phalashruti

dvichatushkam idam prabhootasaaram paThataam venkaTanaayaka praNeetam | vishame api manorathah pradhaavan na avihanyet rathaanga dhuryaguptaha ||

kavitaarkika simhaaya kalyaaNa guNashaaline | shreemate venkaTeshaaya vedaantagurave namaha ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 38

Page 40: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

srıh.

� � sankat.anasana-laks.mınr. simhastotram � �

srımatpayonidhiniketana cakrapan. e

bhogındrabhogaman. iranjitapun. yamurte �

yogısa sasvata saran. ya bhavabdhipota

laks.mınr. sim. ha mama dehi karavalambam � � 1 � �

brahmendrarudramarudarkakirıt.akot.i-

sanghat.t.itanghrikamalamalakantikanta �

laks.mılasatkucasaroruharajaham. sa

laks.mınr. sim. ha mama dehi karavalambam � � 2 � �

sam. saraghoragahane carato murare

marograbhıkaramr. gapravararditasya �

artasya matsaranidaghanipıd. itasya

laks.mınr. sim. ha mama dehi karavalambam � � 3 � �

sam. sarakupamatighoramagadhamulam

sam. prapya duh. khasatasarpasamakulasya �

dınasya deva kr. pan. apadamagatasya

laks.mınr. sim. ha mama dehi karavalambam � � 4 � �

sam. sarasagaravisalakaralakala-

nakragrahagrasananigrahavigrahasya �

vyagrasya ragarasanorminipıd. itasya

laks.mınr. sim. ha mama dehi karavalambam � � 5 � �

sam. saravr. ks.amaghabıjamanantakarma-

sakhasatam. karan. apatramanangapus.pam �

aruhya duh. khaphalitam. patato dayal¯o

laks.mınr. sim. ha mama dehi karavalambam � � 6 � �

sam. sarasarpaghanavaktrabhayogratıvra-

dam. s. t.rakaralavis.adagdhavinas. t.amurteh. �

nagarivahana sudhabdhinivasa saure

laks.mınr. sim. ha mama dehi karavalambam � � 7 � �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 39

Page 41: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

sam. saradavadahanaturabhıkaroru-

jvalavalıbhiratidagdhatanuruhasya

tvatpadapadmasarasısaran. agatasya

laks.mınr. sim. ha mama dehi karavalambam � � 8 � �

sam. sarajalapatitasya jagannivasa

sarvendriyarthabad. isarthajhas.opamasya �

protkhan. d. itapracuratalukamastakasya

laks.mınr. sim. ha mama dehi karavalambam � � 9 � �

sam. sarabhıkarakarındrakarabhighata-

nis.pis. t.amarmavapus.ah. sakalartinasa �

pran. aprayan. abhavabhıtisamakulasya

laks.mınr. sim. ha mama dehi karavalambam � � 10 � �

andhasya me hr. tavivekamahadhanasya

coraih. prabho balibhirindriyanamadheyaih. �

mohandhakupakuhare vinipatitasya

laks.mınr. sim. ha mama dehi karavalambam � � 11 � �

baddhva gal¯e yamabhat.a bahutarjayantah.

kars.anti yatra bhavapasasatairyutam. mam �

ekakinam. paravasam. cakitam. dayal¯o

laks.mınr. sim. ha mama dehi karavalambam � � 12 � �

laks.mıpate kamalanabha suresa vis. n. o

vaikun. t.ha kr. s. n. a madhusudana pus. karaks.a �

brahman. ya kesava janardana vasudeva

laks.mınr. sim. ha mama dehi karavalambam � � 13 � �

ekena cakramaparen. a karen. a sankha-

manyena sindhutanayamavalambya tis. t.han �

vametaren. a varadabhayapadmacihnam.laks.mınr. sim. ha mama dehi karavalambam � � 14 � �

sam. sarasagaranimajjanamuhyamanam.dınam. vilokaya vibho karun. anidhe mam �

prahladakhedapariharaparavatara

laks.mınr. sim. ha mama dehi karavalambam � � 15 � �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 40

Page 42: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

prahladanaradaparasarapun. d. arıka-

vyasadibhagavatapungavahr. nnivasa

bhaktanuraktaparipalanaparijata

laks.mınr. sim. ha mama dehi karavalambam � � 16 � �

laks.mınr. sim. hacaran. abjamadhuvratena

stotram. kr. tam subhakaram. bhuvi sam. karen. a �

ye tatpat.hanti manuja haribhaktiyuktah.te yanti tatpadasarojamakhan. d. arupam � � 17 � �

� � iti sankat.anasana-laks.mınr. simhastotram samaptam � �

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 41

Page 43: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

॥ Srīveṅkaṭeśa Karāvalambastotram ॥

śrī śeṣaśaila suniketana divyamūrte 

       nārāyaṇācyuta hare nalināyatākṣa । līlākaṭākṣa parirakṣita sarvaloka 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 1॥ 

brahmādivanditapadāmbuja śaṅkhapāṇe 

       śrīmatsudarśana suśobhita divyahasta । kāruṇyasāgara śaraṇya supuṇyamūrte 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 2॥ 

vedānta­vedya bhavasāgara­karṇadhāra 

       śrīpadmanābha kamalārcitapādapadma । lokaika­pāvana parātpara pāpahārin 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 3॥ 

lakṣmīpate nigamalakṣya nijasvarūpa 

       kāmādidoṣa parihāraka bodhadāyin । daityādimardana janārdana vāsudeva 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 4॥ 

tāpatrayaṃ hara vibho rabhasā murāre 

       saṃrakṣa māṃ karuṇayā sarasīruhākṣa । macchiṣyamityanudinaṃ parirakṣa viṣṇo 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 5॥ 

śrī jātarūpanavaratna lasatkirīṭa­ 

       kastūrikātilakaśobhilalāṭadeśa । rākendubimba vadanāmbuja vārijākṣa 

 śrī veṅkaṭeśa mama dehi karāvalambam ॥ 6॥ 

vandāruloka­varadāna­vacovilāsa https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 42

Page 44: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

      ratnāḍhyahāra pariśobhita kambukaṇṭha । keyūraratna suvibhāsi­digantarāla 

      śrī veṅkaṭeśa mama dehi karāvalambam ॥ 7॥  

divyāṅgadāṅkita bhujadvaya maṅgalātman 

       keyūrabhūṣaṇa suśobhita dīrghabāho । nāgendra­kaṅkaṇa karadvaya kāmadāyin 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 8॥  

svāmin jagaddharaṇavāridhimadhyamagna 

       māmuddhāraya kṛpayā karuṇāpayodhe । lakṣmīṃśca dehi mama dharma samṛddhihetuṃ 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 9॥  

divyāṅgarāgaparicarcita komalāṅga 

       pītāmbarāvṛtatano taruṇārka bhāsa 

satyāṃca nābha paridhāna supattu bandha 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 10॥  

ratnāḍhyadāma sunibaddha­kaṭi­pradeśa 

       māṇikyadarpaṇa susannibha jānudeśa । jaṅghādvayena parimohita sarvaloka 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 11॥  

lokaikapāvana­saritpariśobhitāṅghre 

       tvatpādadarśana dine ca mamāghamīśa । hārdaṃ tamaśca sakalaṃ layamāpa bhūman 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 12॥  

kāmādi­vairi­nivahocyuta me prayātaḥ 

       dāridryamapyapagataṃ sakalaṃ dayālo । dīnaṃ ca māṃ samavalokya dayārdra dṛṣṭyā 

       śrī veṅkaṭeśa mama dehi karāvalambam ॥ 13॥ 

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 43

Page 45: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

 

śrī veṅkaṭeśa padapaṅkaja ṣaṭpadena 

       śrīmannṛsiṃhayatinā racitaṃ jagatyām । ye tatpaṭhanti manujāḥ puruṣottamasya 

       te prāpnuvanti paramāṃ padavīṃ murāreḥ ॥ 14॥  

॥ iti śrī śṛṅgeri jagadguruṇā śrī nṛsiṃha bhārati svāminā racitaṃ śrī veṅkaṭeśa karāvalamba stotraṃ sampūrṇam ॥

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 44

Page 46: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

madhurāṣṭakam

adharaṃ madhuraṃ vadanaṃ madhuraṃ

nayanaṃ madhuraṃ hasitaṃ madhuram |

hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 1 ||

vacanaṃ madhuraṃ caritaṃ madhuraṃ

vasanaṃ madhuraṃ valitaṃ madhuram |

calitaṃ madhuraṃ bhramitaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 2 ||

veṇu-rmadhuro reṇu-rmadhuraḥ

pāṇi-rmadhuraḥ pādau madhurau |

nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 3 ||

gītaṃ madhuraṃ pītaṃ madhuraṃ

bhuktaṃ madhuraṃ suptaṃ madhuram |

rūpaṃ madhuraṃ tilakaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 4 ||

karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ

haraṇaṃ madhuraṃ smaraṇaṃ madhuram |

vamitaṃ madhuraṃ śamitaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 5 ||

guñjā madhurā mālā madhurā

yamunā madhurā vīcī madhurā |

salilaṃ madhuraṃ kamalaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 6 ||

gopī madhurā līlā madhurā

yuktaṃ madhuraṃ muktaṃ madhuram |

dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 7 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 45

Page 47: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

gopā madhurā gāvo madhurā

yaṣṭi rmadhurā sṛṣṭi rmadhurā |

dalitaṃ madhuraṃ phalitaṃ madhuraṃ

madhurādhipaterakhilaṃ madhuram || 8 ||

|| iti śrīmadvallabhācāryaviracitaṃ madhurāṣṭakaṃ sampūrṇam ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 46

Page 48: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

hanumān cālīsā

dohā

śrī guru caraṇa saroja raja nijamana mukura sudhāri |

varaṇau raghuvara vimalayaśa jo dāyaka phalacāri ||

buddhihīna tanujānikai sumirau pavana kumāra |

bala buddhi vidyā dehu mohi harahu kaleśa vikār ||

dhyānam

goṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam |

rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam ||

yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |

bhāṣpavāri paripūrṇa locanaṃ mārutiṃ namata rākṣasāntakam ||

caupāī

jaya hanumāna ṅñāna guṇa sāgara |

jaya kapīśa tihu loka ujāgara || 1 ||

rāmadūta atulita baladhāmā |

añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |

kumati nivāra sumati ke saṅgī ||3 ||

kañcana varaṇa virāja suveśā |

kānana kuṇḍala kuñcita keśā || 4 ||

hāthavajra au dhvajā virājai |

kānthe mūñja janevū sājai || 5||

śaṅkara suvana kesarī nandana |

teja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati cātura |

rāma kāja karive ko ātura || 7 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 47

Page 49: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

prabhu caritra sunive ko rasiyā |

rāmalakhana sītā mana basiyā || 8||

sūkṣma rūpadhari siyahi dikhāvā |

vikaṭa rūpadhari laṅka jarāvā || 9 ||

bhīma rūpadhari asura saṃhāre |

rāmacandra ke kāja saṃvāre || 10 ||

lāya sañjīvana lakhana jiyāye |

śrī raghuvīra haraṣi uralāye || 11 ||

raghupati kīnhī bahuta baḍāyī |

tuma mama priya bharatahi sama bhāyī || 12 ||

sahasa vadana tumharo yaśagāvai |

asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |

nārada śārada sahita ahīśā || 14 ||

yama kubera digapāla jahāṃ te |

kavi kovida kahi sake kahāṃ te || 15 ||

tuma upakāra sugrīvahi kīnhā |

rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīṣaṇa mānā |

laṅkeśvara bhaye saba jaga jānā || 17 ||

yuga sahasra yojana para bhānū |

līlyo tāhi madhura phala jānū || 18 ||

prabhu mudrikā meli mukha māhī |

jaladhi lāṅghi gaye acaraja nāhī || 19 ||

durgama kāja jagata ke jete |

sugama anugraha tumhare tete || 20 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 48

Page 50: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

rāma duāre tuma rakhavāre |

hota na āṅñā binu paisāre || 21 ||

saba sukha lahai tumhārī śaraṇā |

tuma rakṣaka kāhū ko ḍara nā || 22 ||

āpana teja tumhāro āpai |

tīnoṃ loka hāṅka te kāmpai || 23 ||

bhūta piśāca nikaṭa nahi āvai |

mahavīra jaba nāma sunāvai || 24 ||

nāsai roga harai saba pīrā |

japata nirantara hanumata vīrā || 25 ||

saṅkaṭa seṃ hanumāna chuḍāvai |

mana krama vacana dhyāna jo lāvai || 26 ||

saba para rāma tapasvī rājā |

tinake kāja sakala tuma sājā || 27 ||

aura manoradha jo koyi lāvai |

tāsu amita jīvana phala pāvai || 28 ||

cāro yuga paritāpa tumhārā |

hai parasiddha jagata ujiyārā || 29 ||

sādhu santa ke tuma rakhavāre |

asura nikandana rāma dulāre || 30 ||

aṣṭhasiddhi nava nidhi ke dātā |

asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhāre pāsā |

sāda raho raghupati ke dāsā || 32 ||

tumhare bhajana rāmako pāvai |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 49

Page 51: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

janma janma ke dukha bisarāvai || 33 ||

anta kāla raghuvara purajāyī |

jahāṃ janma haribhakta kahāyī || 34 ||

aura devatā citta na dharayī |

hanumata seyi sarva sukha karayī || 35 ||

saṅkaṭa kaṭai miṭai saba pīrā |

jo sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gosāyī |

kṛpā karo gurudeva kī nāyī || 37 ||

jo śata vāra pāṭha kara koyī |

chūṭahi bandi mahā sukha hoyī || 38 ||

jo yaha paḍai hanumāna cālīsā |

hoya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari cerā |

kījai nātha hṛdaya maha ḍerā || 40 ||

dohā

pavana tanaya saṅkaṭa haraṇa - maṅgaḷa mūrati rūp |

rāma lakhana sītā sahita - hṛdaya basahu surabhūp ||

AARTI  SHRI  HANUMANJI

Aarti Kije Hanuman Lala Ki। Dusht Dalan Ragunath Kala Ki॥Jake Bal Se Girivar Kaanpe। Rog Dosh Ja Ke Nikat Na Jhaanke॥

Anjani Putra Maha Baldaaee। Santan Ke Prabhu Sada Sahai॥De Beera Raghunath Pathaaye। Lanka Jaari Siya Sudhi Laaye॥

Lanka So Kot Samundra­Si Khai। Jaat Pavan Sut Baar Na Lai॥Lanka Jaari Asur Sanhare। Siyaramji Ke Kaaj Sanvare॥

Lakshman Moorchhit Pade Sakaare। Aani Sajeevan Pran Ubaare॥Paithi Pataal Tori Jam­kaare। Ahiravan Ke Bhuja Ukhaare॥

Baayen Bhuja Asur Dal Mare। Daahine Bhuja Santjan Tare॥Sur Nar Muni Aarti Utare। Jai Jai Jai Hanuman Uchaare॥

Kanchan Thaar Kapoor Lau Chhaai। Aarti Karat Anjana Maai॥Jo Hanumanji Ki Aarti Gaave। Basi Baikunth Param Pad Pave॥

AARTI  SHRI  HANUMAN JI KI

Aarti Kije Hanuman Lala Ki। Dusht Dalan Ragunath Kala Ki॥Jake Bal Se Girivar Kaanpe। Rog Dosh Ja Ke Nikat Na Jhaanke॥

Anjani Putra Maha Baldaaee। Santan Ke Prabhu Sada Sahai॥De Beera Raghunath Pathaaye। Lanka Jaari Siya Sudhi Laaye॥Lanka So Kot Samundra­Si Khai। Jaat Pavan Sut Baar Na Lai॥

Lanka Jaari Asur Sanhare। Siyaramji Ke Kaaj Sanvare॥Lakshman Moorchhit Pade Sakaare। Aani Sajeevan Pran Ubaare॥

Paithi Pataal Tori Jam­kaare। Ahiravan Ke Bhuja Ukhaare॥Baayen Bhuja Asur Dal Mare। Daahine Bhuja Santjan Tare॥Sur Nar Muni Aarti Utare। Jai Jai Jai Hanuman Uchaare॥

Kanchan Thaar Kapoor Lau Chhaai। Aarti Karat Anjana Maai॥Jo Hanumanji Ki Aarti Gaave। Basi Baikunth Param Pad Pave॥

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 50

Page 52: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

liṅṅṅṅgāṣṭṣṭṣṭṣṭakam

brahmamurāri surārcita liṅgaṃ

nirmalabhāsita śobhita liṅgam |

janmaja duḥkha vināśaka liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni pravarārcita liṅgaṃ

kāmadahana karuṇākara liṅgam |

rāvaṇa darpa vināśana liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ

buddhi vivardhana kāraṇa liṅgam |

siddha surāsura vandita liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahāmaṇi bhūṣita liṅgaṃ

phaṇipati veṣṭita śobhita liṅgam |

dakṣa suyajña nināśana liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ

paṅkaja hāra suśobhita liṅgam |

sañcita pāpa vināśana liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 5 ||

devagaṇārcita sevita liṅgaṃ

bhāvai-rbhaktibhireva ca liṅgam |

dinakara koṭi prabhākara liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭadaḷopariveṣṭita liṅgaṃ

sarvasamudbhava kāraṇa liṅgam |

aṣṭadaridra vināśana liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 7 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 51

Page 53: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

suraguru suravara pūjita liṅgaṃ

suravana puṣpa sadārcita liṅgam |

parātparaṃ paramātmaka liṅgaṃ

tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |

śivalokamavāpnoti śivena saha modate ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 52

Page 54: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

bilvāṣṭṣṭṣṭṣṭakam

tridaḷaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ

trijanma pāpasaṃhāram ekabilvaṃ śivārpaṇaṃ

triśākhaiḥ bilvapatraiśca accidraiḥ komalaiḥ śubhaiḥ

tavapūjāṃ kariṣyāmi ekabilvaṃ śivārpaṇaṃ

koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ

kāñcanaṃ kṣīladānena ekabilvaṃ śivārpaṇaṃ

kāśīkṣetra nivāsaṃ ca kālabhairava darśanaṃ

prayāge mādhavaṃ dṛṣṭvā ekabilvaṃ śivārpaṇaṃ

induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ

naktaṃ hauṣyāmi deveśa ekabilvaṃ śivārpaṇaṃ

rāmaliṅga pratiṣṭhā ca vaivāhika kṛtaṃ tadhā

taṭākānica sandhānam ekabilvaṃ śivārpaṇaṃ

akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ

kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇaṃ

umayā sahadeveśa nandi vāhanameva ca

bhasmalepana sarvāṅgam ekabilvaṃ śivārpaṇaṃ

sālagrāmeṣu viprāṇāṃ taṭākaṃ daśakūpayoḥ

yajnakoṭi sahasrasca ekabilvaṃ śivārpaṇaṃ

danti koṭi sahasreṣu aśvamedha śatakratau

koṭikanyā mahādānam ekabilvaṃ śivārpaṇaṃ

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ

aghora pāpasaṃhāram ekabilvaṃ śivārpaṇaṃ

sahasraveda pāṭeṣu brahmastāpana mucyate

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 53

Page 55: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

anekavrata koṭīnām ekabilvaṃ śivārpaṇaṃ

annadāna sahasreṣu sahasropa nayanaṃ tadhā

aneka janmapāpāni ekabilvaṃ śivārpaṇaṃ

bilvastotramidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau

śivalokamavāpnoti ekabilvaṃ śivārpaṇaṃ

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 54

Page 56: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

śivāṣṭṣṭṣṭṣṭakam

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām |

bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 1 ||

gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam |

jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 2||

mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam |

anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 3 ||

vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam |

girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 4 ||

girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |

parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 5 ||

kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |

balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 6 ||

śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram |

aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 7 ||

haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ|

śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 8 ||

svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ tvihaprāpyaratnam |

suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ vicitraissamārādhya mokṣaṃ prayāti ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 55

Page 57: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

śrī annapūrṇṇṇṇā stotram

nityānandakarī varābhayakarī saundarya ratnākarī

nirdhūtākhila ghora pāvanakarī pratyakṣa māheśvarī |

prāleyācala vaṃśa pāvanakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 1 ||

nānā ratna vicitra bhūṣaṇakari hemāmbarāḍambarī

muktāhāra vilambamāna vilasat-vakṣoja kumbhāntarī |

kāśmīrāgaru vāsitā rucikarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 2 ||

yogānandakarī ripukṣayakarī dharmaikya niṣṭhākarī

candrārkānala bhāsamāna laharī trailokya rakṣākarī |

sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 3 ||

kailāsācala kandarālayakarī gaurī-hyumāśāṅkarī

kaumārī nigamārtha-gocarakarī-hyoṅkāra-bījākṣarī |

mokṣadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 4 ||

dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī

līlā-nāṭaka-sūtra-khelanakarī vijñāna-dīpāṅkurī |

śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 5 ||

urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī

veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī |

sākṣānmokṣakarī sadā śubhakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 6 ||

ādikṣānta-samastavarṇanakarī śambhostribhāvākarī

kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī |

svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 7 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 56

Page 58: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

devī sarvavicitra-ratnarucitā dākṣāyiṇī sundarī

vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī |

bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 8 ||

candrārkānala-koṭikoṭi-sadṛśī candrāṃśu-bimbādharī

candrārkāgni-samāna-kuṇḍala-dharī candrārka-varṇeśvarī

mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 9 ||

kṣatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī

sarvānandakarī sadā śivakarī viśveśvarī śrīdharī |

dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 10 ||

annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe |

jñāna-vairāgya-siddhayarthaṃ bikbiṃ dehi ca pārvatī || 11 ||

mātā ca pārvatīdevī pitādevo maheśvaraḥ |

bāndhavā: śivabhaktāśca svadeśo bhuvanatrayam || 12 ||

sarva-maṅgala-māṅgalye śive sarvārtha-sādhike |

śaraṇye tryambake gauri nārāyaṇi namostu te || 13 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 57

Page 59: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

॥ durgādvātriṃśannāmāvalī ॥ 

durgā durgārtiṃśamanī durgā''padvinivāriṇī । durgamacchedinī durgasādhinī durganāśinī ॥ 1॥ 

durgatoddhāriṇī durganihantrī durgamāpahā । durgamajñānadā durgadaityalokadavānalā ॥ 2॥ 

durgamādurgamālokā durgamā''tmasvarūpiṇī । durgamārgapradā durgamavidyā durgamāśritā ॥ 3॥ 

durgamajñānasaṃsthānā durgamadhyānabhāsinī । durgamohā durgamagā durgamārthasvarūpiṇī ॥ 4॥ 

durgamāsurasaṃhantrī durgamāyudhadhāriṇī । durgamāṅgī durgamatā durgamyā durgameśvarī ॥ 5॥ 

durgabhīmā durgabhāmā durgabhā durgadāriṇī । nāmāvalimimāṃ yastu durgāyā sudhī mānavaḥ ॥ 6॥ 

paṭhet sarvabhayānmukto bhaviṣyati na saṃśayaḥ ।śatrubhiḥ pīḍyamāno vā durgabandhagato'pi vā । dvātriṃśannāmapāṭhena mucyate nātra saṃśayaḥ ॥ 7॥

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 58

Page 60: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

śrī lalitā sahasra nāma stotram

oṃ ||

asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi vāgdevatā ṛṣayaḥ, anuṣṭup chandaḥ,

śrī lalitā parābhaṭṭārikā mahā tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama

dharmārtha kāma mokṣa caturvidha phalapuruṣārtha siddhyarthe lalitā tripurasundarī parābhaṭṭārikā

sahasra nāma jape viniyogaḥ

karanyāsaḥḥḥḥ

aim aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ

anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ

aṅṅṅṅganyāsaḥḥḥḥ

aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ śikhāyai vaṣaṭ, sauḥ kavac:hāya huṃ, klīṃ netratrayāya

vauṣaṭ, aim astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ

dhyānaṃṃṃṃ

aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |

aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ

hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |

sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ

śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||

sakuṅkuma vilepanā maḷikacumbi kastūrikāṃ

samanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśām |

aśeṣa janamohinī maruṇamālya bhūṣojjvalāṃ

japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-

ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |

pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ

saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām || 4 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 59

Page 61: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

lamityādi pañc:hapūjāṃ vibhāvayet

laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi

ham ākāśa tattvātmikāyai śrī lalitādevyai puṣpaṃ parikalpayāmi

yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi

raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi

vam amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi

saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi

gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |

gurur�ssākṣāt parabrahma tasmai śrī gurave namaḥ ||

hariḥ oṃ

śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |

cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, caturbāhu samanvitā |

rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||

manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |

nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

campakāśoka punnāga saugandhika lasatkacā

kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||

aṣṭamī candra vibhrāja daḷikasthala śobhitā |

mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||

vadanasmara māṅgalya gṛhatoraṇa cillikā |

vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||

navacampaka puṣpābha nāsādaṇḍa virājitā |

tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||

kadamba mañjarīklupta karṇapūra manoharā |

tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 60

Page 62: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

padmarāga śilādarśa paribhāvi kapolabhūḥ |

navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |

karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||

nijasallāpa mādhurya vinirbhar-tsita kacchapī |

mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādṛśya cubuka śrī virājitā |

kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||

kanakāṅgada keyūra kamanīya bhujānvitā |

ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna maṇi pratipaṇastanī|

nābhyālavāla romāḷi latāphala kucadvayī || 14 ||

lakṣyaromalatā dhāratā samunneya madhyamā |

stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |

ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||

kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |

māṇikya makuṭākāra jānudvaya virājitā || 17 ||

indragopa parikṣipta smara tūṇābha jaṅghikā |

gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||

nakhadīdhiti saṃchanna namajjana tamoguṇā |

padadvaya prabhājāla parākṛta saroruhā || 19 ||

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |

marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||

sarvāruṇānavadyāṅgī sarvābharaṇa bhūṣitā |

śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 61

Page 63: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |

cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |

sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||

devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |

bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūḍha sindhura vrajasevitā |

aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||

cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |

geyacakra rathārūḍha mantriṇī parisevitā || 26 ||

kiricakra rathārūḍha daṇḍanāthā puraskṛtā |

jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |

nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |

mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||

viśukra prāṇaharaṇa vārāhī vīryananditā |

kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||

mahāgaṇeśa nirbhinna vighnayantra praharṣitā |

bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||

karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |

mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |

brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 62

Page 64: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |

śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||

mūlamantrātmikā, mūlakūṭa traya kaḷebarā |

kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||

kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |

akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |

maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||

āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |

sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||

taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |

mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |

bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |

śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||

śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |

śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |

nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |

nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |

nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 63

Page 65: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

niścintā, nirahaṅkārā, nirmohā, mohanāśinī |

nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||

niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |

niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |

nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||

nistulā, nīlacikurā, nirapāyā, niratyayā |

durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||

duṣṭadūrā, durācāra śamanī, doṣavarjitā |

sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |

sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |

māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |

mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |

mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |

mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākṣiṇī |

mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |

mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||

manuvidyā, candravidyā, candramaṇḍalamadhyagā |

cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 64

Page 66: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

carācara jagannāthā, cakrarāja niketanā |

pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |

cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||

dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |

viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||

suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |

sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||

saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |

sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |

padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |

sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||

ābrahma kīṭajananī, varṇāśrama vidhāyinī |

nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||

śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |

sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||

puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |

ambikā,nādi nidhanā, haribrahmendra sevitā || 69 ||

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |

hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||

rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |

rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 65

Page 67: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||

kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |

kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||

kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |

varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyācala nivāsinī |

vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||

kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |

kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |

vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimocanī |

saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana candrikā |

taruṇī, tāpasārādhyā, tanumadhyā, tamopahā || 79 ||

citi, statpadalakṣyārthā, cideka rasarūpiṇī |

svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||

parā, pratyakcitī rūpā, paśyantī, paradevatā |

madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||

kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |

śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |

rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||

sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |

ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 66

Page 68: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |

nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |

mūlaprakṛti ravyaktā, vyaktāvyakta svarūpiṇī || 86 ||

vyāpinī, vividhākārā, vidyāvidyā svarūpiṇī |

mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantatiḥ |

śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||

śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |

aprameyā, svaprakāśā, manovācāma gocarā || 89 ||

cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |

gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||

tattvāsanā, tattvamayī, pañcakośāntarasthitā |

nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |

candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |

kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||

kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |

śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākṣī kāmarūpiṇī |

mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||

sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |

kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||

vajreśvarī, vāmadevī, vayovasthā vivarjitā |

siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 67

Page 69: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

viśuddhi cakranilayā,raktavarṇā, trilocanā |

khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |

amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |

daṃṣṭrojjvalā,kṣamālādhidharā, rudhira saṃsthitā || 100 ||

kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |

mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||

maṇipūrābja nilayā, vadanatraya saṃyutā |

vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||

raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |

samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||

svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |

śūlādyāyudha sampannā, pītavarṇā,tigarvitā || 104 ||

medoniṣṭhā, madhuprītā, bandinyādi samanvitā |

dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||

mūlā dhārāmbujārūḍhā, pañcavaktrā,sthisaṃsthitā |

aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||

mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |

āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |

haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||

sahasradaḷa padmasthā, sarvavarṇopa śobhitā |

sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||

sarvaudana prītacittā, yākinyambā svarūpiṇī |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 68

Page 70: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

svāhā, svadhā,mati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |

pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |

sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||

agragaṇyā,cintyarūpā, kalikalmaṣa nāśinī |

kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |

mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||

nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |

maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||

parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |

mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||

mahākailāsa nilayā, mṛṇāla mṛdudorlatā |

mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |

śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||

kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |

śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |

dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||

darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |

gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |

pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 69

Page 71: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |

sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||

ādiśakti, rameyā,tmā, paramā, pāvanākṛtiḥ |

anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |

tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |

umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

viśvagarbhā, svarṇagarbhā,varadā vāgadhīśvarī |

dhyānagamyā,paricchedyā, ṅñānadā, ṅñānavigrahā || 127 ||

sarvavedānta saṃvedyā, satyānanda svarūpiṇī |

lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |

yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |

sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||

aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |

ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |

bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |

sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |

rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||

rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |

sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 70

Page 72: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |

sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||

deśakālāparicchinnā, sarvagā, sarvamohinī |

sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |

sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||

kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |

gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |

sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||

citkaḷā,nandakalikā, premarūpā, priyaṅkarī |

nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||

mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |

lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |

daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |

rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||

maheśvarī, mahākāḷī, mahāgrāsā, mahāśanā |

aparṇā, caṇḍikā, caṇḍamuṇḍāsura niṣūdinī || 145 ||

kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |

trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||

svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |

ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||

durārādhyā, durādarṣā, pāṭalī kusumapriyā |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 71

Page 73: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |

pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |

tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||

satyaṅñānānandarūpā, sāmarasya parāyaṇā |

kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||

kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |

puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||

parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |

pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,mūrtā,nityatṛptā, muni mānasa haṃsikā |

satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāṇī, brahmajananī, bahurūpā, budhārcitā |

prasavitrī, pracaṇḍāṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||

prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |

viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiṇī |

bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||

chandassārā, śāstrasārā, mantrasārā, talodarī |

udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||

janmamṛtyu jarātapta jana viśrānti dāyinī |

sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||

gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |

kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 72

Page 74: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |

kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||

ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |

antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |

nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |

yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||

dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |

viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |

ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||

vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |

viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |

sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |

svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||

caitanyārghya samārādhyā, caitanya kusumapriyā |

sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||

dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |

kauḷinī kevalā,narghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |

manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||

viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|

pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 73

Page 75: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |

pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||

pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |

śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |

lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |

sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||

suvāsinyarcanaprītā, śobhanā, śuddha mānasā |

bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |

ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||

yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |

anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||

abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |

avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaṅghya śāsanā |

śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |

evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||

|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī lalitā

rahasyanāma sāhasrastotra kathanaṃ nāma dvitīyodhyāyaḥ ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-

ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |

pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ

saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 74

Page 76: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

śrī devī khaḍgamālā stotram

śrī devī prārthana

hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḷāṃ bibhratīṃ

sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |

vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ

tvāṃ gaurīṃ tripurāṃ parātparakaḷāṃ śrīcakrasañcāriṇīm ||

asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya ṛṣayaḥ devī gāyatrī

chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā

devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape

viniyogaḥ, mūlamantreṇa ṣaḍaṅganyāsaṃ kuryāt |

dhyānam

āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām

hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |

āpīnottuṅgavakṣoruhakalaśaluṭhattārahārojjvalāṅgīṃ

dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet |

laṃ - pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi - namaḥ

haṃ - ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi - namaḥ

yaṃ - vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi - namaḥ

raṃ - tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi - namaḥ

vaṃ - amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi -

namaḥ

saṃ - sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān

parikalpayāmi - namaḥ

śrī devī sambodhanaṃ (1)

oṃ aiṃ hrīṃ śrīm aiṃ klīṃ sauḥ oṃ namastripurasundarī,

nyāsāṅgadevatāḥ (6)

hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī,

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 75

Page 77: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

tithinityādevatāḥ (16)

kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite,

kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḷe, jvālāmālinī, citre, mahānitye,

divyaughaguravaḥ (7)

parameśvara, parameśvarī, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī,

siddhaughaguravaḥ (4)

kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī,

mānavaughaguravaḥ (8)

viṣṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḷyāṇadevamayī,

vāsudevamayī, ratnadevamayī, śrīrāmānandamayī,

śrīcakra prathamāvaraṇadevatāḥ

aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe,

prākāmyasiddhe, bhuktisiddhe, icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī,

kaumāri, vaiṣṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakṣmī, sarvasaṅkṣobhiṇī, sarvavidrāviṇī,

sarvākarṣiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone,

sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī,

śrīcakra dvitīyāvaraṇadevatāḥ

kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī,

gandhākarṣiṇī, cittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī,

amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī,

śrīcakra tṛtīyāvaraṇadevatāḥ

anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī,

anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī,

śrīcakra caturthāvaraṇadevatāḥ

sarvasaṅkṣobhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī,

sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī,

sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī,

śrīcakra pañcamāvaraṇadevatāḥ

sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḷakāriṇī, sarvakāmaprade,

sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī,

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 76

Page 78: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī,

śrīcakra ṣaṣṭāvaraṇadevatāḥ

sarvaṅñe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaṅñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe,

sarvapāpahare, sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvepsitaphalaprade,

sarvarakṣākaracakrasvāminī, nigarbhayoginī,

śrīcakra saptamāvaraṇadevatāḥ

vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḷini, sarvarogaharacakrasvāminī,

rahasyayoginī,

śrīcakra aṣṭamāvaraṇadevatāḥ

bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī,

sarvasiddhipradacakrasvāminī, atirahasyayoginī,

śrīcakra navamāvaraṇadevatāḥ

śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī,

navacakreśvarī nāmāni

tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā,

mahātripurasundarī,

śrīdevī viśeṣaṇāni - namaskāranavākṣarīca

mahāmaheśvarī, mahāmahārāṅñī, mahāmahāśakte, mahāmahāgupte, mahāmahāṅñapte,

mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāṅñī, namaste

namaste namaste namaḥ |

phalaśrutiḥ

eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |

agnivātamahākṣobhe rājārāṣṭrasyaviplave ||

luṇṭhane taskarabhaye saṅgrāme salilaplave |

samudrayānavikṣobhe bhūtapretādike bhaye ||

apasmārajvaravyādhimṛtyukṣāmādijebhaye |

śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||

mitrabhede grahabhaye vyasaneṣvābhicārike |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 77

Page 79: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||

tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |

aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ||

sarvopadravanirmuktassākṣācchivamayobhavet |

āpatkāle nityapūjāṃ vistārātkartumārabhet ||

ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet |

navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ||

ekatra gaṇanārūpo vedavedāṅgagocaraḥ |

sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyāmaheśānyā mālā vidyā mahīyasī |

naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |

tattadāvaraṇasthāyi devatābṛndamantrakam ||

mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam |

śaktimālā pañcadhāsyācchivamālā ca tādṛśī ||

tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||

|| iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 78

Page 80: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

꠱ śrīsubrahmaṇyastotramālāmantraḥ ꠱

Om hrīṃ sāṃ rudrakumārāya aṣṭāṅgayoganāyakāya mahāmaṇibhiralaṃkṛtāya krauñcagirividāraṇāya tārakasaṃhārakāraṇāya śaktiśūlagadākhaḍgakheṭapāśāṅkuśamusalaprāsādyaneka citrāyudhālaṃkṛtāya dvādaśabhujāya hāranūpurakeyūrakanaka kuṇḍalabhūṣitāya sakaladevasenāsamūha parivṛtāya gāṅgeyāya śaravaṇabhavāya devalokaśaraṇyāya sarvarogān hana hana duṣṭān trāsaya trāsaya, gaṇapatisahodarāya bhūtapretapiśācakarṣaṇāya, gaṅgāsahāyāya Omkārasvarūpāya viṣṇuśaktisvarūpāya rudrabījasvarūpiṇe viśvarūpāya mahāśāntāyate namaḥ ꠰ ṭīṃ mohinyai namaḥ ꠰ hrīṃ ākarṣaṇyai namaḥ ꠰ hrīṃ stambhinyai namaḥ ꠰ śatrūnākarṣayākarṣaya bandhaya bandhaya santāḍaya santāḍaya vātapittaśleṣmajvarāmayādī nāśu nivāraya nivāraya sakalaviṣaṃ bhīṣaya bhīṣaya sarvopadrava mutsārayotsāraya māṃ rakṣa rakṣa bhagavan kārtikeya prasīda prasīda ꠰

Om namo bhagavate subrahmaṇyāya mahābalaparākramāya krauñcagirimardanāya anekāsuraprāṇāpahārāya indrāṇīmāṅgalyarakṣakāya trayastriṃśatkoṭidevatānandakarāyaduṣṭanigrahāya śiṣṭaparipālakāya vīramahābala hanumannārasiṃha varāhādisahitāya indrāgniyamanairyutavaruṇavāyukubereśānadigākāśapātāḷabandhanāya sarvacaṇḍagrahādi navakoṭigurunāthāya navakoṭidānavaśākinī ḍākinī kāminī mohinī stambhinī gaṇḍabhairavī duṣṭabhairavādisahitabhūtapretapiśācabhetāḷabrahmarākṣasaduṣṭagrahān bandhaya bandhaya ṣaṇmukhāya vajradharāya sarvagrahanigrahāya sarvagrahaṃ nāśaya nāśaya sarvajvaraṃ nāśaya nāśaya sarvarogaṃ nāśaya nāśaya sarvaduritaṃ nāśaya nāśaya Om hrīṃ sāṃ śaravaṇabhavāya hrīṃ phaṭ svāhā ꠱

꠱ iti śrīsubrahmaṇyastotramālāmantraḥ samāptaḥ ꠱

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 79

Page 81: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

Nava Graha Stotram

navagraha dhyaanaSlOkam

aadityaaya ca sOmaaya maMgaLaaya budhaaya ca |

guru Sukra SanibhyaSca raahavE kEtavE namaH ||

raviH

japaakusuma saMkaaSaM kaaSyapEyaM mahaadyutim |

tamOriyaM sarva paapaghnaM praNatOsmi divaakaram ||

caMdraH

dathiSagnya tuShaaraabhaM kSheeraarNava samudbhavam |

namaami SaSinaM sOmaM SaMbhOr-makuTa bhooShaNam ||

kujaH

dharaNee garbha saMbhootaM vidyutkaaMti samaprabham |

kumaaraM Sakti hastaM taM maMgaLaM praNamaamyaham ||

budhaH

priyaMgu kalikaaSyaamaM roopENaa pratimaM budham |

saumyaM satva guNOpEtaM taM budhaM praNamaamyaham ||

guruH

dEvaanaaM ca RuSheeNaaM ca guruM kaaMcana sannibham |

buddhimaMtaM trilOkESaM taM namaami bRuhaspatim ||

SukraH

himakuMda mRuNaaLaabhaM daityaanaM paramaM gurum |

sarvaSaastra pravaktaaraM bhaargavaM praNamaamyaham ||

SaniH

neelaaMjana samaabhaasaM raviputraM yamaagrajam |

Caayaa maartaaMDa saMbhootaM taM namaami SanaiScaram ||

raahuH

arthakaayaM mahaaveeraM caMdraaditya vimardhanam |

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 80

Page 82: English Language Book - India Cultural Center and Temple...s¯uryendu bhauma budha v¯akpati k¯avyasauri-svarbh¯anu ketu divis.atparis.atpradh¯an¯ah. tvadd¯asa d¯asa caram¯avadhi

siMhikaa garbha saMbhootaM taM raahuM praNamaamyaham ||

kEtuH

phalaasa puShpa saMkaaSaM taarakaagrahamastakam |

raudraM raudraatmakaM ghOraM taM kEtuM praNamaamyaham ||

phalaSrutiH

iti vyaasa mukhOdgeetaM yaH paThEtsu samaahitaH |

divaa vaa yadi vaa raatrau vighna SaaMtirbhaviShyati ||

nara naaree nRupaaNaaM ca bhavE ddusvapnanaaSanam |

aiSvaryamatulaM tEShaamaarOgyaM puShTi vardhanam ||

graha nakShatrajaaH peeDaa staskaraagni samudbhavaaH |

taassarvaaH praSamaM yaaMti vyaasO brootE nasaMSayaH ||

https://www.icctmemphis.org/ India Cultural Center and Temple, Memphis 81


Recommended