+ All Categories
Home > Documents > in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा...

in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा...

Date post: 27-Sep-2020
Category:
Upload: others
View: 5 times
Download: 0 times
Share this document with a friend
190
भȪजचप Ǘ रȡमȡयणम ् – बȡलकȡडम ् – ȢमतȢ. सȫयȡ क Ǚ णप Ǖ र् – यȪमȡ सȲक Ǚ तपȡठशȡलȡ King Bhoja’s Champu-Ramayanam – Balakandam – (File #1) Weekly online classes conducted by Smt. Sowmya Krishnapur, Vyoma Labs. View the playlist “ Champuramayana - Baalakaandain YouTube Channel “ vyoma-samskrta-pathasalaचप Ǘ रȡमȡयणȯ बȡलकȡडम ् थȡरभȬ 1. ȪकȬ तȡवनȡ मɨगलȪकȬ । Ǘ लपȡठȬ लम तनोत नतरामतरानपेनिय ननगशाखिमशिावाल् । हैरबब रहडबरचौययननन ववनािभेदशतधारध रधर नः ॥ १ ॥ पदछȯदȬ लमȢम ् , तनȪत Ǖ , Ǔनतरȡम ् , इतरȡनपȯम ् , अɨǓियम ् , Ǔनगमशȡिशिȡवȡलम ् , हȰरबम ् , अब Ǖ ǽहडबरचȫययǓननम ् , वनȡǑिभȯदशतधȡरध Ǖ रधरम ् , नȬ (लमȢम् तनȪत Ǖ Ǔनतरȡम् इतर+अनपȯम् अɨǓि+यम् Ǔनगम+शȡि+शिȡ+वȡलम ् हȰरबम ् अब Ǖ ǽह+डबर+चȫयय+Ǔननम ् वन+अǑि+भȯद+शतधȡर+ध Ǖ रधरम् नȬ) अवयȬ इतरȡनपȯȲ Ǔनगमशȡिशिȡवȡलम् अब Ǖ ǽहडबरचȫययǓननम् वनȡǑिभȯदशतधȡरध Ǖ रधरȲ हȰरबम् अɨǓियȲ नȬ ǓनतरȡȲ लमȢȲ तनȪत Ǖ आकȡɨȡ तनȪत Ǖ कȲ [कमयपदम्] तनȪत Ǖ ? लमȢम ् कथȲ तनȪत Ǖ ? Ǔनतरȡम ् कय तनȪत Ǖ ? नȬ कȲ [कत Ǚ पदम्] तनȪत Ǖ ? अɨǓियम ् कथȲभ Ǘ तम ् अɨǓियम ् ? हȰरबम ् Ǖ नȬ कȧǺशम ् अɨǓियम ् ? इतरȡनपȯम ् Ǖ नȬ कȧǺशम ् अɨǓियम ् ? Ǔनगमशȡिशिȡवȡलम ्
Transcript
Page 1: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

भोजचमपरामायणम – बालकाणडम – शरीमती. सौमया कषणपर – वयोमा ससकतपाठशाला King Bhoja’s Champu-Ramayanam – Balakandam – (File #1) Weekly online classes conducted by Smt. Sowmya Krishnapur, Vyoma Labs. View the playlist “Champuramayana - Baalakaanda” in YouTube Channel “vyoma-samskrta-pathasala”

चमपरामायण बालकाणडम गरनथारमभः

1. शलोकः परसतावना मङगलशलोकः । मलपाठः लकषमी तनोत ननतरामतरानपकषङघनिदवयी ननगशाखिमशिापरवाल । हरमबमबरहडमबरचौययननघनी ववघनादरिभदशतधारधरनधरी नः ॥ १ ॥ पदचछदः लकषमीम, तनोत, ननतराम, इतरानपकषम, अङनिदवयम, ननगमशाखिशशिापरवालम, हरमबम, अमबरहडमबरचौययननघनम, ववघनादरिभदशतधारधरनधरम, नः (लकषमीम तनोत ननतराम इतर+अनपकषम अङनि+दवयम ननगम+शाखि+शशिा+परवालम हरमबम अमबरह+डमबर+चौयय+ननघनम ववघन+अदरि+भद+शतधार+धरनधरम नः) अनवयः इतरानपकष ननगमशाखिशशिापरवालम अमबरहडमबरचौययननघनम ववघनादरिभदशतधारधरनधर हरमबम अङनिदवय नः ननतरा लकषमी तनोत । आकाङकषा तनोत

कक [कमयपदम] तनोत ? लकषमीम कथ तनोत ? ननतराम कसय तनोत ? नः कक [कतपदम] तनोत ? अङनिदवयम

कथभतम अङनिदवयम ? हरमबम पनः कीदशम अङनिदवयम ? इतरानपकषम पनः कीदशम अङनिदवयम ? ननगमशाखिशशिापरवालम

Page 2: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पनः कीदशम अङनिदवयम ? अमबरहडमबरचौययननघनम पनः कीदशम अङनिदवयम ? ववघनादरिभदशतधारधरनधरम

अनवयाथयः तनोत = ववसतारयत, समपादयत लकषमीम = अशभलविताथयसमपतततम ननतराम = अनतशयन नः = असमाकम अङनिदवयम = पादयगलम हरमबम = गणशसय इदम इतरानपकषम = भजनीयानतरननरपकषम ननगमशाखिशशिापरवालम = वदानतवदयम, वदाः एव वकषाः, तिा शशिा उपननिदः, तासा

नवपललवम o ननगमाः = वदाः o शाखिनः = वकषाः o शशिा = उपननिदः o परवालम = नवपललवम

अमबरहडमबरचौययननघनम = कमलसौभागयापहारर, ततसदश सनदरम o अमबरहम = कमलम o डमबरः = सौभागयम / सौनदययम o चौययम = अपहरणम o ननघनम = आयततम

ववघनादरिभदशतधारधरनधरम = ववघनाः एव पवयताः, तिा ववदारणसय शरषठवजरः । अशिववघनववनाशकम ।

o ववघनाः = परतयहाः o अियः = पवयताः o भदः = ववदारणम o शतधार = वजरः o धरनधरम = शरषठम

पदपररचयः तनोत = तन ‘तन ववसतार’ (८-उभय), आशीरथ लोट. (‘आशशवि शलङलोटौ’ ३.३.१७३),

पर.प., ए.व. इतरानपकषम = इतर-अनपकषम

o अनपकषम = अववदयमाना अपकषा यसय तद o इतरानपकषम = इतरसय अनपकषम

Page 3: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननगमशाखिशशिापरवालम = ननगम-शाखि-शशिा-परवालम o ननगमशाखिनः = ननगमाः एव शाखिनः o ननगमशाखिशशिा = ननगमशाखिना शशिा o ननगमशाखिशशिापरवालम = ननगमशाखिशशिाना परवालम

अमबरहडमबरचौययननघनम = अमबरह-डमबर-चौयय-ननघनम o अमबरहम = अमबनन रोहनत इनत o अमबरहडमबरः = अमबरहसय डमबरः o अमबरहडमबरचौययम = अमबरहडमबरसय चौययम o अमबरहडमबरचौययननघनम = अमबरहडमबरचौययसय ननघनम

ववघनादरिभदशतधारधरनधरम = ववघन-अदरि-भद-शतधार-धरनधरम o ववघनाियः = ववघनाः एव अियः o ववघनादरिभदः = ववघनादरिणा भदः o शतधारधरनधरः = शतधारः च असौ धरनधरः o ववघनादरिभदशतधारधरनधरम = ववघनादरिभदसय शतधारधरनधरः, तम

हरमबम o ह = रण शशवसमीप वा । o रमबत = शबद करोनत, नतषठनत । रमब “रबब शबद” धातोः अच परतययः । o रण शशवसमीप वा शबद करोनत, नतषठनत इतयथ हरमबशबदः ननषपादयत । o हरमबम = हरमबसय इद । हरमब + अण (तवितः) ।

ववशिववियाः ‘आशीनयमतसिया वसतननदशो वावप तनमिम’ ।

आशीवायदरप मङगलम । ‘लकषमीः’ इनत परथम पदमवप मङगलदयोतकम ।

अलङकाराः आशीरलङकारः – ‘आशीनायमाशभलवितवसतनः शासन मतम’ । शबदालङकारः वततयनपरासः – ‘एकदरदवपरभतीना त वयञजनाना यदा भवत । आवविययतर सनदभ

वततयनपरास इषयत’ । छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’

1 2 3 4 5 6 7 8 9 10 11 12 13 14

ग ग ल ग ल ल ल ग ल ल ग ल ग ग लकष मी त नो त नन त रा शम त रा न प कष

मङ नि दव य नन ग म शा खि शश िा पर वा लम

ह रम ब मम ब र ह डम ब र चौ यय नन घन

Page 4: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वव घना दरि भ द श त धा र ध रन ध र नः Word-Meaning लकषमीम = Wealth तनोत = Bestow ननतराम = immense इतरानपकषम = that which has no dependency (अनपकष) on others (इतरान) अङनिदवयम = pair (दवयम) of feet (अङनि) ननगमशाखिशशिापरवालम = the top-most (शशिा) sprouts (परवालम) of the Veda

(ननगम) tree (शाखि) i.e., those that are understood and praised by the Upanishads

हरमबम = That which is Vinayaka’s अमबरहडमबरचययननघनम = That which has the intention (ननघन) of stealing

(चयय) the lustre (डमबर) of the lotus (अमबरह) ववघनादरिभदशतधारधरनधरम = That which is the superior (धरनधर ) thunder-bolt

(शतधार) (that which has hundred edges) which destroys (भद) the mountain (अदरि) of obstacles (ववघन)

नः = our 2. शलोकः परसतावना ववपरनमसकाररप दववतीय मङगलम । मलपाठः उचचगयनतरयगनत मिदधयनत धयतशचत तसय परा च वचनः कतकतरशचत । तषाी परकाशनदशा च हीिरशचत ताननतरण ननपतत कव न तपपरणाः ॥ २ ॥ पदचछदः उचचः, गनतः, जगनत, शसदयनत, धमयतः, चत, तसय, परमा, च, वचनः, कतक+इतरः, चत, तिाम, परकाशन+दशा, च, मही+सरः, चत, तान, अनतरण, ननपतत, कव, न, मत+परणामः अनवयः जगनत उचचः गनतः धमयतः शसदयनत चत, तसय परमा च कतकतरः वचनः (शसदयनत) चत, तिा परकाशनदशा च महीसरः (शसदयनत) चत, तान अनतरण मतपरणामः कव न ननपतत ? आकाङकषा ननपतत

कः ननपतत ? मतपरणामः

Page 5: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कतर ननपतत ? कव न कान ववना कतर वा ननपतत ? तान अनतरण

कतसमन सनदभ ननपतत ? ... शसदयनत चत कः शसदयनत ? गनतः

कीदशः गनतः ? उचचः कतर शसदयनत ? जगनत

पनः कतसमन सनदभ ननपतत ? ... शसदयनत चत पनः का शसदयनत ? परमा च

कसय परमा ? तसय कः शसदयनत ? वचनः

कीदशः वचनः ? कतकतरः पनः कतसमन सनदभ ननपतत ? ... शसदयनत चत

पनः का शसदयनत ? परकाशनदशा च किा परकाशनदशा ? तिाम

कः शसदयनत ? महीसरः अनवयाथयः उचचः गनतः = सवगायदरद गनतः उचचः = उननतम गनतः = सथानम

जगनत = परपञच शसदयनत = ननषपनना भवनत धमयतः = वद-शासतरोकत-धमायचरणन चत = यदरद तसय परमा च = (अतर) धमयसय यथाथायनभवः च कतकतरः वचनः चत = वदवाकयः चत वचनः = कथनः कतकतरः = अकबतरमः

तिाम परकाशनदशा च = पाठतः अथयतशच वदवाकयाना सफटीकरणपरकारः महीसरः चत = भदवः, दरदवजः चत मही = भः सराः = दवाः तान अनतरण = तान महीसरान ववना कव न = कतर वा मतपरणामः = मतकतः नमसकारः

Page 6: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननपतत = परवतत तातपययम परपञच उननतसथानपराततः वदशासतरोकतसय धमयसय आचरणन शसदयनत, धमयसय तततवजञान वदमलकम, वदाना जञान बराहमणभयः परायत, अतः बराहमणान ववना अनयिा नमसकारः कथ कियत ? परमशरयोहतना वदववदा दववजाना नमसकारो ववधीयत इतयथयः । पदपररचयः शसदयनत = शसध ‘विध सरािौ’ (६, परसम), लट., पर.प., ए.व. ननपतत = पत “पतल गतौ” (१, परसम), ववधधशलङ., पर.प. ए.व. तान अनतरण = “अनतरानतरण यकत” (२.३.४) इनत दववतीया उचचः = सकारानतम अवययम गनतः = गम “गमल गतौ” + तकतन (कत) । इकारानतः, सतरी, पर.प. ए.व. जगनत = जगत तकारानतः, नप, स.वव., ए.व. धमयतः = धमय + तशसल (तवितः पञचमयथ) । अवययम । कतकतरः = कतकभयः इतर, तः । परकाशनदशा = परकाशनसय दशा । महीसरः = महयाः सराः, तः । मतपरणामः = मम परणामः । अलङकारः एकावलयलङकारः – ‘यतर ववशिणभावः पवपव परनत िमणव । भजनत परमपरमिालकनतरकावली कधथता’ । छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning उचचः = Higher गनतः = state जगनत = in the world शसदयनत = is achieved धमयतः = by Dharma चत = if it be so तसय = its (Dharma’s) परमा = knowledge च = and वचनः = by the words

Page 7: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कतकतरः = by the Vedas, which arise naturally and hence are other than (इतर) the created ones (कतक)

चत = if it be so तिाम = their (Vedas’) परकाशनदशा = exposition, the state (दशा) of becoming evident (परकाशन) च = and महीसरः = By the Brahmins, who are the devas (सर) in the earth (मही) चत = if it be so तान = them (the Brahmins) अनतरण = expect for them ननपतत = ought to fall (i.e., be placed) कव = where else न = verily मतपरणामः = our salutations 3. शलोकः परसतावना सहदयानाम आसतकतपरचोदनाय धचकीवियतसय कावयसय सवरपननरपणम मलपाठः गदधयानबनधरिमशरितपदधयिककतः हदधया दरह वादधयकलया कमलतव गमनतः । तसाददधात कववागयरषाी ििाय चमपपरबनधरचनाी रिना दीया ॥ ३ ॥ पदचछदः गदयानबनधरसशमधशरतपदयसतकतः, हदया, दरह, वादयकलया, कशलता, इव, गीनतः, तसमात, दधात, कववमागयजिा, सिाय, चमपपरबनधरचना, रसना, मदीया (गदय+अनबनध+रस+शमधशरत+पदय+सतकतः, हदया, दरह, वादय+कलया, कशलता, इव, गीनतः, तसमात दधात कवव+मागय+जिाम, सिाय, चमप+परबनध+रचनाम, रसना, मदीया) अनवयः गदयानबनधरसशमधशरतपदयसतकतः वादयकलया कशलता गीनतः इव हदया दरह । तसमात कववमागयजिा सिाय मदीया रसना चमपपरबनधरचना दधात । आकाङकषा हदया दरह (भवनत)

का इव ? गीनतः इव कीदशी गीनतः ? कशलता

कया कशलता ? वादयकलया का हदया (भवनत) ? गदयानबनधरसशमधशरतपदयसतकतः

Page 8: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तसमात ककम ? तसमात ... दधात का दधात ? चमपपरबनधरचनाम का दधात ? रसना

कीदशी रसना ? मदीया ककमथ दधात ? सिाय

किा सिाय ? कववमागयजिाम अनवयाथयः गदयानबनधरसशमधशरतपदयसतकतः । गदयानन अपादननविानन, गदयानाम अनबनधः =

अनिङगः, तन यः रसः = आसवादः, तन शमधशरता = शमशलता, पदयानाम = वततबिाना शलोकाना सतकतः = समयगरचना

हदया = मनोजञा, सहदय-हदयाहलादरदनी वादयकलया = वीणावणमदङगादरदवादयशशलपन, कशलता = शमधशरता, गीनतः = गानववदया

इव दरह = ननशचयन तसमात = गदयपदयशमधशरतपरबनधसय सवायननदकरतवात दधात = परवतययत, पोियत मदीया रसना = मम तजहवा चमप-परबनध-रचनाम = चमपः इतयाखयसय कावयसय ननमायण कववमागयजिाम = कवीना मागयः पनथाः, तन जिनत परीयनत, तिाम, कववतारसाशभजञानाम सिाय = मनोरञजनाय । तातपययम गदय-पदययोः शमशरणरप चमपकावय वादयशमधशरत गानशमव सवायननदकर भवनत । अतः कावयरसासवादरदना मनोरञजनाय मम तजहवा चमपकावयसय ननमायण करोत / ननमायण परवतयताम । पदवववरणम दधात = धा ‘डधाञ धारणपोिणयोः’ (३, उभय) । लोट, पर.प., ए.व. । गदयानबनधरसशमधशरतपदयसतकतः = गदयानाम अनबनधः, गदयानबनधसय रसः,

गदयानबनधरसन शमधशरता, पदयाना सतकतः, गदयानबनधरसशमधशरता पदयसतकतः । इकारानतः, सतरी, पर.प., ए.व. ।

हदया = हदयसय वपरया । हदय + यत (तवितः) । वादयकलया = वादयाना कला, तया । कववमागयजिाम = कवीना मागयः, कववमागयसय जिः, तिाम । िकारानतः प, ि.वव., ब.व. ।

जट, जिौ, जिः.... जिः, जिोः, जिाम । चमप-परबनध-रचनाम = चमवाः परबनधः, चमपपरबनधसय रचना, ताम ।

Page 9: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रसना = ‘रसजञा रसना तजहवा’ (अमरः), आकारानतः, सतरी, पर.प., ए.व. । मदीया = मम इयम । तवितः छपरतययः । अलङकारः पणोपमा । ‘उपमा यतर सादशयलकषमीरललसनत दवयोः’ ।

उपमयः – गदयानबनधरसशमधशरतपदयसतकतः, उपमानम – वादयकलया कशलता गीनतः साधारणधमयः – हदयतवम, उपमावाचकः – इव ।

Word-Meaning गदयानबनधरसशमधशरतपदयसतकतः = The verses (सतकत) in the form of the

poems (पदय) mixed with (शमधशरत) the melody (रस) due to the addition (अनबनध) of prose (गदय)

हदया = heart-touching दरह = certainly वादयकलया = by the art forms (कला) of the instruments (वादय) कशलता = one that is mixed इव = like गीनतः = song तसमात = so दधात = let it give कववमागयजिाम = For those who are pleased (जि) by the path (here, works)

(मागय) of the poets (कवव) सिाय = for the pleasure चमपपरबनधरचनाम = the literature (रचना) of the treatise (परबनध) in the form of

Champu (चमप) रसना = Tongue मदीया = that which is mine 4. शलोकः परसतावना वालमीकः सवोतकषट रामायण वतयमान नतनरामायणपरबनधः कतः ? मलपाठः वालमककगमतरघपङघगवकीनतयलशः तकती करोम कथयधना बधाना । गङघगारलभयवव भगमरथयतपनलबधः ककी तपयणी न ववदधानत नरः वपतणा ॥ ४ ॥

Page 10: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः वालमीककगीतरघपङगवकीनतयलशः, तततम, करोशम, कथमवप, अधना, बधानाम, गङगाजलः, भवव, भगीरथयतनलबधः, ककम, तपयणम, न, ववदधानत, नरः, वपतणाम (वालमीकक-गीत-रघ-पङगव-कीनतय-लशः, तततम, करोशम, कथमवप, अधना, बधानाम, गङगा-जलः, भवव, भगीरथ-यतन-लबधः, ककम, तपयणम, न, ववदधानत, नरः, वपतणाम ) अनवयाथयः करोशम = समपादयाशम तततम = सनततषटम बधानाम = पतणडतानाम अधना = इदानीम कथमवप = महता परयतनन वालमीककगीतरघपङगवकीनतयलशः = वालमीककना उपवखणयताः रघणा शरषठसय शरीरामसय

यशसः लवः । ‘चररत रघनाथसय शतकोदरटपरववसतरम’ । वलमीकसयापतय वालमीककः गीताः = उपवखणयताः रघणा पङगवः = रघणा शरषठः शरीरामः कीतीनाम = वीयौदायायदरदगणमलकसय यशसः लशाः = लवाः

ववदधानत = ननवयतययनत नरः = कतशचनमनषयः तपयणम = ननवापाञजशलदानन सनतततम वपतणाम = पवयजानाम गङगाजलः = भागीरथीसशललः भवव = भलोक, भगीरथसय यतनन लबधः न ववदधानत ककम ? इनत काकः । ववदधातयव । अनवयः वालमीककगीतरघपङगवकीनतयलशः अधना कथमवप बधाना ततत करोशम । भवव भगीरथयतनलबधः गङगाजलः नरः वपतणा तपयण न ववदधानत ककम ? आकाङकषा करोशम

कक करोनत ? तततम किा तततम ? बधानाम

कः करोनत ? अहम कः करोनत ? वालमीककगीतरघपङगवकीनतयलशः

Page 11: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कदा करोनत ? अधना कथ करोनत ? कथमवप

न ववदधानत ककम कक ववदधानत ? तपयणम

किा तपयणम ? वपतणाम कः ववदधानत ? नरः कः ववदधानत ? गङगाजलः

कीदशः गङगाजलः ? भगीरथयतनलबधः कतर ववदधानत ? भवव

पदवववरणम करोशम = क “डकञ करण” (८-उभय), लट, उततम.प., ए.व. । ववदधानत = वव + धा “डधाञ धारणपोिणयोः” (३-उभय), लट, पर.प., ए.व. । वालमीककगीतरघपङगवकीनतयलशः

रघपङगवः = रघणा पङगवः रघपङगवकीतययः = रघपङगवसय कीतययः रघपङगवकीनतयलशः = रघपङगवकीतीना लशः । वालमीककगीताः = वालमीककना गीताः । वालमीककगीतरघपङगवकीनतयलशः = वालमीककगीताः रघपङगवकीनतयलशाः, तः ।

तततम = “तप परीणन” (४,परसम) + तकतन (कत) । इकारानतः, सतरी., दरदव.वव., ए.व. बधानाम = ‘ववदवान ववपतशचद दोिजञः सन सधीः कोववदो बधः’ (अमरः) गङगाजलः = गङगायाः जलानन, तः । भवव = ऊकारानतः, सतरीशलङगः, स.वव., ए.व. । भः, भवौ, भवः ... भवव, भवोः, भि । भगीरथयतनलबधः = भगीरथसय यतनः, भगीरथयतनन लबधाः, तः । अकारानतः, नप.,

त.वव., ब.व. तपयणम = तप “तप परीणन” (४,परसम) + लयट (कत) । अकारानतः, नप., दरदव.वव., ए.व. वपतणाम = ऋकारानतः, प., ि.वव., ब.व. । अलङकारः दषटानतालङकारः – ‘चदबबमब-परनतबबमबतव दषटानतसतदलङकनतः’ । Word-Meaning वालमीककगीतरघपङगवकीनतयलशः = By the bits & pieces (लश) of the glory (कीनतय)

of Srirama, the scion (पङगव) of the Raghu (रघ) race, which was sung (गीत) by Sage Valmiki (वालमीकक)

तततम = satisfaction करोशम = I will make

Page 12: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कथमवप = somehow अधना = now बधानाम = of the scholars गङगाजलः = By the water (जल) of Ganga (गङगा) भवव = in this world भगीरथयतनलबधः = that which was obtained (लबध) by the efforts (यतन) of

Bhageeratha (भगीरथ) ककम = is it ? तपयणम = oblations न = not ववदधानत = performs नरः = men वपतणाम = of the forefathers 5. शलोकः परसतावना कथारमभः । वालमीककमहवियः नारदोकता रामकथा शरतवा ततः मायातहनकाथ तमसानदी गचछनत । मलपाठः वाची ननशमय भगवान ि त नारदसय पराचतिः परवचिाी परथः कवमना । ायकनदनाय ननयाय हवषयिवयाी पणयावाप तिाी तिाी ननहनरम ॥ ५ ॥ पदचछदः वाचम, ननशमय, भगवान, सः, त, नारदसय, पराचतसः, परवचसाम, परथमः, कवीनाम, मायतनदनाय, ननयमाय, महविय+सवयाम, पणयाम, अवाप, तमसाम, तमसाम, ननहनतरीम अनवयाथयः अवाप = परातवान, गतवान तमसाम = तमसानदीम महवियसवयाम

महवियशभः = ऋविपरवरः, सवया = आशरनयत योगया (अनषठानाथयम), ताम

पणयाम = पावनीम तमसाम = अजञानानाम ननहनतरीम = ववनाशशनीम मायतनदनाय ननयमाय = मायातहनककिया कतयम सः पराचतसः = परचतसः अपतय, वालमीककः

Page 13: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

भगवान = पजयः परवचसाम = परकषटधगरा, कवीनाम = कावयकतयणाम, परथमः = आदयः नारदसय = बतरलोकसञचाररणः दववियपरवरसय वाचम = धगरम ननशमय = शरतवा अनवयः परवचसा कवीना परथमः सः भगवान पराचतसः नारदसय वाच ननशमय मायतनदनाय ननयमाय महवियसवया पणया तमसा ननहनतरी तमसाम अवाप । आकाङकषा अवाप

ककम अवाप ? तमसाम कीदशी तमसाम ? ननहनतरीम

कसय ननहनतरीम ? तमसाम पनः कीदशी तमसाम ? पणयाम पनः कीदशी तमसाम ? महवियसवयाम

ककमथयम अवाप ? ननयमाय कीदशाय ननयमाय ? मायतनदनाय

कक कतवा अवाप ? ननशमय कक ननशमय ? वाचम

कसय वाचम ? नारदसय कीदशसय नारदसय ? पराचतसः

कः अवाप ? सः कः सः ? भगवान

कीदशः सः ? परथमः किा परथमः ? कवीनाम

कीदशा कवीनाम ? परवचसाम तातपययम आदरदकववः पजयः वालमीककः नारदमिात रामकथा शरतवा मायातहनककिया कतयम ऋविपरवराधशरता पावनीम अजञानववनाशशनी तमसानदी गतः । पदवववरणम अवाप = अव + आप “आप वयातौ” (५, परसम), शलट, पर.प., ए.व. ननशमय = ‘शम उपशम’ (४, परसम), लयबनतावययम वाचम = चकारानतः, सतरीशलङगः, दरदव.वव., ए.व.

Page 14: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

भगवान = तकारानतः, पशलङगः, पर.वव., ए.व. । भगः असय असतीनत भगवान । भग+मतप (तवितः)

पराचतसः = परचतसः अपतय पमान । परचतस + अण (तवितः) परवचसाम = परकषटानन वचाशस यिा त । सकारानतः, प., त.वव., ब.व. मायतनदनः = मय भवः । मय+अञ (तवितः) तमसाम = आकारानतः, सतरी, दरदव.वव., ए.व. । अवप च सकारानतः, नप., त.वव., ब.व. ननहनतरीम = नन + हन “हन दरहसागतयोः” + तच (कत) + ङीप (सतरी) । ईकारानतः, सतरी.,

दरदव.वव., ए.व. रामायणपरसङगः तपःसवायायननरत तपसवी वातगवदा वरम । नारद पररपपरचछ वालमीककमयननपङगवम ॥

(बाल १.१) को नवतसमन सामपरत लोक गणवान कशच वीययवान । धमयजञशच कतजञशच सतयवाकयो

दढवरत: ॥ (बाल १.२) मन वकषयामयह बदवा तययकतः शरयता नरः । इकषवाकवशपरभवो रामो नाम जनः शरतः ॥

(बाल १.७) स महत गत ततसमन दवलोक मननसतदा । जगाम तमसातीर जाहनवया अववदरतः ॥

(बाल २.३) अकदयमशमद तीथ भरदवाज ननशामय । रमणीय परसननामब सनमनषयमनो यथा ॥ (बाल

२.५) Word-Meaning वाचम = the words ननशमय = having heard भगवान = the revered person सः = he त = verily नारदसय = of Sage Narada पराचतसः = of the intelligent परवचसाम = among those who possess great speech परथमः = foremost कवीनाम = among those poets मायतनदनाय = for those that are related to the afternoon ननयमाय = for the practices महवियसवयाम = one who is approached (सवय) by the great rishis (महविय) पणयाम = the purifier

Page 15: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अवाप = reached तमसाम = the river Tamasaa तमसाम = of the darkness ननहनतरीम = the destroyer 5a. गदयम परसतावना िौञचघानतन वयाध परनत वालमीकः शापः । मलपाठः तर कञचन करौञचमथनादकी पञचशरववदधवप वयाधनानववदधी ननयायतो बदधानकमपसय भगवतो वालमकवयदनारववनदाचछनदोयम काशरचदवी ननसििार िरसवतम । पदचछदः ततर कञचन िौञचशमथनात एकम पञचशरवविम अवप वयाधन अनवविम ननयायतः बिानकमपसय भगवतः वालमीकः वदनारववनदात छनदोमयी काधचत एवम ननःससार सरसवती (ततर, कञचन, िौञच+शमथनात, एकम, पञच+शर+वविम, अवप, वयाधन, अनवविम, ननयायतः, बि+अनकमपसय, भगवतः, वालमीकः, वदन+अरववनदात, छनदोमयी, काधचत, एवम, ननसससार, सरसवती) अनवयाथयः ततर = तमसातीर िौञचशमथनात = बकववशिदवनदवात एकम = पमासम पञचशरवविम = मनमथाहतम वयाधन = ननिादन अनवविम = पनः परहतम ननयायतः = पशयतः बिानकमपसय = उतपननकरणसय भगवतो वालमीकः = महिः पराचतससय वदनारववनदात = मिकमलात छनदोमयी = अनषटप-छनदशस ननबिा काधचत = अपवाय एवम = वकषयमाणरीतया ननसससार = ननगयता, ननजपरयतन ववना बदरहयायता सरसवती = वाक

Page 16: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः ततर पञचशरववि वयाधन अवप अनववि कञचन िौञचशमथनात एक ननयायतः बिानकमपसय भगवतः वालमीकः वदनारववनदात छनदोमयी काधचत सरसवती एव ननःससार । आकाङकषा ननःससार

कथ ननःससार ? एवम का ननःससार ? सरसवती

कीदशी सरसवती ? काधचत पनः कीदशी सरसवती ? छनदोमयी

कतः ननःससार ? वदनारववनदात कसय वदनारववनदात ? वालमीकः

कीदशसय वालमीकः ? भगवतः पनः कीदशसय वालमीकः ? बिानकमपसय पनः कीदशसय वालमीकः ? ननयायतः

कक ननयायतः ? एकम कसमात एकम ? िौञचशमथनात कीदश एकम ? कञचन पनः कीदश एकम ? पञचशरवविम पनः कीदश एकम ? अनवविम

कन अनवविम ? वयाधन अवप ननःससार ? ततर

तातपययम तमसातीर परसपर सनतोिण रममाणयोः दवयोः िौञचयोः मय एक पकषकषण वयाधन परहत दषटवा (िौञचयाः आतयनाद च शरतवा) उतपननकरणसय वालमीककमहिः मिात छनदोबिा अपवाय वाणी ननगयता । पदवववरणम िौञचशमथनात – िौञचयोः शमथनम, तसमात पञचशरवविम – पञच शराः यसय सः, पञचशरण वविम । ‘वयध ताडन’ (४, परसम) +

कत (कत) । ‘कनदपो दपयकोऽनङगः कामः पञचशरः समरः’ (अमरः) ननयायतः – तकारानतः, प, ६.१ । नन-‘य धचनतायाम’ (१, परसम)+शत (कत) बिानकमपसय – बिा अनकमपा यसय सः, तसय । ‘कपा दयानकमपा सयात’ (अमरः) वदनारववनदात – वदनम अरववनदम इव, तसमात छनदोमयी – छनदस + मयट (तवितः, ताि य) + ङीप (सतरी) ननसससार – ननस + स “स गतौ” (१, परसम), शलट, पर.प., ए.व.

Page 17: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सरसवती – ‘बराहमी त भारती भािा गीवायग वाणी सरसवती’ (अमरः) रामायणपरसङगः ऋिधयमायतमनसतसय कारणय समपदयत ॥ (बाल २.१३) ततः करणवदरदतवाद अधमोऽयशमनत दरदवजः ॥ (बाल २.१४) शोकातयसय परविो म शलोको भवत नानयथा ॥ (बाल २.१८) शोकः शलोकतवम आगतः ॥ (बाल २.४०) Word-Meaning ततर = there, on the shores of the river Tamasaa कञचन = some specific िौञचशमथनात = among the pair (शमथन) of heron birds (िौञच), a type of

water birds like duck एकम = one पञचशरवविम = one that is attacked (ववि) by Manmatha, the possessor of

the five (पञच) arrows (शर) अवप = also वयाधन = by the hunter अनवविम = again attacked ननयायतः = by one who has seen बिानकमपसय = of one who was stuck (बि) by compassion (अनकमप) भगवतः = of the revered one वालमीकः = of Sage Valmiki वदनारववनदात = from the lotus (अरववनद) face (वदन) छनदोमयी = one that is set to (literally, filled with) Chandas (छनदः), a

poetic meter काधचत = something एवम = in this way ननःससार = spontaneously oozed out सरसवती = the words 6. शलोकः परसतावना वालमीकः मिात ननगयता वाणीम अनवदनत । मलपाठः ा ननषाद परनतषाी तपवगः शाशवतमः िाः । यतपकरौञचमथनादक अवधमः काोदरहत ॥ ६ ॥

Page 18: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः मा, ननिाद, परनतषठाम, तवम, अगमः, शाशवतीः, समाः, यत, िौञचशमथनात, एकम, अवधीः, काममोदरहतम अनवयाथयः ह ननिाद = ह वयाध! तव मा अगमः = तव मा गचछ, तव मा परानदरह परनतषठाम = तसथनतम, माहातमयम, यशः, ऐशवयायननदावाततम शाशवतीः समाः = अननतसवतसरान यत = यसमात कारणात अवधीः = हतवान िौञचशमथनात एकम = िौञचदवयात एक िौञचपकषकषण काममोदरहतम = समरवववशम अनवयः (ह) ननिाद ! यत काममोदरहत िौञचशमथनात एकम अवधीः, (तसमात) तव शाशवतीः समाः परनतषठा मा अगमः । आकाङकषा (ह) ननिाद मा अगमः

काम मा अगमः ? परनतषठाम ककयत काल मा अगमः ? समाः

ककयत समाः ? शाशवतीः कः मा अगमः ? तवम ककमथ मा अगमः ? यत ... अवधीः (अतसत)

ककम अवधीः अतसत ? एकम कसमात एकम ? िौञचशमथनात कीदश एकम ? काममोदरहतम

पदवववरणम अगमः = ‘गमल गतौ’ (१.परसम), लङ, मयम.१ । अवधीः = ‘हन दरहसागतयोः’ (२.परसम), लङ, मयम.१ । मा = अवययम । ‘माङङ लङ’ (३.३.१७५) । ‘न माङयोग’ (६.४.७४) इनत अडागमननिधः ।

मा भत, मा कािीः, मा शरौिम । अतर अडागमः आियः । समाः = ‘सवतसरो वतसरोऽबदः हायनोऽसतरी शरत समाः’ (अमरः) । आकारानतः, सतरी, २.३

। ‘कालावनोरतयनतसयोग’ (२.३.५) इनत दववतीया ।

Page 19: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तातपययम (साकषाचताथयः) ह वयाध! ननदययः तव समरवववश (वपरयया सह िीडारत) िौञचपकषकषण हतवान । अतः अननतसवतसरकाल परनतषठा मा परानदरह । [ बहधा वयाखयातः शलोकः । रामपरतवन (माननिाद), रावणपरतवन, इतयादरद । ] छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning माननिाद

(In the context of Vishnu) माननिाद = The abode of Lakshmi (मा) (In the context of the hunter) मा = Don’t ; ननिाद = Hey Hunter

परनतषठाम = state (i.e., a good status) तवम = you अगमः = obtain शाशवतीः = eternal समाः = years यत = because िौञचशमथनात = among the pair (शमथन) of Heron birds (िौञच) एकम = one अवधीः = One who killed काममोदरहतम = which was engaged in enjoying with its mate 6a. गदयम मलपाठः तदन ियोशरचतकतपयी ननवयतपयय सवािी परनत गतवनत भगवनत वालमकौ पदचछदः तदन, समय-उधचत-कतयम, ननवयतयय, सव-आशरमम, परनत, गतवनत, भगवनत, वालमीकौ अनवयाथयः तदन = ततः, ‘मा ननिाद..’ इनत छनदोमययाः वाचः ननससरणाननतरम समयोधचतकतयम = मयाहनकालोधचत काययम, मायातहनकम ननवयतयय = कतवा सवाशरम परनत = नज-पणयशालाम उदरिशय गतवनत = यात सनत भगवनत वालमीकौ = पजय वालमीककमहिौ

Page 20: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः तदन समयोधचतकतय ननवयतयय सवाशरम परनत गतवनत भगवनत वालमीकौ (सनत) ... (भवनत) आकाङकषा भवनत (कक भवनत इनत अधगरमशलोक उचयत)

कदा भवनत ? गतवनत वालमीकौ (सनत) कीदश वालमीकौ ? भगवनत

क परनत गतवनत ? सवाशरम परनत कक कतवा गतवनत ? ननवयतयय

कक ननवयतयय ? समयोधचतकतयम कदा भवनत ? तदन

पदवववरणम समयोधचतकतयम

समयोधचतम = समयसय उधचतम समयोधचतकतयम = समयोधचत कतयम

ननवयतयय = ननर + वत “वत वतयन” (१.आतमन) + खणजनतात लयप (कत) सवाशरमम = सवसय आशरमः, तम गतवनत = गम “गमल गतौ” + कतवत (कत), तकारानतः, प, स.वव., ए.व.,

(सनतसतमीपरयोगः) Word-Meaning तदन = After that ननवयतयय = having accomplished

o समयोधचतकतयम = the afternoon rites, i.e., the actions (कतयम) appropriate (उधचत) for the time (समय) of the day

गतवनत भगवनत वालमीकौ (सनत) = When Bhagavan Valmiki went सवाशरमम परनत = towards the ashram 7. शलोकः परसतावना रामायणरचना चोदनयत वालमीकः परतः बरहमा आववभयवनत मलपाठः वाणमववलािपरर कतोपलमभ अमभोरभरिहान इवाववरािमत । आभानत यतपकनतरनकववधपरपञच-वयारनिरालववशरधिाधकवपकञछकव ॥ ७ ॥

Page 21: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः वाणी-ववलासम, अपरतर, कत-उपलमभम, अमभोज-भः, अ-सहमानः, इव, आववर-आसीत, आभानत, यत-कनतः, अनक-ववध-परपञच-वयाज-इनिजाल-ववधध-साधक-वपतञछका, इव । अनवयाथयः आववरासीत = परादभयतः अमभोजभः = कमलभवः, चतमयिबरहमा अपरतर = अनयतसमन, वालमीकौ कतोपलमभम

कतः = ववदरहतः उपलमभः = पराततः यन तादशम

वाणीववलासम = सरसवतयाः लीलाम असहमानः इव = अमषयमाणः इव (सवसय पतनयाः सरसवतयाः ववलाससय अनयतसमन

उपलतबध सोढम अशकतः इव, असयया इव) यतकनतः = यसय बरहमणः कियाशतकतः आभानत = परकाशत अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका

वपतञछका = वपचछम, ऐनिजाशलकः उपयजयमानः कचयः इनिजालववधधसाधकवपतञछका = इनिजालववधः साधकवपतञछका अनकववधः = बहपरकारकः परपञचवयाजः = सगयः एव असय अपदशः (अयथाथयपरदशयनम)

परपञचः = सगयः वयाजः = अपदशः

अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका = बरहमा बहपरकारकसय शमथयारपसय जगतः सतषटरपम इनिजाल करोनत । तसय कियाशतकतः एव असय इनिजालसय साधकवपतञछका

आकाङकषा आववरासीत

ककशमव आववरासीत ? असहमानः इव ककम असहमानः ? वाणीववलासम

कतर वाणीववलासम ? अपरतर कीदश वाणीववलासम ? कतोपलमभम

कः आववरासीत ? अमभोजभः कीदशः अमभजभः ? यतकनतः आभानत

कथ आभानत ? अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका इव

Page 22: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः अपरतर कतोपलमभ वाणीववलासम असहमानः इव अमभोजभः आववरासीत, यतकनतः अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका इव आभानत । तातपययम सतषटकताय बरहमा सवसय कियाशकतया बहपरकारकसय परपञचसय सतषटरपम इनिजाल परदशययनत । तादशः सः पतनयाः सरसवतयाः ववलासम अनयतसमन (वालमीकौ) उपलबधम असयया सोढम अशकतः इव (वालमीकः परतः) परादभयतः । पदवववरणम आववरासीत = अस “अस भवव” (२,परसम), लङ, पर.प., ए.व. ।

आववस – अवययम, क-भ इतयताभया योग परयजयत – आववभयवनत, आववषकरोनत । ‘पराकाशय परादराववः सयात’ (अमरः) ।

आभानत = आ + भा “भा दीतौ” (२.परसम), लट, पर.प., ए.व. । वाणीववलासम = वाणयाः ववलासः, तम अपरतर = अपर + तरल परतययः (सतमयथ तवितः - ककसवयनामबहभयः) । अवययम । कतोपलमभम = कतः उपलमभः यन सः, तम अमभोजभः

अमभशस जायत इतयमभोजम, अमभोजभः = अमभोजात भवनत

असहमानः = न सहमानः । सह “िह मियण” (१.आतमन) + शानच (कत) यतकनतः = यसय कनतः अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका

इनिजालसय ववधधः = इनिजालववधधः साधधका वपतञछका = साधकवपतञछका अनक ववधाः यसय सः = अनकववधः अनकववधः परपञचः = अनकववधपरपञचः अनकववधपरपञचः वयाजः यसय सः = अनकववधपरपञचवयाजः अनकववधपरपञचवयाजनिजालववधधः = अनकववधपरपञचवयाजः इनिजालववधधः अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका = अनकववधपरपञचवयाजनिजालववधः

साधकवपतञछका । अलङकारः असहमानः इव – उतपरकषालङकारः । ‘समभावना सयादतपरकषा वसतहतफलातमना’ । वपतञछकव – उपमालङकारः । Word-Meaning असहमानः इव = as though unable to tolerate

Page 23: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वाणीववलासम = the sport of Saraswati कतोपलमभम = that which was accomplished

अपरतर = elsewhere (i.e., in Valmiki) अमभोजभः = Brahma, who was born out of lotus

यतकनतः = that Brahma, whose ability to create इव आभानत = seems as though

अनकववधपरपञचवयाजनिजालववधधसाधकवपतञछका = the brush (वपतञछका) used as a tool (साधक) in his magic show (इनिजालववधध) of creating an illusion (वयाज) of different types (अनकववध) of cosmos (परपञच)

आववरासीत = manifested 7a. गदयम परसतावना रामायण रचनयत बरहमणः आजञा । मलपाठः ततः परहषण हवषयणा ववशरधवदभयशरचयतः परषठी यलोकऽवप सववतपती परकाशनयती ककल भवनतवोपनतषठानयानया भारतपया राचररती यथािती वयाककरयतामनत वयाहतपयानतरधात । पदचछदः ततः, परम-हिण, महवियणा, ववधधवत, अभयधचयतः, परमषठी, मय-लोक, अवप, सव-वततम, परकाशनयतम, ककल, भवनतम, एव, उपनतषठमानया, अनया, भारतया, राम-चररतम, यथा-शरतम, वयाकियताम, इनत, वयाहतय, अनतर-अधात । अनवयाथयः ततः = बरहमणः परादभायवाननतरम परमहिण = अतयनत सनतषटन महवियणा = वालमीककना ववधधवत = यथाशासतरम अभयधचयतः = अघयय-पादय-आसनादरदशभः पतजतः परमषठी = सतषटकताय बरहमा मयलोक = भलोक अवप (सवगयः – भशमः – पातालम) अवप = लोकानतरि जञातपवयम इतयथयः सववततम = आतमनः चररतरम/मदरहमानम, अथवा वततम – छनदोरपतवम परकाशनयतम = उददयोतनयतम ककल = िल भवनतम एव = अह तवामव, नानयम

Page 24: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

उपनतषठमानया = अनवतयमानया अनया = भवतः मिात ननगयतया भारतया = वाणया, एतादशरव छनदोबिः वचनः इतयथयः रामचररतम = शरीरामसय चररतरम यथाशरतम = नारदमिन शरत िममव अनसतय वयाकियताम = वयाखयायताम इनत वयाहतय = एवम उकतवा अनतरधात = अदशयः अभत अनवयः ततः परमहिण महवियणा ववधधवत अभयधचयतः परमषठी मयलोक अवप सववततम परकाशनयतम ककल भवनतम एव उपनतषठमानया अनया भारतया रामचररतम यथाशरतम वयाकियताम इनत वयाहतय अनतरधात । आकाङकषा अनतरधात

कतः अनतरधात ? ततः कः अनतरधात ? परमषठी कथमभतः परमषठी ? अभयधचयतः

कथम अभयधचयतः ? ववधधवत कन अभयधचयतः ? महवियणा

कीदशन महवियणा ? परमहिण कककतवा अनतरधात ? वयाहतय

ककशमनत वयाहतय ? वयाकियताम इनत कथ वयाकियताम ? यथाशरतम कक वयाकियताम ? रामचररतम कया वयाकियताम ? अनया

कया अनया ? भारतया कीदशया भारतया ? उपनतषठमानया

कमव उपनतषठमानया ? भवनतम एव ककमथयम उपनतषठमानया ? परकाशनयतम ककल

कक परकाशनयतम ? सववततम कतर परकाशनयतम ? मयलोक अवप

तातपययम सतषटकतयः बरहमणः आगमनन अतयनत सनतषटः वालमीककः यथाववधध तम अघयायदरदशभः अचययामास । “आतमनः छनदोबि रप भलोक परकाशनयतमव इय वाणी भवतः मिात ननगयता

Page 25: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

। तादशरव छनदोबिः वचनः नारदात शरत रामचररतर वणयय” इनत वालमीककम आदरदशय बरहमा अदशयः अभत । पदवववरणम परमहिण = परमः हियः यसय सः, तन महवियणा = महान ऋविः, तन ववधधवत = ववधधम अहयनत । ववधध + वनत (तवितः) अभयधचयतः = अशभ + अचय “अचय पजायाम” + कत (कत) परमषठी = परम नतषठनत, अलकसमासः । “बरहमातमभः सरजयषठः परमषठी वपतामहः”

(अमरः) । नकारानतः, प, पर.वव., ए.व. परकाशनयतम = पर + काश “काश दीतौ” + तमन (कत) – अवययम भवनतम = तकारानतः सवयनामशबदः, प, दरद.व., ए.व. उपनतषठमानया = उप + सथा “षठा गनतननवततौ” + शानच (कत) । आकारानतः, सतरी,

त.व., ए.व. भारतया = ईकारानतः, सतरी, त.वव., ए.व. । “बराहमी त भारती भािा” (अमरः) यथाशरतम = शरतम अननतिमय । अवययीभावः । वयाकियताम = वव + आ + “डकञ करण”, कमयखण लोट, पर.प., ए.व. रामचररत भवता वयाकियताम (कमयखण) -> रामचररत भवान वयाकरोत (कतयरर) वयाहतय = वव + आ + ह “हञ हरण” + लयप (कत), अवययम अनतरधात = अनतर + धा “डधाञ धारणपोिणयोः”, लङ, पर.प., ए.व. रामायणपरसङगः मचछनदादव त बरहमन परवततय सरसवती । रामसय चररत कतसन कर तवम ऋविसततम ॥

(बाल २.३१) धमायतमनो भगवतो लोक रामसय धीमतः । वतत कथय धीरसय यथा त नारदात शरतम ॥

(बाल २.३२) Word-Meaning ततः = After that, i.e., after Brahma appeared अभयधचयतः = One who was worshipped

महवियणा = by Valmiki ववधधवत = in the way ordained by the shastras परमहिण = with excessive happiness

परमषठी = Brahma, the creator अनतरधात = disappeared इनत वयाहतय = Having said this

वयाकियताम = May it be composed

Page 26: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनया भारतया = using those verses (which were set to poetic meter) उपनतषठमानया = using those which followed भवनतम एव = only you परकाशनयतम = to bring to light ककल = indeed सववततम = one’s greatness or one’s poetic meter form मयलोक = in the earth which is the middle one among Heaven,

earth and the nether world अवप = even

रामचररतम = the story of Sri Rama यथाशरतम = in the same way (in which it was heard from Sage

Narada, without any exaggeration) 8. शलोकः परसतावना वालमीककना रामायणसय परणयनम मलपाठः अथ िरमिरयोनराजञया रावतपती करबदरिानी परकषय दषया परतमचया । शभतनत कावयी सवाद राायणाखय ध यफखणतमनाी ागयदशी हवषयः ॥ ८ ॥ पदचछदः अथ, सरशसज-योनः, आजञया, राम-वततम, कर-बदर-समानम, परकषय, दषटया, परतीचया, शभम, अतनत, कावयम, सवाद, रामायण-आखयम, मधमय-फखणतीनाम, मागयदशी, महवियः अनवयाथयः अथ = बरहमणः अनतधायनाननतरम अतनत = वयरचयत कावयम = कववपरबनधम रामायणाखयम = ‘रामायणम’ इनत ववखयातम शभम = वकतणा शरोतणा च कलयाणकरम सवाद = पाठतः गानतशच मधरम महवियः = वालमीककः मधमयफखणतीनाम = अमततलयाना रसयकताना वचनाना मागयदशी = पधथपरदशयकः, सकलकववकलगरः आजञया = शासनन सरशसजयोनः = कमलसमभवसय बरहमणः परकषय = दषटवा

Page 27: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामवततम = शरीरामसय चररतम परतीचया दषटया = योगचकषिा करबदरसमानम = हसततसथतन बदरफलन तलयम, ननःशिम इतयथयः अनवयः अथ सरशसजयोनः आजञया परतीचया दषटया रामवतत करबदरसमान परकषय मधमयफखणतीना मागयदशी महवियः रामायणाखय शभ सवाद कावयम अतनत । आकाङकषा अतनत = वयरचयत

कदा अतनत ? अथ ककम अतनत ? कावयम

ककनामक कावयम ? रामायणाखयम कीदश कावयम ? शभम पनः कीदश कावयम ? सवाद

कः अतनत ? महवियः कीदशः महवियः ? मागयदशी

किा मागयदशी ? मधमयफखणतीनाम कया कारणतया अतनत ? आजञया

कसय आजञया ? सरशसजयोनः कककतवा अतनत ? परकषय

कक परकषय ? रामवततम कया परकषय ? दषटया

कीदशया दषटया ? परतीचया कथ परकषय ? करबदरसमानम

तातपययम बरहमणः आजञानगण योगदतषट पराय वालमीककः रामचररत सवयमवप हसततसथत बदरफलशमव िषट शकतवान । ततः सः रामायणनामक कलयाणपरद मधर कावय ववरचयय सवसय मधरः वचनः सविा कवीना मागयदशयन कतवान । पदवववरणम अतनत = तन “तन ववसतार” (६, उभय), आतमनपद, लङ, पर.प., ए.व. परकषय = पर + ईकष “ईकष दशयन” (१, आतमन) + लयप (कत) सरशसजयोनः

सरशस जायत इनत = सरशसजम । उपपदसमासः – अलक । सरशसजयोनः = सरशसज योननः यसय सः, तसय । “धाता-अबजयोननः-िदरहणः” (अमरः)

करबदरसमानम

Page 28: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

करबदरम = कर बदरम करबदरसमानम = करबदरण समानम ।

परतीचया = ईकारानतः, सतरी, ३.१ । “पराचयवाचीपरतीचयसताः पवयदकषकषण-पतशचमाः” (अमरः) । परतयञचनत – अनतमयि यानत इतयथ अतर परयोगः ।

रामायणाखयम रामायणाम = रामसय अयनम । रामायणाखयम = रामायणम इनत आखया यसय तत ।

मधमयफखणतीनाम मधमयी = मध + मयट (ताि य तवितः) + ङीप, मधमयफखणतीनाम = मधमययः फखणतयः, तासाम । ‘भखणनतः’ इनत पाठानतरम ।

मागयदशी = माग दशययनत – ताचछीलय खणननः (कत), उपपदसमासः । नकारानतः प, पर.प., ए.व. ।

छनदः माशलनीवततम – ‘ननमयययतय माशलनी भोधगलोकः’ - १५ (८+७) वणायः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

ल ल ल ल ल ल ग ग ग ल ग ग ल ग ग अ थ स र शस ज यो न रा जञ या रा म व तत

क र ब द र स मा न परकष य द षटया पर ती चया श भ म त न त का वय सवा द रा मा य णा खयम

म ध म य फ खण ती ना मा गय द शी म ह वियः रामायणपरसङगः रहसय च परकाश च यदवतत तसय धीमतः । रामसय सह सौशमतर राकषसाना च सवयशः ॥ वदहयाशचव यदवतत परकाश यदरद वा रहः । तचचायववदरदत सव ववदरदत त भववषयनत ॥

(बाल २.३३, २.३४) ततः पशयनत धमायतमा ततसव योगमातसथतः । परा यत ततर ननवयतत पाणावामलक यथा ॥

(बाल ३.६) Word-Meaning अथ = After that, i.e., after Brahma disappeared महवियः = Valmiki

मागयदशी = the mentor who showed this new way मधमयफखणतीनाम = of the verses filled with melodiousness आजञया = by the order सरशसजयोनः = of Brahma, who was born out of lotus

Page 29: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

परकषय = after having seen रामवततम = the life (वतत) of Sri Rama (राम) परतीचया दषटया = using his inward (परतीची) sight (दवि) करबदरसमानम = with the clarity similar (समान) to the sight of the

gooseberry (बदर) in one’s hand (कर) अतनत = composed

कावयम = Poetic work रामायणाखयम = named Ramayana शभम = which is auspicious सवाद = which is melodious (for reading and singing)

8a. गदयम परसतावना मलपाठः एनी परबनधी परयोकती कः िथय इनत शरचनतापगतवनत िनत भगवनत वालमकौ पदचछदः एनम, परबनधम, परयोकतम, कः, समथयः, इनत, धचनताम, उपगतवनत, सनत, भगवनत, वालमीकौ अनवयाथयः एन परबनधम = रामायणकावयम परयोकतम = पदरठत गात वा कः समथयः = कः अधधकारी इनत = एवरपतया धचनताम = पयायलोचनम उपगतवनत सनत = परातवनत सनत भगवनत वालमीकौ = पजय पराचतस अनवयः भगवनत वालमीकौ एन परबनध परयोकत कः समथयः इनत धचनताम उपगतवनत सनत ... आकाङकषा ... (अभवत) कदा अभवत ? उपगतवनत सनत

कतसमन उपगतवनत सनत ? वालमीकौ कीदश वालमीकौ ? भगवनत

ककम उपगतवनत सनत ? धचनताम ककशमनत धचनताम ? कः समथयः इनत

Page 30: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कककत समथयः ? परयोकतम कक परयोकतम ? एनम

ककम एनम ? परबनधम तातपययम रामायण ववरचयय वालमीककः तत कावय समयगधीतय अनयभयः परसारनयत कः शकनयात इनत धचनतयनत । तदा... पदवववरणम एनम – इदम/एतद शबदः, २.१ । अनवादश ‘दववतीयाटौससवनः’ (२.४.३४) । एतम/एनम,

इमम/एनम । वालमीकौ उपगतवनत सनत - सनतसतमीपरयोगः Word-Meaning भगवनत वालमीकौ = When Bhagavan Valmiki उपगतवनत सनत = when he got इनत धचनताम = the thought as to कः समथयः = who is fit परयोकतम = to utilize (recite) एन परबनधम = this (इदम) literary work (परबनध) 9. शलोकः परसतावना लव-कशयोः वणयनम । मलपाठः उपागतौ ममलतपरसपरोपौ बहितौ िनतधरसवराकनवतौ । ववचकषणौ ववववधनरनिलकषणौ कशमलवौ कशलवनाधाररणौ ॥ ९ ॥ पदचछदः उपागतौ, शमशलत-परसपर-उपमौ, बह-शरतौ, शरनत-मधर-सवर-अतनवतौ, ववचकषणौ, ववववध-नरनि-लकषणौ, कशीलवौ, कश-लव-नाम-धाररणौ अनवयाथयः उपागतौ = समीप परातौ कशीलवौ = चारणौ, गायकौ शमशलतपरसपरोपमौ

शमशलता = सङगता परसपरयोः = अनयोनययोः

उपमा = सादशयम ययोः

Page 31: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

शमशलतपरसपरोपमौ = अनयोनयसदशौ, यमलतवात परसपर-तलयरपौ बहशरतौ = वदवदाङगादरद-सकलववदया-ववशारदौ शरनतमधरसवरातनवतौ

शरनतमधरण = शरवणाननदकरण सवरण = शरतया अतनवतौ = सदरहतौ

ववचकषणौ = धीमनतौ ववववधनरनिलकषणौ

ववववधानन = बहपरकाराखण नरनिलकषणानन = राजधचहनानन ययोः

कशलवनामधाररणौ = कशः, लवः चनत सजञातौ अनवयः शमशलतपरसपरोपमौ बहशरतौ शरनतमधरसवरातनवतौ ववचकषणौ ववववधनरनिलकषणौ कशलवनामधाररणौ कशीलवौ उपागतौ । आकाङकषा उपागतौ = समीप परातौ

कौ उपागतौ ? कशीलवौ कीदशौ कशीलवौ ? शमशलतपरसपरोपमौ पनः कीदशौ त ? बहशरतौ पनः कीदशौ त ? शरनतमधरसवरातनवतौ पनः कीदशौ त ? ववचकषणौ पनः कीदशौ त ? ववववधनरनिलकषणौ पनः कीदशौ त ? कशलवनामधाररणौ

तातपययम यदा वालमीककः धचनतयन आसीत, तदव अनयोनयसदशौ, सकलववदयाववशारदौ, शरावयकणठसवरसमपननौ, धीमनतौ, बहपरकारकराजधचहनयकतौ कश-लवनामकौ गायकौ ततसमीप परातौ । पदवववरणम उपागतौ = उप + आ + गम “गमल गतौ” + कत (कत), प., पर.वव., दरदव.व. शमशलतपरसपरोपमौ = परसपरयोः उपमा, शमशलता परसपरोपमा ययोः तौ बहशरतौ = बह शरत याभया तौ शरनतमधरसवरातनवतौ = शरतः मधरः, शरनतमधरः सवरः, शरनतमधरसवरण अतनवतौ ववचकषणौ = ‘धीमान सररः कती कतषटः लबधवणो ववचकषणः’ (अमरः) ववववधनरनिलकषणौ – नरनिसय लकषणम, ववववधानन नरनिलकषणानन ययोः तौ

Page 32: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कशीलवौ = ‘चारणासत कशीलवाः’ (अमरः) कशलवनामधाररणौ = कशशच लवशच, कशलवौ इनत नामनी, कशलवनामनी धरतः ।

नकारानतः, प., पर.वव., दरदव.व. । “स तौ कशलवोनमषट-गभयकलदौ तदाखयया । कववः कशलवावव चकार ककल नामतः”

(रघवशम १५.३२) ‘असतरी कश कथो दभयः’ (अमरः), लवः = गोपचछलोम ।

रामायणपरसङगः तसय धचनतयमानसय महिभायववतातमनः । अगहणीता ततः पादौ मननविौ कशीलवौ ॥

(बाल ४.४) तौ त गानधवय-तततवजञौ सथान-मचछयनकोववदौ । भरातरौ सवरसमपननौ गनधवाय इव रवपणौ ॥ रपलकषणसमपननौ मधरसवरभाविणौ । बबमबादरदवोततथतौ बबमबौ रामदहात तथापरौ ॥

(बाल ४.१०, ४.११) ‘अवयाकषपो भववषयनतयाः काययशसिदरहय लकषणम’ अलङकारः गणः – उदाततता । ‘शलाघयववयशिणयोगो यतरा सा सयाद उदाततता’ छनदः वततम – रधचरा । ‘चतगरयहररह रधचरा जभसजगा’ । परनतपाद १३ (४+९)

1 2 3 4 5 6 7 8 9 10 11 12 13

ल ग ल ग ल ल ल ल ग ल ग ल ग उ पा ग तौ शम शल त प र सप रो प मौ ब ह शर तौ शर नत म ध र सव रा तनव तौ वव च कष णौ वव वव ध न र नि ल कष णौ क शी ल वौ क श ल व ना म धा रर णौ

Word-Meaning उपागतौ = those two approached कशीलवौ = those two singers who move around शमशलतपरसपरोपमौ = those two whose resemblance (उपम) with each other

(परसपर) is matching or extremely evident (शमशलत) बहशरतौ = those two who have learned the numerous (बह) knowledge

sources (शरनत) like Vedas, Vedangas, etc. शरनतमधरसवरातनवतौ = those two whose possess (अतनवत) voices (सवरा) that

are sweet (मधर) to hear (शरनत) ववचकषणौ = those two who were wise

Page 33: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ववववधनरनिलकषणौ = those two are endowed with different signs or indicators (लकषण) of Royal nature (नरनि)

कशलवनामधाररणौ = Those two having the names Kusha and Lava 9a. गदयम मलपाठः एतौ ननः पररगहय सवाी कनतपाठयत । पदचछदः मननः एतौ पररगहय सवाम कनतम अपाठयत अनवयाथयः मननः = मननशीलः वालमीककः एतौ = कशलवौ पररगहय = शशषयतवन सवीकतय सवा कनतम = आतमना रधचत रामायणकावयम अपाठयत = अयापयामास अनवयः मननः एतौ पररगहय सवा कनतम अपाठयत आकाङकषा अपाठयत

काम अपाठयत ? कनतम कीदश कनतम ? सवाम

कः अपाठयत ? मननः कककतवा अपाठयत ? पररगहय

कौ पररगहय ? एतौ तातपययम वालमीककः मननः कशलवौ शशषयतवन सवीकतय आतमना रधचत रामायणकावयम अयापयामास पदवववरणम अपाठयत = “पठ वयकताया वाधच” + खणच परतययः, लङ., पर.प., ए.व. पररगहय = परर + गरह “गरह उपादान” + लयप (कत) - अवययम रामायणपरसङगः स त मधाववनौ दषटवा वदि पररननतषठतौ । वदोपबहणाथायय तावगराहयत परभः ॥ (बाल

४.६) Word-Meaning मननः = Valmiki, who is engaged in contemplation

Page 34: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पररगहय = Accepting them as his disciples एतौ = these two (Lava and Kusha)

अपाठयत = taught सवा कनतम = his own (सव) creation (कनत)

9b. गदयम मलपाठः तौ पनररतसततो गायानौ दषवा राः परहषटनाः सवभवनानमय भरातमभः पररवतो ननरचररती गातनवयङघकत । पदचछदः तौ, पनः, इतसततः, गायमानौ, दषटवा, रामः, परहषट-मनाः, सव-भवनम, आनीय, भरातशभः, पररवतः, ननज-चररतम, गातम, अनवयङकत अनवयाथयः तौ = कशलवौ इतसततः = ततर ततर परदशि गायमानौ = गानरपण रामायण पठनतौ दषटवा = वीकषय परहषटमनाः रामः = तयोः गानमाधयण सनतषटानतःकरणः रामः सवभवनम = ननजमतनदरम आनीय = भतयः परापयय भरातशभः = भरत-लकषमण-शतरघनः सहोदरः पररवतः = सदरहतः ननजचररतम = सवचररतरम गातम अनवयङकत = गातम अपचछत अनवयः इतसततः गायमानौ तौ दषटवा परहषटमनाः रामः भरातशभः पररवतः सवभवनम आनीय ननजचररत गातम अनवयङकत आकाङकषा अनवयङकत

कककतयम अनवयङकत ? गातम कक गातम ? ननजचररतम

कः अनवयङकत ? रामः कीदशः रामः ? परहषटमनाः

कककतवा परहषटमनाः ? दषटवा

Page 35: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कौ दषटवा ? तौ कौ तौ ? गायमानौ

कतर गायमानौ ? इतसततः कककतवा अनवयङकत ? आनीय

कतर आनीय ? सवभवनम कथमभतः सन अनवयङकत ? पररवतः (सन) कः पररवतः सन अनवयङकत ? भरातशभः

तातपययम ततर ततर परदशि गानरपण रामायण पठनतौ कशलवौ वीकषय, तयोः गानमाधयण सनतषटानतःकरणः रामः, ननजमतनदर आनीय, भरत-लकषमण-शतरघनः सहोदरः सदरहतः सन, सवचररतर गातम अपचछत । पदवववरणम गायमानौ = ग “ग शबद” + शानच (कत) – प, दरदव.वव., दरदव.व. दषटवा – “दशशर परकषण” + कतवा (कत) । अवययम । परहषटमनाः = परहषट मनः यसय सः । सकारानतः, प, पर.वव., ए.व. सवभवनम = सवसय भवनम / सव भवनम । ‘सवो जञातावातमनन सव बतरषवातमीय

सवोऽतसतरया धन’ (अमरः) आनीय = आ + नी “णीञ परापण” + लयप (कत) – अवययम भरातशभः = ऋकारानतः, प, त.वव., ब.व. पररवतः = परर + व + कत (कत) – प, पर.वव., ए.व. ननजचररतम = ननज च तत चररतम गातम = ग “ग शबद” + तमन (कत) – अवययम अनवयङकत – अन+ “यतजर योग” – लङ, पर.प., ए.व. । ‘परशनोऽनयोगः पचछा च’ (अमरः) पनः इनत वाकयालङकार इनत वयाखयान । रामायणपरसङगः परशसयमानौ सवयतर कदाधचत ततर गायकौ । रथयास राजमागि ददशय भरतागरजः ॥ सववशम चानीय ततो भरातरौ स कशीलवौ । पजयामास पजाहौ रामः शतरननबहयणः ॥

(बाल ४.२४, २५) शरयताशमदमाखयानम अनयोः दववचयसोः । ववधचतराथयपद समयक गायकौ समचोदयत ॥

(बाल ४.३२) Word-Meaning दषटवा = having seen तौ = those two (Lava and Kusha) गायमानौ = those two who were singing (Ramayana)

Page 36: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

इतसततः = here and there परहषटमनाः रामः = Rama, who was happy at heart सवभवनम = his own palace आनीय = having brought them पररवतः = one who was surrounded भरातशभः = by his brothers ननजचररतम = his own story गातम = to sing अनवयङकत = asked them पनः (Note: It is just a filling word without conveying any specific meaning

in this verse) 10. शलोकः परसतावना लवकशाभया रामायणगानम आरभयत । मलपाठः ततशच छनदोयमनाी ननलयसय वाचानतविनतौ ननपङघगवसय । एतौ कारौ रघवमरवतपती यथाकरी गातपाकरता ॥ १० ॥ पदचछदः छनदोमयीनाम, ननलयसय, वाचाम, अनत-वसनतौ, मनन-पङगवसय, एतौ, कमारौ, रघ-वीर-वततम, यथा-िमम, गातम, उपािमताम । अनवयाथयः उपािमताम = आरबधवनतौ एतौ कमारौ = कशलवौ अनतवसनतौ = शशषयौ मननपङगवसय = मननशरषठसय वालमीकः छनदोमयीना वाचा ननलयसय = वततबिाना वचनाना ननकतनसय,

पदयकावयननमायणचतरसय गातम = गानन परसतोतम रघवीरवततम = शरीरामसय चररतम यथािमम = उपदशानसारण

Page 37: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः छनदोमयीना वाचा ननलयसय मननपङगवसय अनतवसनतौ एतौ कमारौ रघवीरवतत यथािम गातम उपािमताम । आकाङकषा उपािमताम = आरबधवनतौ

कौ उपािमताम ? एतौ कौ एतौ ? कमारौ

कीदशौ कमारौ ? अनतवसनतौ कसय अनतवसनतौ ? मननपङगवसय

कीदशसय मननपङगवसय ? ननलयसय किा ननलयसय ? वाचाम

कीदशा वाचाम ? छनदोमयीना कक कतयम उपािमताम ? गातम

कक गातम ? रघवीरवततम कथ गातम ? यथािमम

तातपययम आदरदकवः वालमीकः शशषयौ लवकशौ वालमीककना उपदरदषटनव िमण रामायण गातम आरबधवनतौ । पदवववरणम उपािमताम = उप + िम “िम पादववकषप” – लङ, पर.प., दवव.व. गातम = ग “ग शबद” + तमन (कत) – अवययम वाचाम = चकारानतः, सतरी, ि.वव., ब.व. । ‘गीवायगवाणी सरसवती’ (अमरः) अनतवसनतौ = वस “वस ननवास”+ शत (कत) – तकारानतः, प, पर.वव., दरदव.व. ।

‘छातरानतवाशसनौ शशषय’ (अमरः) । मननपङगवसय = मनीना पङगवः, तसय रघवीरवततम

रघवीरः = रघणा वीरः रघवीरवततम = रघवीरसय वततम

यथािमम = िमम अननतिमय रामायणपरसङगः तौ राजपतरौ कातसनयन धमययमाखयानमततमम । वाचोववधय ततसव कतवा कावयमननतनदतौ

॥ ऋिीणा च दववजातीना साधना च समागम । यथोपदश तततवजञौ जगतसतौ समादरहतौ ॥

(बाल ४.१२-१३)

Page 38: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

छनदः विम – उपजानतः (इनिवजरा १,२,३ + उपनिवजरा ४)

1 2 3 4 5 6 7 8 9 10 11 ग ग ल ग ग ल ल ग ल ग ग छ नदो म यी ना नन ल य सय वा चा म नत व स नतौ म नन प ङग व सय ए तौ क मा रौ र घ वी र व ि 1 2 3 4 5 6 7 8 9 10 11 ल ग ल ग ग ल ल ग ल ग ग य था ि म गा त म पा ि म ताम

Word-Meaning एतौ कमारौ = These two boys namely Kusha and Lava

अनतवसनतौ = these two who were Disciples (those who reside in the ashram) मननपङगवसय = Of Valmiki, who was the best among the sages

छनदोमयीना वाचा ननलयसय = of Valmiki, who was the abode (ननलय) of verses (वाच) which are set to poetic meter (छनदोमयी)

उपािमताम = started गातम = to sing

रघवीरवततम = the story (वतत) of Rama, the warrior (वीर) in Raghu’s (रघ) clan यथािमम = in the way that they were taught

11. शलोकः परसतावना कथारमभः – अयोयायाः वणयनम मलपाठः अकसत परशसता रनलोचनानााननदिनदानयष कोिलष । आजञाितपिाररतदानवानाी राजञायोयनत परी रघणा ॥ ११ ॥ पदचछदः अतसत, परशसता, जन-लोचनानाम, आननद-सनदानयि, कोसलि, आजञा-समतसाररत-दानवानाम, राजञाम, अयोया, इनत, परी, रघणाम

Page 39: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयाथयः अतसत = ववदयत परी = नगरी अयोया इनत = योिमशकया अनवथयनाशमका परशसता = परखयाता कोसलि = उततरकोसलि जनपदि जनलोचनानाम आननदसनदानयि = समसतसमितया परजाना नतराननदकरि रघणाम = रघवशोतपननानाम राजञाम = परजारञजकाना नपाणाम आजञया = आदशनव समतसाररताः = दरात ननरसताः दानवाः (असराः) यिा, तिाम । परचणडशासनानाम इतयथयः

। अनवयः जनलोचनानाम आननदसनदानयि कोसलि आजञासमतसाररतदानवाना रघणा राजञाम अयोया इनत परशसता परी अतसत । आकाङकषा अतसत

का अतसत ? परी ककनामनी परी ? अयोया इनत कीदशी परी ? परशसता किा परी ? राजञाम

किा राजञाम ? रघणाम कीदिाना राजञाम ? आजञा-समतसाररत-दानवानाम

कतर अतसत ? कोसलि कीदशि कोसलि ? आननद-सनदानयि

किाम आननद-सनदानयि ? जन-लोचनानाम तातपययम सकलसमपतसमि उिरकोसलजनपद परचणडशासनाना परजारञजकाणा रघवशसय नपाणाम अयोया इतयनवथयनाशमका परशसिा नगरी ववदयत । पदवववरणम अतसत = अस “अस भवव” लट., पर.प., ए.व. जनलोचनानाम = जनाना लोचनानन, तिाम । ‘लोचन नयन नतरम ईकषण चकषरकषकषणी’

(अमरः) । अकारानतः, नप., ि.वव., ब.व.

Page 40: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आननदसनदानयि = आननद सनददनत इनत । उपपदसमासः, ताचछीलय खणननः (कत) । नकारानतः, प., स.वव., ब.व.

कोसलि = दशववशिसय सजञा बहवचनानता आजञा-समतसाररत-दानवानाम

आजञया समतसाररताः = आजञासमतसाररताः आजञा-समतसाररत-दानवानाम = आजञासमतसाररताः दानवाः यिा त, तिाम

राजञाम = नकारानतः, प., ि.वव., ब.व. । ‘राजा राट-पाधथयव-कषमाभत-नप-भप-महीकषकषतः’, ‘राजा मगाङक कषतततरय नप’ (अमरः)

अयोया योया = योिम शकया । यध “यध समपरहार” + णयत (कत) । अयोया = न योया ।

परी = आकारानतः, सतरी., पर.वव., ए.व. । ‘पः सतरी परी-नगयौ वा’ (अमरः) । रघणाम = बहवचन तदवशजानाम इतयथयः । छनदः वततम – इनिवजरा । ‘सयादरदनिवजरा यदरद तौ जगौ गः’ (११ अकषराखण) Word-Meaning परी अतसत = There is a city

अयोया इनत = called Ayodhya, (that which cannot be fought against by the enemies)

परशसता = (feminine) which is famous राजञाम = belonging to the kings

रघणाम = of the Raghu clan आजञा-समतसाररत-दानवानाम = to those (kings), by whose mere order

(आजञा) the asuras will be driven far away (समतसाररत) कोसलि = within the kingdom of Uttara Koshala

आननद-सनदानयि = in that, which causes delight जन-लोचनानाम = to the eyes of the people

12. शलोकः मलपाठः तााविददशरथः िरवकनदतन िङघकरनदनन ववदरहतािनिीववभागः । वनदारकाररववरय िरलोकलबधनदारालयधवामितवािभमः ॥ १२ ॥ पदचछदः ताम, आवसत, दशरथः, सरवतनदतन, सङिनदनन, ववदरहत+आसन-सववभागः, वनदारक+अरर-ववजय, सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः

Page 41: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयाथयः आवसत = अधधवसनत सम ताम = अयोयानगरीम दशरथः = दशरथनामा अजपतरः रघवशनपः ववदरहतासनसववभागः = कत-शसहासन-ववभागः, दतत-अधायसनः सङिनदनन = इनिण सरवतनदतन = दवपतजतन वनदारकाररववजय = वनदारकाः दवानाम अरयः, शतरवः, असराः । तिा ववजय पराभव सनत सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः = भलोक अवप सवगयसिम अनभवनत

इतयथयः । सरलोक = सवग । लबधानन = परातानन, सनतषटः सरः दततानन । मनदाराणाम = पाररजातकसमानाम । मालयानन = सरजः, मालाः । मधना = (तिा) पषपरसन । वाशसता = सरभीकता । वासभशमः = ननवाससथान यसय तादशः ।

अनवयः सरवतनदतन सङिनदनन ववदरहतासनसववभागः, वनदारकाररववजय सरलोक-लबध-मनदारमालय-मध-वाशसत-वासभशमः दशरथः ताम आवसत आकाङकषा आवसत

(कतर) काम आवसत ? ताम कः आवसत ? दशरथः

कीदशः दशरथः ? ववदरहतासन-सववभागः ववदरहत+आसन-सववभागः ? सिनदनन

कीदशन सिनदनन ? सरवतनदतन पनः कीदशः दशरथः ? सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः

कतसमन समय लबध मालयम ? वनदारकारर-ववजय तातपययम दशरथो नाम नपशरषठः अयोयानगरीम अधधवसनत सम । सः दशरथः दवराजसय इनिसयावप माननीयः, इनिण सवसय शसहासन अधयभागः तसम परदततः आसीत । ककञच, दानवाना ववजयोततर सवगयलोकात लबधाना पाररजातमालाना सगनधन तसय ननवासः सरशभतो बभव ।

Page 42: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम आवसत – आ+ “वस ननवास” – लङ, परथम.१ ताम आवसत – वयाकरणववशिः । अयोयाया वसनत – अयोयाम

आवसनत/अधधवसनत/उपवसनत । ‘उपानवयाङवसः’ (१.४.४८) इनत अधधकरणसय कमयसजञा । सरवतनदतन – सरः वतनदतः, तन सङिनदनन – ‘इनिो मरतवान मघवा.... सङिनदनो दशचयवनः’ (अमरः) ववदरहतासनसववभागः – आसनसय सववभागः, ववदरहतः आसनसववभागः यसय सः वनदारकाररववजय – वनदारकाणाम अरयः, वनदारकारीणा ववजयः, ततसमन । ‘वनदारका

दवतानन पशस वा दवताः तसतरयाम’ (अमरः) । ‘ररपौ वरर-सपतन-अरर-दवविद-दविण-दहयदः’ (अमरः) ।

सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः सराणा लोकः = सरलोकः सरलोक लबधानन = सरलोकलबधानन मनदाराणा मालयानन = मनदारमालयानन सरलोकलबधानन मनदारमालयानन = सरलोकलबधमनदारमालयानन सरलोकलबधमनदारमालयाना मध = सरलोकलबधमनदारमालयमध सरलोकलबधमनदारमालयमधना वाशसता = सरलोकलबधमनदारमालयमधवाशसता वाससय भशमः = वासभशमः सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः =

सरलोकलबधमनदारमालयमधवाशसता वासभशमः यसय सः । इकारानतः, प., पर.प., ए.व. छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning दशरथः = Dasaratha

ताम आवसत = resided in it ववदरहतासन-सववभागः = He who has been given (ववदरहत) a share (सववभाग) of

the throne (आसन) सिनदनन = by Indra

सरवतनदतन = by him, who is worshipped by the devas सरलोक-लबध-मनदार-मालय-मध-वाशसत-वासभशमः = He whose residence is

scented by the nectar in the garlands made of the Paarijaata flowers that are obtained only in the land (लोक) of the Devas (सर) वनदारकारर-ववजय (सनत) = (those garlands were obtained) when victory

(ववजय) was obtained over the enemies (अरर) of the Devas (वनदारक)

Page 43: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

12a. गदयम परसतावना दशरथसय पतराभावपरयकतः शोकः, समनतरण सधचतः उपायः मलपाठः अथातसमनननपतयतया दयमानमानस पतराथ ितमशवमध ववधात मतनतरशभः सम मनतरयमाण दशरथ समनतरः परहषटमना महिरङगदशसङगतावगरहननगरहशौणडसय ववभाणडकसनोरवशयमषयशङगसय परसादातपरभवो भववता कमाराणाशमनत सनतकमारोदीररत परावततमसम दशरथाय कथयामास । पदचछदः अथ, अतसमन, अनपतयतया, दयमान-मानस, पतराथयम, ितम, अशवमधम, ववधातम, मतनतरशभः, समम, मनतरयमाण, दशरथ, समनतरः, परहिमनाः, महिः, अङग-दश-सङगत-अवगरह-ननगरह-शौणडसय, ववभाणडक-सनोः, अवशयम, ऋषयशङगसय, परसादात, परभवः, भववता, कमाराणाम, इनत, सनतकमार-उदीररतम, परा-विम, असम, दशरथाय, कथयामास सतनधः अतसमनननपतयतया = अतसमन + अनपतयतया (ङमडागमसतनधः) अनवयाथयः अथ = अननतरम अतसमन दशरथ = कोसलनप अनपतयतया = सनततः अभावन दयमानमानस = पररतयमान मनः यसय तादश

दयमानम = पररतयमानम मानसम = मनः

पतराथयम = सनतनतपरातय अशवमध ितम = अशवमधसजञक यजञम ववधातम = कतयम मतनतरशभः समम = अमातयः सह मनतरयमाण = ववचारयनत सनत समनतरः = दशरथसय अमातयि अनयतमः परहषटमनाः = सनतषटधचततः असम दशरथाय = दशरथाय सनतकमारोदीररतम = सनतकमारमहवियणा बरहममानसपतरण (बरहमसभाया) कधथतम परावततम = पवयवततानतम कथयामास = उवाच महिः = ऋविवययसय

Page 44: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अङग-दश-सङगत-अवगरह-ननगरह-शौणडसय अङगदश = अङगनामकराषर सङगतः = परातः अवगरहः = वतषटपरनतबनध ननगरह = ननवतयन शौणडसय = दकषसय

ववभाणडकसनोः = ववभाणडकमहिः पतरसय परसादात = अनगरहण अवशयम = ननशचयन कमाराणा परभवः = पतरजनम भववता इनत = भववषयनत इनत अनवयः अथ अतसमन दशरथ अनपतयतया दयमानमानस (सनत), पतराथयम अशवमध ित ववधात मतनतरशभः सम मनतरयमाण (सनत), परहषटमनाः समनतरः, महिः अङग-दश-सङगत-अवगरह-ननगरह-शौणडसय ववभाणडकसनोः परसादात अवशय कमाराणा परभवः भववता इनत सनतकमारोदीररत परावततम असम दशरथाय कथयामास आकाङकषा कथयामास

कसम कथयामास ? असम कसम असम ? दशरथाय

कक कथयामास ? परावततम कीदश परावततम ? सनतकमारोदीररतम कक इनत परावततम ? अवशय भववता इनत

कः भववता ? परभवः किा परभवः ? कमाराणाम

कसमात हतोः भववता ? परसादात कसय परसादात ? महिः

कसय महिः ? ववभाणडकसनोः कीदशसय ववभाणडकसनोः ? अङग-दश-सङगत-अवगरह-ननगरह-

शौणडसय कः कथयामास ? समनतरः

कीदशः समनतरः ? परहषटमनाः कदा कथयामास ? मनतरयमाण (सनत)

कः सह मनतरयमाण (सनत) ? मतनतरशभः समम

Page 45: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककमथ मनतरयमाण (सनत) ? ववधातम क ववधातम ? ितम

क ितम ? अशवमधम ककमथ ववधातम ? पतराथयम

कदा मनतरयमाण (सनत) ? दयमानमानस (सनत) कतसमन दयमानमानस (सनत) ? अतसमन

कतसमन अतसमन ? दशरथ कया हतना दयमानमानस (सनत) ? अनपतयतया कदा दयमानमानस (सनत) ? अथ

तातपययम पतराभावन दःखितः दशरथः पतरपरापतयथ अशवमधयाग कत सवसय अमातयः सह चचा करोनत सम । तदा तसय अमातयि अनयतमः समनतरः कदाधचत बरहमणः मानसपतरण सनतकमारण कधथत पवयविानतमक समतवा दशरथाय उकतवान - "अङगदश सञजातसय अवगरहसय ननवारकः, ववभाणडकपतरः ऋषयशङगः । तसय अनगरहण दशरथसय पतराः जननषयतनत" इनत । पदवववरणम अनपतयतया = न अपतयम, अनपतयम । अनपतयसय भावः अनपतयतया । अनपतय+तल

(तवितः), तया । आकारानतः, सतरी., त.वव., ए.व. दयमानमानस = दयमान मानस यसय सः, ततसमन । द “दङ पररताप” + शानच मतनतरशभः समम = ‘सहयकतऽपरधान’ (२.३.१९) इनत ततीया मनतरयमाण = मनतर “मबतर गतपररभािण” + शानच (कत), प., स.वव., ए.व. अवगरहः = “वतषटवयि तदववघात अवगराह-अवगरहौ समौ” (अमरः) भववता = भ “भ सततायाम” लट., पर.प., ए.व. । अनदयतन भववषयनत लट. कथयामास = कथ “कथ वाकयपरबनध” शलट., पर.प., ए.व. रामायणपरसङगः तसय चवपरभावसय धमयजञसय महातमनः ।

सताथ तयमानसय नासीद वशकरः सतः ॥ (बाल ८.१)

एतचतवा रहः सतो राजानशमदमबरवीत । शरयता तत परावतत पराण च मया शरतम ॥

ऋततवतगभरपदरदषटोऽय परावततो मया शरतः । सनतकमारो भगवान पव कधथतवान सवयम ॥ (बाल ९.१-२)

Page 46: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनयववियाः ऋषयशङगः

ऋषयशङगाय मनय ववभाणडकसताय च । नमः शानताधधपतय सदयः सदवतषटहतव । ।

Word-Meaning अथ = Then दशरथ = when Dasaratha

अतसमन = when he (Dasaratha) दयमानमानस = when he, whose mind (मानस) was extremely agitated

(दयमान) अनपतयतया = due to lack of progeny (अनपतयता)

मनतरयमाण = when he was discussing in private मतनतरशभः समम = with the ministers

ववधातम = to carry out अशवमध ितम = the yagna called Ashwamedha

पतराथयम = for begetting children समनतरः = Sumantra, one of Dasaratha’s ministers

परहषटमनाः = one who was happy at heart असम दशरथाय = to this Dasaratha कथयामास = told परावततम = an earlier-known information

सनतकमार+उदीररतम = that which was told by the sage Sanatkumara इनत = that परभवः = the birth

कमाराणाम = of the sons अवशयम = definitely भववता = will happen परसादात = by the grace

महिः ऋषयशङगसय = of Sage Rishyashrunga ववभाणडकसनोः = of him, who is the son of Sage

Vibhaandaka अङगदश-सङगत+अवगरह-ननगरह-शौणडसय = of him, who is an

expert (शौणड) who succeeded in eliminating (ननगरह) the

Page 47: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

drought (अवगरह) that had befallen (सङगत) on the country (दश) named Anga (अङग)

12b. गदयम परसतावना ऋषयशङगम अङगदशाद आनीय दशरथः अशवमधयजञ पतरकामवि च आचरनत मलपाठः सोऽवप समनतरवचनाचछानताधधः शानताकटतमबन समबतनधन मननमानीय वशसषठादरदषटमशवमधावर सरयरोधशस ववधाय ततर पतरीयाशमतषट ववधधवतकतयमारभत । पदचछदः सः, अवप, समनतर-वचनात, शानत+आधधः, शानता-कटतमबनम, समबतनधनम, मननम, आनीय, वशसषठ+आदरदषटम, अशवमध+अवरम, सरय-रोधशस, ववधाय, ततर, पतरीयाम, इतषटम, ववधधवत, कतयम, आरभत । सतनधः समनतरवचनाचछानताधधः = समनतरवचनात + शानताधधः (छतवसतनधः) अनवयाथयः सोऽवप = दशरथः अवप समनतरवचनात = समनतरण कधथतात सनतकमारपरसङगात शानताधधः = शम गतः मानशसकवयथा यसय सः

शानतः = शम गतः आधधः = मानशसकवयथा

शानताकटतमबनम = रोमपादपतरयाः शानतायाः पनतम समबतनधनम = भरातसमसय रोमपादसय जामातारम मननम = ऋषयशङगम आनीय = सवयम उपसयय सगौरवम अयोयाम आगमयय वशसषठादरदषटम = कलगरणा वशसषठन उपदरदषटम अशवमधावरम = अशवमधनामक यजञम सरयरोधशस = सरयनदयाः तीर ववधाय = कतवा ततर = सरयतीर एव पतरीयाम इतषटम = पतरोतपादनहत यागम ववधधवत = यथाशासतरम कतयम = ववधातम आरभत = उपािमत

Page 48: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः समनतरवचनात शानताधधः सः अवप, शानताकटतमबन समबतनधन मननम आनीय, वशसषठादरदषटम अशवमधावर सरयरोधशस ववधाय, ततर पतरीयाम इतषट ववधधवत कतयम आरभत । आकाङकषा कतयम आरभत

कक कतयम आरभत ? इतषटम का इतषटम ? पतरीयाम

कथ कतयम आरभत ? ववधधवत कतर कतयम आरभत ? ततर (सरयरोधशस) कः आरभत ? सः अवप

कथमभतः सः ? शानताधधः कसमात हतोः शानताधधः ? समनतरवचनात

कक कतवा आरभत ? आनीय कम आनीय ? मननम

कीदश मननम ? शानताकटतमबनम पनः कीदश मननम ? समबतनधनम

पनः कक कतवा आरभत ? ववधाय कतर ववधाय ? सरयरोधशस कक ववधाय ? अशवमधावरम

कीदश अशवमधावरम ? वशसषठादरदषटम तातपययम समनतरसय वचन शरतवा समादरहतः दशरथः सवय गतवा शानतापनतम ऋषयशङगम अयोया परनत आनीय तसय याजकतव सरयतीर अशवमधयजञ कतवा ततः पतरकामवि कतयम आरबधवान । पदवववरणम शानताधधः = इकारानतः प., पर.वव., ए.व. । शानतः आधधः यसय सः । ‘पसयाधधमायनसी

वयथा’ (अमरः) शानताकटतमबनम = कटमबः असय असतीनत कटमबी । कटमब+इन (तवितः) । शानतायाः

कटमबी । नकारानतः, प., दरदव.वव., ए.व. । समबतनधनम = समबनधः असय अतसत । समबनध + इन (तवितः) । नकारानतः, प.,

दरदव.वव., ए.व. । वशसषठादरदषटम = वशसषठन आदरदषटः, तम अशवमधावरम = अशवमधः इनत अवरः, तम । ‘यजञः सवोऽवरो यागः’ (अमरः) सरयरोधशस = सरयवाः रोधः, ततसमन । सकारानतः, नप, स.वव., ए.व. । ‘कल रोधशच तीर

च’ (अमरः)

Page 49: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पतरीयाम = पतराणाम इयम । पतर + छ (तवितः) + टाप (सतरीपरतययः) आरभत = आ + रभ “रभ राभसय” । लङ, पर.प., ए.व. रामायणपरसङगः समनतरसय वचः शरतवा हषटो दशरथोऽभवत ।

अनमानय वशसषठ च सतवाकय ननशामय च । सानतःपरः सहामातयः परययौ यतर स दववजः ॥ (बाल ११.१३)

इतषट तऽह कररषयाशम पतरीया पतरकारणात । अथवयशशरशस परोकतः मतरः शसिा ववधानतः ॥ (बाल १५.२)

Word-Meaning आरभत = Started

कतयम = to perform ववधधवत = in the prescribed manner इतषटम = the yagna

पतरीयाम = that, which is of those who wish to beget children सः अवप = Dasaratha also

शनत+आधधः = one, whose mental affliction has been pacified समनतरवचनात = due to the words of Sumantra

आनीय = after bringing मननम = Him, that Sage

शानताकटतमबनम = Him, who is the husband of Shanta समबतनधनम = Him, who is a relative (of Dasaratha since Shanta

is the daughter of Dasaratha’s friend or since Shanta is the Dasaratha’s daughter given in adoption to his friend)

ववधाय = having done अशवमध+अवरम = the yagna called Ashvamedha

वशसषठ+आदरदषटम = that whose execution has been ordered by Sage Vashishta ततर = there

सरयरोधशस = in the shores (रोधः) of River Sarayu

Page 50: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

12c. गदयम परसतावना पतरकामतषटयजञ हववः सवीकतयम आगताः दवाः बरहमाण परसकतय वकणठ गचछतनत, रावणाद रकषण पराथयनयतम मलपाठः तदन हववराहरणाय धरणौ कतावतरणाः सव गीवायणगणाः शतमिपरमिाशचतमयिाय दशमिपरतापगरीषमोषमसमलोिणमावदय तन सह शरणशमनत शाङयगधनवान मनवाना नानाववधपरसततसततयः कषीरामबराशशमासदः । पदचछदः तदन, हववर-आहरणाय, धरणौ, कत-अवतरणाः, सव, गीवायण-गणाः, शतमि-परमिाः, चतमयिाय, दशमि-परताप-गरीषम-ऊषम-समलोिणम, आवदय, तन, सह, शरणम, इनत, शाङयगधनवानम, मनवानाः, नाना-ववध-परसतत-सततयः, कषीर-अमब-राशशम, आसदः अनवयाथयः तदन = तदननतरम, दशरथ पतरकामतषट कवयनत हववराहरणाय = हववभायगसय सवीकाराय धरणौ = भमौ कतावतरणाः = पराताः सव = ननखिलाः गीवायणगणाः = दवसमहाः शतमिपरमिाः = इनिादयाः चतमयिाय = बरहमण दशमि-परताप-गरीषम-ऊषम-समलोिणम = रावणसय यः परािमः स एव ननदाघजननतम

औषणयम । रावणसय परािमः गरीषमकालसय आतप इव सवायन दहनत इतयथयः । दशमिसय = रावणसय परतापः = परािमः गरीषमोषमा = ननदाघजननतम औषणयम समलोिणम = दाहः, तम

आवदय = ववजञाय तन सह = बरहमणा साकम शाङयगधनवानम = शाङयगनामक-धनधयरम शरीमहाववषणम शरणम इनत = रकषकषता इनत मनवानाः = अवबयमानाः नाना-ववध-परसतत-सततयः = बहपरकारकाः ततकालोधचताः/उपिानताः सतोतराखण यिाम,

तादशाः

Page 51: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

नानाववधाः = बहपरकारकाः परसतताः = ततकालोधचताः/उपिानताः सततयः = सतोतराखण

कषीरामबराशशम = दगधसमिम आसदः = परापः अनवयः तदन हववराहरणाय धरणौ कतावतरणाः सव गीवायणगणाः शतमिपरमिाः चतमयिाय दशमिपरतापगरीषमोषमसमलोिणम आवदय तन सह शाङयगधनवान शरणशमनत मनवानाः नानाववधपरसततसततयः कषीरामबराशशम आसदः । आकाङकषा आसदः

कम आसदः ? कषीरामबराशशम क आसदः ? सव

क सव ? गीवायणगणाः कीदशाः गीवायणगणाः ? शतमिपरमिाः पनः कीदशाः गीवायणगणाः ? कतावतरणाः

कतर कतावतरणाः ? धरणौ कसम कतावतरणाः ? हववराहरणाय

कदा आसदः ? तदन कककतवा आसदः ? आवदय

क आवदय ? दशमिपरतापगरीषमोषमसमलोिणम (कमयपदम) कसम आवदय ? चतमयिाय

कथभताः गीवायणगणाः ? मनवानाः ककम इनत मनवानाः ? शाङयगधनवान शरणशमनत

कन सह ? तन सह पनः कथभताः गीवायणगणाः ? नानाववधपरसततसततयः

तातपययम दशरथसय पतरकामषटौ हववभायग सवीकतयम आगताः इनिादयाः दवाः चतमयिबरहमण रावणपरािमण दनदहयमान ववशव ववजञाय, तमव परसकतय रकषणाथ महाववषण पराथयनयत कषीरसमि पराय ववववधः सतनतशभः नारायण पराथययामासः । पदवववरणम हववराहरणाय = हवविः आहरणम, तसम । अकारानतः, नप., च.वव., ए.व. धरणौ = इकारानतः, सतरी., स.वव., ए.व. । “धरा धररतरी धरखणः कषोखणः जया काशयपी

कषकषनतः”

Page 52: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कतावतरणाः = कतम अवतरण यः त शतमिपरमिाः

शत मिाः यसय सः शतमिः । “यजञः सवोऽवरो यागः सततनतः मिः ितः” (अमरः) ।

शतमिपरमिाः = शतमिः परमिः यिा त । दशमि-परताप-गरीषम-ऊषम-समलोिणम

दश मिानन यसय सः = दशमि: । दशमिसय परतापः = दशमिपरतापः । गरीषमसय ऊषमा = गरीषमोषमा । दशमि-परताप-गरीषम-ऊषमा = दशमिपरताप एव गरीषमोषमा । दशमि-परताप-गरीषम-ऊषम-समलोिणम = दशमि-परताप-गरीषम-ऊषमणः समलोिणम ।

शाङयगधनवानम = शाङयग धनः यसय सः । नकारानतः प., दरदव.वव., ए.व. । मनवानाः = मन “मन अवबोधन” + शानच (कत) । अकारानतः, प., पर.वव., ब.व. । आसदः = आ + सद “िद ववशरणगतयवसादनि” (ववशरण-गनत-अवसादनि) । शलट.,

पर.प., ब.व. रामायणपरसङगः ततो दवाः सगनधवायः शसिाशच परमिययः ।

भागपरनतगरहाथ व समवता यथाववधध ॥ ताः समतय यथानयाय ततसमन सदशस दवताः ।

अबरवन लोककतायरम बरहमाण वचन ततः ॥ भगवन तवतपरसादन रावणो नाम राकषसः ।

सवायन नो बाधत वीयायत शाशसत त न शकनमः । । (बाल १५.४,५,६)

एततसमनननतर ववषणरपयातो महादयनतः । शङिचिगदापाखणः पीतवासा जगतपनतः ॥

बरहमणा च समागमय ततर तसथौ समादरहतः । तमबरवन सराः सव समशभषटय सनताः ॥

तवा ननयोकषयामह ववषणो लोकाना दरहतकामयया । ततर तव मानिो भतवा परवि लोककणटकम । अवय दवतववयषणो समर जदरह रावणम ॥ (बाल १५.१६,१८,२१)

Word-Meaning तदन = After that (after Dasarata’s yagna) सव गीवायणगणाः = all the group of devas

Page 53: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

शतमिपरमिाः = those headed (परमि) by Indra, one who had done 100 (शत) ashwamedha yagna (मि)

धरणौ कतावतरणाः = those who had descended, on the earth हववः आहरणाय = to accept the oblations

आवदय = having narrated चतमयिाय = to Brahma दशमि-परताप-गरीषम-ऊषम-समलोिणम = the scorching (समलोिण) of the

severe heat (ऊषम) of the summer (गरीषम) in the form of the valour (परताप) of the ten-faced (दशमि) Ravana.

मनवानाः = those who understand शाङयगधनवानम शरणम इनत = like “the one who possesses the bow called

Saarnga is our savior” तन सह = along with him, i.e., Brahma

नानाववध-परसतत-सततयः = those who sang the different varieties of praises, appropriate for that time (परसतत) or those that were started (परसतत) कषीरामबराशशम आसदः = reached (आ+शसद) the milky ocean (कषीरामबराशश)

13. शलोकः परसतावना महाववषणोः वणयनम मलपाठः िनतापघनी िकलरगताी शाङघयगचापामभराी लकषमववदधयललमिततिमगचछिचछायकाय । वकणठाखयी ननरननशचातकानाी शरणयी कारणयापी तररदशपररषतपकालघी ददशय ॥ १३ ॥ पदचछदः सनताप-घनम, सकल-जगताम, शाङयग-चाप-अशभरामम, लकषमी-ववदयत-लशसतम, अतसी-गचछ-सचछाय-कायम, वकणठ-आखयम, मनन-जन-मनस-चातकानाम, शरणयम, कारणय-अपम, बतरदश-पररित, काल-मघम, ददशय अनवयाथयः ददशय = अपशयत बतरदशपररित = दवाना गोषठी कालमघम = नीलामबदम सकलजगताम = सविा लोकानाम सनतापघनम = दःिनाशकम शाङयगचापाशभरामम = शाङयगनामकन धनिा मनोजञम लकषमीववदयललशसतम = शरीः एव सौदाशमनी, तया तशलषटम

Page 54: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

लकषमीः = शरीः ववदयत = सौदाशमनी लशसतम = तशलषटम

अतसी-गचछ-सचछाय-कायम = कषमाखयः वकषववशिसय पषपसतबकन समाना दहः यसय तम अतसी = कषमाखयः वकषववशिः गचछम = पषपसतबकम । छाया = कातनतः कायः = दहः

वकणठाखयम = वकणठनामकम मनन-जन-मनस-चातकानाम = मननजनाना मनाशस एव चातकाः, तादशानाम

चातकाः = पकषकषववशिाः शरणयम = रकषकम कारणयापम = दया एव जलम यसय तादशम

कारणयम = दया आपः = जलम

अनवयः बतरदशपररित सकलजगता सनतापघन, शाङयगचापाशभराम, लकषमीववदयललशसतम, अतसीगचछसचछायकाय, मननजनमनशचातकाना शरणय, कारणयाप, वकणठाखय कालमघ ददशय । आकाङकषा ददशय

क ददशय ? बतरदशपररित कम ददशय ? कालमघम

कीदश कालमघम ? वकणठाखयम पनः कीदश कालमघम ? सनतापघनम

किा सनतापघनम ? सकलजगताम पनः कीदश कालमघम ? शाङयगचापाशभरामम पनः कीदश कालमघम ? लकषमीववदयललशसतम पनः कीदश कालमघम ? अतसीगचछसचछायकायम पनः कीदश कालमघम ? शरणयम

किा शरणयम ? मननजनमनशचातकानाम पनः कीदश कालमघम ? कारणयापम

Page 55: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तातपययम दवगोषठी वकणठ पराय नारायण ददशय । सः नारायणः सवयलोकाना दःिनाशकः, शाङयगनामकन धनिा मनोजञः, लकषमीरपववदयता यकतः, अतसीपषपसमानकातनतः, मननजनमनोरपचातकाना शरणयः, दयारसपणयः कालमघसदशः आसीत । पदवववरणम ददशय = दश “दशशर वीकषण” । शलट., पर.प., ए.व. सतापघनम = सनताप हतनत – उपपदसमासः । सनताप + हन “हन दरहसागतयोः” + टक

(कत) । अकारानतः प., दरदव.वव., ए.व. सकलजगताम = सकलानन जगतनत, तिाम । तकारानतः, नप., ि.वव., ब.व. शाङयगचापाशभरामम

शाङयगचापः = शाङयगम इनत चापः शाङयगचापाशभरामम = शाङयगचापन अशभरामः, तम

लकषमीववदयललशसतम = लकषमीः एव ववदयत, लकषमीववदयता लशसतः, तम । “तङडत सौदाशमनी ववदयत” (अमरः)

अतसीगचछसचछायकायम अतसीगचछम = अतसयाः गचछम अतसीगचछसचछायः = अतसीगचछन समाना छाया यसय सः अतसीगचछसचछायकायम = अतसीगचछसचछायः कायः यसय सः, तम । “छाया

तवनातप कानतौ” (वज.) वकणठाखयम = वकणठः आखया यसय सः, तम । “ववषणनायरायणः कषणो वकणठो

ववषटरशरवाः” (अमरः) मननजनमनशचातकानाम

मननजनाः = मनयः जनाः मननजनमनाशस = मननजनाना मनाशस मननजनमनशचातकानाम = मननजनमनाशस एव चातकाः, तिाम । “सवसहापनततममब

न चातकानाम” । शरणयम = शरण साधः । शरण + यत (तवितः) कारणयापम = कारणयम आपः यसय सः । समासः अकारानतः । बतरदशपररित = बतरदशाना पररित । दकारानतः, सतरी., पर.वव., ए.व. । “अमरा ननजयरा दवाः

बतरदशा ववबधाः सराः” । “समजया पररिद गोषठी सभा-सशमनत-ससदः” कालमघम = कालः मघः, तम । अलङकारः रपकालङकारः । अतसीगचछसचछाय इनत उपमा । अनपरासः ।

Page 56: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

छनदः मनदािानता वततम । “मनदािानता जलधधिडगः मभौ नतौ तो गर चत” (४+६+७ = १७ परनतपादम, म-भ-न-त-त गणाः, गरः, गरः)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17

ग ग ग ग ल ल ल ल ल ग ग ल ग ग ल ग ग स नता प घन स क ल ज ग ता शा ङयग चा पा शभ रा म

ल कषमी वव दय लल शस त म त सी ग चछ स चछा य का यम

व क णठा खय म नन ज न म न शचा त का ना श र णय

का र णया प बतर द श प रर ि तका ल म घ द द शय Word-Meaning बतरदश-पररित = the assembly (पररित) of gods (बतरदश)

ददशय = saw (दश) काल-मघम = the dark cloud

सकलजगता सनतापघनम = the destroyer (घन) of the miseries (सनताप) of all (सकल) the worlds (जगत)

शाङयगचाप-अशभरामम = the one who delights / (अशभराम) in the Sarnga (शाङयग) bow (चाप)

लकषमीववदयललशसतम = the one who is embraced by the lightning in the form of Lakshmi

अतसी-गचछ-सचछाय-कायम = the one whose body (काय) has the shine (सचछाय) like (समम = सत) that of the bunch of flowers (गचछ) of the Atasee (अतसी) or Kshumaa tree

वकणठ-आखयम = the one who has the name (आखय) Vaikuta (वकणठ) मनन-जन-मनः-चातकाना शरणयम = the liberator (शरणय) of the chataka

(चातक) birds (which drink only the rain water) in the form of the minds (मनः) of the saintly (मनन) people (जन)

कारणय-आपम = the one who is filled with water (आप) in the form of kindness (कारणय)

14. शलोकः मलपाठः कषमरामभोधरयठरमभतो दहभािाी पररोहः कालोनमलतपकवलयदलादवतापादयनत । आतनवानी भरगशयन कावप कषौगौर ननिािाी ननखिलरगतमरकषण रागरका ॥ १४ ॥

Page 57: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः कषीर-अमभोधः, जठरम, अशभतः, दह-भासाम, पररोहः, काल-उनमीलत-कवलय-दल-अदवतम, आपादयनतम, आतनवानम, भजग-शयन, कामवप, कषौम-गौर, ननिा-मिाम, ननखिल-जगती-रकषण, जागरकाम अनवयाथयः आपादयनतम = समपादयनतम काल-उनमीलत-कवलय-दल-अदवतम = चनिोदयकाल यानन नीलोतपलपतराखण ववकसतनत तः

अभदम काल = चनिोदयकाल उनमीलतनत = ववकसतनत कवलयदलानन = नीलोतपलपतराखण अदवतम = अभदम

कषीरामभोधः = दगधसमिसय जठरम = मयभागम अशभतः = समनतात दहभासाम = ननजशरीरकानतीनाम पररोहः = अङकरः दहभासा पररोहः अदवतम आपादयनतम = सवसय दहकानतः ककरणः कषीरसमिसय

नीलवणयता जनयनतम इतयथयः । आतनवानम = परदशययनतम ननिामिाम = योगननिावसथाम ननखिलजगतीनाम = समसतलोकानाम रकषण = पालन जागरकाम = जागरतीम कामवप = अपवायम, अननवायचयाम, लोकववलकषणतवात भजगशयन = शिपययङक कषौमगौर = दकलवत शभर भजगशयन ननखिलजगतीरकषण जागरका कामवप ननिामिाम आतनवानः =

आदरदशिसयोपरर योगननिारतः महाववषणः वसततो लोकाना पालनततपर एव इतयथयः । अनवयः दहभासा पररोहः कषीरामभोधः जठरम अशभतः कालोनमीलतकवलयदलादवतम आपादयनतम, कषौमगौर भजगशयन ननखिलजगतीरकषण जागरका कामवप ननिामिाम आतनवान (ववषण बतरदशपररित ददशय) ।

Page 58: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आकाङकषा (ददशय)

क ददशय ? (बतरदशपररित) क ददशय ? (ववषणम)

कीदश ववषणम ? आतनवानम ककम आतनवानम ? ननिामिाम

कीदशी ननिामिाम ? कामवप पनः कीदशी ननिामिाम ? जागरकाम

कतसमन वविय जागरकाम ? ननखिलजगतीरकषण कतर ननिामिाम ? भजगशयन

कीदश भजगशयन ? कषौमगौर कीदश ववषणम ? आपादयनतम

आपादयनतम ? कालोनमीलतकवलयदलादवतम कतर कालोनमीलतकवलयदलादवतम ? जठरम अशभतः

कसय जठरम ? कषीरामभोधः कः आपादयनतम ? पररोहः

कासा पररोहः ? दहभासाम तातपययम दवाना समहः कषीरसमिसय मयभाग दकलवत शभरशरीरसय आदरदशिसयोपरर शयान महाववषणम अिाकषीत । ववषणोः इनिनीलसतननभसय दहसय कानतया कषीरसमिसय मयभाग कवलयदलानन ववकशसतानन इव नीलतवम आसीत । ककञच, ववषणः योगननिाया ननरतः सननव सविा लोकाना पालन करोनत सम । पदवववरणम कषीरामभोधः – कषीरसय अमभोधधः, तसय । इकारानतः, प., स.वव., ए.व. जठरम अशभतः – ‘अशभतः-पररतः-समया-ननकिा-हा-परनतयोगऽवप’ इनत वातततयकन

दववतीयाववभतकतः दहभासाम – दहसय भासः, तासाम । सकारानतः, सतरी., ि.वव., ब.व. । “सयः परभा रक

रधचः ततवट भा भास-छवव-दयनत-दीतयः” (अमरः) पररोहः – अकारानतः, प., त.वव., ब.व. कालोनमीलतकवलयदलादवतम

कालोनमीलतनत = काल उनमीलतनत कवलयदलानन = कवलयसय दलानन कालोनमीलतकवलयदलानन = कालोनमीलतनत कवलयदलानन कालोनमीलतकवलयदलादवतम = कालोनमीलतकवलयदलानाम अदवतम

Page 59: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आपादयनतम = आ + पद “पद गतौ” + खणच + शत (कत) । प., दरदव.वव., ए.व. आतनवानम = आ + तन “तन ववसतार” + शानच (कत) । प., दरदव.वव., ए.व. भजगशयन = भजगः एव शयनम, ततसमन । “सपयः पदाकः भजगः” (अमरः) कषौमगौर = कषौमः इव गौरम, ततसमन । अकारानतः, नप., स.वव., ए.व. ननिामिाम = ननिायाः मिा, ताम । ननखिलजगतीरकषण

ननखिलजगतयः = ननखिलाः जगतयः, ननखिलजगतीरकषण = ननखिलजगतीना रकषणम, ततसमन । “जगती लोको ववषटप भवन

जगत” (अमरः) जागरकाम = “जाग ननिाकषय” + ऊक (कत), आकारानतः, सतरी., दरदव.वव., ए.व. अनयववियाः ‘बतरदशपररित ददशय’ इनत पवयशलोकात अनवतयत । कलकम । ववषणम इतययाहारः । अलङकारः पवायध तदगणालङकारः – “तदगणः सवगणतयागादनयोतकषटगणाहनतः” । कषीर सवसय

धवलता पररतयजय ववषणोः नीलवण सवीकरोनत । उततराध ववरोधाभासः – “आभासतव ववरोधसय ववरोधाभास उचयत” छनदः मनदािानता वततम । “मनदािानता जलधधिडगः मभौ नतौ तो गर चत” (४+६+७ = १७

परनतपादम, म-भ-न-त-त गणाः, गरः, गरः) Word-Meaning बतरदश-पररित = the assembly (पररित) of gods (बतरदश)

(ददशय) = saw (दश) आपादयनतम = one who is creating

काल-उनमीलत-कवलय-दल-अदवतम = indistinguishableness (अदवत) from the petals (दल) of the lilles (कवलय) that are blossoming (उनमीलत) during the moonrise (काल) (i.e., he is creating the darkness of the water lilies in the ocean) जठरम अशभतः = around (अशभतः) the middle portion

कषीरामभोधः = of the milk ocean दह-भासाम पररोहः = by the shooting flashes (पररोह) of his body’s

(दह) shine (भासा) आतनवानम = One who is exhibiting

ननिा-मिाम = the posture (मिा) of the sleep (ननिा)

Page 60: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

काम अवप = some specific posture (the Yoga Nidra which is mystic, which cannot be described) भजग-शयन = on the serpent bed

जागरकाम = One which is alert and attentive (जागरका) ननखिल-जगती-रकषण = in the protection (रकषण) of all (ननखिल) the

worlds (जगती) कषौम-गौर = the white color (गौर) of the skin (कषौम)

15. शलोकः परसतावना नशसहावतारसय वणयनम मलपाठः परहलादसय वयिनमती दतपयवगयसय दमभी सतमभी वकषःसथलवप ररपोयौगपदधयन भतपत । बदधिदधी परषवपषा मशरित ववशवदषट दीषरारोशरचववयशदभवन रीहिा मिीहवष ॥ १५ ॥ पदचछदः परहलादसय, वयसनम, अशमतम, दतय-वगयसय, दमभम, सतमभम, वकषः-सथलम, अवप, ररपोः, यौगपदयन, भततम, बि-शरिम, परि-वपिा, शमधशरत, ववशव-दषट, दषरा-रोधचर-ववशद-भवन, रहसा, शसह-वि अनवयाथयः बिशरिम = कतसङकलपम रहसा = वगन शसहवि = कणठीरवाकार परिवपिा शमधशरत = नरशरीरण शमशलत । नरशसहावतार इतयथयः । ववशवदषट = सववः (आशचययतया) अवलोककत दषराणाम = िरदनतानाम, रोधचिा = कानतया, ववशदानन = शभराखण, भवनानन = लोकाः ।

नशसहसय दनतकानतया सव लोकाः परकाशशता इतयथयः । भततम = ववदारनयतम यौगपदयन = समकाल परहलादसय = दरहरणयकशशपसतसय अशमतम = अपारम वयसनम = ववपदम दतयवगयसय = असरसमहसय दमभम = कपटम सतमभम = अयःसतमभम ररपोः = शतरोः दरहरणयकशशपोः

Page 61: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वकषःसथलम = उरःसथलम अनवयः दषरारोधचववयशदभवन, ववशवदषट, परिवपिा शमधशरत शसहवि परहलादसय अशमत वयसनम, दतयवगयसय दमभम, सतमभम, ररपोः वकषःसथलम अवप यौगपदयन भतत रहसा बिशरि (बतरदशपररित ददशय) आकाङकषा बतरदशपररित ददशय

क ददशय ? ववषणम कीदश ववषणम ? बिशरिम

कथ बिशरिम ? रहसा कतर बिशरिम ? शसहवि

कीदश शसहवि ? परिवपिा शमधशरत पनः कीदश शसहवि ? ववशवदषट पनः कीदश शसहवि ? दषरारोधचववयशदभवन

ककमथ शसहवि बिशरिम ? भततम कथ भततम ? यौगपदयन कक भततम ? परहलादसय अशमत वयसनम पनः कक भततम ? दतयवगयसय दमभम पनः कक भततम ? सतमभम पनः कक भततम ? ररपोः वकषःसथलम अवप

तातपययम यः ववषणः दनतकानतया लोक परकाशयनत सवयजनदशयनीय नरशसहवि झदरटनत सवीकतय सवभकतसय परहलादसय ववपदम, असराणा कपटम, अयःसतमभम, शतरोः वकषःसथल च समकाल ववदाररतवान, तादश ववषण दवाः अपशयन । पदवववरणम अशमतम = न शमतम । नञततपरिः । दतयवगयसय = दतयाना वगयः, तसय । दमभम = अकारानतः, प., दरदव.वव., ए.व. । “कपटोऽसतरी वयाज-दमभ-उपधयः छदम-कतव” ररपोः = उकारानतः, प, ि.वव., ए.व. । “ररपौ वरर-सपतन-अरर-दवविद-दविण-दहयदः” यौगपदयन = यगपद + भाव षयञ (तवितः) । अकारानतः, नप., त.वव., ए.व. भततम = “शभदरदर ववदारण” + तमन (कत) – अवययम । बिशरिम = बिा शरिा यसय सः, तम परिवपिा = परिसय वपः, तन । िकारानतः, नप., त.वव., ए.व. ववशवदषट = ववशवन दषटः / ववशवः दषटः, ततसमन

Page 62: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

दषरारोधचववयशदभवन दषरारोधचः = दषराणा रोधचः दषरारोधचववयशदानन = दषरारोधचिा ववशदानन दषरारोधचववयशदभवन = दषरारोधचववयशदानन भवनानन यसय सः, ततसमन ।

रहसा = सकारानतः, नप., त.वव., ए.व. शसहवि = शसहसय विः, ततसमन छनदः मनदािानता वततम । “मनदािानता जलधधिडगः मभौ नतौ तो गर चत” (४+६+७ = १७ परनतपादम, म-भ-न-त-त गणाः, गरः, गरः) Word-Meaning बिशरिम = One who had commitment (taken a decision to be commited)

रहसा = Quickly / instantaneously शसहवि = in the form of a lion

परिवपिा शमधशरत = in that one which is mixed with human form ववशवदषट = in that one which was watched in wonder by the whole

world दषरारोधचववयशदभवन = in that one whose protruding sharp teeth’s (दषरा)

shine (रोधच) whitens (ववशद) up the world (भवन) भततम = To destroy – to rend them apart

यौगपदयन = At the same time परहलादसय अशमत वयसनम = Prahlada’s (परहलाद) boundless (अशमत)

dangers / miseries / distress (वयसन) दतयवगयसय दमभम = The Asura clan’s (दतयवगय) croocked ways /

arrogance / cunningness (दमभ) सतमभम = pillar ररपोः वकषःसथलम अवप = and (अवप) the enemy’s (ररप) chest (वकषःसथल)

16. शलोकः परसतावना दवः कता भगवतो नारायणसय सतनतः । मलपाठः नारायणाय नमलनायतलोचनाय नाावशवषतहाबमलवभवाय । नानाचराचरववधायकरनदश-नाभमपटाय परषाय नः परस ॥ १६ ॥

Page 63: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः नारायणाय, नशलन-आयत-लोचनाय, नाम-अवशवित-महा-बशल-वभवाय, नाना-चर-अचर-ववधायक-जनम-दश-नाभी-पटाय, परिाय, नमः, परसम अनवयाथयः नमः = अशभवादनम नारायणाय = ववषणव नशलन = कमल इव, आयत = ववशाल, लोचन = नयन यसय, तादशाय । पणडरीकाकषाय नामना = आखयामातरण, अवशवितम = शिीकतम, महत = भनयषठम, बलः =

दतयचिवनतयनः, वभवम = समपत यन तसम नाना = बहपरकारक, चराचरम = सथावरजङगमातमक जगत, तसय ववधायकः = सतषटकताय

बरहमा, तसय जनमदशः = उतपतततसथानम, नाभीपटम = नाशभपदमकोश परसम परिाय = परमातमन अनवयः नारायणाय नशलन-आयत-लोचनाय नाम-अवशवित-महा-बशल-वभवाय नाना-चर-अचर-ववधायक-जनम-दश-नाभी-पटाय परसम परिाय नमः आकाङकषा नारायणाय नमः

कीदिाय नारायणाय ? नशलन-आयत-लोचनाय पनः कीदिाय नारायणाय ? नाम-अवशवित-महा-बशल-वभवाय पनः कीदिाय नारायणाय ? नाना-चर-अचर-ववधायक-जनम-दश-नाभी-पटाय पनः कीदिाय नारायणाय ? परसम परिाय

तातपययम नारायणाय, पणडरीकववशालनतराय, असरचिवनतयनः बलः भनयषठा समपद नाममातरशशषटा कतवत, सतषटकतयः बरहमणः उतपतततसथानभत नाशभकमल दधत परमातमन नमः पदवववरणम नमः – “नमः-सवतसत-सवाहा-सवधा-अल-विड-योगाचच” (२.३.१६) इनत नमःशबदयोग

चतथीववभतकतः नशलनायतलोचनाय

नशलन इव आयत = नशलनायत, नशलनायतलोचनाय = नशलनायत लोचन यसय सः, तसम

नाम-अवशवित-महा-बशल-वभवाय नाम-अवशवितम = नामना अवशवितम बशलवभवम = बलः वभवम महाबशलवभवम = महत बशलवभवम

Page 64: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

नाम-अवशवित-महा-बशल-वभवाय = नामावशवित महाबशलवभव यन सः, तसम नाना-चर-अचर-ववधायक-जनम-दश-नाभी-पटाय

चराचरम = चर च अचर च, नानाचराचरम = नाना चराचरम, नानाचराचरववधायकः = नानाचराचरसय ववधायकः, जनमदशः = जनमनः दशः, नानाचराचरववधायकजनमदशः = नानाचराचरववधायकसय जनमदशः नानाचराचरववधायकजनमदशनाभीपटाय = नानाचराचरववधायकजनमदशः नाभीपट यसय

सः, तसम परसम – अकारानतः, सवयनाम, च.वव., ए.व. अनयववियाः नतोऽसमयह तवाऽखिलहतभत नारायण परिमादयमवययम । यननाशभजातादरववनदकोशाद बरहमाववरासीद यत एि लोकः ॥ (भागवतम १०.४०.१) छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning नारायणाय = to Narayana नशलनायतलोचनाय = to him who has wide eyes like the petals of the lotus नामावशवितमहाबशलवभवाय = to him by whom the great (महत) wealth (वभव)

of Bali (बशल) was reduced (अवशवित) only to the name (नाम) नानाचराचरववधायकजनमदशनाभीपटाय = to him, the lotus (पट) growing from

whose navel (नाभी) is the birth place (जनमदश) of the creator (ववधायक) of the world comprising of the different (नाना) mobile (चर) and immobile entities (अचर) (living and non-living)

परसम परिाय = to supreme (पर) being (परि) नमः = salutations गदयम मलपाठः इनत परणमयोकतपथतानतान सतनतरविररतहररनिान हररहयपरिानखिलानरानरणारणतारिववलािचोरलोचनरीशरचिनतानराननदयननरववनदलोचनः सफटभाषत ।

Page 65: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः इनत, परणमय, उततथतान, एतान, सतनत-रव-मिररत-हररत-मिान, हररहय-परमिान, अखिलान, अमरान, अरण-अरण-तामरस-ववलास-चोरः, लोचन-मरीधच-सनतानः, आननदयन, अरववनद-लोचनः, सफटम, अभाित । सतनधः सतनतरवमिररतहररनमिान = सतनत-रव-मिररत-हररत + मिान । अननाशसकसतनधः अनवयाथयः इनत = एवपरकारण परणमय = साषटाङगपरणाम कतवा उततथतान = उतथान परातवतः एतान = इमान सतनत-रव-मिररत-हररत-मिान

सततः = सतोतरसय रवण = वननना मिररतानन = अनरखणतानन हररताम = दरदशाम मिानन = परदशाः यिा तान । सतनत-रव-मिररत-हररत-मिान = दवाना सतोतरसय उचचवननना सवायः दरदशः पररताः

इतयथयः हररहयपरमिान = इनिादीन अखिलान = सवायन अमरान = दवान अरण-अरण-तामरस-ववलास-चोरः

अरणारणम = अतयनतलोदरहतम तामरसम = कमलम ववलासचोरः = सौनदयायपहाररशभः । तततलयः इतयथयः ।

लोचनमरीधचसनतानः लोचनयोः = नतरयोः मरीचीणा = ककरणानाम सनतानः = समहः

आननदयन = तोियन अरववनदलोचनः = राजीवाकषः सफटम = सपषटम अभाित = अबरवीत

Page 66: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः इनत परणमय उततथतान एतान सतनत-रव-मिररत-हररत-मिान हररहय-परमिान अखिलान अमरान अरण-अरण-तामरस-ववलास-चोरः लोचन-मरीधच-सनतानः आननदयन अरववनद-लोचनः सफटम अभाित । आकाङकषा इनत अभाित ।

कथम अभाित ? सफटम कः अभाित ? अरववनद-लोचनः कक कवयन अभाित ? आननदयन

कान आननदयन ? एतान अखिलान अमरान कीदिान अमरान ? उततथतान

कक कतवा उततथतान ? परणमय पनः कीदिान अमरान ? सतनत-रव-मिररत-हररत-मिान पनः कीदिान अमरान ? हररहय-परमिान

कः आननदयन ? लोचन-मरीधच-सनतानः कीदशः लोचन-मरीधच-सनतानः ? अरण-अरण-तामरस-ववलास-चोरः

तातपययम इनिादीना दवाना सतनतवननशभः दरदशः पररपणायः । ततः एतान दवान कमलवतसनदरः नतरपरभाशभः तोियन राजीवाकषः ववषणः वयकतम अवोचत । पदवववरणम परणमय = नम “णम परहवतव शबद च” + लयप, अवययम उततथतान = उत + सथा “षठा गनतननवततौ” + कत (कत) । अकारानतः, प., दरदव.वव., ब.व. सतनत-रव-मिररत-हररत-मिान

सतनतरवः = सततीना रवः सतनतरवमिररतानन = सतनतरवण मिररतानन हररनमिानन = हररता मिानन सतनतरवमिररत-हररत-मिान = सतनतरवमिररतानन हररनमिानन यिा तान

हररहयपरमिान = हररहयः परमिः यिा तान । “जमभभदी हररहयः सवाराट नमधचसदनः” (अमरः)

अमरान = “अमरा ननजयरा दवाः बतरदशा ववबधाः सराः” (अमरः) अरण-अरण-तामरस-ववलास-चोरः

अरण-अरण-तामरसम = अरणारण तामरसम अरण-अरण-तामरस-ववलासः = अरणारणतामरससय ववलासः, अरण-अरण-तामरस-ववलास-चोरः अरण-अरण-तामरस-ववलाससय चोराः, तः

Page 67: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

लोचनमरीधचसनतानः लोचनमरीचयः = लोचनयोः मरीचयः, लोचनमरीधचसनतानः = लोचनमरीचीणा सनतानाः, तः । “लोचन नयन नतरम” (अमरः),

“भानः करो मरीधचः” आननदयन = आ+ नद “टनदरद समिौ” + खणच + शत (कत) – तकारानतः, प., पर.वव.,

ए.व. अरववनदलोचनः = अरववनद इव लोचन यसय सः । “वा पशस पदम नशलनम अरववनद

महोतपलम । पङकरह तामरस सारस सरसीरहम” (अमरः) सफटम = “सपषट सफट परवयकतम उलबणम” (अमरः) अभाित = भाि “भाि वयकताया वाधच” – लङ, पर.प., ए.व. अनयववियाः “पाखणपादतल रकत नतरानतौ च निासतथा । ताल-तजहवा-अधरोषठ च सतरकतः सिी भवत” – महाभागयलकषणानन । Word-Meaning एतान = all those

उततथतान = those who rose up परणमय = after prostrating इनत = saying this (the praise mentioned in the earlier shloka)

सतनतरवमिररतहररत-मिान = those whose spaces (मि) of the directions (हररत) were as though speaking out (मिररत) (i.e., echoing) with the sound (रव) of the praises (सतनत) that they sang

अररहयपरमिान = those comprising of Indra and others अखिलान = all of them अमरान = devas आननदयन = causing delight in them

लोचनमरीधचसनतानः = through the collection (सनतान) of the rays (मरीधच) of his eyes (लोचन), i.e., through his glances, अरणारणतामरसववलासचोरः = through them, which steal (i.e., excel)

(चोर) the beauty (ववलास) of the deep pink (अरण+अरण) coloured lotus (तामरस)

अरववनदलोचनः = lotus eyed one अभाित = spoke

Page 68: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सफटम = with clarity 17. शलोकः परसतावना दवानदरिशय नारायणकतः कशलपरशनः । मलपाठः अवप कशलतपयायः सवागती िामपरती वः शमतदनरदमभा ककी न दमभोमलकमलः । अवप शरधषणनमषाननमयता नमनतागायः तररदशनगरयोगकषकतपय कषनत ॥ १७ ॥ पदचछदः अवप, कशलम, अमतयायः, सवागतम, सामपरतम, वः, शशमत-दनज-दमभा, ककम, न, दमभोशल-कशलः, अवप, धधिण-मनीिा-ननशमयताः, नीनतमागायः, बतरदश-नगर-योगकषम-कतय, कषमनत अनवयाथयः ह अमतयायः = ह दवाः अवप कशलम ? = कषम वा ? वः = यषमाकम सामपरतम = इदानीम सवागतम = सिागमनम दमभोशलकशलः

दमभलः = वजरायधसय कशलः = ववलासः

शशमतदनजदमभा शशमतः = ननवाररतः दनजानाम = दानवानम दमभः = कपटः यया तादशी

कक न ? दानवाः वववसताः ककम इनत परशनः अवप = ककम कषमनत = समथायः भवतनत नीनतमागायः = नयपितयः धधिणमनीिाननशमयताः

धधिणसय = दवगरोः बहसपतः मनीिया = बदया ननशमयताः = रधचताः

बतरदशनगरयोगकषमकतय बतरदशानाम = दवानाम

Page 69: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

नगरम = परम (अमरावती) योगकषमकतय = सरकषणकमयखण

अनवयः अमतयायः! अवप कशलम ? वः सामपरत सवागतम । दमभोशलकशलः शशमतदनजदमभा ककम ? धधिणमनीिाननशमयताः नीनतमागायः बतरदशनगरयोगकषमकतय कषमनत अवप ? आकाङकषा अमतयायः! अवप कशलम ? वः सामपरत सवागतम । दमभोशलकशलः शशमतदनजदमभा ककम ? कषमनत अवप ?

क कषमनत ? नीनतमागायः कीदशाः नीनतमागायः ? धधिणमनीिाननशमयताः कसम कषमनत ? बतरदशनगरयोगकषमकतय

तातपययम ह दवाः! कषम ककम ? भवताम इदानी सवागतम । वजरायधः दानवाना कपटनाशन करोनत ककल ? दवगरोः बहसपतः नयोपायाः अमरावतयाः सरकषण समथायः सतनत नन ? पदवववरणम अमतयायः – अकारानतः, प., समबोधनपरथमा. वव., ब.व. । “आदरदतया ऋभवोऽसवना अमतयाय

अमतानधसः” (अमरः) वः – यषमद-शबदः, ि.वव., ब.व. शशमतदनजदमभा

दनजदमभः = दनजाना दमभः शशमतदनजदमभा = शशमतः दनजदमभः यया सा

दमभोशलकशलः = दमभोलः कशलः । इकारानतः, सतरी., पर.वव., ए.व. । “शतकोदरटः सवरः शमबो दमभोशलः अशननदयवयोः” (अमरः)

धधिणमनीिाननशमयताः धधिणमनीिा = धधिणसय मनीिा धधिणमनीिाननशमयताः = धधिणमनीिया ननशमयताः । “बहसपनतः सराचायो

गीषपनतधधयिणो गरः”, “बविमयनीिा धधिणा” (अमरः) बतरदशनगरयोगकषमकतय

बतरदशनगरम = बतरदशाना नगरम योगकषमम = योगशच कषमशच तयोः समाहारः बतरदशनगरयोगकषमम = बतरदशनगरसय योगकषमम,

Page 70: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

बतरदशनगरयोगकषमकतय = बतरदशनगरयोगकषमसय कतयम , तसम । “अमरा ननजयरा दवातसतरदशा ववबधाः सराः” (अमरः) । अलबधलाभो योगः, लबधसय पररपालन कषमः ।

कषमनत = कषम “कषमि सहन”, आत. प., लट., पर. वव., ब. व. छनदः माशलनीवततम – ‘ननमयययतय माशलनी भोधगलोकः’ - १५ (८+७) वणायः Word-Meaning अमतयायः! O Devas! अवप कशलम ? Are you all doing fine ? वः सामपरत सवागतम । A warm welcome (सवागतम) to all of you (वः) now

(सामपरतम) दमभोशलकशलः शशमतदनजदमभा ककम ? Has the sport (कशल) of Vajra (दमभोशल)

been successful in warding off (शशमत) the conceit (दमभ) of the asuras (दनज) ?

धधिणमनीिाननशमयताः नीनतमागायः बतरदशनगरयोगकषमकतय कषमनत अवप ? Have the governance policies (नीनतमागय), that have been framed (ननशमयत) by the intelligence (मनीिा) of Bruhaspati (धधिण) been able (कषम) to do the work (कनत) of the protection (योगकषम) of the city (नगर) of the devas, who have only three stages without the fourth state of old age (बतरदश) ?

गदयम मलपाठः एवी भगवतः कशलानयोगपरःिरीतािारिरिाी िरसवतमाकणयय िमपणय नोरथानाी िनिाी िीितपपीि परस ववजञापयााि । पदचछदः एवम, भगवतः, कशल-अनयोग-परःसरीम, अमत-आसार-सरसाम, सरसवतीम, आकणयय, समपणय-मनोरथानाम, समनसाम, ससत, पस, परसम, ववजञापयामास । अनवयाथयः एवम = उकतपरकारण भगवतः = नारायणसय कशलानयोगपरःसरीम = कशलपरशनपववयकाम अमतासारसरसाम = सधाधारावत रधचराम सरसवतीम = वाणीम आकणयय = शरतवा समपणयमनोरथानाम = कताथायना

Page 71: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

समनसाम = दवानाम ससत = सशमनतः परसम पस = परमपरिाय ववजञापयामास = नयवदयत अनवयः एवम भगवतः कशल-अनयोग-परःसरीम अमत-आसार-सरसा सरसवतीम आकणयय समपणय-मनोरथाना समनसा ससत परसम पस ववजञापयामास । आकाङकषा ववजञापयामास

कसम ववजञापयामास ? परसम पस कः ववजञापयामास ? ससत

किा ससत ? समनसाम कीदशा समनसाम ? समपणय-मनोरथानाम

कक कतवा ववजञापयामास ? आकणयय ककम आकणयय ? सरसवतीम

कीदशी सरसवतीम ? अमत-आसार-सरसाम पनः कीदशी सरसवतीम ? कशल-अनयोग-परःसरीम कसय सरसवतीम ? भगवतः ककशमनत सरसवतीम ? एवम

तातपययम नारायणसय ईदशा कशलपरशनपववयकाम सधाधारावत रधचरा वाणी शरतवा कताथायना दवाना सशमनतः परमपरिाय ववषणव नयवदयत पदवववरणम कशलानयोगपरःसरीम

कशलसय = कषमसय अनयोगः = परशनः कशलानयोगपरःसरीम = कशलानयोगः परःसरः यसयाः सा, ताम । “कशल

कषममतसतरयाम”, “परशनोऽनयोगः पचछा च” (अमरः) । परस+स+टच + ङीप । अमतासारसरसाम

अमतासारः = अमतसय आसारः अमतासारसरसाम = अमतासार इव सरसा, ताम । “धारासमपात आसारः” (अमरः)

समपणयमनोरथानाम = समपणयः मनोरथः यिा त, तिाम समनसाम = “सपवायणः समनसः बतरदरदवशा दरदवौकसः” (अमरः) । सकारानतः, प, ६.३ । ससत = दकारानतः, सतरी., पर.वव., ए.व.

Page 72: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पस = “पस” सकारानतः, प., च.वव., ए.व. आकणयय = आ + कण य “कणय भदन” - लयबनतावययम ववजञापयामास = वव + जञा “जञा ननयोग” + खणच । शलट., पर.प., ए.व. Word-Meaning एवम = in this way आकणयय = having heard

भगवतः = the Lord’s सरसवतीम = speech कशलानयोगपरःसरीम = those that were begun with the inquiries about the

welfare अमतासारसरसाम = those that are sweet like the nectar

ससत = the assembly समनसाम = of those devas समपणयमनोरथानाम = of those whose desires have been fulfilled

ववजञापयामास = put forth the request परसम पस = to the supreme person

गदयम मलपाठः दव ! कथकशलाववभयवदभवता कतावलमबानासाक ? ककनत । पदचछदः दव, कथम, अकशलम, आववभयवत, भवता, कत-अवलमबानाम, असमाकम, ककनत अनवयाथयः ह दव = भोः सवाशमन कथम = कन परकारण अकशलम = अशभम आववभयवत = उतपदयत भवता = महातमना तवया कतावलमबानाम = दतताशरयाणाम असमाकम = नः काकः । ननशचयन अकशल नाववभयवनत ककनत = तथावप (ककतञचद ववजञापनीयमतसत) अनवयः दव कथम अकशलम आववभयवत भवता कत-अवलमबानाम असमाकम ककनत

Page 73: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आकाङकषा दव कथम आववभयवत

ककम आववभयवत ? अकशलम किाम अकशलम ? असमाकम

कीदिाम असमाकम ? कत-अवलमबानाम कन कत-अवलमबानाम ? भवता

ककनत तातपययम महातमना तवया दिाशरयाणाम असमाक कन परकारण अशभम आववभयवनत । (ननशचयन अशभ न आववभयवनत इनत काकः ) । तथावप ... (ककतञचद ववजञापनीयमतसत) पदवववरणम अकशलम = न कशलम । नञ ततपरिः । आववभयवत = आववस + भ “भ सततायाम” । ववधधशलङ., पर.प., ए.व. कतावलमबानाम = कतः अवलमबः यिा त, तिाम Word-Meaning ह दव = O Lord कथम अकशलम आववभयवत = How (कथम) can inauspiciousness (अकशलम)

happen (आववभयवत) ? i.e., there cannot be any inauspiciousness. असमाकम = ours

कतावलमबानाम = of those who have been given protection भवता = by you

ककनत = Yet (there is some request) 18. शलोकः परसतावना लङकायाः वणयनम । मलपाठः अकसत परशसतववभवववयबधरलङघघया लङघकनत ना ररनमचररारधानम । ाखणकयकनदरभवाी हिाी पररोहः तरसतरयाय दरदनदीपदशाी दरदशनतम ॥ १८ ॥ पदचछदः अतसत, परशसत-ववभवः, ववबधः, अलङघया, लङका, इनत, नाम, रजनीचर-राजधानी, माखणकय-मतनदर-भवाम, महसाम, पररोहः, तजस-तरयाय, दरदन-दीप-दशाम, दरदशनती

Page 74: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयाथयः अतसत = ववदयत रजनीचरराजधानी

रजनीचराणाम = राकषसानाम राजधानी = परधाननगरी

लङका इनत नाम = लङकानामना परशसिा अलङघया = अनतशनयतम अशकया ववबधः = दवः परशसतववभवः = परखयातः समपत यिा तादशः

परशसतः = परखयातः ववभवः = समपत

माखणकयमतनदरभवा महसा पररोहः तजसतरयाय दरदनदीपदशा दरदशनती = लङकायाः मखणमणडपाना तजसा परतः सयय-चनि-अगनीनामवप ननसतजकतवम आपनततम इतयथयः दरदशनती = कलपयनती दरदनदीपदशाम = अतहन यः परदीपः तसय अवसथाम । ननसतजकताम इतयथयः ।

दरदन = अतहन दीपः = परदीपः दशाम = अवसथाम

तजसतरयाय = सयय-चनि-अतगनभयः पररोहः = अङकरः महसाम = तजसाम माखणकयमतनदरभवाम = मखणमयगहपरभवानाम

अनवयः परशसतववभवः ववबधः अलङघया, माखणकयमतनदरभवा महसा पररोहः तजसतरयाय दरदनदीपदशा दरदशनती लङकता इनत नाम रजनीचरराजधानी अतसत आकाङकषा अतसत = ववदयत

का अतसत ? रजनीचरराजधानी कीदशी रजनीचरराजधानी ? लङकनत नाम पनः कीदशी ? अलङघया

कः अलङघया ? ववबधः कीदशः ववबधः ? परशसतववभवः

कक कवयनती रजनीचरराजधानी ? दरदशनती कक दरदशनती ? दरदनदीपदशाम

Page 75: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कसम दरदशनती ? तजसतरयाय कथ दरदशनती ? पररोहः

किा पररोहः ? महसाम किा महसाम ? माखणकयमतनदरभवाम

तातपययम लङकानामनी राकषसाना परधाननगरी ववदयत, या परखयातसमपनभः दवः अवप अनतशनयतम अशकया । तसयाः मखणमयभवनाना तजसा सयय-चनि-अगनयः अवप दरदनदीपाः इव ननसतजसः दशयनत । पदवववरणम परशसतववभवः = परशसतः ववभवः यिा त, तः ववबधः = “अमरा ननजयरा दवातसतरदशा ववबधाः सराः” (अमरः) अलघङघया

लङघया = लङनघत शकया । लङघ “लनघ गतौ भोजनननवततौ च” (अतर गतौ) + णयत (कत)

अलघङघया = न लङघया । नञ ततपरिसमासः । रजनीचरराजधानी

रजनीचराः = रजनया चरतनत इनत । रजनी + चर “चर गतौ भकषण च” + ट (कत) । उपपदसमासः ।

रजनीचरराजधानी = रजनीचराणा राजधानी । माखणकयमतनदरभवाम

माखणकयमतनदराखण = माखणकयमयानन अथवा माखणकयपरचराखण मतनदराखण । मयमपदलोपी कमयधारयः ।

माखणकयमतनदरभवाम = माखणकयमतनदर भः यिा तानन, तिाम महसाम = सकारानतः, नप., ि.वव., ब.व. । परथमाववभकतौ - महः महसी महाशस ।

िषठीववभकतौ महसः महसोः महसाम । “हसततसवतजसोः” (अमरः) तजसतरयाय = तरयः अवयवाः यसय । बतर + तयप (तवित) । तजसा तरयम, तसम । दरदनदीपदशाम

दरदनदीपः = दरदन दीपः / दरदनसय दीपः । दरदनदीपदशाम = दरदनदीपसय दशा, ताम

दरदशनती = दरदश “दरदश अनतसजयन” + शत (कत) + ङीप (सतरी) । अनतसजयनम = तयागः दान च ।

रामायणपरसङगः काञचननावता रमया पराकारण महापरीम । गहशच गरहसकाशः शारदामबदसतननभः । । ५-२-१६ ॥

Page 76: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तोरणः काञचनदरदयवयलयतापङतकतववधचबतरतः । ददशय हनमान लङका दरदवव दवपरी यथा ॥ ५-२-१८ ॥

पाशलता राकषसनिण ननशमयता ववशवकमयणा । लवमानाशमवाकाश ददशय हनमान परीम ॥ ५-२-२० ॥ अलङकारः अनतशयोतकतः अलङकारः छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning अतसत = exists रजनीचरराजधानी = the capital city (राजधानी) of the Rakshashaas (रजनीचर),

who roam (चर) around in the night (रजनी) लङका इनत नाम = named Lanka अलङघया = that which cannot be surpassed

ववबधः = by the Devas परशसतववभवः = by those who possess glorious (परशसत) wealth

(ववभव) (like Airavatha, Kalpavruksha, Amaraavati, Uchhaihshrava) तजसतरयाय दरदशनती = who is making (दरदशनती) the three illuminant bodies

(तजसतरय) namely the sun, the moon and the fire दरदनदीपदशाम = to take upon the state (दशा) of the lamp (दीप) that is

lit in broad day light (दरदन) - i.e., they are made unnoticeable and insignificant, losing the importance of their lusture पररोहः = by the sprouts

महसाम = of the rays माखणकयमतनदरभवाम = of the shining (भव) ruby (माखणकय)

studded palaces (मतनदर) 19. शलोकः परसतावना रावणवणयनसय आरमभः मलपाठः एनाी पराणनगरीी नगरीनतिालाी िालामभराभरननकरयतयकषरारः । हलामभभतरगताी ररनमचराणाी रारा शरचरादवनत रावणनाधयः ॥ १९ ॥

Page 77: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः एनाम, पराण-नगरीम, नग-रीनत-सालाम, साल-अशभराम-भज-ननतजयत-यकष-राजः, हला-अशभभत-जगताम, रजनी-चराणाम, राजा, धचरात, अवनत, रावण-नामधयः अनवयाथयः अवनत = पालयनत एनाम = पवोकता लङकाम पराणनगरीम = परातनपरीम नगरीनतसालाम = पवयतसय आकनतः यसय तादशः पराकारः यसयाः ताम ।

पवयतोपमपराकाराम अनतदगयमाम इतयथयः । नगसय = पवयतसय रीनतः = आकनतः सालः = पराकारः

राजा = नपः रजनीचराणाम = राकषसानाम हलाशभभतजगताम = लीलया नतरसकतानन लोकाः यः तिाम

हलया = लीलया अशभभतानन = नतरसकतानन / परातजतानन जगतनत = लोकाः यः तिाम

रावणनामधयः = रावणनामकः सालाशभरामभजननतजयतयकषराजः = सजयवकषाः इव मनोजञाः बाहवः ववशनतसखयाकाः तः

परातजतः कबरः यन तादशः सालाः = सजयवकषाः अशभरामाः = मनोजञाः भजाः = बाहवः ववशनतसखयाकाः ननतजयतः = परातजतः यकषराजः = कबरः

धचरात = बहोः कालात अनवयः एना नगरीनतसाला पराणनगरी रावणनामधयः, सालाशभरामभजननतजयतयकषराजः, हलाशभभतजगता रजनीचराणा राजा धचरात अवनत । आकाङकषा अवनत = पालयनत

का अवनत ? एनाम कीदशीम एनाम ? पराणनगरीम

Page 78: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पनः कीदशीम ? नगरीनतसालाम कः अवनत ? राजा

किा राजा ? रजनीचराणाम कीदशाना रजनीचराणाम ? हलाशभभतजगताम

ककनामधयो राजा ? रावणनामधयः कीदशः राजा ? सालाशभरामभजननतजयतयकषराजः

कदा अवनत ? धचरात तातपययम धगररदगवः आवताम इमा लङकानगरी रावणो नाम राजा पालयनत । सः रावणः सवसय सालवकषसदशः भजः यकषराज कबर परातजतवान । तसय नततव राकषसाः सवायन लोकान लीलया तजतवनतः । पदवववरणम एनाम = एतद / इदम शबदः, दरदव.वव., ए.व. । “दववतीयाटौससवनः” (२.४.३४) पराणनगरीम = परा भवा । परा + टय (तवितः) + ङीप (सतरी) । पराणी नगरी, ताम नगरीनतसालाम

नगरीनतः = नगाना रीनतः यसय सः नगरीनतसालाम = नगरीनतः सालः यसयाः सा, ताम । “पराकारो वरणः सालः” (अमरः)

सालाशभरामभजननतजयतयकषराजः सालाशभरामाः = सालाः इव अशभरामाः । कमयधारयः । सालाशभरामभजाः = सालाशभरामाः भजाः । कमयधारयः । सालाशभरामभजननतजयतः = सालाशभरामभजः ननतजयतः यकषराजः = यकषाणा राजा सालाशभरामभजननतजयतयकषराजः = सालाशभरामभजननतजयतः यकषराजः यन सः । “साल त

सजय-काशयय-अशवकणयकाः ससयसवरः” (अमरः) हलाशभभतजगताम

हलाशभभतानन = हलया अशभभतानन हलाशभभतजगताम = हलाशभभतानन जगतनत यः त, तिाम । तकारानतः, प., ि.वव.,

ब.व. । रजनीचराणाम = रजनया चरतनत । रजनी + चर+ट (कत) । उपपदसमासः राजा = नकारानतः, प., पर.वव., ए.व. । “रारा राट-पाधथयव-कषमाभत-नप-भप-महीकषकषतः”

(अमरः) धचरात = ववभतकतपरनतरपकम अवययम । “धचराय धचररातराय धचरसयादयाः धचराथयकाः”

(अमरः) अवनत = अव “अव रकषणादौ” लट, पर.प., ए.व.

Page 79: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रावणनामधयः = रावणः नामधय यसय सः । ववशरवसः अपतय पमान रावणः । ववशरवस + अण (तवितः), “ववशरवसो ववशरवणरवणौ” (ग.स.४.१.११२) इनत परकतः रवणादशः – वशरवणः, रावणः । रावयतीनत रावणः – र “र शबद”+खणच+लयट ।

रामायणपरसङगः शलािानतन यो मकतसतवया रावः सदारणः । यसमाललोकतरय चतिाववत भयमागतम । तसमाततव रावणो नाम नामना वीर भववषयशस । (रामा० ७.१६.४३) Word-Meaning राजा = the king

रजनीचराणाम = of the demons हलाशभभतजगताम = of those who have conquered (अशभभत) the worlds

(जगत) very easily (हल) रावणनामधयः = He who has the name Ravana सालाशभरामभजननतजयतयकषराजः = He who has conquered (ननतजयत) the king

(राजा) of Yaksas (यकष), Kubera, with his (twenty) arms (भज), which are captivating (अशभराम) like the Saala (साल) or the Sarja tree.

अवनत = Protects एनाम = this one (the city of Lanka)

पराणनगरीम = an ancient city नगरीनतसालाम = that which has the form (रीनत) of the mountain (नग)

for its compound wall (साल) धचरात = for a long time

20. शलोकः परसतावना रावणवणयनम मलपाठः यदधबाहराहरिनानयतशसरधाराः दरदकपालकीनतय यचनििी गरिकनत । यदधवररणाी रणि शरणपरदायम नवाकसत ककशचदनतकनतरण ॥ २० ॥ पदचछदः यद-बाह-राह-रसनानयत-शसतर-धाराः, दरदकपाल-कीनतयमय-चनिमसम, गरसतनत, यद-वररणाम, रण-मि, शरण-परदायी, न, एव, अतसत, कतशचत, अमम, अनतकम, अनतरण अनवयाथयः गरसतनत = धगलतनत

Page 80: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

यदबाहराहरसनानयतशसतरधाराः यसय = रावणसय बाहवः = भजाः एव राहवः = ववधनदतदाः तिा रसनानयताः = तजहवारपाः शसतरधाराः = आयधशरणयः

दरदकपालकीनतयमयचनिमसम दरदकपालानाम = इनिादीना दरदगीशवराणा कीनतयमयः = यशोरपः, यः चनिमाः = इनदः, तम

नव अतसत = सवयथा न ववदयत कतशचत = यः कोऽवप शरणपरदायी = रकषणशीलः यदवररणाम – यसय = रावणसय, वररणाम = शतरणाम रणमि = यिभमः अगरभाग अनतरण = ववना अमम = एन (परःतसथतम), अनतकम = यमम अनवयः यदबाहराहरसनानयतशसतरधाराः दरदकपालकीनतयमयचनिमस गरसतनत, अमम अनतकम अनतरण यदवररणा रणमि शरणपरदायी कतशचत नव अतसत (तादशः रावणनामधयः अवनत इनत पवयशलोकन अनवयः) । आकाङकषा गरसतनत = धगलतनत

क गरसतनत ? यदबाहराहरसनानयतशसतरधाराः कक गरसतनत ? दरदकपालकीनतयमयचनिमसम

नव अतसत कः नवातसत ? कतशचत शरणपरदायी

किा शरणपरदायी ? यदवररणाम कतर शरणपरदायी ? रणमि

कम अनतरण ? अमम अनतकम अनतरण तातपययम रावणसय भजाः एव राहरपाः, तः गहीतानन असतराखण एव तजहवारपाखण, तः इनिादीना दरदकपालकाना कीनतयरपः चनिः कवलीकियत । रणाङगण रावणसय अरीन तरात कोऽवप न शकनोनत – सवऽवप त ननशचयन यमलोक परानवतनत ।

Page 81: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम यदबाहराहरसनानयतशसतरधाराः

यदबाहवः = यसयः बाहवः यदबाहरावः = यदबाहवः एव राहवः रसनानयताः = रसना इव आचरतनत । रसना + कयप (नामधातः) + कतयरर कतः (कत) यदबाहराहरसनानयताः = यदबाहराहणा रसनानयताः शसतरधाराः = शसतराणा धाराः यदबाहराहरसनानयतशसतरधाराः = यदबाहराहरसनानयताः शसतरधाराः ।

दरदकपालकीनतयमयचनिमसम दरदकपालाः = दरदशा पालाः दरदकपालकीनतयमयः = दरदकपालाना कीनतयमयः दरदकपालकीनतयमयचनिमसम = दरदकपालकीनतयमयः चनिमाः, तम । सकारानतः, प.,

दवव.वव., ए.व. । “दरहमाशः चनिाः चनिः इनदः कमदबानधवः” (अमरः) गरसतनत = गरस “गरस अदन” । लट., पर.प., ब.व. यदवररणाम = यसय वररणः, तिाम । नकारानतः, प., त.वव., ब.व. रणमि = रणसय मिम, ततसमन शरणपरदायी = शरण परदात शील यसय सः । शरण +पर + दा “डदाञ दान” + खणननः

(कत) । उपपदसमासः । नकारानतः, प., पर.वव., ए.व. अमम = सकारानतः ‘अदस’ शबदः, प., दरदव. वव., ए.व. अनतकम = “कालो दणडधरः शरािदवो ववसवतोऽनतकः” (अमरः) अनतरण = ववभतकतपरनतरपकम अवययम । “अनतरानतरण यकत” (२.३.४) अनतरण पदसय

योग दववतीयाववभतकतः परयोकतवयम । अलङकारः रपकालङकारः Word-Meaning यदबाहराहरसनानयतशसतरधाराः = the streams (धार) of weapons (शसतर), which are

the tongues of the serpents (राह), which are verily the arms (बाह) of this person (यत) गरसतनत = swallows

दरदकपालकीनतयमयचनिमसम = the moon which is the fame of the protectors of the eight directions

कतशचत = Any person शरणपरदायी = who is the giver (परदानयन) of refuge (शरण)

यदवररणाम = of his (यत) enemies (वररन)

Page 82: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रणमि = in the forefront (मि) of the battlefield (रण) नव अतसत = does not exist

अनतरण = except अमम = this अनतकम = yama

ककषया ११ – २२.०१.२०१८ 21. शलोकः परसतावना बरहमणः वरण रावणसय दौजयनयम मलपाठः अमभोरिमभवी बहमभसतपोमभः आराधयन वरवाप परदयराप । तसादशषभवनी ननरशािनसय लकषयमकरोनत ररनमचरचकरवती ॥ २१ ॥ पदचछदः अमभोज-समभवम, अमम, बहशभः, तपोशभः, आराधयन, वरम, अवाप, परः, दरापम । तसमात, अशि-भवनम, ननज-शासनसय, लकषयीकरोनत, रजनी-चर-चिवती अनवयाथयः अवाप = परानोत रजनीचरचिवती = राकषससावयभौमः रावणः वरम = नरवानरौ अनतरण अनयः अवयतवरप वरम परः = अनयः दरापम = लबधमशकयम आराधयन = पजयन अमम = एतम (परःतसथतम) अमभोजसमभवम = कमलभव बरहमाणम बहशभः = अनकः तपोशभः = उगरतपशचयायशभः तसमात = तन कारणन लकषयीकरोनत = ववियीकरोनत अशिभवनम

अशिम = ननखिलम भवनम = परपञचम

Page 83: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननजशासनसय = सवसय आजञायाः अनवयः रजनीचरचिवती अमम अमभोजसमभव बहशभः तपोशभः आराधयन परः दराप वरम अवाप । तसमाद अशिभवन ननजशासनसय लकषयीकरोनत । आकाङकषा अवाप

कः अवाप ? रजनीचरचिवती ककम अवाप ? वरम

कीदश वरम ? दरापम कः दरापम ? परः

कक कवयन अथवा कथम अवाप ? आराधयन कम आराधयन ? अमम = एतम (परःतसथतम), अमभोजसमभवम = कमलभव बरहमाणम कः आराधयन ? तपोशभः

कीदशः तपोशभः ? बहशभः तसमात .. लकषयीकरोनत

कक लकषयीकरोनत ? अशिभवनम कसय लकषयीकरोनत ? ननजशासनसय

तातपययम राकषससावयभौमो रावणः उगरतपसा बरहमाण परसादय अनयः परात दःशकम अवयतवरप वर परातवान । तन वरण दतः सवायन लोकान सवाधीनान करोनत । पदवववरणम अमभोजसमभवम = अमभोज समभवः यसय सः, तम । तपोशभः = “तपस” सकारानतः, नप, त.वव., ब.व. आराधयन = आ+ राध “राध सशसिौ” + खणच + शत (कत) । तकारानतः, प., पर.वव.,

ए.व. अवाप = अव + आप “आप वयातौ” शलट., पर.प., ए.व. दरापम = दःिन आत शकयम । दस + आप “आप वयातौ” + िल (ईिद-दः-सि

कचर-अकचराथि िल) अशिभवनम

अशिम = नातसत शिः यसय तत अशिभवनम = अशि भवनम

लकषयीकरोनत = अलकषय लकषय करोनत । अभततभाव तचवः (कत) । रजनीचरचिवती = नकारानतः प., पर.वव., ए.व. । रजनया चरतनत, रजनीचराणा चिवती ।

Page 84: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामायणपरसङगः भगवन तवतपरसादन रावणो नाम राकषसः ।

सवायन नो बाधत वीयायत शाशसत त न शकनमः ॥ (बाल० १५.६) उदवजयनत लोकान तरीन उतचरतान दवतषट दमयनतः ।

शि बतरदशराजान परधियनयतशमचछनत ॥ (बाल० १५.८) Word-Meaning रजनीचरचिवती = Ravana, the emperor of the demons अवाप = obtained

वरम = boon परः दरापम = that which is very difficult to be obtained by

others आराधयन = by worshipping बहशभः तपोशभः = through a lot of tough austerities अमम अमभोजसभवम = this Brahma, one who is born out of lotus

तसमात = So लकषयीकरोनत = He targets अशिभवन = the whole world ननजशासनसय = for his own rule (i.e., brought the entire world under

his control) गदयम मलपाठः तन वयी पराधमना इव भवाः । पदचछदः तन, वयम, पराधीनाः, इव, भवामः । अनवयाथयः तन = रावणन वयम = दवाः पराधीनाः इव = परतनतराः इव भवामः = वतायमह अनवयः तन वय पराधीनाः इव भवामः । आकाङकषा भवामः

Page 85: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

क भवामः ? वयम कथशमव भवामः ? पराधीनाः इव कन कारणन तादश भवामः ? तन

तातपययम रावणसय परािमण भीताः वय तदाजञावनतयनः, तदधीना इव समः । वसततसत भवतपरतनतरा एव वयशमनत वननः । रामायणपरसङगः नन सय परतपनत पाशव वानत न मारतः । चलोशमयमाली त दषटवा समिोऽवप न कमपत ॥ (बाल० १५.१०) Word-Meaning तन = Because of that वयम = we भवामः = are पराधीनाः इव = as though we are under the control of another person गदयम परसतावना मलपाठः तथा दरह िोऽयी कदाशरचत करीडाधराधरारहय िावरोधवधरनशचरणाभयाी िञचरत चदागमषयतपयाग इतपयनाववषकतातपो भयन भगवान िहसरभानरवप िङघकशरचतभानरव ततपिाननन ननी िीियत । पदचछदः सः, अयम, कदाधचत, िीडा-धराधरम, आरहय, स-अवरोध-वध-जनः, चरणाभयाम, सञचरत, चत, आगशमषयनत, आगः, इनत, अनाववषकत-आतपः, भयन, भगवान, सहसर-भानः, अवप, सङकधचत-भानः, एव, तत-साननन, ननम, सशरयत अनवयाथयः सोऽयम = रावणः कदाधचत = कतसमतशचत समय िीडाधराधरम = लीलापवयतम आरहय = अधधरहय सावरोधवधजनः = अनतःपरसतरीशभः सदरहतः चरणाभयाम = पादाभयाम सञचरत चत = ववहरत यदरद आगः = अपराधः

Page 86: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आगशमषयनत = समभववषयनत इनत = इनत मतवा भयन = भीतया अनाववषकतातपः = अपरकदरटत-दयोतः भगवान = पजयः सहसरभानः अवप = सययः अवप सङकधचतभानः एव = उपसहतमरीधचः एव ततसाननन = िीडापवयतसय परसथान (अधःपरदशान) ननम = ननशचयन सशरयत = आशरयनत अनवयः सोऽय सावरोधवधजनः चरणाभयाम कदाधचत िीडाधराधरम आरहय सञचरत चत, भगवान सहसरभानः अवप आगः आगशमषयनत इनत भयन अनाववषकतातपः सङकधचतभानः एव ततसाननन नन सशरयत । आकाङकषा सशरयत

कथ सशरयत ? ननम कः सशरयत ? सहसरभानः अवप

कीदशः सहसरभानः ? भगवान कथभतः सहसरभानः ? अनाववषकतातपः

कथ अनाववषकतातपः ? सङकधचतभानः एव कतर अथवा कानन सशरयत ? ततसाननन कन कारणन सशरयत ? भयन

ककशमनत भयन ? आगशमषयनत इनत कः आगशमषयनत इनत ? आगः कदा आगशमषयनत इनत ? सञचरत चत

कः सञचरत चत ? सोऽयम कथमभतः सः ? सावरोधवधजनः

काभया सञचरत चत ? चरणाभयाम कदा सञचरत चत ? कदाधचत कक कतवा सञचरत चत ? आरहय

कतर अथवा ककम आरहय ? िीडाधराधरम

Page 87: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तातपययम यदा रावणः अनतःपरसतरीशभः सह िीडपवयतम आरहय पदभया ववहरनत, तदा तसय कोपभयन सययः सवसय आतप सहतय सङकधचतककरणः पवयतसय अधोभागम आशरयनत । रावणसय ववहारकाल दणडभीतया जगतपरकाशकोऽवप सययः ननलीय आतमनः परकाश सहरनत इतयथयः । पदवववरणम सावरोधवधजनः

अवरोधववः = अवरोधसय ववः अवरोधवधजनः = अवरोधववः एव जनः सावरोधवधजनः = अवरोधवधजनन सह ।

आगः = “आगोऽपराधो मनतशच” (अमरः) अनाववषकतातपः

अनाववषकतः = न आववषकतः । अनाववषकतातपः = अनाववषकतः आतपः यन सः । “परकाशो दयोत आतपः” (अमरः)

सहसरभानः = सहसर भानवः यसय सः । “भानहसः िहसराीशः तपनः सववता रववः” (अमरः) सङकधचतभानः = सङकधचताः भानवः यसय सः । “भानः करो मरीधचः” (अमरः) ततसाननन

साननन = सान उकारानतः नप., दरदव.व., ब.व. । परथमाववभकतौ - सान साननी साननन । ततसाननन = तसय साननन

अलङकारः अनपरासः अनतशयोतकतः । रामायणपरसङगः नन सय परतपनत ... ॥ (बाल० १५.१०) Word-Meaning सः अयम = Ravana कदाधचत = sometimes सञजरत चत = If he moves around

चरणाभयाम = on his feet आरहय = having climbed िीडाधराधरम = a hill station for enjoyment सावरोधवधजनः = along with his women folk

भयन = due to the fear इनत = that

Page 88: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आगः आगशमषयनत = a trouble (आग) will come (आ+गम) (i.e., I will be blamed for a crime) अवप = even भगवान = the respected and worshiped

सहसरभानः = Sun, he who has thousands of rays सङकधचतभानः एव = becoming one who has withdrawn the rays अनाववषकतातपः = becoming one who has not exposed the heat

ननम = definitely सशरयत = takes refuge there (to avoid incurring his wrath).

ततसाननन = in that mountain’s (तत) the slopes (साननन)

ककषया १२ – १९.०२.२०१८ गदयम परसतावना रावण परसादनयत चनिसय परयतनः मलपाठः एष गाङघकोऽवप गयायािपररिाकनतवविानतपय ििमभरी नजरनपररवत जरनगहामभि दशि तरतपयववशरचरतरशातकमभसतमभागरपरतपयगरपरतपयत-सफदरटकमशलाशालभकञरकापञरकरतलकमलतननरोपलयकलशिादचछाचछाववकचछननधारामबधाराी ननरकरामभशायदापादयीसतसय परिादवपशनानाी शनािमरशरचरकाङघषकषतानाी ववीशनतववधवमकषणानाी कषणारी पारी भवनत । पदचछदः एिः, मगाङकः, अवप, मगया-आयास-पररशरातनत-ववशरानतय, ससमभरमम, नमत-जन-पररवत, मजजन-

गह-अशभमि, दश-मि, ततरतय-ववधचतरतर-शातकमभ-सतमभ-अगर-परतयगर-परतयत-सफदरटक-शशला-शालभतञजका-पञज-करतल-कशलत-ननज-उपलमय-कलश-मिाद, अचछ-अचछाम, अववतचछनन-

धाराम, अमब-धाराम, ननज-कर-अशभमशायद, आपादयन, तसय, परसाद-वपशनानाम, शनासीर-धचर-काङकषकषतानाम, ववशनत-ववध-वीकषणानाम, कषणमातरम, पातरम, भवनत सतनधः आपादयसतसय = आपादयन + तसय, सतवसतनधः । न + च, छ, ट, ठ, त, थ => +

स अनवयाथयः एिः = अयम मगाङकः अवप = चनिः अवप

Page 89: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

मगयया = आिटन, यः आयासः = शरमः, तन या पररशरातनतः = िदानतरकः, तसयाः ववशरानतय = ववशरमाथयम

ससमभरमम = सतवरम नमजजनपररवत - नमनभः = वनदमानः, जनः = पररचरः, पररवत = पररवतषटत दशमि = रावण मजजनगहाशभमि = सनानमणडपोनमि सनत ततरतयाः = सनानगहसथाः ववधचतरतराः = अतयनत-आशचययकराः शातकमभसतमभागरि = दरहरणमय-सतमभानाम उपररभाग परतयगरपरतयतः = नतनतया परनतषठावपतः सफदरटकशशला-शालभतञजका-पञजः = सफदरटकमखणननशमयताना सनदरसतरीववगरहाणा समहः करतलकशलताः = (तिा ववगरहाणा) हसति गहीताः ननजोपलमयकलशाः = चनिकानतशशलाननशमयताः घटाः, तिा मिाद = मिरपवववरात अचछाचछाम = अतयनतननमयलाम अववतचछननधाराम = अिणडपरवाहाम अमबधाराम = जलधाराम ननजकराशभमशायद = सवसय (चनिसय), कराणाम = ककरणाना, अशभमशायत = सपशायद आपादयन = उतपादयन तसय = रावणसय परसादवपशनानाम = अनगरहसचकानाम शनासीरधचरकाङकषकषतानाम – शनासीरण = दवराजन इनिण, धचरम = बहोः कालात,

काङकषकषतानाम = अशभलवितानाम (न त परातानाम) ववशनतववधवीकषणानाम = ववशनतसखयाकाना कटाकषाणाम कषणमातरम = अलपकालम पातरम भवनत = योगयः भवनत अनवयः एिः मगाङकः अवप, मगया-आयास-पररशरातनत-ववशरानतय नमजजनपररवत दशमि मजजनगहाशभमि (सनत), अचछाचछाम अववतचछनन-धाराम अमबधारा ससमभरम ततरतय-ववधचतरतर-शातकमभ-सतमभ-अगर-परतयगर-परतयत-सफदरटक-शशला-शालभतञजका-पञज-करतल-कशलत-ननज-उपलमय-कलश-मिाद आपादयन, शनासीरधचरकाङकषकषताना परसादवपशनाना तसय ववशनतववधवीकषणाना कषणमातर पातर भवनत । आकाङकषा भवनत

Page 90: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककयत काल भवनत ? कषणमातरम कक भवनत ? पातरम

किा पातरम ? ववशनतववधवीकषणानाम कसय ववशनतववधवीकषणानाम ? तसय कीदशाना ववशनतववधवीकषणानाम ? परसादवपशनानाम पनः कीदशाना ववशनतववधवीकषणानाम ? शनासीरधचरकाङकषकषतानाम

कः भवनत ? एिः कः एिः ? मगाङकः अवप कक कवयन एिः ? आपादयन

ककम आपादयन ? अमबधाराम कीदशम अमबधाराम ? अचछाचछाम पनः कीदशम अमबधाराम ? अववतचछनन-धाराम

कसमात आपादयन ? ततरतय-ववधचतरतर-शातकमभ-सतमभ-अगर-परतयगर-परतयत-सफदरटक-शशला-शालभतञजका-पञज-करतल-कशलत-ननज-उपलमय-कलश-मिात

कदा आपादयन ? मजजनगहाशभमि (सनत) कतसमन मजजनगहाशभमि (सनत) ? दशमि

कीदश दशमि ? नमजजनपररवत कथ नमजजनपररवत ? ससमभरमम

ककमथ मजजनगहाशभमि (सनत) ? मगया-आयास-पररशरातनत-ववशरानतय तातपययम रावणः मगया समाय शरानतः सन ननवतय सनानगह परनत गचछनत । तसय सनानगह सवणयसतमभि नतनतया परनतषठावपताः सफदरटकननशमयताः सनदरसतरीववगरहाः ववदयनत । तासा सतरीणा हसति चनिकानतशशलाननशमयताः घटाः सतनत । रावणसय सनानाथ चनिः सवसय ककरणः तभयः घटभयः ननमयलजलसय सततपरवाह कलपयनत । तदा परसननः रावणः कषणमातर सवसय ववशतया नतरः चनि

वीकषत चत चनिसय कतकतयभावना उतपदयत, यतो दरह दवराजः इनिोऽवप बहोः कालात रावणसय

अनगरहकटाकष काङकषमाणः परात न शकतवान अतसत । पदवववरणम मगाङकः = मगः अङकः यसय सः । “अबजो जवातकः सोमो गलौयगाङघकः कलाननधधः”

(अमरः) मगया = मगयनत पशवः असयाम । मग “मग अनविण” + खणच + श (कत) ।

“आचछोदन मगवय सयादािटो गया तसतरयाम” (अमरः) ववशरानतय = वव + शरम “शरम तपशस िद च” + तकतन । इकारानतः, सतरी.शल., च.वव., ए.व. ससमभरमम = समभरमण सह, अवययीभावः नमजजनपररवत = नमनतः जनाः, नमजजनः पररवतः ततसमन

Page 91: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

शातकमभम = “सवण सवण कनकम... तपनीय शातकमभ” (अमरः) परतयगरः = “परतपयगरोऽशभनवो नवयो नवीनो नतनो नवः” (अमरः) शालभतञजका = शालन वकषण भजयत ननमीयत इनत । “वकषो महीरहः शािी.... अनोकहः

कटः शालः” (अमरः) अववतचछननधाराम = अववतचछनना धारा यसयाः सा, ताम अमबधाराम = अमबना धारा, ताम । “अमभोऽणयः तोय-पानीय-नीर-कषीर-अमब-शमबरम”

(अमरः) । अमब, अमबनी, अमबनन अशभमशयः = मश “मश आमशयण” तदादरदः । आमशयनम = सपशयः । घञ आपादयन = आ + पद “पद गतौ” + खणच + शत । तकारानतः, प., पर.वव., ए.व. परसादवपशनानाम = परसादसय वपशनाः, तिाम । “वपशनौ िल-सचकौ” (अमरः) ववशनतववधवीकषणानाम

ववशनतववधानन = ववशनतः ववधाः यिा तानन, ववशनतववधवीकषणानाम = ववशनतववधानन वीकषणानन, तिाम ।

कषणमातरम = कषण मातरम, “ारी कातसनयऽवधारण” (अमरः) पातरम = “योगयभाजनयोः पार” (अमरः) Word-Meaning एिः मगाङकः अवप = Even this Chandra, one who has the sign (अङक) of

the deer (मग) ससमभरम नमजजनपररवत दशमि मजजनगहाशभमि (सनत) = when Ravana

(दशमि), who is surrounded (पररवत) hastily (ससमभरम) by the servants (जन) who are bowing (नमन) at him, went towards (अशभमि) the bathing room (मजजनगह)

मगया-आयास-पररशरातनत-ववशरानतय = for relieving (ववशरातनत) the exhaustion (पररशरातनत) due to the fatigue (आयास) caused by hunting (मगया)

आपादयन = generating अमबधाराम = the stream (धारा) of water (अमब) अववतचछनन-धाराम = that flow (धारा) which is without any break

(अववतचछनन) अचछाचछाम = that were extremely pure (अचछ-अचछा) ततरतय-ववधचतरतर-शातकमभ-सतमभ-अगर-परतयगर-परतयत-सफदरटक-शशला-शालभतञजका-

पञज-करतल-कशलत-ननज-उपलमय-कलश-मिाद मिाद = from the openings or the mouths (मि) of

Page 92: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननजोपलमयकलशाः = the pots (कलशाः) that were made of (मय) Chandrakanthamani, which are Chandra’s his own (ननज) stone (उपल)

करतलकशलताः = those that were held (कशलत) in the hands (करतल) of सफदरटकशशला-शालभतञजका-पञजः = the collection (पञज) of the sculpted

images of beautiful damsels (शालभतञजका) (usually made from the wood शाल tree) of made of crystal rocks (सफदरटकशशला)

परतयगरपरतयतः = that were newly (परतयगर) installed (परतयत) शातकमभसतमभागरि = at the top (अगर) of the golden (शातकमभ) pillars

(सतमभ) ततरतयाः = those that were present there (in the bath house) ववधचतरतराः = those that were extremely astonishing

ननजकराशभमशायद = by means of the touch (अशभमशय) of his (ननज) rays (कर) पातर भवनत = became the suitable recipient

कषणमातरम = for a short duration ववशनतववधवीकषणानाम = of the sight (वीकषण) by the eyes numbering (ववध)

twenty (ववशनत) तसय परसादवपशनानाम = of those that show (परसाद) his (तत) (Ravana’s)

gratification (वपशन) शनासीरधचरकाङकषकषतानाम = of those that were wished (काङकषकषत) for by

Indira (शनासीर) for a very long time (धचर) गदयम परसतावना रावणाद भीताः मरतः मलपाठः तन पलसतपयननदनन िङघकरनदनननदनातपसवकनदरोदयानानमतसय नदारपरिसय वनदारकतरवनदसय बनदीकतिरिनदरीनयननदीवरदवनदवाचच करारववनदकमलतकनककलशाचच नदोषणी सयनदानरमबमभरयमबामलतालवालसय पचमलानावप किानाी पतनभयाशङघकानाः पवानाः पररसपकनदतवप परभवो न भवकनत । पदचछदः तन, पलसतय-ननदनन, सङिनदन-ननदनात, सव-मतनदर-उदयानम, आनीतसय, मनदार-परमिसय,

वनदारक-तर-वनदसय, बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात, च, कर-अरववनद-कशलत-

कनक-कलशात, च, मनद-उषणम, सयनदमानः, अमबशभः, जमबाशलत-आलवालसय, पचशलमानाम,

Page 93: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अवप, कसमानाम, पतन-भयम, आशङकमानाः, पवमानाः, पररसपतनदतम, अवप, परभवः, न, भवतनत । अनवयाथयः तन = रावणन पलसतयननदनन = ववशरवसः पतरण सङिनदनननदनात = इनिसय ननदनवनात सवमतनदरोदयानम = ननजगहसय आराम परनत आनीतसय = परावपतसय मनदारपरमिसय = “पञचत दवतरवो मनदारः पाररजातकः । सनतानः कलपवकषशच पशस वा

हररचनदनम ॥ ” (अमरः) वनदारकतरवनदसय = दववकषसमहसय बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात

बनदीकताः = बलन ननरिाः, याः सरसनदययः = दवकनयाः, तासा नयननदीवरदवनदवात = नतरोतपलयगलात

कर-अरववनद-कशलत-कनक-कलशात करारववनदि = हसतपदमि, कशलतः = गहीतः, यः कनककलशः = सवणयकमभः, तसमात

बनदीकताः दवकनयाः उदयान जलसचनकाय ननयकताः इतयथयः मनदोषणम = ईिदषणम (कलशोदक शीतम, तासा बाषपोदक च उषणम) सयनदमानः = परसवनभः अमबशभः = जलः जमबाशलतालवालसय

जमबाशलतानन = पङकीकतानन, आलवालानन = जलाधारमलवलयानन, यसय तसय मनदारादीना दववकषाणा मलानन जलसचन ननयकताना दवसनदरीणा बाषपजलन

कलशोदकन च सशमधशरतन पङकीकतानन इतयथयः पचशलमानाम अवप = पतनोनमिानाम अवप कसमानाम = पषपाणाम पतनभयम = अधःपातम आशङकमानाः = आतङककताः पवमानाः = मरतः पररसपतनदतम अवप = चशलतम अवप परभवः = समथायः न भवतनत = न ववदयनत

Page 94: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः तन पलसतयननदनन सङिनदनननदनात सवमतनदरोदयानम (परनत) आनीतसय, मनदारपरमिसय, वनदारकतरवनदसय बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात, कर-अरववनद-कशलत-कनक-कलशात च, मनदोषणम सयनदमानः अमबशभः जमबाशलतालवालसय, पचशलमानाम अवप कसमानाम पतनभयम आशङकमानाः पवमानाः पररसपतनदतम अवप परभवः न भवतनत । आकाङकषा परभवः न भवतनत

कक कत परभवः न भवतनत ? पररसपतनदतम अवप क ? पवमानाः

कीदशाः पवमानाः ? आशङकमानाः ककम आशङकमानाः ? पतनभयम

किा पतनम ? कसमानाम कीदशा कसमानाम ? पचशलमानाम अवप कसय कसमानाम ? वनदारकतरवनदसय

कीदशसय वनदारकतरवनदसय ? मनदारपरमिसय पनः कीदशसय वनदारकतरवनदसय ? आनीतसय

कन आनीतसय ? तन कन तन ? पलसतयननदनन

कतः आनीतसय ? सङिनदनननदनात कतर आनीतसय ? सवमतनदरोदयानम (परनत)

कथमभतसय वनदारकतरवनदसय ? जमबाशलतालवालसय कः जमबाशलतम ? अमबशभः

कीदशः अमबशभः ? सयनदमानः कथ सयनदमानः ? मनदोषणम कसमात सयनदमानः ? बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात पनः कसमात सयनदमानः ? कर-अरववनद-कशलत-कनक-कलशात च

तातपययम रावणः इनि परातजतय तसय ननदनवनात मनदारादीन दववकषान अपहतय सवसय गहोदयान सथावपतवान । बनदीकताः सरसनदरीशच तिा वकषाणा जलसचनकाय ननयोतजतवान । जलसचनकाल

शीतन कलशोदकन सह तासा बाषपोदकसय शमशरणन कदषण जल वकषाणाम मल पतनत, यन तिाम

आलवालानन पङकीकतानन । तदवकषाणा सपकवानामवप पषपाणा पतन रावणसय िोधमतपादयदरदनत

शभया मरतः चशलतमवप असमथायः, ककमत यथचछ ववहतयम ?! पदवववरणम पलसतयननदनन = पलसतयसय ननदनः, तन

Page 95: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सङिनदनननदनात = सङिनदनसय ननदनम, तसमात । “सङिनदनो दशचयवनसतरािाणमघवाहनः” (अमरः)

वनदारकतरवनदसय = वनदारकाणा तरवः, वनदारकतरणा वनदः, तसय । “वनदारका दवतानन पशस वा दवताः तसतरयाम” (अमरः)

बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात सराणा सनदययः, बनदीकताः सरसनदययः, नयनम इनदीवरम इव, नयननदीवरसय दवनदवम, बनदीकतसरसनदरीणा नयननदीवरदवनदवम, तसमात । “लोचन नयन नतरम ईकषण

चकषरकषकषणी”, “नीलामबजनम च इनदीवर च” (अमरः) मनदोषणम = “कोषण कवोषण मनदोषण कदषण बतरि तदवनत” (अमरः) सयनदमानः = सयनद “सयनद परसरवण” + शानच (कत) अमबशभः = उकारानतः, नप., त.वव., ब.व. । “अमभोऽणयः तोय-पानीय-नीर-कषीर-अमब-

शमबरम” (अमरः) जमबालः = “ननिदवरसत जमबालः पङकोऽसतरी शाद-कदयमौ” (अमरः) पचशलमानाम = सवयमव पचयनत = पच + कशलमर (कत) । “कमयकतयरर कशलमर वाचयः” कसमानाम = “तसतरयः समनसः पषप परसन कसम समम” (अमरः) पवमानाः = “नभसवद-वात-पवन-पवमान-परभञजनाः” (अमरः) पररसपतनदतम = परर-“सपदरद ककतञचचचलन” + तमन Word-Meaning पवमानाः = The winds

परभवः न भवतनत = are not ready पररसपतनदतम अवप = even to move slightly आशङकमानाः = as they were scared and worried (आशङक) पतनभयम = about the fear of falling down

कसमानाम = of the flowers पचशलमानाम अवप = even of those that are about to fall without

any external effort वनदारकतरवनदसय = of the group (वनद) of trees (तर) of the

devas (वनदारक) मनदारपरमिसय = of those starting with the tree Mandaara

(मनदार) आनीतसय = of those which have been brought (आनीत)

Page 96: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तन = by Ravana पलसतयननदनन = by Vishravas’ (पलसतय) son (ननदन)

सङिनदनननदनात = from the Indra’s (सङिनदन) garden (ननदन)

सवमतनदरोदयानम (परनत) = to the garden (उदयान) in his (सव) residence (मतनदर)

जमबाशलतालवालसय = of those trees whose basin (आलवाल) (for water round the root) has been made swampy (जमबाशलत) मनदोषणम अमबशभः = by the slightly warm waters

सयनदमानः = by those that have been sprinkled बनदीकत-सर-सनदरी-नयन-इनदीवर-दवनदवात = from the two

(दवनदव) blue-lotus (इनदीवर) eyes (नयन) of the captured (बनदीकत) celestial (सर) women (सनदरी) who have been brought to Lanka to take of those trees

कर-अरववनद-कशलत-कनक-कलशात च = and also (च) from the golden (कनक) pots (कलश) that are held (कशलत) in

their lotus (अरववनद) hands (कर)

ककषया १३ – २६.०२.२०१८ गदयम परसतावना अगनरवसथा वणययनत । मलपाठः एतऽवप पावका रदरिशङघकावहाी हतवहाखयाी वहनतसतदगह गाहयपतपयपरोगाः पौरोगवधरी दधत । पदचछदः एत, अवप, पावकाः, रदरढ-शङका-आवहाम, हत-वह-आखयाम, वहनतः, तद-गह, गाहयपतय-परोगाः, पौरोगव-धरम, दधत । अनवयाथयः एत अवप = इम अवप पावकाः = अगनयः रदरढशङकावहाम = यौधगकाथ ववना यादतचछकी सजञा इनत भावनाम उतपादयनतीम हतवहाखयाम = “हतवहः” इनत अशभधानम वहनतः = दधतः

Page 97: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

हतम = हववः वहनत = परापयनत इनत यौधगकः “हतवह”शबदः । ककनत रावणसय शासन यजञाना वववशसततवात हवविामभावन “हतवह”शबदसय यौधगकाथयः न यजयत इतयथयः ।

तदगह = रावणसय ननवास गाहयपतयपरोगाः = गाहयपतयः, आहवनीयः, दकषकषणातगनः इतयादयः सवऽवप अतगनववशिाः पौरोगवधरम

पौरोगवसय = पाकशालायकषसय धरम = भारम/सथानम

दधत = धरतनत अनवयः एत अवप गाहयपतयपरोगाः पावकाः रदरढशङकावहा हतवहाखया वहनतः तदगह पौरोगवधर दधत आकाङकषा दधत

का दधत ? पौरोगवधरम कतर पौरोगवधरम ? तदगह

क दधत ? एत अवप क एत ? पावकाः कीदशाः पावकाः ? गाहयपतयपरोगाः कथभताः पावकाः ? वहनतः

कक वहनतः ? हतवहाखयाम कीदशा हतवहाखयाम ? रदरढशङकावहाम

तातपययम गाहयपतयादयः अगनयः यजञादरदि कमयस उपयकताः हवविः परापकतवन “हतवहाः” इतयव परशसिाः । ककनत रावणन सविा यजञाना वववशसततवात अधना एत अगनयः पाककायायथयमव उपयजयनत, न त

यागादरदि । पदवववरणम पावकाः = “कशानः पावकोऽनलः” (अमरः) । पनानत इनत पावकः । प “प पावन” (also

mentioned as “पञ शोधन”) + णवल । रदरढशङकावहाम

रदरढशङका = रढः शङका रदरढशङकावहाम = रदरढशङकाम आवहनत । रदरढः अवयवाथायभावन समदायपरशसविः –

रथनतर साम, अशवकणयः ओिधधववशिः । (These are the examples of conventional words whose literal meaning is not taken).

हतवहाखयाम = हतवहसय आखया, ताम । “दरहरणयरता हतभग दहनो हवयवाहनः” (अमरः) वहनतः = वह “वह परापण” + शत । तकारानतः, प., पर.वव., ब.व.

Page 98: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गाहयपतयपरोगाः परः = अगर गचछनत इनत । परस – गम + ड (कत) । “परोग-अगरसर-परषठ-अगरतःसर-

परःसराः” (अमरः) । “दकषकषणातगनः गाहयपतय-आहवनीयौ तरयोऽगनयः” गाहयपतयपरोगाः = गाहयपतयः परोगः यिा त ।

पौरोगवधरम = पौरोगवसय धः, ताम । धर इनत रफानतः, सतरी., दरदव.वव., ए.व. । धः धरौ धरः, धर धरौ धरः । “समानौ रसवतया त पाकसथान-महानस । पौरोगवः तदयकषः” (अमरः)

दधत = धा “ड धाञ धारण-पोिणयोः”, आतमनपद लट., पर.प., ब.व. । धि दधात दधत । Word-Meaning एत अवप = even these पावकाः = fires

गाहयपतयपरोगाः = the different types of fires like गाहयपतयः, आहवनीयः, दकषकषणातगनः

वहनतः = have become the bearers of हतवहाखयाम = the name हतवहः (which means he who carries (वहः)

the oblations (हत)) रदरढशङकावहाम = which bears the doubt of being a conventional word

rather than their literal meaning of carrier of oblations, as there are no yagnas being conducted under Ravana’s rule

दधत = bear पौरोगवधरम = the adornment (धर) as the head of the kitchen (पौरोगव)

तदगह = in his residence गदयम परसतावना दवाना ननवदनसय अतनतमो भागः मलपाठः ककी बहना । ि एष ानषादवाननागमषयतमतपयनवान-सतदरदतररवयतपवी चतराननवराललबवा िदधतः िमपरनत िमपरहारिाकरानतदरदगनतदनतावलदनतकनत-वरणककणसथपदरटत-वकषःसथलः सथलकमलनमी वनवारण इव रावणकसरलोकीमभभवन भवदीयाननतपयसानन रात कककञचदवप रानातमनत । पदचछदः ककम, बहना । सः, एिः, मानिाद, अवमाननम, आगशमषयनत, इनत, अ-मनवानः, तद-इतरः, अ-

वयतवम, चतरानन-वरात, लबवा, समितः, समपरनत, समपरहार-समािानत-दरदगनत-दनतावल-दनत-

Page 99: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कनत-वरण-ककण-सथपदरटत-वकषः-सथलः, सथल-कमशलनीम, वन-वारणः, इव, रावणः, बतर-लोकीम,

अशभभवन, भवदीयान, इनत, असमान, न, जात, ककतञचत, अवप, जानानत, इनत अनवयाथयः कक बहना = बहशभः कालयापनवाकयः अलम स एिः = पवयवखणयतः रावणः मानिात = मतयायत अवमाननम = पराभवः आगशमषयनत = समापतत

इनत अमनवानः = न गणयन तदरदतरः = मनषयशभननः अवयतवम = अवयापादयतवम चतराननवरात = चतमयिसय बरहमणः अनगरहात लबवा = पराय समितः = दपोदरिकतः समपरनत = अधना समपरहार-समािानत-दरदगनत-दनतावल-दनत-कनत-वरण-ककण-सथपदरटत-वकषः-सथलः

समपरहारः = यिम, ततसमन समािानताः = समवरिाः, य दरदगनतदनतावलाः = ऐरावतादयो दरदगगजाः, तिा दनताः = रदनाः, एव कनताः = शलाः (आयधववशिाः), तः यानन वरणानन = कषतानन, तिा य ककणाः = शषकगरनथयः, तः सथपदरटतम = ननमनोननतम, वकषःसथलम = उरः यसय सः

सथलकमशलनीम - सथल = ननजयलभमौ, कमशलनीम = पनदमनीम वनवारणः इव = वनगजः इव रावणः = पौलसतयः बतरलोकीम = जगततरयीम अशभभवन = आिामन

भवदीयान = तावकीनान । ननगरहानगरहसमथयसय भवतः आधशरतान इनत असमान जात = कदाधचत ककतञचदवप = ईिदवप न जानानत = न वततत इनत (समनसा ससत पस परसम ववजञापयामास) अनवयः कक बहना । स एिः मानिात अवमाननम आगशमषयनत इनत अमनवानः तदरदतरः अवयतवम चतराननवरात लबवा समितः समपरनत समपरहार-समािानत-दरदगनत-दनतावल-दनत-कनत-वरण-

Page 100: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककण-सथपदरटत-वकषः-सथलः सथलकमशलनीम वनवारणः इव रावणः बतरलोकीम अशभभवन असमान भवदीयान इनत जात ककतञचदवप न जानानत इनत (समनसा ससत पस परसम ववजञापयामास) । आकाङकषा कक बहना । न जानानत

ककयत न जानानत ? ककतञचदवप कदा न जानानत ? जात कक न जानानत ? भवदीयान इनत

कान भवदीयान इनत ? असमान कः न जानानत ? स एिः

कः एिः ? रावणः कीदशः रावणः ? अमनवानः

ककशमनत अमनवानः ? आगशमषयनत इनत ककम आगशमषयनत इनत ? अवमाननम

कसमात आगशमषयनत इनत ? मानिात पनः कीदशः रावणः ? समितः

कककतवा समितः ? लबवा कसमात लबवा ? चतराननवरात कक लबवा ? अवयतवम

कः अवयतवम ? तदरदतरः पनः कीदशः रावणः ? समपरहार-समािानत-दरदगनत-दनतावल-दनत-कनत-वरण-ककण-

सथपदरटत-वकषः-सथलः कक कवयन रावणः ? अशभभवन

कदा अशभभवन ? समपरनत काम अशभभवन ? बतरलोकीम कः इव अशभभवन ? वनवारणः इव

काम अशभभवन वनवारणः इव ? सथलकमशलनीम तातपययम रावणः अतयनत परािमी – यि दरदगगजाना दनतकताना वरणाना ककणः तसय वकषःसथल

ननमनोननतमतसत (दरदगगजः परहतसयावप वरणमातर तसय उतपननम, न त महती कावप हाननः इनत

वननः) । तादशः सः मनषयः पराभवः कदाधचदवप भववत नाहयतीनत तनभननः सववरवप अवयतव चतमयिबरहमणः परसादात परातवान । तन च वरण दपोदरिकतः जगततरयीमवप बाधत । भवतः

Page 101: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

मदरहमान अजानन सः भवदीयान असमान बह पीडयनत । [सवकानाम अपमानन सवाशमन एव

नतरसकारः । अतः भवता सः शासनीयः] । पदवववरणम मानिात = “मनषया मानिा मतयाय मनजा मानवा नराः” (अमरः) अमनवानः = न मनवानः । मन “मन अवबोधन” + शानच । अवयतवम = वधम अहयनत । वध + यत (तवितः) । न वयः । अवयसय भावः । चतराननवरात

चतराननः = चतवारर आननानन यसय सः । चतराननवरात = चतराननसय वरः, तसमात

दनतावलः = “दनती दनतावलो हसती दववरदोऽनकपो दववपः” (अमरः) दनतः = “रदना रशना दनताः” (अमरः) वनवारणः = “मतङगजो गजो नागः कञजरो वारणः करी” (अमरः) बतरलोकीम = तरयाणा लोकाना समाहारः । समाहारदववगः । “अदनतोततरपदो दववगः

तसतरयाशमषटः” (वानतयकम) । बतरलोक + ङीप (सतरी), दरदव.वव., ए.व. अशभभवन = अशभ + भ “भ सततायाम” + शत । भवदीयान = भवतः इम । भवत + छ (तवितः) । अकारानतः, प., दरदव.वव., ब.व. जानानत = जञा “जञा अवबोधन” । लट., पर.प., ए.व. Word-Meaning कक बहना = Enough of elaboration स एिः = this person रावणः = Ravana इनत अमनवानः = one who did not consider that

अवमाननम = defeat आगशमषयनत = will happen

मानिात = from any man लबवा = obtaining

अवयतवम = the state of not being killed तदरदतरः = by everyone other than man

चतराननवरात = through the boon of Brahma समितः = becoming arrogant with pride समपरनत = these days समपरहार-समािानत-दरदगनत-दनतावल-दनत-कनत-वरण-ककण-सथपदरटत-वकषःसथलः = one who

possesses the chest (वकषःसथल) which is uneven (सथपदरटत) due to the dried scar

(ककण) of the injuries (वरण) caused by the sharp pointed weapon (कनत) which is

Page 102: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

verily the tusks (दनत) of the elephants (दनतावल) that uphold the eight directions

(दरदगनत), that have been defeated (समािानत) by him in the battle (समपरहार) अशभभवन = who is conquering

बतरलोकीम = the three worlds वनवारणः इव = like an elephant

सथलकमशलनीम = to the lotus that is present on the land न जानानत = does not know

ककतञचदवप = even to a little extent जात = at any time

असमान भवदीयान इनत = that we are yours इनत = this was told by the Devas

ककषया १४ – ०५.०३.२०१८

गदयम मलपाठः अथ भगवानाकणयय गमवायणगणवाणम पदचछदः अथ, भगवान, आकणयय, गीवायण-गण-वाणीम अनवयाथयः अथ = दवाना ववजञापनाननतरम भगवान = नारायणः आकणयय = शरतवा गीवायणगणवाणीम = सरसङघसय वचनम अनवयः अथ, गीवायण-गण-वाणीम आकणयय भगवान ... आकाङकषा <कक कतवान इनत अगर वकषयत> कः ? भगवान कक कतवा ? आकणयय

काम आकणयय ? गीवायण-गण-वाणीम तातपययम भगवान नारायणः दवाना ववजञापन शरतवा सवय वकतम आरभत ।

Page 103: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम आकणयय = आ + कण य “कणय भदन” - लयबनतावययम Word-Meaning अथ = Then भगवान = Bhagavan Naaraayana आकणयय = having heard गीवायणगणवाणीम = the words (वाणी) of the Devagana (गीवायण-गण) 22. शलोकः मलपाठः इनिनमलाचलोदञचचचकनिकाधवलकसतः । वाचच िधाधाराी धराी धिदनः ॥ २२ ॥ पदचछदः इनिनील-अचल-उदञचत-चतनिका-धवल-तसमतः, वाचम, ऊच, सधा-धाराम, मधराम, मधसदनः । अनवयाथयः ऊच = अबरवीत मधसदनः = ववषणः इनिनील-अचल-उदञचत-चतनिका-धवल-तसमतः

इनिनीलाचलः = मरकतशलः, ततर उदञचती = ववलसनती, या चतनिका = जयोतसना, तदवत धवलम = शभरम, तसमतम = हासः यसय तादशः ।

वाचम = वाणीम सधाधाराम = अमतसयतनदनीम मधराम = माधयययकताम अनवयः इनिनीलाचलोदञचचचतनिकाधवलतसमतः मधसदनः सधाधारा मधरा वाचम ऊच । आकाङकषा ऊच

कः ऊच ? मधसदनः कीदशः मधसदनः ? इनिनील-अचल-उदञचत-चतनिका-धवल-तसमतः

ककम ऊच ? वाचम कीदशी वाचम ? सधाधाराम पनः कीदशी वाचम ? मधराम

Page 104: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तातपययम मरकतशल ववलसनतया जयोतसनया सदशन मनदहासन यकतः मरकतमखणननभशरीरः ववषणः अमतसयतनदनी मधरा वाणीम अबरवीत । पदवववरणम इनिनीलाचलोदञचचचतनिकाधवलतसमतः

इनिनीलाचलः = इनिनीलसय अचलः इनिनीलाचलोदञचचचतनिका = इनिनीलाचल उदञचती चतनिका, इनिनीलाचलोदञचचचतनिकाधवलम = इनिनीलाचलोदञचचचतनिका इव धवलम इनिनीलाचलोदञचचचतनिकाधवलतसमतः = इनिनीलाचलोदञचचचतनिकाधवल तसमत

यसय सः । “अदरि-गोतर-धगरर-गरावा-अचल-शल-शशलोचचयाः”, “चतनिका कौमदी जयोतसना” (अमरः)

वाचम = चकारानतः, सतरी., दरदव.वव., ए.व. ऊच = बर “बरञ वयकताया वाधच”, शलट लकारः, आतमनपदम, पर.प., ए.व. । शलट परसमपद

उवाच, ऊचतः, ऊचः । शलट आतमनपद ऊच, ऊचात, ऊधचर । सधाधाराम = सधायाः धारा, ताम मधराम = “सवाद-वपरयौ च मधरौ” (अमरः) मधसदनः = मधोः सदनः । शबदनानन दतयनाशकतव वयजयत । अलङकारः उपमालङकारः छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning ऊच = told मधसदनः = Vishnu, the destroyer of the demon Madhu इनिनील-अचल-उदञचत-चतनिका-धवल-तसमतः

he whose smile (तसमत) resembles the shine in bright white color (धवल) of the moon (चतनिका) that is as though playing (उदञचत) upon the mountain (अचल) of Indraneela (इनिनील) or the Marakata gem

वाचम = the words सधाधाराम = that which were like the stream of nectar मधराम = that which were very sweet

Page 105: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गदयम मलपाठः भवतापराधववधानयनसतसय यातधानसय ननधनधनव ववधाती शकय । पदचछदः भवताम, अपराध-ववधानयनः, तसय, यातधानसय, ननधनम, अधना, एव, ववधातम, शकयम अनवयाथयः भवताम = यषमाकम अपराधववधानयनः = अनयाययम आचरतः तसय यातधानसय = राकषससय ननधनम = वधः अधनव = इदानीमव ववधातम शकयम = कतयम शकयम अनवयः भवताम अपराध-ववधानयनः तसय यातधानसय ननधनम अधना एव ववधात शकयम । आकाङकषा शकयम

कदा शकयम ? अधना एव कक कत शकयम ? ववधातम

कक ववधात शकयम ? ननधनम कसय ननधनम ? तसय यातधानसय

कीदशसय तसय ? अपराध-ववधानयनः किा अपराध-ववधानयनः ? भवताम

तातपययम यषमान अनयाययन पीडयनत त राकषस झदरटनत मारनयत शकयत । पदवववरणम अपराधववधानयनः = अपराध ववधात शील यसय सः, वव + धा “डधाञ धारणपोिणयोः” +

ताचछीलय खणननः (कत), नकारानतः, प., ि.वव., ए.व. यातधानसय = “यातधानः पणयजनो नरतो यातरकषसी” (अमरः) ननधनम = “अनतो नाशो दवयोमयतयः मरण ननधनोऽतसतरयाम” (अमरः) Word-Meaning अधनव = now itself ननधनम = destruction

तसय यातधानसय = of that Raakshasha

Page 106: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अपराधववधानयनः = of him who habitualy commits injustice भवताम = to you all

ववधातम शकयम = is possible गदयम परसतावना य मलपाठः ककनत िरमिरािनशािनयोघमकवयननवीतल परमयतः िरामरसय दशरथसय नोरथवप परनयतादतानषवषः िननहव ती हननषयामनत वयाहतपयानतरधात । पदचछदः ककनत, सरशसज-आसन-शासनम, अवप, अमोघीकवयन, उवी-तल, पतरीयतः, सतराम-शमतरसय, दशरथसय, मनोरथम, अवप, परनयतम, आदत-मानि-विः, सन, अहम, एव, तम, हननषयाशम, इनत वयाहतय, अनतर-अधात । सतनधः ङमडागमसतनधः

कवयन + उवीतल = कवयननवीतल सन + अहमव = सननहमव

अनवयाथयः ककनत सरशसजासनशासनम अवप

सरशसजासनः = कमलासनः बरहमा, तसय शासनम = आजञाम, मनषयतरः अवयतवरप वरम

अमोघीकवयन – सतय ववधासयन उवीतल = भलोक पतरीयतः = सताधथयनः सतरामशमतरसय दशरथसय = इनिसिसय दशरथसय मनोरथम अवप = इचछाम अवप परनयतम = सफलीकतयम आदतमानिविः सन = गहीतमानवाकारः भतवा अहमव त हननषयाशम = अहमव रावण वयापादनयषयाशम इनत = एवम वयाहतय = उकतवा अनतरधात = नतरोदरहतः

Page 107: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः ककनत सरशसजासनशासनम अवप अमोघीकवयन उवीतल पतरीयतः सतराम-शमतरसय दशरथसय मनोरथम अवप परनयतम आदतमानिविः सन अहम एव तम हननषयाशम इनत वयाहतय अनतरधात । आकाङकषा अनतरधात

कक कतवा अनतरधात ? वयाहतय ककशमनत वयाहतय ? हननषयाशम इनत

क हननषयाशम इनत ? तम कः हननषयाशम इनत ? अहम एव

कथमभतः सन ? ककनत आदतमानिविः सन ककमथयम आदतमानिविः सन ? परनयतम

कक परनयतम ? मनोरथम अवप कसय मनोरथम ? दशरथसय

कीदशसय दशरथसय ? सतराम-शमतरसय कथमभतसय दशरथसय ? पतरीयतः

कतर आदतमानिविः सन ? उवीतल पनः कथमभतः सन ? अमोघीकवयन

कक अमोघीकवयन ? सरशसजासनशासनम अवप तातपययम “(अधनव रावणः हनत शकयः), ककनत बरहमणः वर सतयापनयतम, तथव भलोक सताधथयनः इनिसिसय दशरथसय इचछा परनयत च अहमव मानवाकार गहीतवा त रावण वयापादनयषयाशम” इतयकतवा भगवान नारायणः अदशयः अभत । पदवववरणम सरशसजासनशासनम

सरशसजम = सरशस जायत सरशसजासनः = सरशसजम आसन यसय सः, सरशसजासनशासनम = सरशसजासनसय शासनम

अमोघीकवयन = न मोघः अमोघः, अनमोघम अमोघ कवयन । अभततभाव तचवः । उवीतल = उवयायः तलम, ततसमन । “सवसहा वसमती वसधा-उवी-वसनधरा” (अमरः) पतरीयतः = पतरम आतमनः इचछनत – नामधातः । पतर + कयच (“सप आतमनः कयच”

३.१.८) । “सनादयनता धातवः” (३.१.३२) । पतरीय + शत । तकारानतः, प., ि.वव., ए.व. । सतरामशमतरसय = सतरामन नकारानतः । सतरामा इनत परथमाववभकतौ । सतरामणः शमतरम, तसय

। “सतरामा गोतरशभद वजरी” (अमरः)

Page 108: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आदतमानिविः मानिविः = मानिसय विः, आदतमानिविः = आदतः मानिविः यन सः

हननषयाशम = हन “हन दरहसागतयोः” लट., उ.प., ए.व. वयाहतय = वव + आ + ह “हञ हरण” + लयप अनतर-अधात = अनतर+ धा “डधाञ धारणपोिणयोः”, लङ., पर.प., ए.व. Word-Meaning ककनत = But सरशसजासनशासनम अवप अमोघीकवयन = making even (अवप) Brahma’s

(सरशसजासन) order (शासनम) be not untrue, i.e., proving it to be true उवीतल = in the earth परनयतम = fulfilling

मनोरथम अवप = even the desire दशरथसय = of Dasharata

सतरामशमतरसय = of him who is a friend (शमतर) of Indra (सतरामन), पतरीयतः = of one who wishes for a son

आदतमानिविः सन = becoming one who has taken on (आदत) the form (वि) of a man (मानि)

इनत वयाहतय = saying thus, अहमव त हननषयाशम = I will only kill him (Ravana)

अनतरधात = (Vishnu) disappeared गदयम मलपाठः ततः िा पररषदननमषाणाकनवषतहषाय हषमकशादशातपपरशमतददयशानन ननदयशाननानन चतदयशभवनानन बदधवा दगधिागराकननरगात । पदचछदः ततः, सा, पररिद, अननशमिाणाम, उतनमवित-हिाय, हिीकश-आदशात, परशशमत-ददयशानन, ननदयशाननानन, चतदयश-भवनानन, बदवा, दगध-सागरात, ननरगात सतनधः अननाशसकसतनधः

दगधसागरातननरगात = दगध-सागरात + ननरगात अनवयाथयः ततः = ववषणोः अनतधायनाननतरम

Page 109: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सा = पवोकता अननशमिाणा पररिद = दवससत उतनमवितहिाय = समतपननाननदा हिीकशादशात = नारायणसय आजञया परशशमतददयशानन = ननवाररत-दरवसथानन ननदयशाननानन = रावणमकतानन चतदयशभवनानन = भरादीन चतदयशसङखयकान लोकान बदवा = जञातवा दगधसागरात = कषीरसमिात ननरगात = परानतषठत अनवयः ततः सा अननशमिाणा पररिद उतनमवित-हिाय हिीकश-आदशात परशशमत-ददयशानन ननदयशाननानन चतदयश-भवनानन बदवा दगध-सागरात ननरगात आकाङकषा ततः ननरगात

कतः ननरगात ? दगध-सागरात का ननरगात ? सा पररिद

किा पररिद ? अननशमिाणाम कथभता सा पररिद ? उतनमवित-हिाय

कसमात कारणात उतनमवित-हिाय ? हिीकश-आदशात कक कतवा ननरगात अथवा कन कारणन उतनमवित-हिाय ? बदवा

कक बदवा ? (भववषयनत इनत) कक भववषयनत इनत ? चतदयश-भवनानन

कथ भववषयनत इनत ? परशशमत-ददयशानन पनः कथ भववषयनत इनत ? ननदयशाननानन

तातपययम ववषणोः वचन शरतवा दवसमहः अतयनत सनतषटः, अधचरादव भगवतः आजञया सव लोकाः ननवाररतदरवसथाः रावणमकताः भववषयतनत इनत जञातवा कषीरसमिात परानतषठत । पदवववरणम अननशमिाणाम = न ननशमितनत इनत अननशमिाः । “सर-मतसयौ अननशमिौ” (अमरः) उतनमवितहिाय = उतनमवितः हियः यसयाः सा परशशमतददयशानन = परशशमता ददयशा यिा तानन ननदयशाननानन = ननगयतः दशाननः यभयः तानन

Page 110: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

चतदयशभवनानन = भः, भवः, सवः, महः, जनः, तपः, सतयम । अतलम, ववतलम, सतलम, तलातलम, महातलम, रसातलम, पातालम ।

दगधसागरात = दगधसय सागरः, तसमात । “दगध कषीर पयः समम” (अमरः) ननरगात = ननर + इ “इण गतौ” – लङ., पर.प., ए.व. । “इणो गा लङङ” (२.४.४५) Word-Meaning ततः = Afterwards, सा अननशमिाणा पररिद = that congregation of the devas (those who do not

have to blink) उतनमवितहिाय = that whose happiness has expanded

हिीकशादशात = by the order of Narayana बदवा = having known

चतदयशभवनानन = that the fourteen worlds परशशमतददयशानन = (will become) those whose bad circumstances has

been avoided ननदयशाननानन = (and) those from where Ravana has been removed

ननरगात = returned दगधसागरात = from the milky ocean

ककषया १५ – १२.०३.२०१८ गदयम मलपाठः ततसतानरान पराह स वपताहः । पदचछदः ततः, तान, अमरान, पर+आह, सम, वपतामहः अनवयाथयः ततः = तदननतरम, दगधसागरात ननगयतय तान अमरान = दवान वपतामहः = बरहमा पराह सम = परोवाच अनवयः ततः वपतामहः तान अमरान पराह सम आकाङकषा पराह सम

कदा पराह सम ? ततः

Page 111: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कः पराह सम ? वपतामहः कान परनत पराह सम ? तान

कान तान ? अमरान तातपययम वकणठात ननवतयय सतषटकताय बरहमा तान दवानदरिशय उवाच । पदवववरणम अमरान = “अरा ननजयरा दवाः बतरदशा ववबधाः सराः” (अमरः) पराह सम

बर “बरञ वयकताया वाधच”, लट, पर.प., ए.व. । लट (परसमपदम) बरवीनत / आह, बरतः / आहतः, बरवतनत / आहः । लट (आतमनपदम) बरत, बरवात, बरवत ।

“बरवः पञचानामादरदत आहो बरवः” (३.४.८४) । “लट सम” (३.२.११८), “अपरोकष च” (३.२.११९) – सम-योग भत-अनदयतन परोकष

अपरोकष च लट-लकारः भवनत । शलट-लङोः अपवादः । वपतामहः = “बरहमातमभः सरजयषठः परमषठी वपताहः” (अमरः) Word-Meaning ततः वपतामहः तान अमरान पराह सम = Then Brahma spoke (पराह सम) to the devas गदयम मलपाठः भवनतसतावदवतररषयतो लकषमिहायसय िाहाययाथय िरःपरभनतष यवनतष वानराचछभललगोपचछनमलिवषभतः परशरथतपरभावाः परराः पररनययररनत । पदचछदः भवनतः, तावत, अवतररषयतः, लकषमी-सहायसय, साहाययाथयम, असरः-परभनति, यवनति, वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः, परधथतः-परभावाः, परजाः, परजनययः, इनत अनवयाथयः भवनतः = यय दवाः तावत = इदानीम अवतररषयतः = भलोक जननषयतः लकषमीसहायसय = शरीरमणसय ववषणोः साहाययाथयम = सहयोग दातम असरःपरभनति यवनति = मनकादरदि दवकनयकास वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः

वानराः = मकय टाः, अचछभललाः = भललकाः, गोपचछाः नीलमिाः = कवपपरभदाः, तदविभतः = तततभशमकाधाररणः

Page 112: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

परधथतपरभावाः = ववखयातपरािमान परजाः = पतरान परजनययः = उतपादययः अनवयः “भवनतः तावत अवतररषयतः लकषमी-सहायसय साहाययाथयम असरःपरभनति यवनति वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः परधथतःपरभावाः परजाः परजनययः” इनत आकाङकषा पराह सम

कः पराह सम ? वपतामहः ककशमनत पराह सम ? परजनययः इनत

क परजनययः ? भवनतः काः परजनययः ? परजाः

कीदशाः परजाः ? परधथतःपरभावाः पनः कीदशाः परजाः ? वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः कास ? यवनति

कीदिीि यवनति ? असरःपरभनति ककमथ परजनययः ? साहाययाथयम

कसय साहाययाथयम ? लकषमीसहायसय कीदशसय लकषमीसहायसय ? अवतररषयतः

कदा अवतररषयतः ? तावत तातपययम “ह दवाः ! भलोक जननषयतः लकषमीपतः ववषणोः सहयोगाथ यय सव दवकनयकास सव-सव-अशयतान

परािशमणः पतरान मकय ट-भललकादरदि रपि उतपादयत” इनत वपतामहः दवान आदरदषटवान । पदवववरणम अवतररषयतः = अव + त “त लवनतरणयोः” लटः शत । “लटः सदवा” (३.३.१४) ।

तकारानतः, प., ि.वव., ए.व. लकषमीसहायसय

सह एनत = गचछनत इनत सहायः लकषमीसहायसय = लकषमयाः सहायः, तसय

साहाययाथयम = सहायसय भावः । सहाय + षयञ (तवितः) । साहाययाय इदम । चतथीततपरिः ।

वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः वानर-अचछभलल-गोपचछ-नीलमिाः = वानराशच अचछभललाशच, गोपचछाशच

नीलमिाशच ।

Page 113: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वानर-अचछभलल-गोपचछ-नीलमि-विः = वानर-अचछभलल-गोपचछ-नीलमिाना विः । वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः = वानर-अचछभलल-गोपचछ-नीलमि-वि

बबभरनत – उपपदसमासः । तकारानतः, सतरी., दवव.वव., ब.व. । परथमाववभकतौ भत भतौ भतः, दववतीयाववभकतौ भतम भतौ भतः ।

परधथतपरभावाः = परधथतः परभावः यासा ताः । आकारानतः, सतरी., दवव.वव., ब.व. । परजाः = “पररा सयात सनततौ जन” (अमरः) । आकारानतः, सतरी., दवव.वव., ब.व. । परजनययः = पर + जन “जनी परादभायव”, ववधधशलङ., पर.प., ब.व. रामायणपरसङगः पतरतव त गत विषणौ राजञसतसय समहातमन: ।

उवाच दवताससवायससवयमभभयगवाननदम । ।1.17.1 । । सतयसनधसय वीरसय सविाननो दरहतविण: ।

ववषणोससहायानबशलनससजव कामरवपण: । ।1.17.2 । । माया ववदः च शराम च वाय वग समान जव ।

नयजञान बवि सपननान ववषण तलय परािमान ॥ १-१७-३ ॥ असहायायन उपायजञान दरदवय सहनन अतनवतान ।

सवय असतर गण सपननानन अमत पराशनान इव ॥ १-१७-४ ॥ असरसस च मखयास गनधवीणा तनि च ।

सजव हरररपण पतरासतलयपरािमान । । 1.17.5 । । Word-Meaning भवनतः = You all Devas

साहाययाथयम = To be of support (for helping) अवतररषयतः = Of him who is going to take birth in the bhoo loka

तावत = Now लकषमी-सहायसय = Of him who goes with Lakshmi

वानर-अचछभलल-गोपचछ-नीलमि-वि-भतः = Taking the forms of Apes, bears and the kinds of monkey like gopuchcha (cow-tailed monkey), neelamukha (black faced monkey)

परजनययः = Produce असरःपरभनति यवनति = In the women (यवती), the celestial women like

the apasaras (असरःपरभती) परजाः = Children

परधथतःपरभावाः = Whose greatness (परभाव) is wellknown (परधथत) ... इनत (बरहमा पराह सम) = so said Brahma

Page 114: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गदयम मलपाठः परव ककल रमभारमभ िमभतवाञरामबवानननत । पदचछदः परा, एव, ककल, मम, जमभ-आरमभ, समभतवान, जामबवान, इनत अनवयाथयः परा = पवयकाल मम = बरहमणः जमभारमभ = जमभणसमय समभतवान = उतपननः जामबवान = तननामा भललकाधधपनतः अनवयः परा एव ककल मम जमभ-आरमभ समभतवान जामबवान इनत आकाङकषा (बरहमा पराह सम)

ककशमनत (बरहमा पराह सम) ? समभतवान इनत कः समभतवान ? जामबवान कदा समभतवान ? जमभ-आरमभ

कसय जमभ-आरमभ ? मम पनः कदा समभतवान ? परा एव ककल

तातपययम पवयमव मम जमभणसमय जामबवननामा भललकाधधपनतः सषटः । (सोऽवप ववषणोः साहाययमाचररषयनत) । पदवववरणम जामबवान – जमबोः वण जामबवम, तदसय असतीनत जामबवान । जमबफलतलयवणयः

इतयथयः । तकारानतः, प., पर.वव., ए.व. । रामायणपरसङगः पवयमव मया सषटो जामबवानकषपङगवः ।

जमभमाणसय सहसा मम वकतरादजायत ॥ (बाल १७.७) Word-Meaning परा एव ककल = Earlier itself मम जमभ-आरमभ = At the time of my yawning

Page 115: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

जामबवान = A bear king named Jaambhavaan, who is black in color like the Jamoon fruit (naagapazham in Tamil)

समभतवान = Had been created ... इनत (बरहमा पराह सम) = so said Brahma गदयम मलपाठः ततसत गमवायणासतथाकवयन । पदचछदः ततः, त, गीवायणाः, तथा, अकवयन अनवयाथयः ततः = बरहमणः आदशाननतरम त गीवायणाः = दवाः तथा अकवयन = तदनगणम आचररतवनतः अनवयः ततः त गीवायणाः तथा अकवयन आकाङकषा अकवयन

क अकवयन ? त त क ? गीवायणाः

कदा अकवयन ? ततः तातपययम बरहमणः वचनानगण दवाः वानरादरदविि पतरान जनयामासः । पदवववरणम अकवयन = क “डकञ करण” लङ., पर.प., ब.व. Word-Meaning ततः = After that त गीवायणाः = Those devas अकवयन = Acted तथा = accordingly गदयम मलपाठः अथ वतानादवशवानराननरः परारापतपयः िहपारः ककिदतपथाय परमयत दशरथाय पायितपरायी परायचछत ।

Page 116: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः अथ, वतानात, वशवानरात, नरः, पराजापतयः, स-हम-पातरः, कतशचत, उतथाय, पतरीयत, दशरथाय, पायसम, अमत-परायम, परायचछत अनवयाथयः अथ = अननतरम वतानात = यजञीयात वशवानरात = अगनः पराजापतयः नरः = परजापनतना परवितः परिः कतशचत सहमपातरः = कतशचत दरहरणमयपातरसदरहतः उतथाय = ननगयतय पतरीयत = सनतनत कामयत दशरथाय = दशरथसय कत पायसम = परमाननम अमतपरायम = सधाकलपम परायचछत = दततवान अनवयः अथ वशवानरात वतानात स-हम-पातरः पराजापतयः कतशचत नरः उतथाय पतरीयत दशरथाय अमत-पराय पायस परायचछत आकाङकषा परायचछत

कक परायचछत ? पायसम कीदश पायसम ? अमत-परायम

कसम परायचछत ? दशरथाय कीदशाय दशरथाय ? पतरीयत

ककमकतवा परायचछत ? उतथाय कसमात उतथाय ? वतानात

कीदशात वतानात ? वशवानरात कः परायचछत ? कतशचत नरः

कीदशः नरः ? पराजापतयः कथमभतः नरः ? सहमपातरः

कदा परायचछत ? अथ तातपययम ततः यजञागनः परजापनतना परवितः कतशचत दरदवयपरिः दरहरणमयपातरसदरहतः समतथाय सधाकलप परमानन पतराधथयन दशरथाय दिवान ।

Page 117: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम वतानात

ववतानः = यजञः, वतानात ववतानः तसय अय, तसमात । ववतान + अण (तवितः) । “ित-

ववसतारयोरसतरी ववतान” (अमरः) वशवानरात = “अतगनवशवानरो वतहनः वीनतहोतरो धनञजयः” (अमरः) पराजापतयः = परजापतः अयम । परजापनत + णय (तवितः) सहमपातरः

सहमपातरम = हमनः पातरम । सहमपातरः = हमपातरण सदरहतः । बहवरीदरहः । सहसय सः “वोपसजयनसय” ६.३.८१ –

सहपतरः/सपतरः रामायणपरसङगः ततो व यजमानसय पावकादतलपरभम । परादभयत महभत महावीय महाबलम ॥ दरदवयपायससमपणा पातरी पतनीशमव वपरयाम । परगहय ववपला दोभया सवय मायामयीशमव ॥ समवकषयाबरवीदवाकयम इद दशरथ नपम । पराजापतय नर वववि माशमहाभयागत नप ॥

(बाल १६.११) Word-Meaning अथ = Then कतशचत पराजापतयः नरः = some divine being sent by Brahma

स-हम-पातरः = along with a golden vessel उतथाय = raising up

वशवानरात = from the fire वतानात = from that which is related to the Yagna i.e., sacrificial

परायचछत = gave पायसम = the sweet pudding, payasam अमत-परायम = which was equivalent to nectar

दशरथाय = to Dasharata पतरीयत = to him who wishes to have a son

23. शलोकः परसतावना पायसववभागः मलपाठः कौिलयाय परथदरदशदभपनतः पायिाधय परादादध परणयधरी ककयनिसय पतरय ।

Page 118: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

एत दवयौ तरलनिः पतपयरालोचय भाव सवाधाशाभयाी सवयकरताी पणयकााी िमरा ॥ २३ ॥ पदचछदः कौसलयाय, परथमम, अदरदशत, भपनतः, पायस-अधयम, परादात, अधयम, परणय-मधरम, ककय-इनिसय, पतरय, एत, दवयौ, तरल-मनसः, पतयः, आलोचय, भावम, सव-अधय-अशाभयाम, सवयम, अकरताम, पणय-कामाम, सशमतराम अनवयाथयः अदरदशत = परायचछत

भपनतः = राजा दशरथः पायसाधयम = पायससय अधयभागम कौसलयाय = राजमदरहषय परथमम = आदौ

परादात = परदततवान अधयम = पायससय अपरम अधयभागम परणयमधरम = परमणा सवाद ककयनिसय पतरय = परमासपदाय ककयय

अकरताम = कतवतयौ एत दवयौ सवयम = कौसलया ककयी च सवयमव (दशरथन अकधथत एव) सशमतरा पणयकामाम = सफल-मनोरथाम सवाधाशाभयाम = आतमनोः भागसय अधायभयाम आलोचय = ववधचनतय भावम = अशभपरायम पतयः = दशरथसय तरलमनसः = आकलधचततसय

अनवयः भपनतः परथम कौसलयाय पायसाधयम अदरदशत । [ततः] परणयमधरम अध ककयनिसय पतरय परादात । एत दवयौ तरलमनसः पतयः भावम आलोचय सवय सवाधाशाभया सशमतरा पणयकामाम अकरताम । आकाङकषा अदरदशत

कः अदरदशत ? भपनतः ककम अदरदशत ? पायसाधयम कसम अदरदशत ? कौसलयाय कदा अदरदशत ? परथमम

Page 119: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

परादात = परदततवान कक परादात ? अधयम

कीदशम अधयम ? परणयमधरम कसय परादात ? ककयनिसय पतरय

अकरताम कौ अकरताम ? एत दवयौ सवयम ककम अकरताम ? सशमतरा पणयकामाम कथम अकरताम ? सवाधाशाभयाम कककतवा अकरताम ? आलोचय

ककम आलोचय ? भावम कसय भावम ? पतयः

कीदशसय पतयः ? तरलमनसः तातपययम परातपायसः दशरथः आदौ राजमदरहषय कौसलयाय पायसाध दततवा, ततः परमासपदाय ककयय परीतया अपरमध दततवान । ततः सशमतराय पायस न शशषटशमनत वयाकलसय तसय मनोभाव ववजञाय कौसलया ककयी च सवयम सवभागाभयाम अधयमध सशमतराय दततवा तसयाः मनोरथ पररतवतयौ । पदवववरणम अदरदशत = दरदश “दरदश अनतसजयन” – लङ, पर.प., ए.व. परादात = पर + दा “डदाञ दान” – लङ, पर.प., ए.व. तरलमनसः = तरल मनः यसय सः, तसय । सकारानतः, प., ि.वव., ए.व. अकरताम = क “डकञ करण” – लङ, पर.प., दरदव.व. पणयकामाम = पणयः कामः यसयाः सा, ताम रामायणपरसङगः कौसलयाय नरपनतः पायसाध ददौ तदा । अधायदध ददौ चावप सशमतराय नराधधपः ॥ ककयय चावशशषटाध ददौ पतराथयकारणात । परददौ चावशशषटाध पायससयामतोपमम ॥ अनधचनतय सशमतराय पनरव महीपनतः । एव तासा ददौ राजा भायायणा पायस पथक ॥

(बाल १६.२७-२९) त बहजञसय धचततजञ पतनयौ पतयमयहीकषकषतः । चरोरधायधयभागाभया तामयोजयतामभ ॥ (रघ

१०.५७) छनदः मनदािानता वततम । “मनदािानता जलधधिडगः मभौ नतौ तो गर चत” (४+६+७ = १७

परनतपादम, म-भ-न-त-त गणाः, गरः, गरः)

Page 120: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

Word-Meaning भपनतः = Raja Dasharatha

अदरदशत = gave परथमम = initially पायस-अधयम = half of the payasam कौसलयाय = To Kausalyaa

The King परादात = gave अधयम = the (other) half

परणय-मधरम = which was sweeter because of his affection ककय-इनिसय पतरय = to Kaikeyi, the daughter of the lord of Kekaya

एत दवयौ = These two ladies सवयम = on their own accord अकरताम = made

सशमतराम = Sumitra पणय-कामाम = Become one whose desire is fulfilled

सव-अधय-अशाभयाम = through half of their portions आलोचय = on considering भावम = the intention

पतयः = of their husband, Dasharatha तरल-मनसः = of him who is disturbed (since he does

not have any more for Sumitra)

ककषया १६ – १९.०३.२०१८

24. शलोकः परसतावना यजञसमातौ अयोया परनत गमनम । मलपाठः अवभथऽवमित िरयतटादध अथ यथायथचचमलत रन । दशरथः पररपणय नोरथः परगातपपरहतपरोपा ॥ २४ ॥ पदचछदः अवभथ, अवशसत, सरय-तटात, अथ, यथा-यथम, उचचशलत, जन, दशरथः, पररपणय-मनोरथः, परम, अगात, परहत-पर-उपमाम ।

Page 121: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयाथयः अथ = तदननतरम, पायससवीकरणादननतरम अगात = गतवान पररपणयमनोरथः = शसिकामः परम = नगरीम, अयोयानाशमका सवराजधानीम परहत-परोपमाम = इनिनगरण अमरावतया तलयाम अवशसत = समात सनत अवभथ = दीकषानतसनान उचचशलत = परतसथत सनत जन = यजञाथयमागत जनसमह सरयतटात = यजञसथानात सरयतीरात यथायथम = यथासवम, सव-सव-गह परनत अनवयः अथ अवभथ अवशसत, जन सरयतटात यथायथम उचचशलत (सनत), पररपणयमनोरथः दशरथः परहतपरोपमा परम अगात । आकाङकषा अथ अगात

कः अगात ? दशरथः कीदशः दशरथः ? पररपणयमनोरथः

ककम अगात ? परम कीदशी परम ? परहत-परोपमाम

कदा अगात ? अवशसत कतसमन अवशसत ? अवभथ

उचचशलत कतसमन उचचशलत ? जन कसमाद उचचशलत ? सरयतटात कतर उचचशलत ? यथायथम

तातपययम पतरकामषटौ समातायाम, यजञाथयमागति सवि जनि सरयतीरात सव-सव-परदश परनत परतसथति, पायसलाभन शसिकामः दशरथः इनिनगरण तलया सवराजधानीम अयोया परतयगचछत । पदवववरणम अवभथ = “दीकषानतोऽवभथो यजञ” (अमरः) अवशसत = अव + सो “िो अनतकमयखण” + कत यथायथम = यथा अननतिमय । अवययीभावः । “यथासव त यथायथ” (अमरः)

Page 122: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

परम = रफानतः, सतरी., दरदव.वव., ए.व. । अगात = इ “इण गतौ” – लङ, पर.प., ए.व. परहतपरोपमाम

परहतपरम = परहतसय परम परहतपरोपमाम = परहतपरम उपमा यसयाः सा, ताम । “विशरवाः शनासीरः परहतः

परनदरः” (अमरः) छनदः ितववलतमबत वततम “ितववलतमबतमाह नभौ भरौ” । परनतपाद १२ अकषराखण । न-भ-भ-र

गणाः । 1 2 3 4 5 6 7 8 9 10 11 12

ल ल ल ग ल ल ग ल ल ग ल ग अ व भ थ व शस त स र य त टाद

अ थ य था य थ म चच शल त ज न

द श र थः प रर प णय म नो र थः प र म गा तप र ह त प रो प माम

Word-Meaning अथ = Then दशरथः = Dasharata

पररपणय-मनोरथः = He whose desire was fulfilled अगात = Went

परम = To his city, Ayodhya परहत-पर-उपमाम = To that which resembled Amaravathi, the

city of the Indra, who is much (puruhu) invoked or worshipped

अवभथ अवशसत सनत = When the Avabhruta snaanaa (a customary ritual bath that indicates the completion of the Yagna) was completed

जन सरय-तटात यथा-यथम उचचशलत सनत = When the people (जन) had left (उचचशलत) from the shores (तट) of River Sarayu (सरय) to their own respective places (यथा-यथम)

25. शलोकः परसतावना गभयधारणम ।

Page 123: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

मलपाठः अपाटवात कवलङघगकानाी नोजञकानतयदरहषमरनसय । शनः शनः परोकजितभषणानन चकामशर दौहदलकषणानन ॥ २५ ॥ पदचछदः अपाटवात, कवलम, अङगकानाम, मनोजञ-कानतः, मदरहिी-जनसय, शनः, शनः, परोतजझत-भिणानन, चकाशशर, दौहद-लकषणानन । अनवयाथयः चकाशशर = अराजनत दौहदलकषणानन = गभयधचहनानन मदरहिीजनसय = राजपतनीना कौसलया-सशमतरा-ककयीनाम मनोजञकानतः = मनोहरलावणयसय कवलम = अतयनतम अङगकानाम = हसतादयवयवानाम अपाटवात = पटतवाभावात, शरानततवात शनः शनः = मनद मनदम, दरदन दरदन परोतजझतभिणानन = तयकताभरणानन अनवयः मदरहिीजनसय मनोजञकानतः, अङगकाना कवलम अपाटवात परोतजझतभिणानन दौहदलकषणानन शनः शनः चकाशशर । आकाङकषा चकाशशर

क चकाशशर ? दौहदलकषणानन कीदशानन दौहदलकषणानन ? परोतजझतभिणानन

कसमात कारणात परोतजझतभिणानन ? कवलम अपाटवात किा अपाटवात ? अङगकानाम

कसय अङगकानाम ? मदरहिीजनसय कीदशसय मदरहिीजनसय ? मनोजञकानतः

कथ चकाशशर ? शनः शनः तातपययम राजपतनीना वधयमानलावणयात, हसतादयवयवाना शरानततवात तयकताभरणानन गभयधचहनानन दरदन दरदन वयकतानन बभवः । पदवववरणम अपाटवात

पाटवम = पटोः भावः

Page 124: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अपाटवात = न पाटवम, तसमात अङगकानाम = अलपानन अङगानन, तिाम । अङग + क । मदरहिीजनसय = “कताशभिका दरहषम” (अमरः) परोतजझतभिणानन = परोतजझतानन भिणानन यि तानन चकाशशर = काश “काश दीतौ”, शलट, पर.प., ब.व. । चकाश चकाशात चकाशशर । दौहदलकषणानन = दौहदसय लकषणानन । “दववहदया नारी दौहदरदनीमाचकषत”

(अषटाङगसङगरहः) । छनदः उपनिवजरा वततम । Word-Meaning दौहद-लकषणानन = the symptoms of pregnancy (referred to as the second

heart as the mother has the child’s heart also in her) परोतजझत-भिणानन = those in which the heavy ornaments are given up अङगकाना कवलम अपाटवात = solely (कवलम) due to the tiredness (अपाटव)

(absence of energy) of the limbs that have lost weight (अङगक) मदरहिी-जनसय = of the group of royal wives of Dasharata (note मदरहिी

= literally refers to coronated queen) मनोजञ-कानतः = of those whose beauty was captivating

शनः शनः = slowly चकाशशर = manifested 26. शलोकः परसतावना गशभयणयाः कौसलयायाः वणयनम मलपाठः नदनदपयदधवमलरया गाधताववषयनामभगहवरा । कोिलनिददरहतः शनरभत ययकषटरवप दकषटगोचरा ॥ २६ ॥ पदचछदः मनदमनदम, अपयत, वशलतरया, गाधता-वविय-नाशभ-गहवरा, कोसलनि-ददरहतः, शनः, अभत, मय-यतषटः, अवप, दतषट-गोचरा अनवयाथयः अपयत = अपगचछत

वशलतरया = उदरभागसथ चमयरिातरयम कोसलनिददरहतः = कौसलयायाः

Page 125: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अभत = जातम दतषटगोचरा = चकषववयियः मययतषटः = तनतसदशः मयभागः गाधताववियनाशभगहवरा

गाधतायाः = उततानतवसय ववियीभत यत नाशभगहवरम = नाशभरप कहर, तन यकता

शनः = मनदम अनवयः कोसलनिददरहतः वशलतरया मनदमनदम अपयत, गाधताववियनाशभगहवरा मययतषटः अवप शनः दतषटगोचरा अभत आकाङकषा अपयत

का अपयत ? वशलतरया कसयाः अपयत ? कोसलनिददरहतः

अभत कीदशम अभत ? दतषटगोचरा का अभत ? मययतषटः

कीदशी मययतषटः ? गाधताववियनाशभगहवरा कथ अभत ? शनः

तातपययम वधयमानन गभण कौसलयायाः उदर ववदयमान महाभागयसचक वशलतरयम अपगतम, तसयाः नाशभरप कहरम उततानतव परातम, तसयाः तनतसदशः मयभागः शनः चकषववयियः अभत । पदवववरणम अपयत = पय “पय गतौ” – लङ, पर.प., ए.व. गाधताववियनाशभगहवरा

गाधताववियः = गाधतायाः ववियः नाशभगहवरम = नाशभः एव गहवरम गाधताववियनाशभगहवरा = गाधताववियः नाशभगहवर यसयाः सा

कोसलनिददरहतः = कोसलनिसय ददरहता, ऋकारानतः, सतरी., ि.वव., ए.व. अभत = भ “भ सततायाम”, लङ, पर.प., ए.व. मययतषटः = मय यतषटः इव छनदः रथोिता वततम – “राननराववह रथोिता लगौ” । परनतपादम ११ अकषराखण, र-न-र-लघ-गर ।

Page 126: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

1 2 3 4 5 6 7 8 9 10 11

ग ल ग ल ल ल ग ल ग ल ग म नद म नद म प य दव शल तर या गा ध ता वव ि य ना शभ ग हव रा को स ल नि द दरह तः श न र भत

म य य तषट र वप द तषट गो च रा Word-Meaning वशलतरया = The three folds of skin in her abdominal portion

कोसलनिददरहतः = of the daughter of the king of Koshala मनदमनदम अपयत = disappeared slowly

मययतषटः अवप = Even her waist (मय) which was like a thin stick (यतषट) गाधताववियनाशभगहवरा = whose cave (गहवर) like navel (नाशभ), had

become an object (वविय) of reduced depth (गाधता) शनः दतषटगोचरा अभत = gradually (शनः) become (भ) visible (गोचर) to see

(दतषट) 27. शलोकः मलपाठः नयगरोधपरिताी करशः परयाता अङघगमचकार पनरयदरी कशाङघगयाः । रमवातव दशिोरगपमडडतानाी गभयचछलन विता परथन पीिा ॥ २७ ॥ पदचछदः नयगरोध-पतर-समताम, िमशः, परयाताम, अङगीचकार, पनः, अवप, उदरम, कशाङगयाः, जीवातव, दश-मि-उरग-पीङडतानाम, गभय-चछलन, वसता, परथमन, पसा अनवयाथयः अङगीचकार = परानोत उदरम = ककषकषः कशाङगयाः = तनवङगयाः कौसलयायाः नयगरोधपतरसमताम = वटपतरतलयतवम िमशः परयाताम = शनः अपगताम पनरवप = भयोऽवप गभयचछलन वसता परथमन पसा = गभयरपण नतषठता आदरदपरिण नारायणन जीवातव = सञजीवनौिधाथयम

Page 127: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

दशमिोरगपीङडतानाम = रावणरपण महासपण दषटानाम अनवयः दशमिोरगपीङडताना जीवातव गभयचछलन वसता परथमन पसा कशाङगयाः उदर िमशः परयाता नयगरोधपतरसमता पनरवप अङगीचकार । आकाङकषा अङगीचकार

कः अङगीचकार ? उदरम कसयाः उदरम ? कशाङगयाः

काम अङगीचकार ? नयगरोधपतरसमताम कीदशी नयगरोधपतरसमताम ? परयाताम

कथ परयाताम ? िमशः कथम अङगीचकार ? पनरवप

कन हतना अङगीचकार ? पसा कीदशन पसा ? परथमन पनः कीदशन पसा ? वसता

कथ वसता ? गभयचछलन ककमथ वसता ? जीवातव

किा जीवातव ? दशमिोरगपीङडतानाम तातपययम पव कौसलयायाः उदर वटपतरतलय कशमासीत । गभयवदया िमण तततलयतवम अपगतम । तथाऽवप रावणरपमहासपयपीङडताना सञजीवनौिधाय गभयरपण नतषठता आदरदपरिण नारायणन तसयाः उदर पनरवप वटपतरतलयमव जातम (वटपतरशायी नारायणः इनत पराणपरशसविः) । पदवववरणम नयगरोधपतरसमताम = नयगरोधसय पतरम, नयगरोधपतरसय समता । “नयगरोधो बहपाद वटः” जीवातव = उकारानतः, प., च.वव., ए.व. । “रमवातजीवनौिधम” (अमरः) दशमिोरगपीङडतानाम

दशमिोरगः = दशमिः एव उरगः दशमिोरगपीङडतानाम = दशमिोरगण पीङडताः, तिाम । “उरगः पननगो भोगी”

(अमरः) गभयचछलन = गभयसय छलम, तन । गभय + छल – तगागमः । “छ च” (६.१.७३) –

हरसवसय चछकार पर तकारागमः । तसय शचतवन चकारः । i.e., Before छ, a त gets added which changes to च making it चछ ।

वसता = वस “वस ननवास” + शत । तकारानतः, प., त.वव., ए.व. पसा = सकारानतः, प., त.वव., ए.व.

Page 128: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अलङकारः उतपरकषा, रपकम छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning उदरम = the abdomen

कशाङगयाः = of Kausalya, whose body (अङग) was thin (कश) पनरवप अङगीचकार = again gained नयगरोधपतरसमताम = the similarity to the banyan leaf

िमशः परयाताम = that (resemblance) which had been gradually (िमशः) lost (पर + या) (since it was no longer thin like a leaf as she put on weight during the pregnancy)

गभयचछलन वसता परथमन पसा = since the primordial (परथम) person (पस), Adipurusha (who resides on the banyan leaf), who was residing (वसत) in it taking the guise (छल) of an embryo (गभय) जीवातव = for the sake of being the life-giver (जीवातव) (like an

antidote for a snakebite) दशमिोरगपीङडतानाम = to the those who were tormented (पीङडत)

by the snake (उरग) in the form of Ravana (दशमि)

ककषया १७ – २६.०३.२०१८

28. शलोकः मलपाठः यी तनतपवादववभावयान आकाशािमदमितायताकषयाः । गभोदय ववषणपदापदशात काशय ववहायावप ववहाय एव ॥ २८ ॥ पदचछदः मयम, तनतवात, अववभावयमानम, आकाशम, आसीत, अशसत-आयत-अकषयाः, गभय-उदय, ववषण-पद-अपदशात, काशययम, ववहाय, अवप, ववहायः, एव । अनवयाथयः आसीत = बभव मयम = कदरटपरदशः कसयाः मयम ? अशसतायताकषयाः = कषणववशालनतरायाः कौसलयायाः

Page 129: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कीदशम आसीत ? अववभावयमानम = अदशयमानम आकाशम = नभसतलयम कन हतना अववभावयमानम ? तनतवात = काशयायत गभोदय = गभोतपततौ सतयाम ववषणपदापदशात = गभयरपण वसतः नारायणसय ननवाससथानतवात “ववषणपदम” इनत

वयवदरहरयमाणतवात काशय = तनतवम ववहाय अवप = तयकतवा अवप ववहायः एव = आकाशः एव पव काशययकारणन अदशयतवात आकाशतवमासीत । अधना ववषणपदतवात काशय तयकतवावप

आकाशतवम । [“ववयद ववषणपदी वा त पसयाकाशववहायसी” इतयमरः] अनवयः अशसतायताकषयाः मय तनतवाद आकाशम (इव) अववभावयमानम आसीत । गभोदय [सनत] ववषणपदापदशात काशय ववहाय अवप ववहायः एव । आकाङकषा आसीत

ककम आसीत ? मयम कसयाः मयम ? अशसतायताकषयाः

कीदशम आसीत ? अववभावयमानम ककशमव अववभावयमानम ? आकाशम (इव) कन हतना अववभावयमानम ? तनतवात

ववहायः एव अतसत कतसमन सनदभ अवप ववहायः एव ? ववहाय अवप

कक ववहाय ? काशययम कसमात कारणात ववहायः एव ? ववषणपदापदशात कदा ववहायः एव ? गभोदय (सनत)

तातपययम कौसलयायाः कदरटभागः पवयम अतयनत कशः, तन हतना अदशयपरायः आकाशकलपः आसीत । गभोतपततौ सतया त काशय ववगत अवप, नारायणसय ननवाससथानतवात “ववषणपदम” इनत ववखयातम, नामसामयन आकाशतलयमव आसीत । पदवववरणम अशसतायताकषयाः

अशसतायत अशसत च आयत च, अशसतायताकषयाः = अशसतायत अकषकषणी यसयाः सा । ईकारानतः, सतरी., ि.वव., ए.व.

Page 130: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ववषणपदापदशात ववषणपदम = ववषणोः पदम ववषणपदापदशात = ववषणपदसय अपदशः, तसमात

काशययम = कशसय भावः – कश + षयञ (तवितः) ववहाय = वव + हा “ओहाक तयाग” – लयबनतावययम ववहायः = सकारानतः, नप., पर.वव., ए.व. । “ववयद ववषणपद वा त पसयाकाश-ववहायसी”

“ववहायाः शकनौ पशस गगन पनपसकम” । अलङकारः पवायध अनतशयोककतः, उततराध ववरोधाभािः । ववषणपदशबद शलिः । “काशय ववहायावप ववहाय एव” इतयतर यक । छनदः वततम – इनिवजरा । ‘सयादरदनिवजरा यदरद तौ जगौ गः’ (११ अकषराखण) Word-Meaning मयम = the waist

अशसतायताकषयाः = of Kausalya, whose eyes (अकषी) were dark (अशसत where शसत indicates white) and wide (आयत)

अववभावयमानम आकाशम आसीत = was like the imperceptible sky तनतवाद = due to slenderness

गभोदय [सनत] = during the time of pregnancy, on the advent of the embryo (गभय) ववषणपदापदशात = due to being refered to as the place of Vishnu (note

that the sky is also referred to by the term Vishnupada) काशय ववहाय अवप = even after leaving the aspect of slenderness ववहायः एव = it is only the sky

29. शलोकः परसतावना रामजननम । मलपाठः उचचसथ गरहपञचक िरगरौ िनदौ नवमयाी नतथौ लगन ककय टक पनवयियत षी गत पषखण । ननदयगधी ननखिलाः पलाशिमधो यादयोयारणः आववभयतभतपवय परी यकतपककञचदकी हः ॥ २९ ॥

Page 131: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः उचचसथ, गरह-पञचक, सर-गरौ, स-इनदौ, नवमयाम, नतथौ, लगन, ककय टक, पनवयस-यत, मिम, गत, पिखण, ननदयगधम, ननखिलाः, पलाश-सशमधः, मयाद, अयोया-अरणः, आववभयतम, अ-भत-पवयम, अपरम, यततकतञचत, एकम, महः अनवयाथयः आववभयतम = सवयमव अशभवयकतम अभत महः = जयोनतः अभतपवयम = परा कदायववदयमानम, सजातीय-भद-रदरहतम अपरम = अदववतीयम, ववजातीय-भद-रदरहतम एकम = सवगत-भद-रदरहतम यततकतञचत = बतरववधभदरदरहततया अननवायचयम अयोयारणः - अयोया एव अरखणः = अतगनमनथनदारववशिः, तसमात मयात = पववतरात ननदयगधम = भसमीकतयम ननखिलाः = समसतानन, पलाशसशमधः = राकषसरपाखण एधाशस गरहपञचक उचचसथ = सयय-कज-गर-शि-शननरपि पञचस गरहि सव-तङगसथान-सङगति सरगरौ सनदौ = बहसपतौ चनिण यकत सनत नवमया नतथौ ककय टक लगन पनवयसयत = पनवयसनकषतरयकत पिखण मि गत = सय मिराशश परववषट सनत अनवयः गरहपञचक उचचसथ, सरगरौ सनदौ, नवमया, ककय टक लगन, पनवयसयत नतथौ, पिखण मि गत, ननखिलाः पलाशसशमधः ननदयगध मयाद अयोयारणः अभतपवयम, अपरम, एक यततकतञचत महः आववभयतम आकाङकषा आववभयतम

ककम आववभयतम ? महः कीदश महः ? अभतपवयम पनः कीदश महः ? अपरम पनः कीदश महः ? एकम पनः कीदश महः ? यततकतञचत

कतः आववभयतम ? अयोयारणः कीदशाद अयोयारणः ? मयात

Page 132: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककमथयम आववभयतम ? ननदयगधम काः ननदयगधम (कमयपदम) ? पलाशसशमधः

कीदशाः पलाशसशमधः ? ननखिलाः कदा आववभयतम ? गरहपञचक उचचसथ सनत

पनः कदा आववभयतम ? सरगरौ सनदौ सनत पनः कदा आववभयतम ? नवमया नतथौ पनः कदा आववभयतम ? ककय टक लगन पनः कदा आववभयतम ? पनवयसयत पनः कदा आववभयतम ? पिखण मि गत सनत

तातपययम सयायदरदि पञचस गरहि सवतङगसथानि सतस, बहसपतौ चनिण यकत, नवमया, ककय टकलगन, पनवयसनकषतरयकत दरदन, सय मिराशश परववषट सनत, सवायखण राकषसरपाखण एधाशस भसमीकत पववतरात अयोयारपाद अरणः पवयमदषटम, अदववतीयम, एकम अननवयचनीय जयोनतः सवयम अशभवयकतम अभत पदवववरणम उचचसथ = उचच नतषठनत, ततसमन – उपपदसमासः सरगरौ = सराणा गरः, ततसमन । “बहसपनतः िराचाययः” (अमरः) सनदौ = इनदना सह ववदयत इनत, ततसमन । उकारानतः, प., स.वव., ए.व. ।

“दरहमाशशचनिमाशचनिः इनदः कमदबानधवः” (अमरः) पिखण = नकारानतः, प., स.वव., ए.व. । “ववकतयन-अकय -मातयणड-शमदरहर–अरण-पषणः”

(अमरः) ननदयगधम = ननर + दह “दह भसमीकरण” – तमनननतावययम पलाशसशमधः

पलम = मासम पलाशाः = राकषसाः । पलाशाः मासम अशनतनत इनत । पलाशसशमधः = पलाशाः एव सशमधः । धकारानतः, सतरी., दरदव.वव., ब.व. ।

मयात = “पत पववतर यी च” (अमरः) अयोयारणः = अयोया एव अरखणः, तसमात । इकारानतः, प., प.वव., ए.व. आववभयतम = आववस + भ “भ सततायाम” + कत अभतपवयम

भतपवयम = पव भतम, अभतपवयम = न भतपवयम ।

अपरम = न ववदयत पर यसमात तत महः = “हसततसवतजसोः” (अमरः)

Page 133: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामायणपरसङगः ततो यजञ समात त ऋतना िट समतययः ।

ततशच दवादश मास चतर नावशमक नतथौ ॥ नकषतरऽदरदनतदवतय सवोचचससथि पञचस ।

गरहि ककय ट लगन वाकपताववनदना सह ॥ परोदयमान जगननाथ सवयलोकनमसकतम ।

कौसलयाऽजनयिाम सवयलकषणसयतम ॥ (बाल १८.८-१०) अलङकारः रपकालङकारः छनदः शादयलवविीङडत वततम (majestic like the gait of the lion or tiger) –

“सयायशवमयसजाः सतताः सगरवः शादयलवविीङडतम” । परनतपाद १९ अकषराखण । म-स-ज-स-त-त-गरः । दवादशाकषराननतर यनतः ।

Word-Meaning आववभयतम = manifested itself महः = lustre (or fire)

अभतपवयम = that which did not exist earlier अपरम = that for which there is nothing different from it एकम = that which is unique यततकतञचत = that which is indescribable (as there is no way to the

show difference) अयोयारणः = from the Arani wood (that is used to create the fire for

yagnas) in the form of Ayodhya मयात = from that which is very sacred ननदयगधम = for the sake of destroying (or burning) ननखिलाः पलाशसशमधः = the entire group (ननखिल) of demons (पलाश) in

the form of fuel sticks (or the sticks of Palasha (पलाश) tree) गरहपञचक उचचसथ = when five of the planets (Sun, Mars, Jupiter, Venus

and Saturn) were are their ascendency सरगरौ सनदौ = when Jupiter was associated with Chandra नवमया नतथौ = on the tithi of Navami ककय टक लगन = on the lagna of Karkata पनवयसयत = when the nakshtra was punarvasu पिखण मि गत = when Surya had entered the mesha raashi

Page 134: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

30. शलोकः मलपाठः अथ राामभधानन कवः िरभयन शरगरः । अलञचकार कारणयादध रघणानवयी हररः ॥ ३० ॥ पदचछदः अथ, राम-अशभधानन, कवः, सरभयन, धगरः, अलञचकार, कारणयाद, रघणाम, अनवयम, हररः । अनवयाथयः अथ = तदननतरम, रामजननाननतरम अलञचकार = भियामास हररः = ववषणः (भकतजनदररतानन हरनत इनत हररः) अनवयम = वशम रघणाम = रघोः अपतयानाम कारणयाद = करणया सरभयन = सगनधीनन/मनोजञानन कवयन धगरः = वाचः कवः = आदरदकवः वालमीकः रामाशभधानन = “राम” इनत नामना अनवयः अथ रामाशभधान कवः धगरः सरभयन हररः कारणयात रघणाम अनवयम अलञचकार । आकाङकषा अलञचकार

कदा अलञचकार ? अथ कः अलञचकार ? हररः ककम अलञचकार ? अनवयम

किाम अनवयम ? रघणाम कन हतना अलञचकार ? कारणयाद कथमभतः अलञचकार ? सरभयन

ककम सरभयन ? धगरः कसय वाचः सरभयन ? कवः

कन सरभयन ? रामाशभधानन तातपययम परमकारखणकः हररः शरीरामरपण रघवश अवतीयय वालमीकः वचनानन सवनानमना भियामास ।

Page 135: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम रामाशभधानन – रामः इनत अशभधानम, तन ।

“रामनत दवयकषर नाम मानभङगः वपनाककनः” “सहसरनाम तततलय रामनाम वरानन” । रमनत योधगनः अतसमन इनत रामः – “रम िीडायाम” + अधधकरण घञ (कत) । “रमनत योधगनोऽननत सदाननद धचदातमनन । इनत रामपदनासौ परबरहमाशभधीयत ॥ ”

सरभयन = सरशभ कवयन – सरशभ + खणच (नामधातः) + शत – तकारानतः, प., पर.वव., ए.व.

धगरः = रफानतः, सतरी, दरदव.वव., ब.व. अलञचकार = अलम + क “डकञ करण” – शलट., पर.प., ए.व. कारणयात = “कारणयी करणा घणा” (अमरः) । करणा एव कारणयम । करणा + सवाथ

षयञ (तवितः) अनवयम = “सनतनतः गोतर-जनन-कलानन अशभजन-अनवयौ” (अमरः) हररः = हरनत इनत हररः । ह “हञ हरण” + इन (उणादरदपरतययः) । “यम-अननल-इनि-चनि-

अकय -ववषण-शसह-अश-वातजि । शक-अदरह-कवप-भकि हररनाय कवपल बतरि” ॥ (अमरः) 14 different meanings of the word Hari – Yama, Agni, Indra, Chandra, Surya, Vishnu, Lion, Ray, Horse, Parrot, Snake, Monkey, Frog and a specific color called kapila.

छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning अथ = Then हररः = Vishnu कारणयात = due to his compassion अलञचकार = emblished

अनवयम = the race रघणाम = of Raghu

सरभयन = by putting in fragrance (i.e., making it attractive) धगरः = to the words कवः = of the poet (Valmiki) रामाशभधान = through the name “Rama”

Page 136: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककषया १८ – ०९.०४.२०१८

31. शलोकः परसतावना रामाननतर तरयः कमाराः जाताः मलपाठः तननवरायनत रयसरताकगनतरिः । अगररसयानकवयनतसततलोकोतपतरगयणः ॥ ३१ ॥ पदचछदः तम, एनम, अन, अजायनत, तरयः, तरता-अतगन-तजसः, अगरजसय, अन-कवयनतः, तः, तः, लोक-उततरः, गणः अनवयाथयः अजायनत = जाताः तरयः = बतरसङखयाकाः कमाराः तरतातगनतजसः

तरता = आहवनीय-गाहयपतय-दकषकषणागनयः तरतातगनतजसः = तरता तततलयवचयसः

तम एनम अन = पवोपवखणयतसय शरीरामसय पशचात अनकवयनतः = अनवतयमानाः अगरजसय = जयषठभरातः शरीरामसय तसतः = बहशभः लोकोततरः = अतयतकषटः गणः = ववदया-ववनय-शौयय-औदायायदरदशभः अनवयः तरतातगनतजसः तरयः तसतः लोकोततरः गणः अगरजसय अनकवयनतः तम एनम अन अजायनत । आकाङकषा अजायनत

क अजायनत ? तरयः कीदशाः तरयः ? तरतातगनतजसः

कदा अजायनत ? तम एनम अन कथमभताः अजायनत ? अनकवयनतः

कसय अनकवयनतः ? अगरजसय कः अनकवयनतः ? गणः

कीदशः गणः ? तसतः

Page 137: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पनः कीदशः गणः ? लोकोततरः तातपययम सदगणबाहलयन अगरजसदशाः अतगनवत वचयतसवनः तरयः कमाराः तसय शरीरामसय पशचात जाताः । पदवववरणम तम अन = “अनलयकषण” (१.४.८४) इनत कमयपरवचनीयसजञा । “कमयपरवचनीययकत दववतीया”

(२.३.८) अजायनत = जन “जनी परादभायव” – लङ, पर.प., ब.व. तरयः = बतर-शबदः, ननतय बहवचनानतः, प., पर.वव., ब.व. तरतातगनतजसः

तरतातगनः = तरता चासौ अतगनशच तरतातगनतजसः = तरतागनः तजः इव तजः यिा त । “अतगनतरयशमद रता”, “रता

तवतगनतरय यग” (अमरः) अगरजसय अनकवयनतः - समबनधसामानय िषठी (अगरजम अनकवयनतः अवप समयक) अनकवयनतः = अन + क “डकञ करण” + शत – तकारानतः, प., पर.वव., ब.व. लोकोततरः = लोकसय उततर, तः छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning तरयः = the three (kids)

अजायनत = were born तम एनम अन = after him (Rama)

तरतातगनतजसः = who were like radiant like the three fires (called Aahavaneeyaagni, Gaarhapathyaagni, and Dakshinaagni)

अनकवयनतः = who followed अगरजसय = their elder (brother)

तसतः लोकोततरः गणः = by (their) numerous extraordinary good qualities (similar to that of Rama)

32. शलोकः मलपाठः भरतसतष ककययासतनयो ववनयोजजवलः । अनयौ लकषणशरघनौ िमरायाी कतोदयौ ॥ ३२ ॥

Page 138: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः भरतः, ति, ककययाः, तनयः, ववनय-उजजवलः, अनयौ, लकषमण-शतरघनौ, सशमतरायाम, कत-उदयौ अनवयाथयः ति = रामम अन जाति बतरि ववनयोजजवलः = ववनयगणन (परशरयण) भवितः भरतः ककययाः तनयः = भरतः ककययाः पतरः अनयौ लकषमण-शतरघनौ = इतरौ दवौ कमारौ लकषमण-शतरघनौ सशमतराया कतोदयौ = सशमतराया समतपननौ अनवयः ति ववनयोजजवलः भरतः ककययाः तनयः, आकाङकषा आसीत

कथभतः आसीत ? तनयः कयाः तनयः ? ककययाः

कः आसीत ? भरतः कीदशः भरतः ? ववनयोजजवलः

कि मदय आसीत ? ति आसताम

कौ आसताम ? अनयौ कौ अनयौ ? लकषमण-शतरघनौ

कीदशौ लकषमण-शतरघनौ ? कतोदयौ कसया कतोदयौ ? सशमतरायाम

तातपययम रामसयाननतर जाति बतरि कमारि ककययाः पतरः भरतनामना खयातः, ववनयन भवितः आसीत । सशमतराया यमलौ जातौ, ययोः लकषमणः, शतरघनशचनत नामनी आसताम । पदवववरणम ववनय-उजजवलः = ववनयन उजजवलः इनत समासः लकषमण-शतरघनौ = लकषमणशच शतरघनशच इनत दवनदवसमासः कत-उदयौ = कतः उदयः याभया तौ रामायणपरसङगः भरतो नाम ककयया जजञ सतयपरािमः ।

साकषादववषणोशचतभायगः सववः समदरदतो गणः ॥ अथ लकषमणशतरघनौ सशमतराजनयत सतौ ।

Page 139: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वीरौ सवायसतरकशलौ ववषणोरधयसमतनवतौ ॥ पषय जातसत भरतः मीनलगन परसननधीः ।

साप जातौ त सौशमतरी कलीरऽभयदरदत रवौ ॥ (बाल १८.१३-१५) छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning ति = Among (those three)

भरतः = Bharata ववनय-उजजवलः = one who is adorned with humility तनयः = (was born as) the son ककययाः = of Kaikeyi

अनयौ = The other two लकषमण-शतरघनौ = Lakshmana and Shatrugna सशमतराया कत-उदयौ = were born in (i.e. to) Sumitra

33. शलोकः मलपाठः एत ववशरधर वमरा बरहकषाय दीषकषताः । लोकाननदकनदसय चतपवार इव बाहवः ॥ ३३ ॥ पदचछदः एत, ववधधर, वीराः, बरहम-कषमाय, दीकषकषताः, लोक-आननद-मकनदसय, चतवारः, इव, बाहवः अनवयाथयः ववधधर = परविाः एत वीराः = इम शराः रामादयः चतवारः दीकषकषताः = कतसङकलपाः बरहमकषमाय = ववपररकषणाय/वदरकषणाय/तपोरकषणाय चतवारः बाहवः इव = चतभयजोपमाः लोकाननदमकनदसय = भवनाना आननददायकसय ववषणोः अनवयः एत वीराः बरहमकषमाय दीकषकषताः लोकाननदमकनदसय चतवारः बाहवः इव ववधधर । आकाङकषा ववधधर

क ववधधर ? एत वीराः

Page 140: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कथमभताः ववधधर ? दीकषकषताः कसम दीकषकषताः ? बरहमकषमाय

ककशमव ववधधर ? चतवारः बाहवः इव कसय बाहवः ? लोकाननदमकनदसय

तातपययम रामादयः चतवारः परािशमणः कमाराः बालयादव वदाना, ववपराणा, तपसशच रकषणाय कतसङकलपाः, भवनानाम आननददायकसय ववषणोः चतवारः भजाः इव परविाः । पदवववरणम ववधधर = वध “वध वधौ” – शलट., पर.प., ब.व. – शलटलकार – ववध, ववधात, ववधधर । बरहमकषमाय = बरहमणः कषम, तसम । “वदासतततव तपो बरहम बरहमा ववपरः परजापनतः”

(अमरः) दीकषकषताः = दीकषाऽसय सञजाता – दीकषा + इतच (तवितः) । “यषटा च यजमानशच स

सोमवनत दीकषकषतः” (अमरः) लोकाननदमकनदसय

लोकाननदः = लोकानाम आननदः लोकाननदमकनदसय = लोकाननदशचासौ मकनदशच, तसय

चतवारः = चतर-शबदः, ननतय बहवचनानतः, प., पर.वव., ब.व. बाहवः = उकारानतः प., पर.वव., ब.व. । “भज-बाह परवषटो दोः” (अमरः) रामायणपरसङगः सव वदववदः शराः सव लोकदरहत रताः ।

सव जञानोपसमपननाः सव समदरदता गणः ॥ (बाल १८.२५) अलङकारः उपमालङकारः छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning एत वीराः = these warriors

दीकषकषताः = who are committed बरहमकषमाय = to the protection of Vedas / Tapas / Brahmin

ववधधर = grew up चतवारः बाहवः इव = like the four arms

लोकाननदमकनदसय = of Vishnu, who brings delight to the worlds

Page 141: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गदयम परसतावना ववशवाशमतरसयागमनम मलपाठः अथ कदाशरचदपररयायाभयानकयदधिदधतदतपयबलावसकनद-काकनदशमकवनदारकानमकपररवायय ाणरथः पङघककतरथसतपशचयायराताना-ाशचयायणाायतनी तररशङघकयाकरनी भगवनती पदधयपरबनधमव दमशयतिगयभदी पराकतवयाकरणमव परकदरटतवणयवयतपयािी बधमव िोिती कमशकितिाकषमत । पदचछदः अथ, कदाधचत, अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-कातनदशीक-वनदारक-अनीक-पररवाययमाण-रथः, पङतकत-रथः, तपस-चयाय-जातानाम, आशचयायणाम, आयतनम, बतरशङक-यातजनम, भगवनतम, पदय-परबनधम, इव, दशशयत-सगय-भदम, पराकत-वयाकरणम, इव, परकदरटत-वणय-वयतयासम, बधम, इव, सोम-सतम, कशशक-सतम, अिाकषीत अनवयाथयः अथ कदाधचत पङतकतरथः

अथ = रामादरदि परविि यौवन पराति कदाधचत = कतसमतशचद दरदन पङतकतरथः = दशरथः

अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-कातनदशीक-वनदारक-अनीक-पररवाययमाण-रथः पङतकत-रथः अपररमया = अपररशमता, या माया = कपटववदया मायया भयानकानन = भयङकराखण, यिि = समरि, समितानन = दतानन दतयानाम = असराणाम, बलानन = सनयानन तादशाना सनयानाम अवसकनदः = आिमणम, तसमात कातनदशीकाः = भयन पलायमानाः वनदारकाणाम = दवानाम, अनीकाः = सनाः, तः पररवाययमाणः = रकषणाथयम उपसतय आवतम, रथः = सयनदनः यसय तादशः दतयः सह मायायि पराजय पराय पलायमानः दवः दशरथः रकषणाथ पराधथयतः इतयथयः

कशशकसतम अिाकषीत । कशशकसतम = ववशवाशमतरम अिाकषीत = दषटवान

तपस-चयाय-जातानाम आशचयायणाम आयतनम, बतरशङक-यातजनम, तपशचयायजातानाम = तपोबलन समतपननानाम

Page 142: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आशचयायणाम = अभतानाम आयतनम = आसपदम बतरशङकयातजनम = सदहसवगयगमनम इचछतः बतरशङकोः याजकम

भगवनतम, पदय-परबनधम इव, दशशयत-सगय-भदम, भगवनतम = पजयम पदयपरबनधम इव = छनदोबि कावयम इव दशशयतसगयभदम = पदयपरबनधपकष सगयरपः अयायः अतनवतम, ववशवाशमतरपकष

नतनसषटः परदशयकम । “अनयशमि कररषयाशम”! पराकत-वयाकरणम इव परकदरटत-वणय-वयतयासम, बधम इव सोम-सतम,

पराकतवयाकरणम इव = पराकतभािाणा वयाकरणम इव परकदरटतवणयवयतयासम = वयाकरणपकष अकषरवयतययसाधकम, ववशवाशमतरपकष

कषतततरयवणायत बराहमणवण परातवनतम बधम इव = सौमयगरहम इव सोमसतम = बधपकष सोमसय चनिसय पतरः, ववशवाशमतरपकष सोमयाजी

अनवयः अथ कदाधचत अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-कातनदशीक-वनदारक-अनीक-पररवाययमाण-रथः पङतकत-रथः तपस-चयाय-जातानाम आशचयायणाम आयतन बतरशङक-यातजन भगवनत पदयपरबनधशमव दशशयतसगयभद पराकतवयाकरणशमव परकदरटतवणयवयतयास बधशमव सोमसत कशशकसतम अिाकषीत । आकाङकषा अिाकषीत

कः अिाकषीत ? पङतकत-रथः कीदशः पङतकतरथः ? अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-

कातनदशीक-वनदारक-अनीक-पररवाययमाण-रथः कम अिाकषीत ? कशशकसतम

कीदशः कशशकसतम ? आयतनम किाम आयतनम ? आशचयायणाम

कीदशा आशचयायणाम ? तपस-चयाय-जातानाम पनः कीदशः कशशकसतम ? बतरशङक-यातजनम पनः कीदशः कशशकसतम ? भगवनतम पनः कीदशः कशशकसतम ? दशशयत-सगय-भदम

ककशमव दशशयत-सगय-भदम ? पदय-परबनधम इव पनः कीदशः कशशकसतम ? परकदरटत-वणय-वयतयासम

ककशमव परकदरटत-वणय-वयतयासम ? पराकत-वयाकरणम इव,

Page 143: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पनः कीदशः कशशकसतम ? सोम-सतम ककशमव सोम-सतम ? बधम इव

कदा अिाकषीत ? अथ कदाधचत तातपययम यि दतयभयः पलायमानाना दवानामवप शरणपरदायी दशरथः कदाधचत पजय बरहमवि ववशवाशमतर दिवान, यः ववशवाशमतरः सवसय तपोबलन बहनन अभतानन घटयामास; सदहसवगयगमन कामयमान बतरशङक यातजतवान; अनयामव सवि ननमायत परविः; जनमना कषतततरयः सननवप उगरण तपसा बराहमणयम अवाप; सोमयाजी च बभव । पदवववरणम अथ कदाधचत पङतकतरथः कशशकसतम अिाकषीत ।

पङतकतः = दश । पङतकतरथः, पङतकतगरीवः । “पङतकतशछनदोऽवप दशमम” (अमरः) । गायतरी (६) – उतषणक (७) – अनषटप (८) – बहती (९) – पङतकतः (१०) – बतरषटप (११) – जगती (१२)

कशशकसतम – कशशकसय सतः, तम अिाकषीत – “दशशर परकषण” – लङ, परथम.१

अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-कातनदशीक-वनदारक-अनीक-पररवाययमाण-रथः पङतकत-रथः अपररमय = पररमात शकया पररमया । न पररमया । दतयः = “असरा दतय-दतय-दनज-इनिारर-दानवाः” (अमरः) कातनदशीकः = “कातनदशीको भयितः” (अमरः) वनदारकः = “वनदारका दवतानन पशस वा दवताः तसतरयाम” (अमरः) अनीकः = “वरधथनी बल सनय चि चानीकमतसतरयाम” (अमरः) रथः = “शताङगः सयनदनो रथः” (अमरः)

बतरशङकयातजनम = बतरशङक याजयनत इनत, तम । नकारानतः, प, दरदव.वव., ए.व. दशशयतसगयभदम = सगयसय भदः, दशशयतः सगयभदः यन सः परकदरटतवणयवयतयासः = वणयसय वयतयासः, परकदरटतः वणयवयतयासः यन सः सोमसतम

सोमसय सतः – अकारानतः, प., दरदव.वव., ए.व. । सोम सनोनत – तकारानतः, प, दरदव.वव., ए.व. - परथमाववभकतौ - सोमसत सोमसतौ

सोमसतः अलङकारः शलिः Word-Meaning अथ = Then (when Rama and his brothers had grown up)

Page 144: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कदाधचत = at some point of time पङतकतरथः = Dasharata, one who was capable of driving his chariot in

ten (Pankti) directions अपररमय-माया-भयानक-यि-समित-दतय-बल-अवसकनद-कातनदशीक-वनदारक-

अनीक-पररवाययमाण-रथः = one whose chariot (रथ) is being surrounded (पररवाययमाण) (for protection) by the armies (अनीक) of the Devas (वनदारक), who were fleeing (कातनदशीक) from the attack (अवसकनद) of the armies (बल) of the Asuras (दतय), who instilled fear (भयानक) due to the immeasurable (अपररमय) power of trickery or Maya (माया) and who were confidently arrogant (समित) in the battle (यि) (i.e., दतयः सह मायायि पराजय पराय पलायमानः दवः दशरथः रकषणाथ पराधथयतः इतयथयः When the devas were tormented by the demons, Dasaratha had gone for their rescue)

अिाकषीत = saw कशशकसतम = Vishvamitra, i.e., Kaushika, the son of Kushika

तपशचयायजातानाम आशचयायणाम आयतनम = He who was the abode (आयतन) of the miracles (आशचयय) generated (जात) through his Tapas (तपशचयाय)

बतरशङकयातजनम = He who made Trishanku (बतरशङक) perform the sacrifice (यातजन – i.e., one who makes a person do sacrifice)

भगवनतम = one who is revered पदयपरबनधशमव दशशयतसगयभदम = like (इव) a metrical (पदय) poem (परबनध),

which show (दशशयत) the divisions (भद) in the form of chapters (सगय), he demonstrated (दशशयत) the divisions (भद) of the creations (सगय)

पराकतवयाकरणशमव परकदरटतवणयवयतयासम = Like the grammar of Prakruta Languages (i.e., Regional Dialects) (पराकत) which exhibits (परकदरटत) the change (वयतयास) of letters (वणय) (eg. Dharma becomes Dhamma in some language), he exhibited (परकदरटत) a change (वयतयास) in his caste (वणय) (i.e., by becoming a Brahmana though he was born as a Kshatriya).

बधशमव सोमसतम = Like (इव) Budha (बध), who is the son (सत) of Moon (सोम), he is the performer (सत) of Soma Yaga (सोम)

Page 145: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ककषया १९ – १६.०४.२०१८

गदयम मलपाठः तदन यथाववशरध कतिपयण यायदातमतदरहमना दरहतन गाधतरहदयन गाशरधननदनन िरपररराणाथयमतपथभयशरथयतोऽभत । पदचछदः तदन, यथा-ववधध, कत-सपयण, मयायदा-अतीत-मदरहमना, मदरहतन, गाध-इतर-हदयन, गाधध-ननदनन, सतर-पररतराणाथयम, इतथम, अभयधथयतः, अभत अनवयाथयः तदन = तदननतरम, ववशवाशमतर-दशरथयोः मलनाननतरम अभयधथयतः अभत = पराधथयतः गाधधननदनन = गाधधसतन ववशवाशमतरण यथाववधध कतसपयण = पादय-अघयय-आचमनीय-आसनादरदशभः सतकतन इतयथयः

यथाववधध = शासतरानगणम कतसपयण = पतजतन

मयायदातीतमदरहमना = अपररशमत-माहातमय-शाशलना मदरहतन = पजयन गाधतरहदयन = गमभीरचतसा सतरपररतराणाथयम

सतरसय = यजञसय, पररतराणाथयम = रकषणाथयम

इतथम = वकषयमाणपरकारण अनवयः तदन यथाववधध कतसपयण, मयायदातीतमदरहमना, मदरहतन, गाधतरहदयन, गाधधननदनन [दशरथः] सतरपररतराणाथयम इतथम अभयधथयतः अभत । आकाङकषा अभयधथयतः अभत

कथम अभयधथयतः ? इतथम ककमथयम अभयधथयतः ? सतरपररतरानाथयम कन अभयधथयतः ? गाधधननदनन

कीदशन गाधधननदनन ? मदरहतन पनः कीदशन गाधधननदनन ? गाधतरहदयन पनः कीदशन गाधधननदनन ? मयायदातीतमदरहमना

Page 146: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पनः कीदशन गाधधननदनन ? कतसपयण कीदश कतसपयण ? यथाववधध

कदा अभयधथयतः ? तदन तातपययम दशरथः ववशवाशमतर ववधधवत पतजतवान । ततः पजयः, अपररशमतमाहातमयशाली, गमभीरमनसकः ववशवाशमतरः यजञसय रकषणाथ दशरथम एव पराथययामास । पदवववरणम यथाववधध = ववधधम अननतिमय । अवययीभावसमासः – अवययम । कतसपयण = कता सपयाय यसय सः । “पजा नमसया-अपधचनतः सपयाय-अचाय-अहयणाः समाः”

(अमरः) मयायदातीतमदरहमना

मयायदातीतः = मयायदाम अतीतः मयायदातीतमदरहमना = मयायदातीतः मदरहमा यसय सः । मयायदातीतमदरहमन नकारानतः,

प., त.वव., ए.व. । गाधतरहदयन

गाधतरम = गाधात इतरम गाधतरहदयन = गाधतर हदय यसय सः, तन

गाधधननदनन = गाधः ननदनः, तन सतरपररतराणाथयम = सतरसय पररतराणम, तसम । “सतरमाचछादन यजञ” अभयधथयतः = अशभ + अथय “अथय उपयाचञायाम” + कत (कत) अभत = भ “भ सततायाम” – लङ, पर.प., ए.व. Word-Meaning तदन = After that (दशरथः) अभत = (Dasharata) became अभयधथयतः = one who has been requested (अशभ+अधथयत) सतरवपरतरानाथयम = for (अथयम) the protection (पररतरान) of the sacrifice (सतर) गाधधननदनन = by Vishwamitra, who is the beloved son (ननदन) of Gaadhi

(गाधध) यथाववधध कतसपयण = by him, to whom worship (सपयाय) was done (कत)

as per (यथा) the custom (ववधध) मयायदातीतमदरहमना = by him, whose greatness (मदरहमन) has crossed

(अतीत) all boundaries (मयायद) मदरहतन = by him, who is venerable (मदरहत)

Page 147: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गाधतरहदयन = by him, who is deep (गाधतर – other than इतर shallow गाघ) at heart or mind (हदय)

इतथम = in this manner (to be explained in the following verses)

गदयम मलपाठः रारन भवतसतनयन ववनयामभराण राण शरािनमरण िौमतररारपरररनन ककरयाणकरतरकषो रकषोदररतततमयय कतावभथो भववतमभलषामनत । पदचछदः राजन, भवतः, तनयन, ववनय-अशभरामण, रामण, शर-आसन-शमतरण, सौशमबतर-मातर-पररजनन, कियमाण-ित-रकषः, रकषः-दररतम, उिीयय, कत-अवभथः, भववतम, अशभलिाशम, इनत अनवयाथयः राजन = ह नप ! अशभलिाशम = इचछाशम कतावभथः भववतम = यजञ समाय दीकषानतसनान कतयम उततीयय = तीतवाय रकषोदररतम = राकषसरप ववघनम कियमाणितरकषः = सरकषयमाणयजञः भवतः = दशरथसय तनयन = पतरण ववनयाशभरामण = ववनयगणभवितन शरासनशमतरण

शरासनम = धनः शमतरम = सहदः शरासनशमतरण = धनोः शमतरम, तन । चापधाररणा इतयथयः

सौशमबतरमातरपररजनन = लकषमणन कवलम अनसतन अनवयः राजन, ववनयाशभरामण शरासनशमतरण सौशमबतरमातरपररजनन भवतः तनयन रामण कियमाणितरकषः रकषोदररतमिीयय कतावभथः भववतम अशभलिाशम इनत । आकाङकषा कक इनत (दशरथः अभयधथयतः अभत) ? ... इनत ह राजन अशभलिाशम

कक कतयम अशभलिाशम ? भववतम

Page 148: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कथ भववतम ? कतावभथः कक कतवा कतावभथः ? उिीयय

ककम उिीयय ? रकषोदररतम कः अशभलिनत ? अहम अशभलिाशम

कीदशः सन अहम ? कियमाणितरकषः कन कियमाणितरकषः ? रामण

कीदशन रामण ? तनयन कसय तनयन ? भवतः

पनः कीदशन रामण ? ववनयाशभरामण पनः कीदशन रामण ? सौशमबतरमातरपररजनन पनः कीदशन रामण ? शरासनशमतरण

तातपययम ह नप! ववनयगणभवितन, चापधाररणा, लकषमणसहायन भवतः पतरण रामण सरकषयमाणयजञः सन अह राकषसरप ववघनम अतीतय यजञ समाय दीकषानतसनान कतयम इचछाशम । पदवववरणम तनयन = “आतमजः तनयः सनः सतः पतरः” (अमरः) ववनयाशभरामण = ववनयन अशभरामः, तन शरासनशमतरण

शरासनम = शरसय आसनम । “धनः-चापौ धनव-शरासन-कोदणड-कामयकम” (अमरः) शरासनशमतरण = शरासनसय शमतरम, तन (अथवा) शरासनशमतरण = शरासन शमतर यसय सः, तन

सौशमबतरमातरपररजनन सौशमबतरमातरम = सौशमबतरः एव । सशमतरायाः अपतय पमान सौशमबतरः – सशमतरा + इञ

(तवितः) सौशमबतरमातरपररजनन = सौशमबतरमातर पररजनः यसय सः

कियमाणितरकषः ितरकषा = ितोः रकषा कियमाणितरकषः = कियमाणा ितरकषा यसय सः

रकषोदररतम = रकषाशस एव दररतम । “यातधानः पणयजनो नऋय तो यात-रकषसी” (अमरः) उततीयय = उद + त “त लवनतरणयोः” - लयबनतावययम कतावभथः = कतः अवभथः यन सः अशभलिाशम = अशभ + लि “लि कानतौ” – लट., उ.प., ए.व.

Page 149: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामायणपरसङगः सवपतर राजशादयल राम सतयपरािमम ।

काकपकषधर शर जयषठ म दातमहयशस ॥ (बाल. १९.८) शकयो हयि मया गतो दरदवयन सवन तजसा ।

राकषसा य ववकतायरः तिामवप ववनाशन ॥ (बाल. १९.९) शरयशचासम परदासयाशम बहरप न सशयः ।

तरयाणामवप लोकाना यन खयानत गशमषयनत ॥ (बाल. १९.१०) Word-Meaning राजन = O King! अशभलिाशम = I desire

भववतम = to become कियमाणितरकषः = one for whom the protection (रकष) of the yagna (ित)

is being done (कियमाण) रामण = by Rama

भवतः तनयन = by your (भवतः) son (तनय) ववनयाशभरामण = by him, who is gleaming (अशभराम) with obedience

(ववनय) शरासनशमतरण = by him, for whom the bow (शरासन - the seat

आसन of the arrows शर), is the friend (शमतर) i.e., one who holds the bow

सौशमबतरमातरपररजनन = by him, for whom Lakshmana (सौशमबतर), the son of Sumitra, himself alone (मातर) is the attendant (पररजन), i.e., for whom Lakshmana is enough to do all the service

कतावभथः = one who has completed (कत) the bath called Avabhruta (अवभत) that is taken after the Yagna is completed रकषोदररतम उिीयय = having crossed (उिीयय) the evil actions (दररत) of

the demons (रकषस) (or the hinderances in the form of demons) इनत = Thus (he spoke)

गदयम मलपाठः एतदाकणयय कणयपरषी हवषयभावषतनतारपरवातपिलयात कौिलयाराननः िशलयानतःकरणोऽभत ।

Page 150: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदचछदः एतत, आकणयय, कणय-परिम, महविय-भावितम, अनत-मातर-पतर-वातसलयात, कौसलया-जाननः, सशलय-अनतःकरणः, अभत अनवयाथयः सशलयानतःकरणः अभत = ववदीणयहदयः अभवत कौसलयाजाननः = दशरथः आकणयय = शरतवा एतत महवियभावितम = पवयवखणयत ववशवाशमतरवचनम कणयपरिम = शरोतरकठोर अनतमातरपतरवातसलयात = अपररशमतात सतसनहात अनवयः एतत कणयपरि महवियभावितम आकणयय अनतमातरपतरवातसलयात कौसलयाजाननः सशलयानतःकरणः अभत । आकाङकषा सशलयानतःकरणः अभत

कः सशलयानतःकरणः अभत ? कौसलयाजाननः कक कतवा ? आकणयय

ककम आकणयय ? एतत ककम एतत ? महवियभावितम कीदशम एतत ? कणयपरिम

ककमथ सशलयानतःकरणः अभत ? अनतमातरपतरवातसलयात

तातपययम “पतर राम राकषसनाशाय परिय” इतयवरप कणयकठोरम ऋविवचन शरतवा अपररशमतन पतरसनहन दशरथः ववदीणयहदयः अभवत । पदवववरणम आकणयय = आ + कण य “कणय भदन” - लयबनतावययम कणयपरिम = कणयसय परिम । “कणय-शबदगरहौ शरोतरम” (अमरः) महवियभावितम

ऋविः = “ऊवयरताः तपसयगरः ननयताशी च सयमी । शापानगरहयोः शकतः सतयसनधो भवदविः”

महवियः = महान ऋविः । महवियभावितम = महिः भावितम ।

अनतमातरपतरवातसलयात

Page 151: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनतमातरम = मातराम अनतिानतम । अनतमातरपतरवातसलयात = अनतमातर पतरवातसलय, तसमात

कौसलयाजाननः = कौसलया जाया यसय सः । “जायाया ननङ” । सशलयानतःकरणः

सशलयम = शलयन सदरहत । सशलयानतःकरणः = सशलयम अनतःकरण यसय सः ।

रामायणपरसङगः स त ननशमय राजनिो ववशवाशमतरवचः शभम । शोकन महताववषटः चचाल च ममोह च ।

लबधसजञसततोतथाय वयिीदत भयातनवतः ॥ (बाल १९-२१) Word-Meaning आकणयय = On hearing एतत = these महवियभावितम = words (भावित) of the sage (महविय) कणयपरिम = which were harsh (परि) to the ears (कणय) कौसलयाजाननः = Dasharatha, the husband (जाया यसय सः) of Kausalyaa

(कौसलया) अभत = became सशलयानतःकरणः = one whose heart (अनतःकरण) was associated with (स) the

metallic tip of the arrow (शलय) (i.e., excessively agitated similar to that of a heart being pierced by an arrow)

अनतमातरपतरवातसलयात = due to his immeasurable (अनत+मातर) affection (वातसलय) for his son (पतर)

ककषया १ – .०.२०१८ गदयम मलपाठः ततसतकसन बहपरकाररवाययननिय भगवनत ववशवामर दशरथसतपनकलदरहतन परोदरहतनवमभदरहतोऽभत । पदचछदः ततः, ततसमन, बह-परकारः, अवायय-ननशचय, भगवनत, ववशवाशमतर, दशरथः, तपन-कल-दरहतन, परोदरहतन, एवम, अशभदरहतः, अभत । अनवयाथयः ततः = तदननतरम

Page 152: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अशभदरहतः अभत = उकतः अभवत परोदरहतन = कलगरणा वशसषठन तपनकलदरहतन = सययवशसय दरहतकाररणा भगवनत = पजय बहपरकारः = नानाववधः उपायानतरः अवाययननशचय – अवाययः = ननवारनयतम अशकयः, ननशचयः = ननधायरः यसय तादशः ववशवाशमतर अनवयः ततः बहपरकारः अवाययननशचय भगवनत ततसमन ववशवाशमतर दशरथः तपनकलदरहतन परोदरहतन एवम अशभदरहतः अभत । आकाङकषा अशभदरहतः अभत

कथम अशभदरहतः अभत ? एवम कन अशभदरहतः अभत ? परोदरहतन

कीदशन परोदरहतन ? तपनकलदरहतन कः अशभदरहतः अभत ? दशरथः कदा अशभदरहतः अभत ? अवाययननशचय ततसमन ववशवाशमतर

कीदश ववशवाशमतर ? भगवनत कथम अवाययननशचय ? बहपरकारः अवाययननशचय

तातपययम [दशरथन बहधा पराधथयतोऽवप ववशवाशमतरः शरीरामः एव नतवयः इतयातमनः ननशचय न

पररवतययामास ।] नानाववधः समाधानानतररवप ववशवाशमतर सवननधायराद अववचालय सनत, राजा दशरथः सययवशसय दरहतकाररणा कलगरणा इतथम उकतः ।

पदवववरणम अवाययननशचय भगवनत ववशवाशमतर इनत सनतसतमी परयोगः अवाययननशचय = अवाययः ननशचयः यसय सः, ततसमन तपनकलदरहतन

तपनकलम = तपनसय कलम । तपनकलदरहतन = तपनकलसय दरहतः, तन । “भानहसः सहसराशः तपनः सववता रववः”

अशभदरहतः = अशभ + धा “डधाञ धारणपोिणयोः” + कत (कत) रामायणपरसङगः ऊनिोडशविो म रामो राजीवलोचनः ।

न यियोगयतामसय पशयाशम सह राकषसः ॥ (२०.२)

Page 153: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

इम शराशच वविानताः भतया मऽसतरववशारदाः । योगया रकषोगणयोि न राम नतमहयशस ॥ (२०.४)

अहमव धनषपाखणः गोता समरमियनन । यावत पराणान धररषयाशम तावत योतसय ननशाचरः ॥ (२०.५)

यदरद वा राघव बरहमन नतशमचछशस सवरत । चतरङगसमायकत मया सह च त नय ॥ (२०.९)

Word-Meaning ततः = After that ततसमन भगवनत ववशवाशमतर = When (सनत) that (तत) Bhagavan (भगवत)

Viswamitra (ववशवाशमतर) बहपरकारः अवाययननशचय (सनत) = when he had this resolution (ननशचय) be

unrestrainable (अवायय) in spite of multiple attempts in different ways (बहपरकारः) to change it

दशरथः = Dasharatha अभत = became अशभदरहतः = the person who was spoken to एवम = in this way परोदरहतन = by the priest (i.e., royal priest) (परोदरहत) तपनकलदरहतन = by one who cares for the welfare (दरहत) of the solar (तपन)

race (कल)

ककषया २० – २३.०४.२०१८ 34. शलोकः मलपाठः पयायपतभागयाय भवानष कयायतिपया कमशकातपराय । ननयायतधानाी विधाी ववधाती ननयायत राः िह लकषणन ॥ ३४ ॥ पदचछदः पयायपत-भागयाय, भवान, अमषम, कयायत, सपयायम, कशशक-आतमजाय, ननर-यातधानाम, वसधाम, ववधातम, ननयायत, रामः, सह, लकषमणन । अनवयाथयः कयायत = ववदयात सपयायम = पजाम भवान = राजा दशरथः कशशकातमजाय = कौशशकाय ववशवाशमतराय

Page 154: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अमषम = एतसम पयायतभागयाय

पयायतम = पररपणयम भागयम = बरहमवचयसपराततरप भागधय यसय पयायतभागयाय = यसय बरहमवचयसपराततरप भागधय पररपणयम अतसत, तादशाय

ननयायत = ननगयचछत वसधाम = पथवीम

वसनन = रतनानन दधानत = धरनत

ननयायतधानाम = राकषसरदरहताम ववधातम = कतयम अनवयः भवान अमषम पयायपतभागयाय कशशकातमजाय सपया कयायत । वसधा ननयायतधाना ववधात रामः लकषमणन सह ननयायत । आकाङकषा कयायत

कक कयायत ? सपयायम कसम सपया कयायत ? कशशकातमजाय

कीदशाय कशशकातमजाय ? अमषम पनः कीदशाय कशशकातमजाय ? पयायपतभागयाय

कः कयायत ? भवान ननयायत

कः ननयायत ? रामः कन सह ननयायत ? लकषमणन सह कक कत ननयायत ? ववधातम

कथ ववधातम ? ननयायतधानाम का ववधातम ? वसधाम

तातपययम वशसषठः दशरथम आह – “भो राजन! पररपणयभागधयाय पजयाय ववशवाशमतराय भवान (तसय इचछापरणदवारा) पजा कयायत । पथवी राकषसरदरहता कत रामः लकषमणन सह ननगयचछत ।” पदवववरणम पयायपतभागयाय = पयायत भागय यसय सः, तसम, च.वव., ए.व.

Page 155: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अमषम = “अदस” सकारानतः, प., च.वव., ए.व. [ परथमा - असौ अम अमी । दरदवतीया - अमम अम अमन । ततीया - अमना अमभयाम अमीशभः । चतथी - अमषम अमभयाम अमीभयः ]

कयायत = “डकञ करण” – ववधधशलङ, पर.प., ए.व. कशशकातमजाय = कशशकसय आतमजः, तसम । च.वव., ए.व. ननयायतधानाम = ननगयताः यातधानाः यसयाः सा, ताम । दरदव.वव., ए.व. । “यातधानः

पणयजनो नऋय तो यातरकषसी” (अमरः), वसधाम = वसनन दधानत इनत । दरदव.वव., ए.व. । “सवसहा वसमती वसधोवी वसनधरा”

(अमरः) ननयायत = ननर + या “या परापण” लोट., पर.प., ए.व. रामायणपरसङगः एि ववगरहवान धमयः एि वीययवता वरः ।

एि ववदयाधधको लोक तपसशच परायणम ॥ (बाल. २१.१०) तिा ननगरहण शकतः सवय च कशशकातमजः ।

तव पतरदरहताथायय तवामपतयाशभयाचत ॥ (बाल. २१.२१) अलङकारः अनपरासालङकारः छनदः वततम – इनिवजरा । ‘सयादरदनिवजरा यदरद तौ जगौ गः’ (११ अकषराखण) Word-Meaning भवान = You

कयायत = do सपयायम = worship (by fulfilling his desire) अमषम = to him पयायपतभागयाय = to one whose fortunes (भागय) are sufficient (पयायपत) [i.e.,

to the one who has acquired the Brahmavarchas nothing is impossible, to such a person]

कशशकातमजाय = to Viswamitra, born in the lineage (आतमज) of Kushika (कशशक)

रामः ननयायत = Let Rama proceed लकषमणन सह = along with Lakshmana ववधातम = to make वसधाम = earth, the one which adorns (धा) valuable gems (वस)

Page 156: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननयायतधानाम = become one from which demons (यातधान) have left (ननः i.e., ननगयत)

गदयम मलपाठः एवी वमिषन परनतषावपतधनतदयशरथः ितपरदानन कमशकितनोरथव परयााि । पदचछदः एवम, वशसषठन, परनतषठावपत-धनतः, दशरथः, सत-परदानन, कशशक-सत-मनोरथम, एव, परयामास अनवयाथयः परयामास = सफलीचकार कशशकसतमनोरथम एव = ववशवाशमतरसय इचछामव सतपरदानन = शरीरामसय परिणन एवम = पवोकतपरकारण वशसषठन = कलगरणा परनतषठावपतधनतः = जननतधययः अनवयः एव वशसषठन परनतषठावपतधनतः दशरथः सतपरदानन कशशकसतमनोरथम एव परयामास । आकाङकषा परयामास

कक परयामास ? कशशकसतमनोरथम एव कथ परयामास ? एवम

कथम एवम परयामास ? सतपरदानन कः परयामास ? दशरथः

कीदशः दशरथः ? परनतषठावपतधनतः कन परनतषठावपतधनतः ? वशसषठन

तातपययम कलगरणा वशसषठन आशवाशसतः दशरथः शरीरामपरिणन ववशवाशमतरसय इचछामव सफलीकतवान । पदवववरणम परनतषठावपतधनतः = परनतषठावपता धनतः यसय सः सतपरदानन = सतसय परदानम, तन, त.वव., ए.व. परयामास = पर “परी आयायन” शलट., पर.प., ए.व.

Page 157: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामायणपरसङगः तथा वशसषठ बरवनत राजा दशरथः सवयम ।

परहषटवदनो रामम आजहाव सलकषमणम ॥ बाल.२२.१ Word-Meaning एवम = In this way दशरथः = Dasharatha परनतषठावपतधनतः = one whose courage (धनत) has been established (परनतषठावपत) वशसषठन = by Vasishta परयामास = fulfilled कशशकसतमनोरथम एव = the desire (मनोरथ) itself (एव) of Vishvamitra, the

son (i.e., descendent) (सत) of Kushika (कशशक) सतपरदानन = by giving (परदान) his son(s) (सत) 35. शलोकः मलपाठः योगन लभयो यः पीिाी िीिारापतचतिा । ननयोगन वपतः िोऽयी राः कौमशकनवगात ॥ ३५ ॥ पदचछदः योगन, लभयः, यः, पसाम, ससार-अपत-चतसाम, ननयोगन, वपतः, सः, अयम, रामः, कौशशकम, अनवगात अनवयाथयः अनवगात = अनगतवान कौशशकम = ववशवाशमतरम वपतः = तातसय ननयोगन = आजञया लभयः = परात शकयः योगन = धचततवतततननरोधन / यानन ससारापतचतसाम = ववराधगणाम पसाम = जनानाम अनवयः यः रामः ससारापतचतसा पसा योगन लभयः सः अय वपतः ननयोगन कौशशकम अनवगात । आकाङकषा अनवगात

कम अनवगात ? कशशकम

Page 158: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कन कारणन अनवगात ? ननयोगन कसय ननयोगन ? वपतः

कः अनवगात ? अयम कः अयम अनवगात ? रामः

कीदशः रामः ? यः ... लभयः सः कन लभयः ? योगन

किा योगन ? पसाम कीदशा पसाम ? ससारापतचतसाम

तातपययम यः वरागयशीलः जनः धचततवतततननरोधन, यानन, महता तपसा वा परात शकयः, तादशः रामः तातसय आजञया (सवय) ववशवाशमतरम अनगतवान । पदवववरणम लभयः = लबध शकयः – लभ “डलभि परातौ” + यत (कत) पसाम = “पस” सकारानतः, प., ि.वव., ब.व. ससारापतचतसाम

ससारापतम = ससारात अपतम ससारापतचतसाम = ससारापत चतः यिा त, तिाम । ससारापतचतस सकारानतः, प.,

ि.वव., ब.व. अनवगात = अन + इ “इण गतौ” – लङ., पर.प., ए.व. Word-Meaning यः रामः = That Rama who

लभयः = obtained योगन = through Yoga पसाम = by men ससारापतचतसाम = by those whose minds (चतस) have become free

(अपत) from the worldly life (ससार) सः = He

अयम = this person अनवगात = followed कशशकम = Vishwamitra, the descendent of Kushika (कशशक) ननयोगन = by the orders वपतः = of his father

Page 159: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

36. शलोकः मलपाठः तर िरी पररराती ववशवामरो हाननः । िौमतररिदरहती राी नयननयवोचत ॥ ३६ ॥ पदचछदः ततर, सतरम, पररतरातम, ववशवाशमतरः, महा-मननः, सौशमबतर-सदरहतम, रामम, नयन, अयम, अवोचत सतनधः नयन + अयम = नयननयम - ङमडागमसतनधः अनवयाथयः ततर = ततसमन समय अवोचत = उकतवान महामननः = ऋविशरषठः सौशमबतरसदरहतम = सलकषमण रामम सतरम = यजञम पररतरातम = रकषकषतम अनवयः ततर अय महामननः ववशवाशमतरः सतर पररतरात सौशमबतरसदरहत राम नयन अवोचत । आकाङकषा अवोचत ।

कः अवोचत ? अयम कः अयम अवोचत ? ववशवाशमतरः

कीदशः ववशवाशमतरः ? महामननः कथमभतः ववशवाशमतरः ? नयन

क नयन ? रामम कथभत रामम ? सौशमबतरसदरहतम

ककमथ नयन ? पररतरातम कक पररतरातम ? सतरम कतर पररतरातम ? ततर

तातपययम ऋविशरषठः ववशवाशमतरः यजञरकषणाथ रामलकषमणौ नयन एवम अभाित । पदवववरणम पररतरातम = परर + तर “तरङ पालन” + तमन

Page 160: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सौशमबतरसदरहतम = सौशमबतरणा सदरहतः, तम नयन = नी “णीञ परापण” + शत – उभयपदी [ Note: णीञ ending with ञ –

उभयपदी] अवोचत = बर “बरञ वयकताया वाधच” – उभयपदी, [ Note: णीञ ending with ञ –

उभयपदी] लङ., अतर आतमनपद पर.प., ए.व. Word-Meaning ततर = There अयम = This महामननः = Great sage ववशवाशमतरः = Viswamitra नयन = taking रामम = Rama सौशमबतरसदरहतम = along with (सदरहत) Lakshmana, the son of Sumitra (सौशमबतर) पररतरातम = to protect सतरम = Sacrifice, Homa, Yaaga अवोचत = spoke

37. शलोकः मलपाठः बलन तपिाी लबध बलतपयनतबलनत च । ववदधयत नय काकतपसथ ववदधय त ववतराम त ॥ ३७ ॥ पदचछदः बलन, तपसाम, लबध, बला, इनत, अनतबला, इनत, च, ववदयत, मनय, काकतसथ, ववदय, त, ववतराशम, त अनवयाथयः काकतसथ = ह राम! ववदयत = सतः ववदय = मनतरौ तपसा बलन = तपःशकतया लबध = परात मनय = ववशवाशमतर ववतराशम = उपदरदशाशम त = तभयम (रामाय)

Page 161: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

त = अम ववदय (बला-अनतबला-नामकौ मनतरौ) अनवयः ह काकतसथ । तपसा बलन लबध बला इनत अनतबला इनत च ववदय मनय ववदयत । त त ववतराशम । आकाङकषा ह काकतसथ । ववदयत ।

कतर ववदयत ? मनय क ववदयत ? ववदय

क ववदय ? बला इनत च अनतबला इनत च कीदश ववदय ? लबध

कन लबध ? बलन किा बलन ? तपसाम

ववतराशम । कः ववतरनत ? अहम कसम ववतराशम ? त (तभयम) क ववरताशम ? त

तातपययम ह राम! तपःशकतया परात बला-अनतबला-नामक मनतरदवय मम सकाश अतसत । तौ मनतरौ तभयम उपदरदशाशम । पदवववरणम तपसाम = सकारानतः, नप., ि.वव., ब.व. लबध = आकारानतः, सतरी., पर.प., दरदव.व. । लभ “डलभि परापतौ” + कत (कत) ववदयत = ववद “ववद सततायाम” लट., पर.प., दरदव.व. काकतसथ

ककतसथः = ककदरद नतषठनत इनत ककतसथः । काकतसथ = ककतसथसय गोतरापतय पमान काकतसथः । ककतसथ + अण (तवितः) ।

समबोधनम त = “यषमद” शबदः, दकारानतः, च.वव., ए.व. [ तभयम / त, यवाभयाम / वाम, यषमभयम

/ वः ] त = “तद” शबदः दकारानतः, सतरी., दरदव.वव., दरदव.व. [ ताम, त, ताः ] ववदय = आकारानतः, सतरी., अतर दरदव. वव., दरदव. व. ववतराशम = वव + त “त लवनतरणयोः” – लट, उ.प., ए.व.

Page 162: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

रामायणपरसङगः गहाण वतस सशलल मा भत कालसय पयययः ।

मनतरगराम गहाण तव बलामनतबला तथा ॥ (बाल २२.११) वपतामहसत हयत ववदय तजःसमतनवत ।

परदात तव काकतसथ सदशसतव दरह पाधथयव ॥ (बाल २२.१८) एतदववदयादवय लबध न भवत सदशसतव ।

बला चानतबला चव सवयजञानसय मातरौ ॥ (बाल २२.१६) Word-Meaning ह काकतसथ = O Rama, the descendent of Kakustha, ककतसथ, the one who

stays (सथा) on the bull (ककत) ववदय = two knowledge

बला इनत = one called Balaa अनतबला इनत च = and one called Atibalaa

लबध = these two that are got बलन = by the power तपसाम = of the penances

ववदयत = exist मनय = in me

त = these two ववतराशम = I bestow त = on to you

गदयम मलपाठः ततो गहीतववदयसय दाशरथः परदशकी परदशयय भगवाननतपथकथयत । पदचछदः ततः, गहीत-ववदयसय, दाशरथः, परदशम, एकम, परदशयय, भगवान, इतथम, अकथयत अनवयाथयः ततः = तदननतरम, मनतरोपदशाननतरम अकथयत = उकतवान भगवान = पजयः ववशवाशमतरः इतथम = एवम परदशयय = दशयनयतवा एक परदशम = माग ककतञचत सथलम

Page 163: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

दाशरथः = शरीरामसय गहीतववदयसय = अधीतमनतरसय अनवयः ततः गहीतववदयसय दाशरथः एक परदश परदशयय, भगवान इतथम अकथयत । आकाङकषा अकथयत

कः अकथयत ? भगवान ककम अकथयत ? इतथम कककतवा अकथयत ? परदशयय

कक परदशयय ? एक परदशम कसय कत अकथयत ? दाशरथः

कीदशसय दाशरथः ? गहीतववदयसय तातपययम रामाय मनतरोपदशाननतर पजयः ववशवाशमतरः माग ककतञचत सथल दशयनयतवा एवम उकतवान । पदवववरणम गहीतववदयसय = गहीता ववदया यन सः, तसय, प., ि.वव., ए.व. दाशरथः = दशरथसय अपतय पमान = दशरथ + इञ (तवितः) । इकारानतः, प., ि.वव.,

ए.व. परदशयय = पर + दश “दशशर परकषण” - लयबनतावययम अकथयत = कथ “कथ वाकयपरबनध” – लङ., पर.प., ए.व. Word-Meaning ततः = Then भगवान = The venerable (भगवत) Vishwamitra परदशयय = having shown

एक परदश = one place गहीतववदयसय दाशरथः (कत) = to Rama (दाशरधथ), one who had grasped

(गहीत) the knowledge (ववदय) अकथयत = told इतथम = in this way

Page 164: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

38. शलोकः मलपाठः अकसनपरा परमभदः परशवरसय फालानतरालनयनजवलन नोभः । िदयः परपदय शलभतपवञचदङघगी तसादी रनपदी ववदरङघगिीजञ ॥ ३८ ॥ पदचछदः अतसमन, परा, पर-शभदः, परमशवरसय, फाल-अनतराल-नयन-जवलन, मनो-भः, सदयः, परपदय, शलभतवम, अमञचत, अङगम, तसमात, अमम, जनपदम, ववदः, अङगसजञम अनवयाथयः अमञचत = तयकतवान मनोभः = मनशसजः, मनमथः अङगम = शरीरम सदयः = झदरटनत शलभतवम = पतङगभावम परपदय = पराय फालानतरालनयनजवलन = ललाटमय तसथतसय नतरसय अगनौ परमशवरसय = शशवसय परशभदः = बतरपरानतकसय अतसमन = एततसमन परदश परा = पवयकाल तसमात = तन कारणन ववदः = जानतनत अम जनपदम = एत परदशम अङगसजञम = “अङगदशः” इनत अनवयः अतसमन परा परशभदः परमशवरसय फालानतरालनयनजवलन मनोभः सदयः शलभतव परपदय अङगम अमञचत । तसमात अम जनपदम अङगसजञ ववदः । आकाङकषा अमञचत

कः अमञचत ? मनोभः ककम अमञचत ? अङगम कथ अमञचत ? सदयः कक कतवा अमञचत ? परपदय

Page 165: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कक परपदय ? शलभतवम कतर परपदय ? फालानतरालनयनजवलन

कसय फालानतरालनयनजवलन ? परमशवरसय कीदशसय परमशवरसय ? परशभदः

कतर अमञचत ? अतसमन कदा अमञचत ? परा

ववदः कक ववदः ? अम जनपदम ककशमनत ववदः ? अङगसजञम कसमात कारणात ववदः ? तसमात

तातपययम अतसमन परदश पवयकाल मनमथः बतरपरानतकसय शशवसय ललाटनतरागनौ पतङगभाव पराय झदरटनत अङग (शरीर) तयकतवान । तन कारणन अय दशः “अङग”नामना ववखयातः । पदवववरणम परशभदः = पर शभनततत इनत परशभत, तसय । पर + शभद + तकवप (कत) । दकारानतः,

प., ि.वव., ए.व. फालानतरालनयनजवलन

फालानतरालम = फालसय अनतरालम फालानतरालनयनम = फालानतरालसय नयनम फालानतरालनयनजवलन = फालानतरालनयनसय जवलनः, ततसमन ।

मनोभः – मनशस भवनत इनत मनोभः । मनस + भ + तकवप (कत) । ऊकारानतः, प., पर.वव., ए.व. । “शमबराररमयनशसजः” (अमरः)

सदयः इनत अवययम परपदय = पर + पद “पद गतौ” – लयबनतावययम । शलभतवम = शलभसय भावः – शलभ + तव (तवितः) । “समौ पतङग-शलभौ” (अमरः) अमञचत = मच “मच मोकषण” – लङ, पर.प., ए.व. आकणयय = आ + कण य “कणय भदन” - लयबनतावययम ववदः = ववद “ववद जञान” – लट., पर.प., ब.व. [ ववि / वद, वविः / ववदतः, ववदः /

ववदतनत ] छनदः वसनतनतलकाविम – ‘उकता वसनतनतलका तभजा जगौ गः’ Word-Meaning अतसमन = In this place परा = earlier

Page 166: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

मनोभः = Manmatha, one who is born (भ) in the mind (मनस) अमञजत = gave up

अङगम = his body सदयः = immediately

परपदय = having obtained शलभतवम = the state of a locust or a moth (शलभ) फालानतरालनयनजवलन = in the fire (जवलन) of the eye (नयन) in the

middle (अनतराल) of the forehead (फाल - another word for भाल) परमशवरसय = of Shiva, the Supreme Lord परशभदः = of him who destroyed the Tripura

ववदः = Know that अम जनपदम = this country

अङगसजञम = is called as Anga तसमात = for that reason

ककषया २१ – ३०.०४.२०१८ गदयम मलपाठः तदन ानििरःपरिताी िरयनतकरमय वरवधपरवदधवदधिवःपङघक-कषालनलबधलयोर लदकरषनामनोरयनपदयोः िमकमन कतपदयोदायशरथयोः पनरयवबरवमत । पदचछदः तदन, मानस-सरः-परसताम, सरयम, अनतिमय, वतर-वध-परवि-विशरवस-पङक-कषालन-लबध-मलयोः, मलद-करि-नामनोः, जनपदयोः, सीतमन, कत-पदयोः, दाशरथयोः, पनः, अवप, एवम, अबरवीत । अनवयाथयः तदन = तदननतरम, अङगदशम अतीतय मानससरःपरसताम = मानससरोवरात परभवनतीम सरयम = सरयनदीम अनतिमय = अतीतय वतर-वध-परवि-विशरवस-पङक-कषालन-लबध-मलयोः

वतरसय = वतरासरसय वधः = हननम वतरवधन परविम = समधधतम

Page 167: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

विशरवसः = इनिसय पङकम = पापम / बरहमहतयादोिः तसय पापसय कषालनम = माजयनम तन लबध-मलम = परात-कलमिम पङक-कषालन-लबध-मलयोः = पङक-कषालन-लबधमल ययोः तादशयोः

मलद-करि-नामनोः जनपदयोः = दशयोः सीतमन = सीमपरदश कतपदयोः = नयसतपादयोः दाशरथयोः = रामलकषमणयोः पनरवप = भयोऽवप एवम = वकषयमाणपरकारण अबरवीत = अवदत अनवयः तदन मानससरःपरसताम सरयम अनतिमय वतरवधपरविविशरवःपङककषालनलबधमलयोः मलदकरिनामनोः जनपदयोः सीतमन दाशरथयोः कतपदयोः सतोः पनः अवप एवम अबरवीत । आकाङकषा अबरवीत

कथम अबरवीत ? पनः अवप एवम कदा अबरवीत ? दाशरथयोः कतपदयोः सतोः

कतर कतपदयोः ? सीतमन कयोः सीतमन ? जनपदयोः

कीदशोः जनपदयोः ? मलदकरिनामनोः पनः कीदशोः जनपदयोः ? वतरवधपरविविशरवःपङककषालनलबधमलयोः

कक कतवा अबरवीत ? अनतिमय काम अनतिमय ? सरयम

कीदशी सरयम ? मानससरःपरसताम कदा अबरवीत ? तदन

तातपययम अङगदश दषटवा रामलकषमणौ ववशवाशमतरण सह मानससरोवरात परभवनती सरयनदीम अतीतय मलद-करि-नामकयोः दशयोः सीमपरदश परातवनतौ । वतरासरसय वधन बरहमहतयादोि परातः इनिसय अतसमन परदश पापननवतततः जाता । तसय पापसय समपकायत अनयोः दशयोः मलदः-करिः इनत नाम अभत । त परदश परववशय ववशवाशमतरः भयोऽवप रामलकषमणौ उदरिशय अकथयत ।

Page 168: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

पदवववरणम मानससरःपरसताम

मानससरः = मानसम इनत सरः मानससरःपरसताम = मानससरसः परसता, ताम

वतरवधपरविविशरवःपङककषालनलबधमलयोः वतरवधः = वतरसय वधः वतरवधपरविम = वतरवधन परविम विशरवःपङकम = विशरवसः पङकम, “विशरवाः शनासीरः परहतः परनदरः”, “असतरी

पङक पमान पामा पाप ककतलबिकलमिम” वतरवधपरविविशरवःपङकम = वतरवधपरवि विशरवःपङकम वतरवधपरविविशरवःपङककषालनम = वतरवधपरविविशरवःपङकसय कषालनम वतरवधपरविविशरवःपङककषालनलबधम = वतरवधपरविविशरवःपङककषालनन लबधम, वतरवधपरविविशरवःपङककषालनलबधमलयोः = वतरवधपरविविशरवःपङककषालनलबध मल

ययोः तौ, तयोः । मलदकरिनामनोः

मलदकरिौ = मलदशच करिशच, मलदकरिनामनोः = मलदकरिौ नामनी ययोः तौ, तयोः । नकारानतः, प., ि.वव.,

दरदव.व. सीतमन = नकारानतः, सतरीशलङगः, स.वव., ए.व. कतपदयोः = कत पद याभया तौ, तयोः, प., ि.वव., दरदव.व. अबरवीत = बर “बरञ वयकताया वाधच”, लङ., पर.प., ए.व. । शलट परसमपद उवाच Word-Meaning तदन = Then पनः अवप एवम अबरवीत = Viswamitra once again (पनः अवप) spoke (अबरवीत) in

this way (एवम) अनतिमय = having crossed

सरयम = the river Sarayu मानससरःपरसताम = which rose (परसत) from the lake (सरस) Maanasa

(मानस) दाशरथयोः कतपदयोः = when the two sons of Dasharatha (दशरथ) placed (कत)

their foot (पद) सीतमन = on the border (सीमा)

जनपदयोः = of those two countries (जनपद)

Page 169: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

मलदकरिनामनोः = of those two, having the names (नाम) Malada (मलद) and Karusha (करि)

वतरवधपरविविशरवःपङककषालनलबधमलयोः = of those two, which got their names, as they had obtained (लबध) the blemish or the sin (मल) of Indra (विशरवस) when he washed off (कषालन) the great sin (पङक) that had accumulated (परवि) by the slaughter (वध) of Vritra (वतर)

39. शलोकः परसतावना ताटकावततानतः मलपाठः यकषः िकतियदरहणपरिादाललभ िताी कावप ताटकाखया । िनदः ककलनाी पररणमय तसयाी ारीचनमची रनयामबभव ॥ ३९ ॥ पदचछदः यकषः, सकतः, िदरहण-परसादात, लभ, सताम, काम, अवप, ताटका-आखयाम, सनदः, ककल, एनाम, पररणीय, तसयाम, मारीच-नीचम, जनयामबभव सतनधः परसादात + लभ = परसादाललभ – परसवणयसतनधः (“तोशलय” ८ ।४ ।६०) The takara

followed by lakara changes to lakara by तोः शल । अनवयाथयः लभ = पराप यकषः = गहयकः कामवप = कातञचत सताम = पतरीम ताटकाखयाम = ताटकानामनीम िदरहणपरसादात = बरहमणः वरात जनयामबभव = उतपादरदतवान, ककल सनदः = सनदनामा यकषः एनाम = ताटकाम पररणीय = वववाह कतवा तसयाम = ताटकायाम मारीचनीचम = कषि मारीचम

Page 170: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनवयः सकतः यकषः िदरहणपरसादात ताटकाखया कामवप सता लभ । सनदः एना पररणीय तसया मारीचनीच जनयामबभव ककल । आकाङकषा लभ

कः लभ ? यकषः ककनामा यकषः ? सकतः

का लभ ? सताम कीदशी सताम ? काम अवप पनः कीदशी सताम ? ताटकाखयाम

कसमात कारणात लभ ? िदरहणपरसादात जनयामबभव ककल

कसया जनयामबभव ? तसयाम कक कतवा जनयामबभव ? पररणीय

का पररणीय ? एनाम कः जनयामबभव ? सनदः क जनयामबभव ? मारीचनीचम

तातपययम सकतनामा यकषः बरहमणः वरण ताटकानामनी पतरी परातवान । सनदाखयः यकषः ताम ऊढवा तसया मारीचनामक कषिम उतपादरदतवान । पदवववरणम िदरहणपरसादात = िदरहणसय परसादः, तसमात । “धाता-अबजयोननः िदरहणः ववररतञचः

कमलासनः” (अमरः) लभ = लभ “डलभि परातौ” शलट, पर.प., ए.व. पररणीय = परर + नी “णीञ परापण” - लयबनतावययम मारीचनीचम = मारीचशचासौ नीचशच जनयामबभव = जन “जनी परादभायव” + खणच – शलट पर.प., ए.व. छनदः वततम – इनिवजरा । ‘सयादरदनिवजरा यदरद तौ जगौ गः’ (११ अकषराखण) Word-Meaning सकतः यकषः = A Yaksha, a celestial being (यकषः) named Suketu (सकतः)

िदरहणपरसादात = by Brahma’s (िदरहण) blessings (परसाद) लभ = got

Page 171: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

काम अवप = a (someone) सताम = daughter

सनदः = Sunda पररणीय = after marrying एनाम = this person (female) (एताम / एनाम) तसया मारीचनीच जनयामबभव = caused to take birth (जनयामबभव) a lowly

person (नीच) named Maareecha (मारीच) in her (सा), i.e., Taatakaa ककल = isn’t it ? गदयम परसतावना ताटकावततानतः मलपाठः एकदा िनद ननहत ारीचः कमभिमभवमभभय तसय शापादवाप कौणपता । ताटकायभतपपरषादरदनम । पदचछदः एकदा, सनद, ननहत, मारीचः, कमभ-समभवम, अशभभय, तसय, शापात, अवाप, कौणपताम । अनवयाथयः एकदा = कदाधचत सनद ननहत = अगसतयशापन सनद मत सनत अवाप = परातवान मारीचः = सनद-ताटकयोः पतरः कौणपताम = राकषसतवम कमभसमभवम = अगसतयम (यसय उतपतततसथान कलसः) अशभभय = आिमय तसय = अगसतयसय शापात = आिोशात परिादरदनी = मनषयभकषकषणी राकषसी अनवयः एकदा सनद ननहत (सनत) मारीचः कमभसमभवम अशभभय तसय शापात कौणपताम अवाप । ताटका अवप परिादरदनी अभत । आकाङकषा अवाप

ककम अवाप ? कौणपताम

Page 172: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कसमात कारणात अवाप ? शापात कसय शापात ? तसय

कक कतवा अवाप ? अशभभय कम अशभभय ? कमभसमभवम

कः अवाप ? मारीचः कदा अवाप ? एकदा

पनः कदा अवाप ? सनद ननहत (सनत) अभत

कथभता अभत ? परिादरदनी का अभत ? ताटका अवप

तातपययम कदाधचत अगसतयमहिः शापन सनदः हतः । तदा कोपन ततपतरः मारीचः (ताटकया सह) अगसतयम आिमय तसय शापात राकषसतव परातवान । ताटकावप अगसतयशापन मनषयभकषकषणी राकषसी जाता । पदवववरणम कमभसमभवम = “अगसतयः कमभसमभवः” (अमरः) । कमभः समभवः यसय सः, तम । अवाप = अव + आप “आप वयातौ” शलट., पर.प., ए.व. कौणपताम = “राकषसः कौणपः िवयात िवयादोऽसरप आशरः” (अमरः) । कौणपसय भावः –

कौणप + तल (तवितः) । आकारानतः, सतरी, दरदव.वव., ए.व. परिादरदनी = परिान अतत शीलम असयाः । परि + अद “अद भकषण” + खणनन (कत) ।

ईकारानतः, सतरी., पर.वव., ए.व. Word-Meaning एकदा = Once upon a time

सनद ननहत (सनत) = when Sunda was eliminated मारीचः = Maaricha कमभसमभवम अशभभय = having attacked (अशभभ) Agastya, one whose

birthplace (समभव) is a pot (कमभ) तसय शापात = due to his (तत) curse (शाप) कौणपताम अवाप = obtained (अव + आप) the state of cannibalism (कौणपत)

ताटका अवप = Taatakaa also अभत = became परिादरदनी = a man-eater (परि + अद)

Page 173: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

गदयम परसतावना रामसय सतरीवधशङकः मलपाठः ियबरािनमिदधमिनधरिहसरपराणातपरन िह रनपदववपदी ववदधाना वयापादनमया तपवयनत । रासताकणयय सतरमवधशङघकाकरोत । पदचछदः सा, इयम, अबज-आसन-शसि-शसनधर-सहसर-पराणा, आतमजन, सह, जनपद-ववपदम, ववदधाना, वयापादनीया, तवया, इनत (अबरवीत) । रामः, तम, आकणयय, सतरी-वध-शङकाम, अकरोत । अनवयाथयः वयापादनीया = मारणीया तवया = रामण सा इयम = पवयवखणयता ताटका अबजासनशसिशसनधरसहसरपराणा

अबजासनः = बरहमा तन शसिम = परातम शसनधरसहसरसय = सहसरसङखयकाना गजानाम पराणः = बलम अबजासनशसिशसनधरसहसरपराणा = तादश बल यसयाः तादशी

ववदधाना = कवायणा जनपदववपदम = दश उपलवम आतमजन = पतरण मारीचन सह रामः तम = रामः ववशवाशमतरकधथत ताटकावततानतम आकणयय = शरतवा सतरीवधशङकाम = नारीहननसय शासतरननविितवात सशयम अकरोत = कतवान अनवयः अबजासनशसिशसनधरसहसरपराणा, आतमजन सह जनपदववपद ववदधाना, इय सा तवया वयापदनीया इनत । रामः तम आकणयय सतरीवधशङकाम अकरोत । आकाङकषा वयापदनीया इनत (उकतवान)

कन वयापदनीया ? तवया

Page 174: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

का वयापदनीया ? इयम का इयम ? सा कीदशी सा ? अबजासनशसिशसनधरसहसरपराणा पनः कीदशी सा ? ववदधाना

कक ववदधाना ? जनपदववपदम कन सह ववदधाना ? आतमजन सह

अकरोत ककम अकरोत ? सतरीवधशङकाम कक कतवा अकरोत ? आकणयय

ककम आकणयय ? तम कः अकरोत ? रामः तातपययम एिा ताटका बरहमणः परसादन सहसरगजबलयकता पतरण मारीचन सह दश उपलव जनयनती तवया मारणीया (इनत ववशवाशमतरः रामम अबरवीत) । रामः ववशवाशमतरकथन शरतवा शासतरननविितवात नारीहनन कथ कतयवयशमनत सनदह पषटवान । पदवववरणम अबजासनशसिशसनधरसहसरपराणा

अबजासनः = अबजम आसन यसय सः । अबजासनशसिः = अबजासनन शसिः । शसनधरसहसरम = शसनधराणा सहसरम । शसनधरसहसरपराणः = शसनधरसहसरसय पराणः । अबजासनशसिशसनधरसहसरपराणा = अबजासनशसिः शसनधरसहसरपराणः यसयाः सा ।

आतमजन = “आतमजः तनयः सनः सतः पतरः” (अमरः) जनपदववपदम = जनपदसय ववपत, ताम । दकारानतः, सतरी., दवव.वव., ए.व. ववदधाना = धा ‘डधाञ धारणपोिणयोः’ + शानच + टाप, (उभय) वयापादनीया = वव + आ + पद “पद गतौ” / पद “पद गतौ” + खणच + अनीयर + टाप ।

लटलकार पदयत । सतरीवधशङकाम

सतरीवधः = तसतरयाः वधः सतरीवधशङकाम = सतरीवधसय शङका

Word-Meaning इयम सा = this person

Page 175: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अबजासनशसिशसनधरसहसरपराणा = She who has the vital energy (पराण) of a thousand (सहसर) elephants (शसनधर), which had resulted (शसि) due to Brahma, whose seat (आसन) in the lotus (अबज)

आतमजन सह = along with her son जनपदववपद ववदधाना = She who is causing (ववदधा) calamities (ववपद) to

the countries (जनपद) तवया = by you

वयापदनीया = to be slain इनत = so he said

रामः = Rama तम आकणयय = having listened (आकणयय) to this (तम) सतरीवधशङकाम अकरोत = did (i.e., had) (अकरोत) the doubt (शङका) about

killing (वध) a woman (सतरी)

गदयम परसतावना दषटानतपरदशयनन शङकाननवारणम मलपाठः ककञच वरोचनमी नथराी विनधरापराधधरनधराी परनदरण ननहताी रनादयनकतदयनाी च भागयवरननमी परदशयय दाशरथरनदाी िनदवधवधववशरचककतपिातपिारयााि । पदचछदः ककञच, वरोचनीम, मनथराम, वसनधरा-अपराध-धरनधराम, परनदरण, ननहताम, जनादयन-कत-मदयनाम, च, भागयव-जननीम, परदशयय, दाशरथः, अमनदाम, सनद-वध-वध-ववधचककतसाम, उतसारयामास अनवयाथयः उतसारयामास = ननवाररतवान सनदवधवधववधचककतसाम = सनदपतनयाः ताटकायाः मारणवविय सशयम अमनदाम = अनलपाम दाशरथः = रामसय परदशयय = दषटानततया ननदरदयशय वरोचनीम = ववरोचनपतरीम मनथराम वसनधरापराधधरनधराम = लोकपीडनततपराम परनदरण = इनिण

Page 176: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

ननहताम = माररताम जनादयनकतमदयनाम = ववषणना वयापादरदताम भागयवजननीम = शिमातरम अनवयः कक च, परनदरण ननहता वसनधरापराधधरनधरा वरोचनी मनथरा च जनादयनकतमदयना भागयवजनानी च परदशयय दाशरथः अमनदा सनदवधवधववधचककतसाम उतसारयामास । आकाङकषा उतसारयामास

कः उतसारयामास ? ववशवाशमतरः काम उतसारयामास ? सनदवधवधववधचककतसाम

कीदशी सनदवधवधववधचककतसाम ? अमनदाम कसय सनदवधवधववधचककतसाम ? दाशरथः

कक कतवा उतसारयामास ? परदशयय का परदशयय ? मनथराम

कीदशी मनथराम ? वरोचनीम पनः कीदशी मनथराम ? वसनधरापराधधरनधराम पनः कीदशी मनथराम ? ननहताम

कन ननहताम ? परनदरण पनः च का परदशयय ? भागयवजननी च

कीदशी भागयवजननीम ? जनादयनकतमदयनाम

तातपययम ववशवाशमतरः पवयकाल लोकपीडनततपरा ववरोचनपतरी मनथराम इनिण माररताम, ववषणना वयापादरदता शिमातर च दषटानततवन ननदरदयशय रामसय ताटकवधववियक गभीर सनदह ननवाररतवान । पदवववरणम वरोचनीम = ववरोचनसय अपतय सतरी । ववरोचन + अण + ङीप वसनधरापराधधरनधराम

वसनधरापराधः= वसनधरायाः अपराधः वसनधरापराधधरनधराम = वसनधरापराधसय धरनधरा, ताम

परनदरण = “विशरवाः शनासीरः परहतः परनदरः” (अमरः) जनादयनकतमदयनाम

जनादयनकतम = जनादयनन कतम

Page 177: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

जनादयनकतमदयनाम = जनादयनकत मदयन यसयाः सा, ताम भागयवजननीम

भागयवः = भगोरपतय पमान भागयवजननीम = भागयवसय जननी, ताम

अमनदाम = न मनदा, ताम सनदवधवधववधचककतसाम

सनदवधः = सनदसय वधः सनदवधवधः = सनदववाः वधः सनदवधवधववधचककतसाम = सनदवधवधसय ववधचककतसा, ताम । “ववधचककतसा त

सशयः” (अमरः) उतसारयामास = उत + स “स गतौ” + खणच । शलट, पर.प., ए.व. रामायणपरसङगः शरयत दरह परा शिो ववरोचनसता नप । पधथवी हनतशमचछनती मनथरामभयसदयत ॥ ववषणना च परा राम भगपतनी पनतवरता । अनननि लोकशमचछनती कावयमाता ननिदरदता ॥ एतशचानयशच बहभी राजपतरमयहातमशभः । अधमयसदरहता नायो हताः परिसततमः ॥ तसमादना घणा तयकतवा जदरह मचछासनात नप ॥ (बाल० २५-२०-२२) Word-Meaning कक च = But परदशयय = citing (the cases of) मनथराम = Mantharaa (मनथरा)

वरोचनीम = who was the daughter of Virochana (ववरोचन) वसनधरापराधधरनधराम = who stood first (धरनधरा) to offend (अपराध)

Bhoomi Devi (वसनधरा) परनदरण ननहताम = who was eliminated (ननहता) by Indra (परनदर), who

takes possession (दर) of the cities (पर) of his enemies च = and

भागयवजननीम = the mother (जननी) of Shukraacharya, i.e., Bhaargava (भागयव), the son of Sage Bhrgu (भग)

जनादयनकतमदयनाम = whose assassination (मदयन) was done (कत) by Vishnu (जनादयन), who causes suffering (अदयन) to evil people (जन)

उतसारयामास = (Vishvamitra) removed

Page 178: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

दाशरथः अमनदा सनदवधवधववधचककतसाम = Rama’s (दाशरधथ) serious (not causal न मनदा) perplexity (ववधचककतसा) about the killing (वध) of Taatakaa, the wife (वध) of Sunda (सनद)

40. शलोकः परसतावना रामण ताटकावधसय परनतजञा मलपाठः आितः ितवततन तन िनदवपरयावधः । तवानववदततसय चापः मशञरारवचछलात ॥ ४० ॥ पदचछदः आशरतः, शरत-विन, तन, सनद-वपरया-वधः, तम, एव, अनववदत, तसय, चापः, शशञजा-रव-चछलात अनवयाथयः आशरतः = परनतजञातः सनदवपरयावधः = ताटकायाः हननम तन = रामण शरतवततन = आकखणयत-पवयवततानतन अनववदत = अनसतय अबरवीत तसय = रामसय चापः = धनः तम एव = ताटकावधमव शशञजारवचछलात = जयाघोिवयाजन अनवयः शरतविन तन सनदवपरयावधः आशरतः । तसय चापः शशञजारवचछलात तम एव अनववदत । आकाङकषा आशरतः

(कमयपदम) कः आशरतः ? सनदवपरयावधः (कतयपदम) कन आशरतः ? तन

कीदशन तन ? शरतविन अनववदत

कः अनववदत ? चापः कसय चापः ? तसय

Page 179: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कम अनववदत ? तम एव कथम अनववदत ? शशञजारवचछलात

तातपययम ववशवाशमतरकधथत पवयवततानत शरतवा रामः ताटकावध परनतजञातवान । तसय धनरवप जयाघोिवयाजन तमव अनसतय अवदत । (परनतजञासमननतर रामः धनषठङकार चकार) । पदवववरणम आशरतः = आ + शर “शर शरवण” + कत शरतविन = शरत वतत यन सः, तन सनदवपरयावधः

सनदवपरया = सनदसय वपरया सनदवपरयावधः = सनदवपरयायाः वधः

शशञजारवचछलात शशञजारवः = शशञजायाः रवः शशञजारवचछलात = शशञजारवसय छलम, तसमात । “मौवी जया शशतञजनी गणः”

(अमरः) । शशञजारव + छलम = शशञजारवचछलम । तगागमसतनधः । छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ १ २ ३ ४ ५

लघ

गर

७ ८ १ २ ३ ४ ५

लघ

गर

लघ ८

आ शर तः शर त व तत न त न स नद वपर या व धः त म वा नव व द तत सय चा पः शश ञजा र व चछ लात

Word-Meaning सनदवपरयावधः = The killing (वध) of Taatakaa, the beloved (वपरया) of Sunda

(सनद) आशरतः = was promised तन = by him (i.e., Rama)

शरतविन = by him who had heard (शरत) the instances (वि) of other women being killed

तसय चापः = His (तसय) bow (चापः) शशञजारवचछलात = under the disguise (छलात) of the sound (रव) of the

bowstring (शशञजा)

Page 180: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

अनववदत = echoed तम एव = only (एव) that (तत) (killing of Taataka)

ककषया २२ – ०७.०५.२०१८

41. शलोकः मलपाठः ततपकाल वपमशताशनाशवपशना िन यव काशरचनन- रवानी तरिा ररोध रशरधरकषोदारणा दारणा । सवाधमन हनन परीी ववदधतम तपयोः सवकतपयातपयय- करीडकतपकङघकरिङघघिङघकटहाशङघगाटकाी ताटका ॥ ४१ ॥ पदचछदः तत-काल, वपशशताश-नाश-वपशना, सन या, इव, काधचत, मनः, अवानम, तरसा, ररोध, रधधर-कषोद-अरणा, दारणा, सव-अधीन, हनन, परीम, ववदधती, मतयोः, सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटकाम, ताटका अनवयाथयः ततकाल = ततसमन समय ररोध = ननरिवती तरसा = वगन / बलन मनः = ववशवाशमतरसय अवानम = मागयम सनयायाः पकष

वपशशताशन-आश-वपशना = राकषसाना भोजनकालसय सधचका रधधर-कषोद-अरणा = कङकमपषपसय रजः इव रकतवणाय दारणा = वपशाचादरदसञचारात भयङकरी

ताटकायाः पकष वपशशताश-नाश-वपशना = राकषसाना ववनाशसय सधचका, रधधर-कषोद-अरणा = रकतसय पङकन अरखणता दारणा = सवसयाः रपबलाभया भयङकरी

हनन = मारणादरददरहसरकाय सवाधीन = सवायतत सनत मतयोः परीम = यमसय नगरीम सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटकाम = .... यसयाः तादशीम

सवकतयसय = मारणसय अतययन = ववपयययण

Page 181: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

िीडनतः = यथचछ ववहरनतः ककङकराः = यमदताः तिा सङघः = समहः सङकटम = सङकलम महत = ववपलम शङगाटकम = चतषपथम

ववदधती = कवयती पराणसवीकारः यमककङकराणा काययम । ततकाय ताटकया सवायततीकतम इतयतः

यमककङकराः काययरदरहताः यथचछ ववहरनतः यमपयायः ववशालास मखयवीथीि समद जनयतनत इतयथयः ।

अनवयः सवाधीन हनन (सनत) सवकतयातययिीडततकङकरसङघसङकटमहाशङगाटका मतयोः परी ववदधती, वपशशताशनाशवपशना रधधरकषोदारणा दारणा काधचत सन या इव ताटका ततकाल मनः अवान तरसा ररोध । आकाङकषा ररोध = ननरिवती

कदा ररोध ? ततकाल कथ ररोध ? तरसा कक ररोध ? अवानम

कसय अवानम ? मनः का ररोध ? ताटका

का इव ताटका ? काधचत सनया इव कीदशी सनया इव ? वपशशताशनाशवपशना पनः कीदशी सनया इव ? रधधरकषोदारणा पनः कीदशी सनया इव ? दारणा

पनः कीदशी ताटका ? हनन सवाधीन मतयोः परी सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटका ववदधती

सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटका – सवकतयसय = मारणसय, अतययन = ववपयययण, िीडनतः = यथचछ ववहरनतः, ककङकराः = यमदताः, तिा सङघः = समहः, सङकटम = सङकलम, महत = ववपलम, शङगाटकम = चतषपथम यसयाः तादशीम

ववदधती = कवयती

Page 182: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

तातपययम ततसमन समय एव सनया इव ताटका महिः ववशवाशमतरसय माग ननरिवती । (सनया राकषसाना भोजनकालसधचका, कङकमपषपसय रज इव रकतवणाय, वपशाचादीना सञचारण भयङकरी, अनषठानकालतवात मनीना परयाणसय अवरोधधका च । ताटका त राकषसाना ववनाशकालसधचका, रकतपङकन अरखणता, रप-बलाभया भयङकरी, सवभावनव मनीना परयाणसय अवरोधधका) ककञच, इय ताटका मारणकाय सवायतत कतवा, यमपयायः ववशाला मखयवीथी काययरदरहतः यथचछ ववहरनभः ककङकरसमहः समाकीणा कतवती । पदवववरणम वपशशताशनाशवपशना

सनयायाः पकष “वपशशत तरस मास पलल िवयमाशमिम” (अमरः) वपशशताशनाः = वपशशतम अशनतनत इनत, अच-परतययः आशः = अश “अश भोजन” + घञ वपशशताशनाशः = वपशशताशनानाम आशः वपशशताशनाशवपशना = वपशशताशनाशसय वपशना ।

ताटकायाः पकष वपशशताशाः = वपशशतम अशनतनत इनत, लय-परतययः नाशः = नश “णश अदशयन” + घञ वपशशताशनाशः = वपशशताशना नाशः वपशशताशनाशवपशना = वपशशताशनाशसय वपशना ।

अवानम = अवन शबदः, नकारानतः, प, दरदव.वव., ए.व. । “अयन वतमय-मागय-अव-पनथानः पदवी सनतः” (अमरः)

तरसा = तरस शबदः, सकारानतः, नप, त.वव., ए.व. । “रहस-तरसी त रयः सयदः”, “तरः-सहः-बल-शौयायखण” (अमरः) ।

ररोध = रध “रधधर आवरण” – शलट, पर.प., ए.व. रधधरकषोदारणा

रधधरकषोदः = रधधरसय कषोदः रधधरकषोदारणा = रधधरकषोदन अरणा

सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटकाम सवकतयम = सविा कतयम सवकतयातययः = सवकतयसय अतययः सवकतयाययिीडनतः = सवकतयातययन िीडनतः सवकतयाययिीडततकङकराः = सवकतयाययिीडनतः ककङकराः

Page 183: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

सवकतयातययिीडततकङकरसङघाः = सवकतयातययिीडततकङकराणा सङघाः सवकतयातययिीडततकङकरसङघसङकटम = सवकतयातययिीडततकङकरसङघः सङकटम महाशङगाटकम = महत च तत शङगाटक च सव-कतय-अतयय-िीडत-ककङकर-सङघ-सङकट-महा-शङगाटकाम =

सवकतयातययिीडततकङकरसङघसङकट महाशङगाटक यसयाः सा, ताम अलङकारः शबदालङकारः – अनपरासः (letters like श repeating), यमकः (repetition of word

दारणा) । अथायलङकारः – उपमा, शलिः (सभङगः, अभङगः) छनदः शादयलवविीङडतम – “सयायशवमयसजाः सतताः सगरवः शादयलवविीङडतम” – परनतपाद १९

अकषराखण, म-स-ज-स-त-त-गरः । सयय = १२ (दवादश आदरदतयाः), अशव = ७ (सतसततः – seven horses) ।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19

ग ग ग ल ल ग ल ग ल ल ल ग ग ग ल ग ग ल ग तत का ल वप शश ता श ना श वप श ना सनध य व का धचन म न

रध वा न त र सा र रो ध र धध र कषो दा र णा दा र णा सवा धी न ह न न प री वव द ध ती मत योः सव कत यात य य

िी डत ककङ क र सङ घ सङ क ट म हा शङ गा ट का ता ट का

Word-Meaning ततकाल = At that time

ताटका = Taatakaa ववदधतीम = one who is rendering

मतयोः परीम = city (परी) of death (मतयः) सव+कतय+अतयय+िीडत+ककङकर+सङघ+सङकट+महाशङगाटकाम = (is being

made into) a place, whose wide (महा) junctions (शङगाटक), i.e., where four roads would meet, have been jammed (सङकट) by the groups (सङघ) of Yama’s servants (ककङकर), devoid of their work, were playing (िीडत), as Taatakaa has taken over (अतयय) their (सव) job (कतय), सवाधीन हनन (सनत) = When she was killing (हनन) freely (सवाधीन),

i.e., on her own wish काधचत सनया इव = (that Taataka who was) like the dusk

Page 184: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

वपशशताशनाशवपशना In the context of dusk, वपशशताशन-आश-वपशना means that it is the

indicator (वपशना) of the meal-time (आश) of the meat-eating demons (वपशशत+आशन)

In the context of Taatakaa, वपशशताश-नाश-वपशना means that she is the indicator (वपशना) of destruction (नाश) of the meat-eating demons (वपशशत+आशन)

रधधरकषोदारणा In the context of dusk, it is red (अरणा) in color like the pollen dust

(कषोद) of the saffron flower (रधधर) In the context of Taatakaa, she is red (अरणा) because of the

smears (कषोद) of blood (रधधर) दारणा = The generator of fear,

In the context of dusk, since the evil forces wander out during that time

In the context of Taatakaa, by her strength and form ररोध = blocked तरसा = quickly or forcibly मनः अवानम = the path (अवान) of the Rishi (मनन)

In the context of Taataka, she blocked Vishwamitra In the context of dusk, it stops the travel of the muni, (i.e., a

person who strictly follows the stipulated rituals) as he would stop his travel to do his evening rituals

42. शलोकः मलपाठः अथ दाशरथः कणय ववशतपताटकागणः । तथा धनगयणसतण पराववशतपतकजरघाीिया ॥ ४२ ॥ पदचछदः अथ, दाशरथः, कणयम, अववशत, ताटका-गणः, तथा, धनर-गणः, तणयम, पराववशत, तत-तजघासया अनवयाथयः अथ = तदननतरम अववशत = परववषटः ताटकागणः = ताटकायाः शबदः

Page 185: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

कणयम = शरोतरम दाशरथः = रामसय पराववशत = परववषटः धनगयणः = चापसय मौवी तणयम = वगन ततजजघासया = ताटकायाः हननचछया अनवयः अथ ताटकागणः दाशरथः कणयम अववशत, तथा धनगयणः ततजजघासया तण (दाशरथः कण) पराववशत । आकाङकषा अथ अववशत

कः अववशत ? ताटकागणः ककम अववशत ? कणयम

तथा पराववशत कः पराववशत ? धनगयणः ककम अववशत ? कणयम

कसय कणयम ? दाशरथः कथम अववशत ? तणयम ककमथयम अववशत ? ततजजघासया

तातपययम ताटकायाः शबदः यावता रामसय कण परातः, तावता एव तसयाः हननचछया तसय चापसय जयावप तसय कणयदश पराप । अथायत, ताटकायाः घोर नाद शरतवा रामः ता हनत झदरटनत जया कणयपययनतम आकषटवान । पदवववरणम गणः = रप-रस-गनध-सपशय-शबदाः इतनियववियाः / रप-रस-गनध-सपशय-सखया-पररमाणादयः

२४ गणाः (तकय शासतर) । धनगयणः = धनिः गणः । “मौवी जया शशतञजनी गणः” (अमरः) तणयम = “सतवर चपल तणयम अववलतमबतम आश च” (अमरः) पराववशत – पर + ववश “ववश परवश” – लङ, पर.प., ए.व. ततजजघासया = तसयाः तजघासा, तया । हनतम इचछा तजघासा – “हन दरहसागतयोः + सन

+ अ (कत) + टाप (सतरी) । आकारानतः, सतरी, त.वव., ए.व. अलङकारः अनतशयोतकतः अलङकारः । (because the bow’s string does not enter the ears)

Page 186: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning अथ = Then ताटकागणः = Taatakaa’s sound (literal meaning is qualities, here it means

sound) अववशत = entered दाशरथः = Rama’s कणयम = ears

तथा = at the same time धनगयणः = the bow’s string

पराववशत = entered (here it means reached) दाशरथः कणयम = Rama’s ears तणयम = quickly ततजजघासया = with a desire to kill

43. शलोकः मलपाठः ततो भाववनन िङघगरा बदधिदधसय ताटका । सवपराणान राबाणसय वमरपाणकलपयत ॥ ४३ ॥ पदचछदः ततः, भाववनन, सङगराम, बि-शरिसय, ताटका, सव-पराणान, राम-बाणसय, वीर-पाणम, अकलपयत अनवयाथयः ततः = तदननतरम ताटका अकलपयत = कतलपतवती created सवपराणान वीरपाणम = सवीय-पराणरप वीरपाणम । “वीरपाण त यतपान वतत भाववनन वा

रण” her life as a drink that increases the enthusiasm of the warriors रामबाणसय = शरीरामशरसय for the arrow of Rama बिशरिसय = ववदरहतादरसय that which is committed to भाववनन सङगराम = भववषयनत यि in the impending war अनवयः ततः ताटका भाववनन सङगराम बिशरिसय रामबाणसय सवपराणान वीरपाणम अकलपयत ।

Page 187: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

आकाङकषा अकलपयत

कथभतम अकलपयत ? वीरपाणम कसय वीरपाणम ? रामबाणसय

कीदशसय रामबाणसय ? बिशरिसय कतर बिशरिसय ? सङगराम

कतसमन सङगराम ? भाववनन ककम वीरपाणम अकलपयत ? सवपराणान का अकलपयत ? ताटका कदा अकलपयत ? ततः

तातपययम ततः ताटका भववषयनत यि ववदरहतादरसय शरीरामशरसय वीरपाणरपण सवपराणानव समवपयतवती । अथायत, असरनाशाथ परवततसय रामबाणसय परथमम उतसाहवधयक पान ताटकायाः पराणरपमव आसीत । पदवववरणम भाववनन = भाववन शबदः, नकारानतः, प, स.वव., ए.व. सङगराम = “यिम आयोधन जनयम… सङगराम-अभयागम-आहवाः” (अमरः) बिशरिसय = बिा शरिा यसय सः, तसय सवपराणान = सवसय पराणाः, तान । “पशस भमनयसवः पराणाः” (अमरः) One’s life is

refered as पराणाः in plural वीरपाणम = वीराणा पानम । “वा भावकरणयोः” (८ ।४ ।१०) इनत वकतलपक णतवम ।

वीरपानम / वीरपाणम छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning ततः = then ताटका अकलपयत = Taataka created सवपराणान वीरपाणम = her life as a drink that increases the enthusiasm of

the warriors रामबाणसय = for the arrow of Rama बिशरिसय = that which was committed to भाववनन सङगराम = in the impending war

Page 188: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

44. शलोकः मलपाठः ननभयशाशवोपजञानन ताटकााशरथन ददौ । असतराखण रमभकादीनन रमभशािनशािनात ॥ ४४ ॥ पदचछदः मननः, भशाशव-उपजञानन, ताटका-माधथन, ददौ, असतराखण, जमभक-आदीनन, जमभ-शासन-शासनात अनवयाथयः असतराखण ददौ = असतराखण परायचछत मननः = बरहमवियः ववशवाशमतरः ताटकामाधथन = ताटकानतकाय शरीरामाय जमभकादीनन = जमभकपरभतीनन भशाशवोपजञानन = भशाशवन आदौ जञातानन जमभशासनशासनात = इनिसय आजञया अनवयः मननः जमभशासनशासनात भशाशवोपजञानन जमभकादीनन असतराखण ताटकामाधथन ददौ । आकाङकषा ददौ

कसम ददौ ? ताटकामाधथन कानन ददौ ? असतराखण

कीदशानन असतराखण ? जमभकादीनन पनः कीदशानन असतराखण ? भशाशवोपजञानन

कसमात कारणात ददौ ? जमभशासनशासनात कः ददौ ? मननः

तातपययम ववशवाशमतरः इनिसय आजञया ताटकानतकाय रामाय भशाशवन आदौ जञातानन जमभकादीनन असतराखण परायचछत । पदवववरणम भशाशवोपजञानन = भशाशवसय उपजञा । ताटकामाधथन = ताटका मथनानत इनत । ताटकामाधथन शबदः, नकारानतः, प, च.वव., ए.व. ददौ = दा “डदाञ दान” – शलट, पर.प., ए.व. जमभशासनशासनात = जमभशासनसय शासनम, तसमात । “जमभभदी हररहयः

सवाराणनमधचसदनः” (अमरः)

Page 189: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

छनदः अनषटप (शलोकः) ‘पञचम लघ सवयतर सतम दववचतथययोः । गर िषठ च सविाम

एतचलोकसय लकषणम ॥ ’ Word-Meaning मननः = The sage

ददौ = gave (i.e., taught the spell of missiles) ताटकामाधथन = to that destroyer of Taataka असतराखण = the missiles [Weapons which are used with mantras as

astras. Shastras are the physical weapons] जमभकादीनन = named Jrimbhaka (जमभक), etc. (आदीनन)

भशाशवोपजञानन = those that were discovered (उपजञा) by the sage Bhrshaashva (भशाशव)

जमभशासनशासनात = by the order (शासन) of Indra, who is the punisher (शासन) of Jamba (जमभ), a demon

References: 1. http://sanskritfromhome.in/course/champuramayana

Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. In all, there were 43 sessions, in a span of over a year’s time, from 23rd October 2017 till 26th November 2018. Online classes were held on Mondays, between 10.00 AM and 11.00 AM IST.

Email Vyoma Labs @ [email protected] Download course-materials by logging @ sanskritfromhome.in Subscribe to Vyoma Labs’ YouTube channel @ vyoma-samskrta-pathasala Support Vyoma Labs’ cause for Samskrita-Samskriti @ vyomalabs.in 2. English translation

http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html

3. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF - https://archive.org/stream/in.ernet.dli.2015.347687/2015.347687.Champu-ramayana#page/n41/mode/2up

4. Original Text (updated in wikisource using Smt. Sowmya’s material) -- sa.wikisource.org/wiki/चमपरामायणम/बालकाणडः

Page 190: in You Èube ·hannel “ vyoma-samskrta-pathasala म् ू ा ा े ......ो म् ू ा ा ्– ाल काण् ्– श्री ी. सौम् ा कृष्

5. Downloadable file with these notes are also available in https://nivedita2015.wordpress.com/sanskrit-kavyas/bhojas-champuramayanam-balakandam/

Other References: 6. Word-Meanings - http://spokensanskrit.org/ 7. Word-Meanings - http://sanskritdictionary.com/ 8. Dhatu - http://ashtadhyayi.com/dhatu/ 9. Morphological Analyzer - http://sanskrit.uohyd.ac.in/scl/ 10. Chandas – https://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/


Recommended