+ All Categories
Home > Documents > Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of...

Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of...

Date post: 08-Nov-2020
Category:
Upload: others
View: 6 times
Download: 0 times
Share this document with a friend
75
~) Avi(mniriyNi[ (vjyt[trim` www.neelkanthvarni.com mhiBirt ai~mvi(sk pv<
Transcript
Page 1: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

~) Avi(mniriyNi[ (vjyt[trim`

www.neelkanthvarni.com

mhiBirt

ai~mvi(sk

pv<

Page 2: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 1 - Ashramvasik Parva

www.swargarohan.org

महिषर् यास कृत

महाभारत (आौमवािसक पवर्)

Sanskrit text of Ved Vyas’s

Mahābhārat (15. Ashramvasik Parva)

Page 3: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 2 - Ashramvasik Parva

www.swargarohan.org

MAHABHARATA : AN INTRODUCTION

Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the

Hindu Itihās, i.e. ‘that which happened’. It is an extraordinary story of sibling rivalry, diplomatic maneuvering and shifting of human values culminating in a direct confrontation on the battlefield of Kurukshetra between five sons of King Pandu (Pandavas) and hundred sons of King Dhritarastra (Kauravas). It's a tale of tragic war which pitted brothers against brothers, sons against fathers and students against teachers. Exceptional characters, in-depth and complex set of interwoven relationships and dramatization on a grand scale makes this epic a memorable one. It's also a saga which marks the end of an era (dvapar Yuga) wherein characters lived up to morals, values and principles to the beginning of an era (Kali Yuga), wherein selfishness, deceit and immorality rules the reins.

Besides compelling drama and riveting plot, Mahabharata is unique in many ways. Larger than life characters including that of Lord Krishna, considered as an incarnation of Lord Vishnu; Bhisma - great grandfather of principle warriors, who pledged to serve the kingdom of Hastinapur and ended up being a silent witness of its fall; Arjuna - unparalleled archer of that time, who laid down his arms at the beginning of the war; Karna - son of Kunti who ended up on the enemy camp due to misfortune; Yudhisthir - an icon of truth who was compelled to lie to win over the battle; Duryodhan - son of blind king whose unending ambitions became the root cause of trouble; Dronacharya - accomplished teacher of that time, who was forced to fight against his favorite student Arjuna...all make this epic spectacular and fascinating.

Every single incident of Mahabharata is full of twists and turns - whether be it the game of dice between brothers or be it the 13 years exile of Pandavas in the forest with a condition of anonymity for the last year, or be it a mysterious fire in the house of wax and Pandava's miraculous escape thereof or be it the laying down of arms by dishearten Arjuna in the battlefield, which resulted in delivery of the message of Bhagavad-Gita (song of the supreme) by Lord Krishna or be it the deftness of Krishna in navigating Pandavas to victory and beyond. In a way, Ramayana and Mahabharata form the very basis of cultural consciousness that symbolize Hinduism. It's not a surprise that Mahabharata has attracted tremendous interest among literates and common man alike of India or East Asia but pundits and philosophers all over the world.

A timeless creation of Sage Ved Vyasa (who himself is one of the character of this epic) and one of the longest poem of all times, Mahabharata is divided into eighteen books or chapters (called Parvas) namely 01. Adi Parva; 02. Sabha Parva; 03. Aranyak Parva or Van Parva; 04. Virat Parva; 05. Udyog Parva; 06. Bhishma Parva; 07. Drona Parva; 08. Karna Parva; 09. Shalya Parva; 10. Sauptika Parva; 11. Stri Parva; 12. Shanti Parva; 13. Anushashana Parva; 14. Ashwamegha Parva; 15. Ashramvasik Parva; 16. Musala Parva; 17. Mahaprasthanika Parva and 18. Swargarohan Parva.

It is interesting to note that Bhagavad-Gita, most sacred text of Hindus having great philosophical impact, is part of Mahabharata (Bhishma Parva). Similarly, Vishnu Sahasranama, the most famous hymn of Lord Vishnu containing thousand names of the Supreme is part of Anusashana Parva. Other principal stories that are part of Mahabharata includes the life and works of Lord Krishna (Krishnavatar) woven throughout various chapters of Mahabharata, the love story of Nala and Damayanti as well as an abbreviated Ramayana in Aranyak Parva.

Here, you will find the Sanskrit text of Ashramvasika Parva, 15th chapter of Mahabharata. To read principal stories of Mahabharata in Gujarati, please visit www.swargarohan.org, where you will also find exclusive reference on Characters of Mahabharata [Glossary section].

☼ ☼ ☼ ☼ ☼

Page 4: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 3 - Ashramvasik Parva

www.swargarohan.org

१. जनमेजय उवाच

ूा य रा यं महाभागाः पा डवा मे िपतामहाः । कथमासन्महाराजे धतृरा े महात्मिन ॥१॥

स िह राजा हतामात्यो हतपुऽो िनराौयः । कथमासी तै य गान्धार च यश ःवनी ॥२॥

िकयन्तं चैव कालं ते िपतरो मम पूवर्काः । ःथता रा ये महात्मानःतन्मे या यातुमहर्िस ॥३॥

वैशंपायन उवाच

ूा य रा यं महात्मानः पा डवा हतशऽवः । धतृरा ं पुरःकृत्य पिृथवीं पयर्पालयन ् ॥४॥

धतृरा मपुाित ि दरःु सजंयःतथा । युयुत्सु ािप मेधावी वैँयापऽुः स कौरवः ॥५॥

पा डवाः सवर्कायार् ण सपंृ छ न्त ःम तं नपृम ् । चबुःतेना यनु ाता वषार् ण दश प च च ॥६॥

सदा िह गत्वा ते वीराः पयुर्पासन्त तं नपृम ् । पादािभवन्दन ं कृत्वा धमर्राजमते ःथताः । ते मू नर् समपुायाताः सवर्कायार् ण चिबरे ॥७॥

कु न्तभोजसुता चैव गान्धार मन्ववतर्त । िौपद च सभुिा च या ान्याः पा डव यः । समां विृ मवतर्न्त तयोः वोयर्थािविध ॥८॥

शयनािन महाहार् ण वासांःयाभरणािन च । राजाहार् ण च सवार् ण भआयभो यान्यनेकशः । युिधि रो महाराज धतृरा ेऽ युपाहरत ् ॥९॥

तथैव कुन्ती गान्धाया गु विृ मवतर्त । िवदरःु सजंय वै युयतु्सु वै कौरवः । उपासते ःम तं वृ ं हतपुऽ ं जनािधपम ् ॥१०॥

ःयालो िोणःय य कैो दियतो ॄा णो महान ् । स च त ःमन्महेंवासः कृपः समभव दा ॥११॥

यास भगवा न्नत्य ं वास ं चबे नपेृण ह । कथाः कुवर्न्पुराणिषर्दविषर्नपृर साम ् ॥१२॥

धमर्यु ािन कायार् ण यवहारा न्वतािन च । धतृरा ा यनु ातो िवदरःतान्यकारयतु ् ॥१३॥

Page 5: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 4 - Ashramvasik Parva

www.swargarohan.org

सामन्ते यः िूया यःय कायार् ण सगुु यिप । ूा यन्तेऽथः सलुघुिभः ूभावाि दरःयु वै ॥१४॥

अकरो न्धमो ां व यानां मो ण ं तथा । न च धमार्त्मजो राजा कदािच त्कंिचदॄवीत ् ॥१५॥

िवहारयाऽास ु पुनः कु राजो युिधि रः । सवार्न्कामान्महातेजाः ूददाव बकासतेु ॥१६॥

आरािलकाः सपूकारा रागखा डिवकाःतथा । उपाित न्त राजानं धतृरा ं यथा पुरा ॥१७॥

वासांिस च महाहार् ण मा यािन िविवधािन च । उपाज॑यर्थान्यायंु धतृरा ःय पा डवाः ॥१८॥

मरेैयं मधु मांसािन पानकािन लघूिन च । िचऽान्भआयिवकारां चबुरःय यथा पुरा ॥१९॥

ये चािप पिृथवीपालाः समाज मःु समन्ततः । उपाित न्त ते सव कौरवेन्िं यथा पुरा ॥२०॥

कुन्ती च िौपद चैव सात्वती चैव भािमनी । उलपूी नागकन्या च देवी िचऽा गदा तथा ॥२१॥

धृ केतो भिगनी जरासधंःय चात्मजा । िकंकराः ःमोपित न्त सवार्ः सबुलजां तथा ॥२२॥

यथा पुऽिवयु ोऽय ं न िकंिच ःखमा नयुातु ् । इित राजान्वशा ॅातॄ न्नत्यमेव युिधि रः ॥२३॥

एवं ते धमर्राजःय ौतु्वा वचनमथर्वत ् । सिवशेषमवतर्न्त भीममेकं िवना तदा ॥२४॥

न िह त ःय वीरःय दयादपसपर्ित । धतृरा ःय दबुर् ेयर् ंु ृ तूका रतम ् ॥२५॥

* * * २. वैशंपायन उवाच

एवं सपंू जतो राजा पा डवैर बकासतुः । िवजहार यथापूवर्मिृषिभः पयुर्पािसतः ॥१॥

ॄ देयामहारां ूददौ स कु हः । त च कुन्तीसतुो राजा सवर्मेवान्वमोदत ॥२॥

आनशृंःयपरो राजा ूीयमाणो युिधि रः । उवाच स तदा ॅातॄनमात्यां मह पितः ॥३॥

Page 6: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 5 - Ashramvasik Parva

www.swargarohan.org

मया चैव भवि मान्य एष नरािधपः । िनदेशे धतृरा ःय यः ःथाःयित स मे सु त ् । िवपर त मे शऽुिनर्रःय भवेन्नरः ॥४॥

प र ेष ु चाहःस ु पुऽाणां ौा कमर् ण । ददातु राजा सवषां यावदःय िचक िषर्तम ् ॥५॥

ततः स राजा कौर यो धतृरा ो महामनाः । ॄा णे यो महाह यो ददौ िव ान्यनेकशः ॥६॥

धमर्राज भीम स यसाची यमाविप । तत्सवर्मन्ववतर्न्त धतृरा यपे या ॥७॥

कथं नु राजा वृ ः सन्पुऽशोकसमाहतः । शोकमःमत्कृतं ूा य न िॆयेतेित िचन्त्यते ॥८॥

यावि कु मु यःय जीवत्पुऽःय वै सखुम ् । बभवू तदवा नोत ु भोगां ेित यव ःथताः ॥९॥

ततःते सिहताः सव ॅातरः प च पा डवाः । तथाशीलाः समातःथुधृर्तरा ःय शासने ॥१०॥

धतृरा तान्वीरा न्वनीता न्वनये ःथतान ् । िशंयवृ ौ ःथता न्नत्य ं गु वत्पयर्पँयत ॥११॥

गान्धार चैव पुऽाणां िविवधःै ौा कमर्िभः । आनृ यमगमत्कामा न्वूे यः ूितपा वै ॥१२॥

एवं धमर्भतृां ौे ो धमर्राजो युिधि रः । ॅातिृभः सिहतो धीमान्पूजयामास तं नपृम ् ॥१३॥

* * * ३. वैशंपायन उवाच

स राजा समुहातेजा वृ ः कु कुलो हः । नापँयत तदा िकंिचदिूय ं पा डुनन्दने ॥१॥

वतर्मानेषु स ि ंृ पा डवेषु महात्मस ु । ूीितमानभविाजा धतृरा ोऽ बकासतुः ॥२॥

सौबलेयी च गान्धार पुऽशोकमपाःय तम ् । सदैव ूीितमत्यासी नयेष ु िनजे ंवव ॥३॥

िूया येव तु कौर यो नािूया ण कु ह । वैिचऽवीय नपृतौ समाचरित िनत्यदा ॥४॥

य ॄूते च िकंिचत्स धतृरा ो नरािधपः ।

Page 7: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 6 - Ashramvasik Parva

www.swargarohan.org

गु वा लघु वा काय गान्धार च यश ःवनी ॥५॥

तत्स राजा महाराज पा डवानां धुरंधरः । पूजियत्वा वचःत दकाष त्परवीरहा ॥६॥

तेन तःयाभवत्ूीतो वृ ेन स नरािधपः । अन्वत य च सःंमतृ्य पुऽ ं मन्दमचेतसम ् ॥७॥

सदा च ूात त्थाय कृतज यः शुिचनृर्पः । आशाःते पा डुपुऽाणां समरेंवपराजयम ् ॥८॥

ॄा णान्वाचियत्वा च हत्वाु चैव हताशनमु ् । आयुंय ं पा डुपुऽाणामाशाःते स नरािधपः ॥९॥

न तां ूीित ं परामाप पुऽे यः स मह पितः । यां ूीित ं पा डुपुऽे यः समवाप तदा नपृः ॥१०॥

ॄा णानां च वृ ानां िऽयाणां च भारत । तथा िव शूिसघंानामभवत्सिुूयःतदा ॥११॥

य च िकंिचत्पुरा पापं धतृरा सतुैः कृतम ् । अकृत्वा िद तिाजा तं नपृ ं सोऽन्ववतर्त ॥१२॥

य क न्नरः िकंिचदिूय ं चा बकासतेु । कु ते ेंयतामेित स कौन्तेयःय धीमतः ॥१३॥

न रा ो धतृरा ःय न च दय धनःयु वै । उवाच दंकृतंु िकंिच िुधि रभयान्नरः ॥१४॥

धतृ्या तु ो नरेन्िःय गान्धार िवदरःतथाु । शौचेन चाजातशऽोनर् तु भीमःय शऽुहन ् ॥१५॥

अन्ववतर्त भीमोऽिप िन नन्धमर्ज ं नपृम ् । धतृरा ं च संू ेआय सदा भवित दमर्नाःु ॥१६॥

राजानमनुवतर्न्तं धमर्पुऽ ं महामितम ् । अन्ववतर्त कौर यो दयेन परा ुखः ॥१७॥

* * * ४. वैशंपायन उवाच

युिधि रःय नपृतेदर्य धनिपतुःतथाु । नान्तरं द शू राजन्पु षाः ूणयं ूित ॥१॥

यदा तु कौरवो राजा पुऽं सःमार बािलशम ् । तदा भीम ं दा राजन्नप याित स पािथर्वः ॥२॥

तथैव भीमसेनोऽिप धतृरा ं जनािधपम ् ।

Page 8: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 7 - Ashramvasik Parva

www.swargarohan.org

नामषर्यत राजेन्ि सदैवातु व दाृ ॥३॥

अूकाशान्यिूया ण चकाराःय वकृोदरः । आ ां ूत्यहर चािप कृतकैः पु षैः सदा ॥४॥

अथ भीमः सु न्म ये बाहश दंु तथाकरोत ् । सौंवे धतृरा ःय गान्धायार् ा यमषर्णः ॥५॥

ःमतृ्वा दय धनंु शऽुं कणर्दःशासनाविपु । ूोवाचाथ ससुरं धो भीमः स प षं वचः ॥६॥

अन्धःय नपृतेः पुऽा मया प रघबाहनाु । नीता लोकममुं सव नानाश ा जीिवताः ॥७॥

इमौ तौ प रघू यौ भजुौ मम दरासदौु । ययोरन्तरमासा धातर्रा ाः यं गताः ॥८॥

तािवमौ चन्दनेना ौ वन्दनीयौ च मे भजुौ । या यां दयु धनो नीतः य ं ससतुबान्धवः ॥९॥

एता ान्या िविवधाः श यभतूा जनािधपः । वकृोदरःय ता वाचः ौतु्वा िनवदमागमत ् ॥१०॥

सा च बुि मती देवी कालपयार्यवेिदनी । गान्धार सवर्धमर् ा तान्यलीकािन शुौवेु ॥११॥

ततः प चदशे वष समतीते नरािधपः । राजा िनवदमापेदे भीमवा बाणपीिडतः ॥१२॥

नान्वबु यत तिाजा कुन्तीपुऽो युिधि रः । ेता ो वाथ कुन्ती वा िौपद वा यश ःवनी ॥१३॥

माि पुऽौ च भीमःय िच ावन्वमोदताम ् । रा ःतु िच ं र न्तौ नोचतुः िकंिचदिूयम ् ॥१४॥

ततः समानयामास धतृरा ः सु जनम ् । बांपसिंद धमत्यथर्िमदमाह वचो भशृम ् ॥१५॥

* * * ५. धतृरा उवाच

िविदत ं भवतामेत था वृ ः कु यः । ममापराधा त्सवर्िमित ेय ं तु कौरवाः ॥१॥

योऽहं द मितंु मढंू ातीनां भयवधर्नम ् । दय धनंु कौरवाणामािधपत्येऽ यषेचयम ् ॥२॥

य चाहं वासदेुवःय वा यं नाौौषमथर्वत ् ।

Page 9: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 8 - Ashramvasik Parva

www.swargarohan.org

व यतां सा वयं पापः सामात्य इित दमर्ितःु ॥३॥

पुऽःनेहािभभतू िहतमु ो मनीिषिभः । िवदरेणाथु भींमेण िोणेन च कृपेण च ॥४॥

पदे पदे भगवता यासेन च महात्मना । सजंयेनाथ गान्धायार् तिददं त यतेऽ माम ् ॥५॥

य चाहं पा डुपुऽेण गणुवत्स ु महात्मस ु । न द वा ौय ं द ां िपतपृतैामह िममाम ् ॥६॥

िवनाश ं पँयमानो िह सवर्रा ां गदामजः । एत लेयः स परमममन्यत जनादर्नः ॥७॥

सोऽहमेतान्यलीकािन िनवृ ान्यात्मनः सदा । दये श यभतूािन धारयािम सहॐशः ॥८॥

िवशेषतःत ु द ािम वष प चदशं िह वै । अःय पापःय शु यथ िनयतोऽ ःम सदुमर्ितःु ॥९॥

चतुथ िनयते काले कदािचदिप चा मे । तृं णािवनयन ं भु जे गान्धार वेद तन्मम ॥१०॥

करोत्याहारिमित मां सवर्ः प रजनः सदा । युिधि रभया ेि भशृं त यित पा डवः ॥११॥

भमूौ शये ज यपरो दभंव जनसवंतृः । िनयम यपदेशेन गान्धार च यश ःवनी ॥१२॥

हतं पुऽशत ं शूरं समंामेंवपलाियनम ् । नानुत यािम त चाहं ऽधम िह तं िवदःु । इत्यु त्वा धमर्राजानम यभाषत कौरवः ॥१३॥

भिं ते यादवीमातवार् यं चेदं िनबोध मे । सखुमः युिषतः पुऽ त्वया सपु रपािलतः ॥१४॥

महादानािन द ािन ौा ािन च पुनः पनुः । ूकृ ं मे वयः पुऽ पु यं चीण यथाबलम ् । गान्धार हतपुऽेयं धैयणोद ते च माम ् ॥१५॥

िौप ा पकतार्रःतव चै यर्हा रणः । समतीता नशृंसाःते धमण िनहता युिध ॥१६॥

न तेषु ूितकतर् यं पँयािम कु नन्दन । सव श जताँ लोकान्गताःतेऽिभमखु ं हताः ॥१७॥

आत्मनःत ु िहत ं मु य ं ूितकतर् यम मे ।

Page 10: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 9 - Ashramvasik Parva

www.swargarohan.org

गान्धायार् वै राजेन्ि तदनु ातुमहर्िस ॥१८॥

त्वं िह धमर्भतृां ौे ः सततं धमर्वत्सलः । राजा गु ः ूाणभतृां तःमादेत ॄवी यहम ् ॥१९॥

अनु ातःत्वया वीर सौंयेयं वनान्यहम ् । चीरव कलभिृाजन्गान्धायार् सिहतोऽनया । तवािशषः ूयु जानो भिवंयािम वनेचरः ॥२०॥

उिचतं नः कुले तात सवषां भरतषर्भ । पुऽेंवै यर्माधाय वयसोऽन्ते वन ं नपृ ॥२१॥

तऽाहं वायुभ ो वा िनराहारोऽिप वा वसन ् । प या सहानया वीर च रंयािम तपः परम ् ॥२२॥

त्वं चािप फलभा ात तपसः पािथर्वो िस । फलभाजो िह राजानः क याणःयेतरःय वा ॥२३॥

* * * ६. युिधि र उवाच

न मां ूीणयते रा यं त्व येवं दः खतेु नपृ । िध ामःत ु सदुबुर्ि ंु रा यस ं ूमािदनम ् ॥१॥

योऽहं भवन्तं दःखातर्मुु पवासकृशं नपृ । यताहारं ितशयं नािवन्दं ॅातिृभः सह ॥२॥

अहोऽ ःम व चतो मढूो भवता गढूबिु ना । िव ासियत्वा पूव मां यिददं दःखम ुथाःु ॥३॥

िकं मे रा येन भोगवैार् िकं य ःै िकं सखेुन वा । यःय मे त्वं मह पाल दःखान्येतान्यवा वानु ् ॥४॥

पीिडतं चािप जानािम रा यमात्मानमेव च । अनेन वचसा तु यं दः खतःयु जने र ॥५॥

भवा न्पता भवान्माता भवान्नः परमो गु ः । भवता िवूह णा िह व नु ित ामहे वयम ् ॥६॥

औरसो भवतः पुऽो युयुत्सनुृर्पस म । अःतु राजा महाराज यं चान्यं मन्यते भवान ् ॥७॥

अहं वन ं गिमंयािम भवाुा यं ूशा ःत्वदम ् । न मामयशसा द धं भयूःत्वं द धुमहर्िस ॥८॥

नाहं राजा भवाुाजा भवता परवानहम ् । कथं गु ं त्वां धमर् मनु ातुिमहोत्सहे ॥९॥

Page 11: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 10 - Ashramvasik Parva

www.swargarohan.org

न मन्यु र्िद नः क य धनकृतेऽनघु । भिवत यं तथा ति वयं ते चैव मोिहताः ॥१०॥

वयं िह पुऽा भवतो यथा दय धनादयःु । गान्धार चैव कुन्ती च िनिवर्शेषे मते मम ॥११॥

स मां त्वं यिद राजेन्ि प रत्य य गिमंयिस । पृ तःत्वानयुाःयािम सत्येनात्मानमालभे ॥१२॥

इयं िह वससुपंूणार् मह सागरमेखला । भवता िवूह णःय न मे ूीितकर भवेत ् ॥१३॥

भवद यिमदं सव िशरसा त्वां ूसादये । त्वदधीनाः ःम राजेन्ि येतु ते मानसो वरः ॥१४॥

भिवत यमनुू ा ं मन्ये त्वां त जनािधप । िदं या शौुषूमाणःत्वां मोआयािम मनसो वरम ् ॥१५॥

धतृरा उवाच

तापःये मे मनःतात वतर्ते कु नन्दन । उिचतं िह कुलेऽःमाकमर यगमनं ूभो ॥१६॥

िचरमः युिषतः पऽु िचरं शुौिूषतःत्वया । वृ ं माम यनु ातु ं त्वमहर्िस जनािधप ॥१७॥

वैशंपायन उवाच

इत्यु त्वा धमर्राजान ं वेपमानः कृता जिलम ् । उवाच वचनं राजा धतृरा ोऽ बकासतुः ॥१८॥

सजंयं च महामाऽं कृपं चािप महारथम ् । अनुनेतुिमहे छािम भवि ः पिृथवीपितम ् ॥१९॥

लायते मे मनो ह दं मखुं च प रशुंयित । वयसा च ूकृ ेन वा यायामेन चवै िह ॥२०॥

इत्यु त्वा स तु धमार्त्मा वृ ो राजा कु हः । गान्धार ं िशिौये धीमान्सहसवै गतासवुत ् ॥२१॥

तं तु ं वा तथासीनं िन े ं कु पािथर्वम ् । आित राजा ययौ तूण कौन्तेयः परवीरहा ॥२२॥

युिधि र उवाच

यःय नागसहॐेण दशसं येन वै बलम ् । सोऽयं नार मपुािौत्य शेते राजा गतासवुत ् ॥२३॥

आयसी ूितमा येन भीमसेनःय वै पुरा ।

Page 12: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 11 - Ashramvasik Parva

www.swargarohan.org

चूण कृता बलवता स बलाथ िौतः यम ् ॥२४॥

िधगःतु मामधमर् ं िध बिु ं िध च मे ौतुम ् । यत्कृते पिृथवीपालः शेतेऽयमतथोिचतः ॥२५॥

अहम युपवत्ःयािम यथैवाय ं गु मर्म । यिद राजा न भु े ऽयं गान्धार च यश ःवनी ॥२६॥

वैशंपायन उवाच

ततोऽःय पा णना राजा जलशीतेन पा डवः । उरो मखु ं च शनकैः पयर्माजर्त धमर्िवत ् ॥२७॥

तेन र ौषिधमता पु येन च सगु न्धना । पा णःपशन रा ःतु राजा सं ामवाप ह ॥२८॥

* * * ७. धतृरा उवाच

ःपशृ मां पा णना भयूः प रंवज च पा डव । जीवामीव िह सःंपशार् व राजीवलोचन ॥१॥

मधूार्नं च तवायातुिम छािम मनुजािधप । पा ण यां च प रःू ु ं ूाणा िह न जहमर्ु म ॥२॥

अ मो कालोऽयमाहारःय कृतःय मे । येनाहं कु शादर्लू न श नोिम िवचेि तुम ् ॥३॥

यायाम ायमत्यथ कृतःत्वामिभयाचता । ततो लानमनाःतात न सं इवाभवम ् ॥४॥

तवामतृसमःपश हःतःपशर्िमम ं िवभो । ल वा सजंीिवतोऽःमीित मन्ये कु कुलो ह ॥५॥

वैशंपायन उवाच

एवमु ःत ु कौन्तेयः िपऽा ये ेन भारत । पःपशर् सवर्गाऽेषु सौहादार् ं शनैःतदा ॥६॥

उपल य ततः ूाणान्धतृरा ो मह पितः । बाह यांु सपं रंव य मू न्यार् जयत पा डवम ् ॥७॥

िवदरादयु ते सव ददर्ः खताु ु भशृम ् । अितदःखा चु राजानं नोचुः िकंचन पा डवाः ॥८॥

गान्धार त्वेव धमर् ा मनसो हती भशृम ् । दःखान्यवारयिाजन्मवैिमत्येवु चाॄवीत ् ॥९॥

इतराःतु यः सवार्ः कुन्त्या सह सदुः खताःु ।

Page 13: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 12 - Ashramvasik Parva

www.swargarohan.org

नेऽैरागतिव लेदैः प रवायर् ःथताभवन ् ॥१०॥

अथाॄवीत्पुनवार् यं धतृरा ो युिधि रम ् । अनुजानीिह मां राजःंतापःये भरतषर्भ ॥११॥

लायते मे मनःतात भयूो भयूः ूज पतः । न मामतः परं पुऽ प र ले ु िमहाहर्िस ॥१२॥

त ःमःंत ु कौरवेन्िे त ं तथा ॄुवित पा डवम ् । सवषामवरोधानामातर्नादो महानभतू ् ॥१३॥

ं वा कृशं िववण च राजानमतथोिचतम ् । उपवासप रौान्तं त्वग ःथप रवा रतम ् ॥१४॥

धमर्पुऽः स िपतरं प रंव य महाभजुः । शोकजं बांपमतु्सृ य पुनवर्चनमॄवीत ् ॥१५॥

न कामये नरौे जीिवतं पिृथवीं तथा । यथा तव िूय ं राजं क षार्िम परंतप ॥१६॥

यिद त्वहमनुमा ो भवतो दियतोऽिप वा । िबयतां तावदाहारःततो वेत्ःयामहे वयम ् ॥१७॥

ततोऽॄवीन्महातेजा धमर्पुऽं स पािथर्वः । अनु ातःत्वया पुऽ भु जीयािमित कामये ॥१८॥

इित ॄवुित राजेन्िे धतृरा े युिधि रम ् । ऋिषः सत्यवतीपुऽो यासोऽ येत्य वचोऽॄवीत ् ॥१९॥

* * * ८. यास उवाच

युिधि र महाबाहो यदाह कु नन्दनः । धतृरा ो महात्मा त्वां तत्कु ंवािवचारयन ् ॥१॥

अयं िह वृ ो नपृितहर्तपुऽो िवशेषतः । नेदं कृ लं िचरतरं सहेिदित मितमर्म ॥२॥

गान्धार च महाभागा ूा ा क णवेिदनी । पुऽशोकं महाराज धैयणो हते भशृम ् ॥३॥

अहम येतदेव त्वां ॄवीिम कु मे वचः । अनु ां लभतां राजा मा वथेृह म रंयित ॥४॥

राजष णां पुराणानामनुयात ु गितं नपृः । राजष णां िह सवषामन्ते वनमपुाौयः ॥५॥

वैशंपायन उवाच

Page 14: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 13 - Ashramvasik Parva

www.swargarohan.org

इत्यु ः स तदा राजा यासेना तकमर्णाु । ूत्युवाच महातेजा धमर्राजो युिधि रः ॥६॥

भगवानेव नो मान्यो भगवानेव नो गु ः । भगवानःय रा यःय कुलःय च परायणम ् ॥७॥

अहं तु पुऽो भगवा न्पता राजा गु मे । िनदेशवत च िपतुः पऽुो भवित धमर्तः ॥८॥

इत्यु ः स तु तं ूाह यासो धमर्भतृां वरः । युिधि रं महातेजाः पुनरेव िवशां पते ॥९॥

एवमेतन्महाबाहो यथा वदिस भारत । राजायं वृ तां ूा ः ूमाणे परमे ःथतः ॥१०॥

सोऽयं मया यनु ातःत्वया च पिृथवीपते । करोतु ःवमिभूाय ं माःय िव नकरो भव ॥११॥

एष एव परो धम राजष णां युिधि र । समरे वा भवेन्मतृ्युवर्ने वा िविधपूवर्कम ् ॥१२॥

िपऽा त ु तव राजेन्ि पा डुना पिृथवी ता । िशंयभतेून राजायं गु वत्पयुर्पािसतः ॥१३॥

बतुिभदर् णावि रन्नपवर्तशोिभतैः । महि र ं भोगा भु ाः पुऽा पािलताः ॥१४॥

पुऽसःंथ ं च िवपुल ं रा यं िवूोिषते त्विय । ऽयोदशसमा भु ं द ं च िविवधं वस ु ॥१५॥

त्वया चायं नर याय गु शुौषूया नपृः । आरािधतः सभतृ्येन गान्धार च यश ःवनी ॥१६॥

अनुजानीिह िपतरं समयोऽःय तपोिवधौ । न मन्युिवर् ते चाःय ससुआूमोऽिप युिधि र ॥१७॥

एतावद त्वाु वचनमनु ा य च पािथर्वम ् । तथा ःत्वित च तेनो ः कौन्तेयेन ययौ वनम ् ॥१८॥

गते भगवित यासे राजा पा डुसतुःततः । ूोवाच िपतरं वृ ं मन्दं मन्दिमवानतः ॥१९॥

यदाह भगवान् यासो य चािप भवतो मतम ् । यदाह च महेंवासः कृपो िवदरु एव च ॥२०॥

युयुत्सःु सजंय वै तत्कतार्ः यहम जसा । सव ेतेऽनुमान्या मे कुलःयाःय िहतिैषणः ॥२१॥

Page 15: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 14 - Ashramvasik Parva

www.swargarohan.org

इदं त ु याचे नपृते त्वामहं िशरसा नतः । िबयतां तावदाहारःततो ग छाौम ं ूित ॥२२॥

* * * ९. वैशंपायन उवाच

ततो रा ा यनु ातो धतृरा ः ूतापवान ् । ययौ ःवभवन ं राजा गान्धायार्नुगतःतदा ॥१॥

मन्दूाणगितध मान्कृ लािदव समु रन ् । पदाितः स मह पालो जीण गजपितयर्था ॥२॥

तमन्वग छि दरोु िव ान्सतू सजंयः । स चािप परमेंवासः कृपः शार तःतथा ॥३॥

स ूिवँय गहंृ राजा कृतपूवार्ि किबयः । तपर्ियत्वा ि जौे ानाहारमकरो दा ॥४॥

गान्धार चैव धमर् ा कुन्त्या सह मन ःवनी । वधूिभ पचारेण पू जताभु भारत ॥५॥

कृताहारं कृताहाराः सव ते िवदरादयःु । पा डवा कु ौे मपुाित न्त तं नपृम ् ॥६॥

ततोऽॄवीन्महाराज कुन्तीपुऽमपु रे । िनष ण ं पा णना पृ े सःंपशृन्न बकासतुः ॥७॥

अूमादःत्वया कायर्ः सवर्था कु नन्दन । अ ा गे राजशादर्लू रा ये धमर्पुरःकृते ॥८॥

त ु श यं यथा तात र तु ं पा डुनन्दन । रा यं धम च कौन्तेय िव ानिस िनबोध तत ् ॥९॥

िव ावृ ान्सदैव त्वमपुासीथा युिधि र । शणृयुाःते च य ॄयूुः कुयार् वैािवचारयन ् ॥१०॥

ूात त्थाय ताुाजन्पूजियत्वा यथािविध । कृत्यकाले समतु्पन्ने पृ छेथाः कायर्मात्मनः ॥११॥

ते तु समंािनता राजंःत्वया रा यिहतािथर्ना । ूवआय न्त िहत ं तात सव कौरवनन्दन ॥१२॥

इ न्िया ण च सवार् ण वा जवत्प रपालय । िहताय व ै भिवंय न्त र तं ििवण ं यथा ॥१३॥

अमात्यानुपधातीता न्पतपृैतामहा शुचीन ् । दान्तान्कमर्सु सवषु मु यान्मु येष ु योजयेः ॥१४॥

Page 16: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 15 - Ashramvasik Parva

www.swargarohan.org

चारयेथा सततं चारैरिविदतैः परान ् । पर तैबर्हिवधंु ःवरा ेष ु परेषु च ॥१५॥

पुरं च ते सगुु ं ःया ढूाकारतोरणमृ ् । अ टा टालकसबंाधं ष पथं सवर्तोिदशम ् ॥१६॥

तःय ारा ण कायार् ण पयार् ािन बहृ न्त च । सवर्तः सिुवभ ािन यन्ऽैरार तािन च ॥१७॥

पु षैरलमथर् िैवर्िदतःै कुलशीलतः । आत्मा च रआयः सततं भोजनािदषु भारत ॥१८॥

िवहाराहारकालेषु मा यश यासनेषु च । य ते सगुु ाः ःयुवृर् ैरा रैिधि ताः ।

शीलवि ः कुलीनै िव ि युिधि र ॥१९॥

म न्ऽण वै कुव था ि जा न्व ािवशारदान ् । िवनीतां कुलीनां धमार्थर्कुशलानजृून ् ॥२०॥

तैः साध मन्ऽयेथाःत्वं नात्यथ बहिभःु सह । समःतैरिप च यःतै यर्पदेशेन केनिचत ् ॥२१॥

ससुवंतृं मन्ऽगहंृ ःथल ं चा मन्ऽयेः । अर ये िनःशलाके वा न च राऽौ कथंचन ॥२२॥

वानराः प ण वै ये मनुंयानुका रणः । सव मन्ऽगहेृ व यार् ये चािप जडप गकुाः ॥२३॥

मन्ऽभेदे िह ये दोषा भव न्त पिृथवी ताम ् । न ते श याः समाधातुं कथंिचिदित मे मितः ॥२४॥

दोषां मन्ऽभेदेषु ॄूयाःत्व ं म न्ऽम डले । अभेदे च गणुाुाजन्पुनः पुनर रंदम ॥२५॥

पौरजानपदानां च शौचाशौचं युिधि र । यथा ःयाि िदत ं राजःंतथा कायर्म रंदम ॥२६॥

* * * १०. धतृरा उवाच

यवहारा ते तात िनत्यमा रैिधि ताः । यो याःतु िैहर्तै राज न्नत्य ं चारैरनुि ताः ॥१॥

प रमाण ं िविदत्वा च द डं द येष ु भारत । ूणयेयुयर्थान्याय ं पु षाःते युिधि र ॥२॥

आदान चय वै परदारािभमशर्काः ।

Page 17: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 16 - Ashramvasik Parva

www.swargarohan.org

उमद डूधाना िम या याहा रणःतथा ॥३॥

आबो ार लु धा हन्तारः साहसिूयाः । सभािवहारभे ारो वणार्नां च ूदषकाःू । िहर यद या व या कतर् या देशकालतः ॥४॥

ूातरेव िह पँयेथा ये कुयुर् यर्यकमर् ते । अलकंारमथो भो यमत ऊ व समाचरेः ॥५॥

पँयेथा ततो योधान्सदा त्वं प रहषर्यन ् । दतानांू च चराणां च ूदोषःते सदा भवेत ् ॥६॥

सदा चापरराऽ ं ते भवेत्कायार्थर्िनणर्ये । म यराऽे िवहारःते म या े च सदा भवेत ् ॥७॥

सव त्वात्यियकाः कालाः कायार्णां भरतषर्भ । तथैवालकृंतः काले ित ेथा भू रद णः । चबवत्कमर्णां तात पयार्यो ेष िनत्यशः ॥८॥

कोशःय सचंये य ं कुव था न्यायतः सदा । ि िवधःय महाराज िवपर तं िववजर्येः ॥९॥

चारैिवर्िदत्वा शऽूं ये ते रा यान्तराियणः । ताना ःै पु षैदर्रा ातयेथाःू परःपरम ् ॥१०॥

कमर् ं याथ भतृ्यांःत्वं वरयेथाः कु ह । कारयेथा कमार् ण यु ायु ै रिधि तैः ॥११॥

सेनाूणेता च भवे व तात ढोतः । शूरः लेशसह वै िूय तव मानवः ॥१२॥

सव जानपदा वै तव कमार् ण पा डव । पौरोगवा स या कुयुर्य यवहा रणः ॥१३॥

ःवरन्ीं पररन्ीं च ःवेष ु चैव परेष ु च । उपल ियत यं ते िनत्यमेव युिधि र ॥१४॥

देशान्तरःथा नरा िवबान्ताः सवर्कमर्सु । माऽािभरनु पािभरनुमा ा िहताःत्वया ॥१५॥

गणुािथर्नां गणुः काय िवदषांु ते जनािधप । अिवचा या ते ते ःयुयर्था मे मर्हािग रः ॥१६॥

* * * ११. धतृरा उवाच

म डलािन च बु येथाः परेषामात्मनःतथा ।

Page 18: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 17 - Ashramvasik Parva

www.swargarohan.org

उदासीनगणुानां च म यमानां तथैव च ॥१॥

चतुणा शऽुजातानां सवषामातताियनाम ् । िमऽं चािमऽिमऽ ं च बो य ं तेऽ रकशर्न ॥२॥

तथामात्या जनपदा दगार् णु िवषमा ण च । बलािन च कु ौे भवन्त्येषां यथे छकम ् ॥३॥

ते च ादश कौन्तेय रा ां वै िविवधात्मकाः । म न्ऽूधाना गणुाः षि ार्दश च ूभो ॥४॥

एतन्म डलिमत्याहराचायार्ु नीितकोिवदाः । अऽ षा गु यमाय ं युिधि र िनबोध तत ् ॥५॥

विृ यौ च िव ेयौ ःथानं च कु नन्दन । ि स त्या महाबाहो ततः षा गु यचा रणः ॥६॥

यदा ःवप ो बलवान्परप ःतथाबलः । िवगृ शऽनू्कौन्तेय याया त् ितपितःतदा । यदा ःवप ोऽबलवांःतदा सिंधं समाौयेत ् ॥७॥

ि याणां सचंय वै कतर् यः ःयान्महांःतथा । यदा समथ यानाय निचरेणवै भारत ॥८॥

तदा सव िवधेय ं ःयात्ःथानं च न िवभाजयेत ् । भिूमर पफला देया िवपर तःय भारत ॥९॥

िहर य ं कु यभिूय ं िमऽ ं ीणमकोशवत ् । िवपर तान्न गृ यात्ःवय ं सिंधिवशारदः ॥१०॥

सं यथ राजपुऽं च िल सेथा भरतषर्भ । िवपर तःत ु तेऽदेयः पऽु कःयांिचदापिद । तःय ूमो े य ं च कुयार्ः सोपायमन्ऽिवत ् ॥११॥

ूकृतीनां च कौन्तेय राजा द नां िवभावयेत ् । बमेण युगप ं ं यसनानां बलाबलम ् ॥१२॥

पीडनं ःत भन ं चैव कोशभ गःतथैव च । काय य ेन शऽूणां ःवरा ं र ता ःवयम ् ॥१३॥

न च िहंःयोऽ युपगतः सामन्तो विृ िम छता । कौन्तेय तं न िहंसेत यो मह ं िव जगीषते ॥१४॥

गणानां भेदने योग ं ग छेथाः सह म न्ऽिभः । साधुसमंहणा चैव पापिनमहणा था ॥१५॥

दबर्ला ािपु सततं नाव या बलीयसा ।

Page 19: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 18 - Ashramvasik Parva

www.swargarohan.org

ित ेथा राजशादर्लू वैतसीं विृ मा ःथतः ॥१६॥

य ेवमिभयाया च दबर्लंु बलवान्नपृः । सामािदिभ पायैःतं बमेण िविनवतर्येत ् ॥१७॥

अश नुवंःतु यु ाय िनंपतेत्सह म न्ऽिभः । कोशेन पौरैदर् डेन ये चान्ये िूयका रणः ॥१८॥

असभंवे तु सवर्ःय यथामु येन िनंपतेत ् । बमेणानेन मो ः ःया छर रमिप केवलम ् ॥१९॥

* * * १२. धतृरा उवाच

सिंधिवमहम यऽ पँयेथा राजस म । ि योिन ं िऽिवधोपायं बहक पंु युिधि र ॥१॥

राजेन्ि पयुर्पासीथा ँछ वा ै िव यमात्मनः । तु पु बलः शऽुरात्मवािनित च ःमरेत ् ॥२॥

पयुर्पासनकाले तु िवपर तं िवधीयते । आमदर्काले राजेन्ि यपसपर्ःततो वरः ॥३॥

यसन ं भेदनं चैव शऽूणां कारये तः । कशर्नं भीषण ं चैव यु े चािप बह यमु ् ॥४॥

ूयाःयमानो नपृित िवध ं प रिचन्तयेत ् । आत्मन वै शऽो शि ं शा िवशारदः ॥५॥

उत्साहूभशुि यां मन्ऽश त्या च भारत । उपपन्नो नरो यायाि पर तमतोऽन्यथा ॥६॥

आदद त बल ं राजा मौल ं िमऽबल ं तथा । अटवीबल ं भतृं चैव तथा ौणेीबल ं च यत ् ॥७॥

तऽ िमऽबल ं राजन्मौलेन न िविशंयते । ौणेीबल ं भतृं चैव तु य एवेित मे मितः ॥८॥

तथा चारबल ं चैव परःपरसम ं नपृ । िव ेयं बलकालेषु रा ा काल उप ःथते ॥९॥

आपद ािप बो या बह पाु नरािधप । भव न्त रा ां कौर य याःताः पथृगतः शणृ ु ॥१०॥

िवक पा बहवो राजन्नापदां पा डुनन्दन । सामािदिभ पन्यःय शमये ान्नपृः सदा ॥११॥

याऽां याया लयैुर् ो राजा ष भः परंतप ।

Page 20: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 19 - Ashramvasik Parva

www.swargarohan.org

सयंु ो देशकाला यां बलरैात्मगणुःैतथा ॥१२॥

तु पु बलो यायािाजा वृ युदये रतः । आहत ा यथोू यायादनतृाविप पािथर्वः ॥१३॥

ःथूणाँमान ं वा जरथूधानां; वजिमःैु सवंतृकूलरोधसम ् । पदाितनागबैर्हकदर्मांु नद ं; सप नाशे नपृितः ूयायात ् ॥१४॥

अथोपप या शकटं प ं वळ ं च भारत । उशना वेद य छा ं तऽैति िहत ं िवभो ॥१५॥

सादियत्वा परबल ं कृत्वा च बलहषर्णम ् । ःवभमूौ योजये ु ं परभमूौ तथैव च ॥१६॥

ल धं ूशमयेिाजा िन पे िननो नरान ् । ात्वा ःविवषयं तं च सामािदिभ पबमेत ् ॥१७॥

सवर्थैव महाराज शर रं धारयेिदह । ूेत्येह चैव कतर् यमात्मिनःौयेस ं परम ् ॥१८॥

एवं कुवर् शुभा वाचो लोकेऽ ःम शणृतेु नपृः । ूेत्य ःवग तथा नोित ूजा धमण पालयन ् ॥१९॥

एवं त्वया कु ौे वितर्त य ं ूजािहतम ् । उभयोल कयोःतात ूा ये िनत्यमेव च ॥२०॥

भींमेण पूवर्मु ोऽिस कृंणेन िवदरेणु च । मया यवँय ं व य ं ूीत्या ते नपृस म ॥२१॥

एतत्सव यथान्यायं कुव था भू रद ण । िूयःतथा ूजानां त्वं ःवग सखुमवा ःयिस ॥२१॥

अ मेधसहॐेण यो यजेत्पिृथवीपितः । पालये ािप धमण ूजाःतु यं फल ं लभेत ् ॥२२॥

* * * १३. युिधि र उवाच

एवमेतत्क रंयािम यथात्थ पिृथवीपते । भयू वैानुशाःयोऽहं भवता पािथर्वषर्भ ॥१॥

भींमे ःवगर्मनुूा े गते च मधुसदूने । िवदरुे सजंये चैव कोऽन्यो मां व ु महर्ित ॥२॥

य ु मामनुशाःतीह भवान िहते ःथतः । कतार्ः येतन्मह पाल िनवृर्तो भव भारत ॥३॥

वैशंपायन उवाच

Page 21: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 20 - Ashramvasik Parva

www.swargarohan.org

एवमु ः स राजिषर्धर्मर्राजेन धीमता । कौन्तेयं समनु ातुिमयेष भरतषर्भ ॥४॥

पुऽ िवौ यतां तावन्ममािप बलवा ौमः । इत्यु त्वा ूािवशिाजा गान्धायार् भवनं तदा ॥५॥

तमासनगतं देवी गान्धार धमर्चा रणी । उवाच काले काल ा ूजापितसम ं पितम ् ॥६॥

अनु ातः ःवय ं तेन यासेनािप महिषर्णा । युिधि रःयानुमते कदार यं गिमंयिस ॥७॥

धतृरा उवाच

गान्धायर्हमनु ातः ःवयं िपऽा महात्मना । युिधि रःयानुमते गन्ता ःम निचरा नम ् ॥८॥

अहं िह नाम सवषां तेषां द ूर्तदेिवनामु ् । पुऽाणां दातुिम छािम ूेत्यभावानुग ं वस ु । सवरू् कृितसांिन य ं कारियत्वा ःववेँमिन ॥९॥

वैशंपायन उवाच

इत्यु त्वा धमर्राजाय ूेषयामास पािथर्वः । स च त चनात्सव समािनन्ये मह पितः ॥१०॥

ततो िनंब य नपृितःतःमादन्तःपुरा दा । सव सु जनं चैव सवार् ूकृतीःतथा । समवेतां तान्सवार्न्पौरजानपदानथ ॥११॥

ॄा णां मह पालान्नानादेशसमागतान ् । ततः ूाह महातेजा धतृरा ो मह पितः ॥१२॥

शृ वन्त्येकाममनसो ॄा णाः कु जा गलाः । िऽया वै वैँया शूिा वै समागताः ॥१३॥

भवन्तः कुरव वै बहकालंु सहोिषताः । परःपरःय सु दः परःपरिहते रताः ॥१४॥

यिददानीमहं ॄूयाम ःमन्काल उप ःथते । तथा भवि ः कतर् यमिवचायर् वचो मम ॥१५॥

अर यगमने बुि गार्न्धार सिहतःय मे । यासःयानुमते रा ःतथा कुन्तीसतुःय च । भवन्तोऽ यनजुानन्तु मा वोऽन्या भिू चारणा ॥१६॥

अःमाकं भवतां चैव येय ं ूीितिहर् शा ती ।

Page 22: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 21 - Ashramvasik Parva

www.swargarohan.org

न चान्येंव ःत देशेषु रा ािमित मितमर्म ॥१७॥

ौान्तोऽ ःम वयसानेन तथा पुऽिवनाकृतः । उपवासकृश ा ःम गान्धार सिहतोऽनघाः ॥१८॥

युिधि रगते रा ये ूा ा ःम सखुं महत ् । मन्ये दय धनै यार्ि िश िमितु स माः ॥१९॥

मम त्वन्धःय वृ ःय हतपुऽःय का गितः । ऋते वनं महाभागाःतन्मानु ातुमहर्थ ॥२०॥

तःय त चनं ौतु्वा सव ते कु जा गलाः । बांपसिंद धया वाचा दभर्रतषर्भु ॥२१॥

तानिवॄुवतः िकंिच ःखशोकपरायणानु ् । पुनरेव महातेजा धतृरा ोऽॄवीिददम ् ॥२२॥

* * * १४. धतृरा उवाच

शंतनुः पालयामास यथावत्पिृथवीिममाम ् । तथा िविचऽवीयर् भींमेण प रपािलतः । पालयामास वःतातो िविदत ं वो नसशंयः ॥१॥

यथा च पा डुॅार्ता मे दियतो भवतामभतू ् । स चािप पालयामास यथाव च वेत्थ ह ॥२॥

मया च भवतां स य छौषूाु या कृतानघाः । अस य वा महाभागाःतत् न्त यमत न्ितैः ॥३॥

य च दय धनेनेदंु रा यं भु मक टकम ् । अिप तऽ न वो मन्दो दबुर्ि रपरा वानु ् ॥४॥

तःयापराधा बुर् ेरिभमानान्मह ताु म ् । िवमदर्ः समुहानासीदनयान्मत्कृतादथ ॥५॥

तन्मया साधु वापीदं यिद वासाधु वै कृतम ् । त ो िद न कतर् यं मामनु ातुमहर्थ ॥६॥

वृ ोऽय ं हतपऽुोऽयं दः खतोऽयंु जनािधपः । पूवर्रा ां च पुऽोऽयिमित कृत्वानुजानत ॥७॥

इयं च कृपणा वृ ा हतपुऽा तप ःवनी । गान्धार पुऽशोकातार् तु य ं याचित वो मया ॥८॥

हतपुऽािवमौ वृ ौ िविदत्वा दः खतौु तथा । अनुजानीत भिं वो ोजावः शरण ं च वः ॥९॥

Page 23: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 22 - Ashramvasik Parva

www.swargarohan.org

अयं च कौरवो राजा कुन्तीपुऽो युिधि रः । सवभर्वि िर् यः समेषु िवषमेषु च । न जातु िवषम ं चैव गिमंयित कदाचन ॥१०॥

चत्वारः सिचवा यःय ॅातरो िवपुलौजसः । लोकपालोपमा ेते सव धमार्थर्दिशर्नः ॥११॥

ॄ ेव भगवानेष सवर्भतूजगत्पितः । युिधि रो महातेजा भवतः पालियंयित ॥१२॥

अवँयमेव व यिमित कृत्वा ॄवीिम वः । एष न्यासो मया द ः सवषां वो युिधि रः । भवन्तोऽःय च वीरःय न्यासभतूा मया कृताः ॥१३॥

य ेव तैः कृतं िकंिच यलीकं वा सतुैमर्म । य न्येन मद येन तदनु ातुमहर्थ ॥१४॥

भवि िहर् न मे मन्युः कृतपूवर्ः कथंचन । अत्यन्तगु भ ानामेषोऽ जिल रदं नमः ॥१५॥

तेषाम ःथरबु नां लु धानां कामचा रणाम ् । कृते याचािम वः सवार्न्गान्धार सिहतोऽनघाः ॥१६॥

इत्यु ाःतेन ते रा ा पौरजानपदा जनाः । नोचुबारं् पकलाः िकंिच ां चबुः परःपरम ् ॥१७॥

* * * १५. वैशंपायन उवाच

एवमु ाःतु ते तेन पौरजानपदा जनाः । वृ ेन रा ा कौर य न सं ा इवाभवन ् ॥१॥

तूंणींभतूांःततःतांःतु बांपक ठान्मह पितः । धतृरा ो मह पालः पुनरेवा यभाषत ॥२॥

वृ ं मां हतपुऽ ं च धमर्प या सहानया । िवलपन्तं बहिवधंु कृपण ं चैव स माः ॥३॥

िपऽा ःवयमनु ात ं कृंण ैपायनेन वै । वनवासाय धमर् ा धमर् ेन नपेृण च ॥४॥

सोऽहं पुनः पुनयार्चे िशरसावनतोऽनघाः । गान्धायार् सिहत ं तन्मां समनु ातुमहर्थ ॥५॥

ौतु्वा त ु कु राजःय वा यािन क णािन ते । दःु सवर्तो राजन्समेताः कु जा गलाः ॥६॥

Page 24: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 23 - Ashramvasik Parva

www.swargarohan.org

उ र यैः करै ािप सछंा वदनािन ते । दःु शोकसतं ा महुतू िपतमृातवृत ् ॥७॥

दयैः शून्यभतूैःते धतृरा ूवासजम ् । दःखंु सधंारयन्तः ःम न सं ा इवाभवन ् ॥८॥

ते िवनीय तमायास ं कु राजिवयोगजम ् । शनैः शनैःतदान्योन्यमॄुवन्ःवमतान्युत ॥९॥

ततः सधंाय ते सव वा यान्यथ समासतः । एक ःमन्ॄा णे राजन्नावेँयोचुनर्रािधपम ् ॥१०॥

ततः ःवचरणे वृ ः समंतोऽथर्िवशारदः । सा बा यो ब चोृ राजन्व ुं समपुचबमे ॥११॥

अनुमान्य महाराज ं तत्सदः संू भांय च । िवूः ूग भो मेधावी स राजानमवुाच ह ॥१२॥

राजन्वा यं जनःयाःय मिय सव समिपर्तम ् । वआयािम तदहं वीर त जषुःव नरािधप ॥१३॥

यथा वदिस राजेन्ि सवर्मेत था िवभो । नाऽ िम या वचः िकंिचत्सु वं नः परःपरम ् ॥१४॥

न जात्वःय तु वंशःय रा ां क त्कदाचन । राजासी ः ूजापालः ूजानामिूयो भवेत ् ॥१५॥

िपतवृ ॅातवृ चैव भवन्तः पालय न्त नः । न च दय धनःु िकंिचदयु ं कृतवान्नपृ ॥१६॥

यथा ॄवीित धमर् ो मिुनः सत्यवतीसतुः । तथा कु महाराज स िह नः परमो गु ः ॥१७॥

त्य ा वयं तु भवता दःखशोकपरायणाःु । भिवंयाम रं राजन्भव णशतै र्ताःु ॥१८॥

यथा शंतनुना गु ा रा ा िचऽा गदेन च । भींमवीय पगढेून िपऽा च तव पािथर्व ॥१९॥

भव ि युजाु चैव पा डुना पिृथवी ता । तथा दय धनेनािपु रा ा सपु रपािलताः ॥२०॥

न ःव पमिप पुऽःते यलीकं कृतवान्नपृ

िपतर व सिुव ःताःत ःमन्निप नरािधपे । वयमाःम यथा स य भवतो िविदतं तथा ॥२१॥

तथा वषर्सहॐाय कुन्तीपुऽेण धीमता ।

Page 25: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 24 - Ashramvasik Parva

www.swargarohan.org

पा यमाना धिृतमता सखुं िवन्दामहे नपृ ॥२२॥

राजष णां पुराणानां भवतां वंशधा रणाम ् । कु सवंरणाद नां भरतःय च धीमतः ॥२३॥

वृ ं समनुयात्येष धमार्त्मा भू रद णः । नाऽ वा यं महाराज सुसआूममिप िव ते ॥२४॥

उिषताः ःम सखुं िनत्य ं भवता प रपािलताः । ससुआूम ं च यलीकं ते सपुऽःय न िव ते ॥२५॥

य ु ाितिवमदऽ ःमन्नात्थ दय धनंु ूित । भवन्तमनुनेंयािम तऽािप कु नन्दन ॥२६॥

* * * १६. ॄा ण उवाच

न त य धनकृतंु न च त वता कृतम ् । न कणर्सौबला यां च कुरवो यत् य ं गताः ॥०१॥

दैवं त ु िवजानीमो यन्न श यं ूबािधतुम ् । दैवं पु षकारेण न श यमितवितर्तुम ् ॥०२॥

अ ौिह यो महाराज दशा ौ च समागताः । अ ादशाहेन हता दशिभय धपुगंवैः ॥०३॥

भींमिोणकृपा ै कणन च महात्मना । युयुधानेन वीरेण धृ ु नेन चवै ह ॥०४॥

चतुिभर्ः पा डुपुऽै भीमाजुर्नयमनैृर्प । जन योऽय ं नपृते कृतो दैवबलात्कृतैः ॥०५॥

अवँयमेव समंामे िऽयेण िवशेषतः । कतर् यं िनधनं लोके श ेण ऽबन्धुना ॥०६॥

तै रय ं पु ष यायिैवर् ाबाहबला न्वतैःु । पिृथवी िनहता सवार् सहया सरथि पा ॥०७॥

न स राजापरा नोित पुऽःतव महामनाः । न भवान्न च ते भतृ्या न कण न च सौबलः ॥०८॥

यि न ाः कु ौे ा राजान सहॐशः । सव दैवकृतं त ै कोऽऽ िकं व ु महर्ित ॥०९॥

गु मर्तो भवानःय कृत्ःनःय जगतः ूभःु । धमार्त्मानमतःतु यमनजुानीमहे सतुम ् ॥१०॥

लभतां वीरलोकान्स ससहायो नरािधपः ।

Page 26: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 25 - Ashramvasik Parva

www.swargarohan.org

ि जा यैः समनु ात िदवे मोदतां सखुी ॥११॥

ूा ःयते च भवान्पु यं धम च परमां ःथितम ् । वेद पु यं च कात्ःन्यन स य भरतस म ॥१२॥

ापदाना ाःमािभः पा डवाः पु षषर्भाः । समथार् िदवःयािप पालने िकं पुनः तेः ॥१३॥

अनुवत्ःय न्त चापीमाः समेषु िवषमेषु च । ूजाः कु कुलौे पा डवा शीलभषूणान ् ॥१४॥

ॄ देयामहारां प रहारां पािथर्व । पूवर्राजाितसगा पालयत्येव पा डवः ॥१५॥

द घर्दश कृतू ः सदा वैौवणो यथा । अ िुसिचव ायं कुन्तीपुऽो महामनाः ॥१६॥

अ यिमऽे दयावां शुिच भरतषर्भ । ऋज ु पँयित मेधावी पुऽवत्पाित नः सदा ॥१७॥

िविूयं च जनःयाःय ससंगार् मर्जःय वै । न क रंय न्त राजष तथा भीमाजुर्नादयः ॥१८॥

मन्दा मदृषुु कौर याःतीआणेंवाशीिवषोपमाः । वीयर्वन्तो महात्मानः पौराणां च िहते रताः ॥१९॥

न कुन्ती न च पा चाली न चोलपूी न सात्वती । अ ःम जने क रंय न्त ूितकूलािन किहर्िचत ् ॥२०॥

भवत्कृतिमम ं ःनेहं युिधि रिवविधर्तम ् । न पृ तः क रंय न्त पौरजानपदा जनाः ॥२१॥

अधिमर् ानिप सतः कुन्तीपुऽा महारथाः । मानवान्पालियंय न्त भतू्वा धमर्परायणाः ॥२२॥

स राजन्मानसं दःखमपनीयु युिधि रात ् । कु कायार् ण ध यार् ण नमःते भरतषर्भ ॥२३॥

वैशंपायन उवाच

तःय त चन ं ध यर्मनुबन्धगणुो रम ् । साधु सा वित सवर्ः स जनः ूितगहृ तवान ् ॥२४॥

धतृरा त ा यमिभपू य पुनः पुनः । िवसजर्यामास तदा सवार्ःतु ूकृतीः शनैः ॥२५॥

स तैः सपंू जतो राजा िशवेनावे तःतदा । ूा जिलः पूजयामास तं जनं भरतषर्भ ॥२६॥

Page 27: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 26 - Ashramvasik Parva

www.swargarohan.org

ततो िववेश भवुनं गान्धायार् सिहतो नपृः । यु ायां चैव शवर्या य चकार िनबोध तत ् ॥२७॥

* * * १७. वैशंपायन उवाच

युिषतायां रजन्यां त ु धतृरा ोऽ बकासतुः । िवदरुं ूेषयामास युिधि रिनवेशनम ् ॥०१॥

स गत्वा राजवचनादवाचा युतमी रमु ् । युिधि रं महातेजाः सवर्बुि मतां वरः ॥०२॥

धतृरा ो महाराज वनवासाय द तः । गिमंयित वनं राजन्काि र्क मागतािममाम ् ॥०३॥

स त्वा कु कुलौे िकंिचदथर्मभी सित । ौा िम छित दातुं स गा गेयःय महात्मनः ॥०४॥

िोणःय सोमद ःय बा कःय च धीमतः । पुऽाणां चैव सवषां ये चाःय सु दो हताः । यिद चा यनुजानीषे सनै्धवापसदःय च ॥०५॥

एत त्वा तु वचनं िवदरःयु युिधि रः । ः सपंूजयामास गडुाकेश पा डवः ॥०६॥

न त ु भीमो ढबोधःत चो जगहेृ तदा । िवदरःयु महातेजा दय धनकृतंु ःमरन ् ॥०७॥

अिभूायं िविदत्वा तु भीमसेनःय फ गनुः । िकर ट िकंिचदान य भीमं वचनमॄवीत ् ॥०८॥

भीम राजा िपता वृ ो वनवासाय द तः । दातुिम छित सवषां सु दामौ वर्देिहकम ् ॥०९॥

भवता िन जर्त ं िव ं दातुिम छित कौरवः । भींमाद नां महाबाहो तदनु ातुमहर्िस ॥१०॥

िदं या त्व महाबाहो धतृरा ः ूयाचित । यािचतो यः पुराःमािभः पँय कालःय पयर्यम ् ॥११॥

योऽसौ पिृथ याः कृत्ःनाया भतार् भतू्वा नरािधपः । परैिवर्िनहतापत्यो वन ं गन्तुमभी सित ॥१२॥

मा तेऽन्यत्पु ष याय दाना वत ु दशर्नम ् । अयशःयमतोऽन्यत्ःयादध य च महाभजु ॥१३॥

राजानमपुित ःव ये ं ॅातरमी रम ् ।

Page 28: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 27 - Ashramvasik Parva

www.swargarohan.org

अहर्ःत्वमिस दातुं व ै नादातुं भरतषर्भ । एवं ॄुवाण ं कौन्तेयं धमर्राजोऽ यपूजयत ् ॥१४॥

भीमसेनःतु सबोधः ूोवाचेदं वचःतदा । वयं भींमःय कुमह ूेतकायार् ण फ गनु ॥१५॥

सोमद ःय नपृतेभूर् रौवस एव च । बा कःय च राजषि णःय च महात्मनः ॥१६॥

अन्येषां चैव सु दां कुन्ती कणार्य दाःयित । ौा ािन पु ष याय मादात्कौरवको नपृः ॥१७॥

इित मे वतर्ते बुि मार् वो नन्दन्तु शऽवः । क ात्क तरं यान्तु सव दय धनादयःु । यै रयं पिृथवी सवार् घाितता कुलपांसनैः ॥१८॥

कुतःत्वम िवःमतृ्य वैरं ादशवािषर्कम ् । अ ातवासगमनं िौपद शोकवधर्नम ् । व तदा धतृरा ःय ःनेहोऽःमाःवभव दा ॥१९॥

कृंणा जनोपसवंीतो ताभरणभषूणः । साध पा चालपु या त्वं राजानमपुज मवान ् । व तदा िोणभींमौ तौ सोमद ोऽिप वाभवत ् ॥२०॥

यऽ ऽयोदश समा वने वन्येन जीविस । न तदा त्वा िपता ये ः िपततृ्वेनािभवी ते ॥२१॥

िकं ते ति ःमतृं पाथर् यदेष कुलपांसनः । दवृर् ोु िवदरुं ूाह तेू िकं जतिमत्युत ॥२२॥

तमेवंवािदन ं राजा कुन्तीपुऽो युिधि रः । उवाच ॅातरं धीमा जोषमाःवेित भत्सर्यन ् ॥२३॥

* * * १८. अजुर्न उवाच

भीम ये ो गु म त्व ं नातोऽन्य ु मतु्सहे । धतृरा ो िह राजिषर्ः सवर्था मानमहर्ित ॥०१॥

न ःमरन्त्यपरा ािन ःमर न्त सकृुतािन च । असिंभन्नाथर्मयार्दाः साधवः पु षो माः ॥०२॥

इदं म चनात् ः कौरवं ॄूिह पािथर्वम ् । याविद छित पुऽाणां दातुं ताव दा यहम ् ॥०३॥

भींमाद नां च सवषां सु दामपुका रणाम ् ।

Page 29: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 28 - Ashramvasik Parva

www.swargarohan.org

मम कोशािदित िवभो मा भू मः सदुमर्नाःु ॥०४॥

वैशंपायन उवाच

इत्यु े धमर्राजःतमजुर्नं ूत्यपूजयत ् । भीमसेनः कटा ेण वी ां चबे धनंजयम ् ॥०५॥

ततः स िवदरुं धीमान्वा यमाह युिधि रः । न भीमसेने कोपं स नपृितः कतुर्महर्ित ॥०६॥

प र ल ो िह भीमोऽयं िहमवृं यातपािदिभः । दःखैबर्हिवधधै मानर येु ु िविदत ं तव ॥०७॥

िकं तु म चना ॄूिह राजानं भरतषर्भम ् । य िद छिस याव च गृ तां म हािदितृ ॥०८॥

यन्मात्सयर्मयं भीमः करोित भशृदः खतःु । न तन्मनिस कतर् यिमित वा यः स पािथर्वः ॥०९॥

यन्ममा ःत धन ं िकंिचदजुर्नःय च वेँमिन । तःय ःवामी महाराज इित वा यः स पािथर्वः ॥१०॥

ददातु राजा िवूे यो यथे ं िबयतां ययः । पुऽाणां सु दां चैव ग छत्वानृ यम सः ॥११॥

इदं चािप शर रं मे तवाय ं जनािधप । धनािन चेित िवि त्वं नार्ःत्यऽ सशंयः ॥१२॥

* * * १९. वैशंपायन उवाच

एवमु ःत ु रा ा स िवदरोु बुि स मः । धतृरा मपेुत्येदं वा यमाह महाथर्वत ् ॥०१॥

उ ो युिधि रो राजा भव चनमािदतः । स च सौंतु्य वा यं ते ूशशंस महा िुतः ॥०२॥

बीभत्सु महातेजा िनवेदयित ते गहृान ् । वस ु तःय गहेृ य च ूाणानिप च केवलान ् ॥०३॥

धमर्राज पुऽःते रा य ं ूाणान्धनािन च । अनुजानाित राजष य चान्यदिप िकंचन ॥०४॥

भीमःतु सवर्दःखािनु सःंमतृ्य बहलान्युतु । कृ लािदव महाबाहरनुमन्येु िविनः सन ् ॥०५॥

स रा ा धमर्शीलेन ॅाऽा बीभत्सनुा तथा । अनुनीतो महाबाहःु सौ दे ःथािपतोऽिप च ॥०६॥

Page 30: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 29 - Ashramvasik Parva

www.swargarohan.org

न च मन्युःत्वया कायर् इित त्वां ूाह धमर्रा । सःंमतृ्य भीमःत ैरं यदन्यायवदाचरेत ् ॥०७॥

एवंूायो िह धम ऽयं िऽयाणां नरािधप । यु े िऽयधम च िनरतोऽयं वकृोदरः ॥०८॥

वकृोदरकृते चाहमजुर्न पुनः पुनः । ूसादयाव नपृते भवान्ूभु रहा ःत यत ् ॥०९॥

ूददातु भवा न्व ं याविद छिस पािथर्व । त्वमी रो नो रा यःय ूाणानां चेित भारत ॥१०॥

ॄ देयामहारां पुऽाणां चौ वर्देिहकम ् । इतो र ािन गा वै दासीदासमजािवकम ् ॥११॥

आनियत्वा कु ौे ो ॄा णे यः ूय छतु । द नान्धकृपणे य तऽ तऽ नपृा या ॥१२॥

ब न्नरसपाना याः सभा िवदरु कारय । गवां िनपानान्यन्य च िविवध ं पु यकमर् यत ् ॥१३॥

इित मामॄवीिाजा पाथर् वै धनंजयः । यदऽानन्तरं काय त वान्व ु महर्ित ॥१४॥

इत्यु ो िवदरेणाथु धतृरा ोऽिभनन् तत ् । मन बे महादाने काि र् यां जनमेजय ॥१५॥

* * * २०. वैशंपायन उवाच

िवदरेणवैमु ःतुु धतृरा ो जनािधपः । ूीितमानभविाजा रा ो जंणो कमर्णा ॥१॥

ततोऽिभ पान्भींमाय ॄा णानिृषस मान ् । पुऽाथ सु दां चैव स समीआय सहॐशः ॥२॥

कारियत्वान्नपानािन यानान्या छादनािन च । सवुणर्म णर ािन दासीदासप र छदान ् ॥३॥

क बला जनर ािन मामान् ेऽानजािवकम ् । अलकंारान्गजान ान्कन्या वै वर यः । आिदँयािदँय िवूे यो ददौ स नपृस मः ॥४॥

िोण ं सकं त्यर् भींम ं च सोमद ं च बाि कम ् । दय धनंु च राजानं पुऽां वै पथृ पथृक् । जयिथपुरोगां सु द वै सवर्शः ॥५॥

Page 31: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 30 - Ashramvasik Parva

www.swargarohan.org

स ौा य ो ववधेृ बहगोधनद णःु । अनेकधनर ौघो युिधि रमते तदा ॥६॥

अिनश ं यऽ पु षा गणका लेखकाःतथा । युिधि रःय वचना दापृ छ न्त तं नपृम ् ॥७॥

आ ापय िकमेते यः ूदेयं द यतािमित । तदप ःथतमेवाऽु वचनान्ते ू ँयते ॥८॥

शते देये दशशतं सहॐे चायतुं तथा । द यते वचनािा ः कुन्तीपुऽःय धीमतः ॥९॥

एवं स वसधुारािभवर्षर्माणो नपृा बुदः । तपर्यामास िवूांःतान्वषर्न्भिूमिमवा बुदः ॥१०॥

ततोऽनन्तरमेवाऽ सवर्वणार्न्मह पितः । अन्नपानरसौघेन लावयामास पािथर्वः ॥११॥

सव फेनर ौघो मदृ गिननदःवनः । गवा मकरावत नार र महाकरः ॥१२॥

मामामहारकु या यो म णहेमजलाणर्वः । जगत्सं लावयामास धतृरा दया बुिधः ॥१३॥

एवं स पुऽपौऽाणां िपतॄणामात्मनःतथा । गान्धायार् महाराज ूददावौ वर्देिहकम ् ॥१४॥

प रौान्तो यदासीत्स दद ानान्यनेकशः । ततो िनवर्तर्यामास दानय ं कु हः ॥१५॥

एवं स राजा कौर य बे दानमहोत्सवम ् । नटनतर्कलाःया य ं ब न्नरसद णम ् ॥१६॥

दशाहमेव ं दानािन द वा राजा बकासुतः । बभवू पुऽपौऽाणामनणृो भरतषर्भ ॥१७॥

* * * २१. वैशंपायन उवाच

ततः ूभाते राजा स धतृरा ोऽ बकासतुः । आहयू पा डवान्वीरान्वनवासकृत णः ॥१॥

गान्धार सिहतो धीमानिभनन् यथािविध । काि र् यां कारियत्वेि ं ॄा णवैदपारगःै ॥२॥

अ नहोऽ ं पुरःकृत्य व कला जनसवंतृः । वधूप रवतृो राजा िनयर्यौ भवना तः ॥३॥

Page 32: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 31 - Ashramvasik Parva

www.swargarohan.org

ततः यः कौरवपा डवानां; या ा यन्याः कौरवराजवंँयाः । तासां नादः ूादरासी दानींु ; वैिचऽवीय नपृतौ ूयाते ॥४॥

ततो लाजःै समुनोिभ राजा; िविचऽािभःत हृं पूजियत्वा । सयंो याथभृर्त्यजनं च सव; ततः समतु्सृ य ययौ नरेन्िः ॥५॥

ततो राजा ूा जिलवपमानो; युिधि रः सःवनं बांपक ठः । िवल यो चैहार् महाराज साधो; व गन्तासीत्यपत ात भमूौ ॥६॥

तथाजुर्नःतीोदःखािभत ोु ; महुमुर्हिनर्ः सन्भारता यःु ु । युिधि रं मवैिमत्येवमु त्वा; िनगृ ाथोद धरत्सीदमानः ॥७॥

वकृोदरः फ गनु वै वीरौ; माि पुऽौ िवदरःु सजंय । वैँयापुऽः सिहतो गौतमेन; धौ यो िवूा ान्वयुबारं् पक ठाः ॥८॥

कुन्ती गान्धार ं ब नेऽां ोजन्तीं; ःकन्धास ं हःतमथो हन्ती । राजा गान्धायार्ः ःकन्धदेशेऽवस य; पा ण ं ययौ धतृरा ः ूतीतः ॥९॥

तथा कृंणा िौपद यादवी च; बालापत्या चो रा कौरवी च । िचऽा गदा या का त् योऽन्याः; साध रा ा ू ःथताःता वधूिभः ॥१०॥

तासां नादो दतीनां तदासी;िाजन्दःखात्कुरर णािमवो चैःु । ततो िनंपेतुॄार् ण िऽयाणां; िव शूिाणां चैव नायर्ः समन्तात ् ॥११॥

त न्नयार्णे दः खतःु पौरवग ; गजा येऽतीव बभवू राजन ् । यथा पूव ग छतां पा डवानां; तेू राजन्कौरवाणां सभायाम ् ॥१२॥

या नापँय चन्िमा नैव सयू ; रामाः कदािचदिप त ःमन्नरेन्िे । महावनं ग छित कौरवेन्िे; शोकेनातार् राजमाग ूपेदःु ॥१३॥

* * * २२. वैशंपायन उवाच

ततः ूासादह यष ु वसधुायां च पािथर्व । ीणां च पु षाणां च समुहा न्नःवनोऽभवत ् ॥०१॥

स राजा राजमागण ननृार सकुंलेन च । कथंिच न्नयर्यौ धीमान्वेपमानः कृता जिलः ॥०२॥

स वधर्मान ारेण िनयर्यौ गजसा यात ् । िवसजर्यामास च तं जनौघ ं स महुमुर्हःु ु ॥०३॥

वनं गन्तुं च िवदरोु रा ा सह कृत णः । सजंय महामाऽः सतूो गाव ग णःतथा ॥०४॥

कृपं िनवतर्यामास युयुत्सु ं च महारथम ् । धतृरा ो मह पालः प रदाय युिधि रे ॥०५॥

Page 33: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 32 - Ashramvasik Parva

www.swargarohan.org

िनवृ े पौरवग तु राजा सान्तःपुरःतदा । धतृरा ा यनु ातो िनवितर्तुिमयेष सः ॥०६॥

सोऽॄवीन्मातरं कुन्तीमपेुत्य भरतषर्भ । अहं राजानम न्वंये भवती िविनवतर्ताम ् ॥०७॥

वधूप रवतृा रा नगरं गन्तुमहर्िस । राजा यात्वेष धमार्त्मा तपसे धतृिन यः ॥०८॥

इत्यु ा धमर्राजेन बांप याकुललोचना । जगादैवं तदा कुन्ती गान्धार ं प रगृ ह ॥०९॥

सहदेवे महाराज मा ूमादं कृथाः विचत ् । एष मामनुर ो िह राजःंत्वां चैव िनत्यदा ॥१०॥

कण ःमरेथाः सततं समंामेंवपलाियनम ् । अवक ण िह स मया वीरो दंू याु तदा ॥११॥

आयस ं दयं ननूं मन्दाया मम पुऽक । यत्सयूर्जमपँयन्त्याः शतधा न िवद यर्ते ॥१२॥

एवंगते तु िकं श य ं मया कतुर्म रंदम । मम दोषोऽयमत्यथ यािपतो यन्न सयूर्जः । त न्निम ं महाबाहो दान ं द ाःत्वमु मम ् ॥१३॥

सदैव ॅातिृभः साधर्ममजःया रमदर्न । िौप ा िूये िनत्य ं ःथात यम रकशर्न ॥१४॥

भीमसेनाजुर्नौ चैव नकुल कु ह । समाधेयाःत्वया वीर त्व य कुलधूगर्ता ॥१५॥

ौू शुरयोः पादा शुौषून्ती वने त्वहम ् । गान्धार सिहता वत्ःये तापसी मलप कनी ॥१६॥

एवमु ः स धमार्त्मा ॅातिृभः सिहतो वशी । िवषादमगम ीों न च िकंिचदवाचु ह ॥१७॥

स महुतर्िमवू यात्वा धमर्पुऽो युिधि रः । उवाच मातरं द न न्ताशोकपरायणः ॥१८॥

िकिमदं ते यविसतं नैवं त्वं व ु महर्िस । न त्वाम यनुजानािम ूसादं कतुर्महर्िस ॥१९॥

यरोचयः पुरा ःमानुत्सा िूयदशर्ने । िवदरायाु वचोिभःत्वमःमान्न त्य ु महर्िस ॥२०॥

िनहत्य पिृथवीपालाुा यं ूा िमदं मया ।

Page 34: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 33 - Ashramvasik Parva

www.swargarohan.org

तव ू ामपुौतु्य वासदेुवान्नरषर्भात ् ॥२१॥

व सा बुि रय ं चा भवत्या या ौतुा मया । ऽधम ःथित ं ु त्वा तःया िलतुिम छिस ॥२२॥

अःमानुत्सृ य रा य ं च ःनुषां चेमां यश ःवनीम ् । कथं वत्ःयिस शून्येषु वनेंव ब ूसीद मे ॥२३॥

इित बांपकलां वाचं कुन्ती पुऽःय शृ वती । जगामवैाौपुूणार् ी भीमःतािमदमॄवीत ् ॥२४॥

यदा रा यिमदं कु न्त भो यं पुऽिन जर्तम ् । ूा या राजधमार् तदेयं ते कुतो मितः ॥२५॥

िकं वय ं का रताः पूव भवत्या पिृथवी यम ् । कःय हेतोः प रत्य य वनं गन्तुमभी सिस ॥२६॥

वना चािप िकमानीता भवत्या बालका वयम ् । दःखशोकसमािव ौु माि पुऽािवमौ तथा ॥२७॥

ूसीद मातमार् गाःत्वं वनम यश ःविन । िौयं यौिधि र ं ताव आवु पाथर्बला जर्ताम ् ॥२८॥

इित सा िन तैवाथ वनवासकृत णा । लाल यतां बहिवधंु पुऽाणां नाकरो चः ॥२९॥

िौपद चान्वया वौू ं िवष णवदना तदा । वनवासाय ग छन्तीं दती भिया सह ॥३०॥

सा पुऽाुुदतः सवार्न्महुमुर्हरवे तीु ु । जगामवै महाूा ा वनाय कृतिन या ॥३१॥

अन्वयुः पा डवाःतां तु सभतृ्यान्तःपुराःतदा । ततः ूमृ य साौू ण पुऽान्वचनमॄवीत ् ॥३२॥

* * * २३. कुन्ती उवाच

एवमेतन्महाबाहो यथा वदिस पा डव । कृतमु षर्ण ं पूव मया वः सीदतां नपृ ॥०१॥

तूाप तरा यानां पिततानां सखुादिप । ाितिभः प रभतूानां कृतमु षर्ण ं मया ॥०२॥

कथं पा डोनर् नँयेत सतंितः पु षषर्भाः । यश वो न नँयेत इित चो षर्ण ं कृतम ् ॥०३॥

यूयिमन्िसमाः सव देवतु यपराबमाः ।

Page 35: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 34 - Ashramvasik Parva

www.swargarohan.org

मा परेषां मखुूे ाः ःथेत्येवं तत्कृतं मया ॥०४॥

कथं धमर्भतृां ौे ो राजा त्वं वासवोपमः । पुनवर्ने न दःखीु ःया इित चो षर्ण ं कृतम ् ॥०५॥

नागायुतसमूाणः यातिवबमपौ षः । नायं भीमोऽत्यय ं ग छेिदित चो षर्ण ं कृतम ् ॥०६॥

भीमसेनादवरजःतथायं वासवोपमः । िवजयो नावसीदेत इित चो षर्ण ं कृतम ् ॥०७॥

नकुलः सहदेव तथेमौ गु वितर्नौ । धुा कथं न सीदेतािमित चो षर्ण ं कृतम ् ॥०८॥

इयं च बहृती ँयामा ौीमत्यायतलोचना । वथृा सभातले ल ा मा भिूदित च तत्कृतम ् ॥०९॥

ूे न्त्या मे तदा ह मां वेपन्तीं कदलीिमव । ीधिमर्णीमिनन् ा गीं तथा तूपरा जताम ् ॥१०॥

दःशासनोु यदा मौ या ासीवत्पयर्कषर्त । तदैव िविदतं म ं पराभतूिमदं कुलम ् ॥११॥

िवष णाः कुरव वै तदा मे शुरादयः । यदैषा नाथिम छन्ती यलपत्कुरर यथा ॥१२॥

केशप े परामृ ा पापेन हतबुि ना । यदा दःशासनेनैषाु तदा मु ा यहं नपृ ॥१३॥

युंम ेजोिववृ यथ मया ु षर्ण ं कृतम ् । तदानीं िवदरावा यै रितु ति पुऽकाः ॥१४॥

कथं न राजवंशोऽयं नँयेत्ूा य सतुान्मम । पा डो रित मया पुऽ तःमाद षर्णंु कृतम ् ॥१५॥

न तःय पुऽः पौऽौ वा कुत एव स पािथर्व । लभते सकृुताँ लोकान्यःमा ंशः ूणँयित ॥१६॥

भु ं रा यफल ं पुऽा भतुर्म िवपुल ं पुरा । महादानािन द ािन पीतः सोमो यथािविध ॥१७॥

साहं नात्मफलाथ वै वासदेुवमचूचुदम ् । िवदराु याः ूलापैःतैः लावनाथ तु तत्कृतम ् ॥१८॥

नाहं रा यफल ं पुऽ कामये पुऽिन जर्तम ् । पितलोकानहं पु यान्कामये तपसा िवभो ॥१९॥

ौू शुरयोः कृत्वा शुौषूां वनवािसनोः ।

Page 36: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 35 - Ashramvasik Parva

www.swargarohan.org

तपसा शोषियंयािम युिधि र कलेवरम ् ॥२०॥

िनवतर्ःव कु ौे भीमसेनािदिभः सह । धम ते धीयतां बुि मर्नःते महदःतु च ॥२१॥

* * * २४. वैशंपायन उवाच

कुन्त्याःतु वचन ं ौतु्वा पा डवा राजस म । ोीिडताः सनं्यवतर्न्त पा चा या सिहतानघाः ॥०१॥

ततः श दो महानासीत्सवषामेव भारत । अन्तःपुराणां दतां ं वा कुन्तीं तथागताम ् ॥०२॥

ूद णमथावतृ्य राजानं पा डवाःतदा । अिभवा न्यवतर्न्त पथृां तामिनवत्यर् वै ॥०३॥

ततोऽॄवीन्महाराजो धतृरा ोऽ बकासतुः । गान्धार ं िवदरुं चवै समाभांय िनगृ च ॥०४॥

युिधि रःय जननी देवी साधु िनवत्यर्ताम ् । यथा युिधि रः ूाह तत्सव सत्यमेव िह ॥०५॥

पुऽै य महिददमपाःय च महाफलम ् । का नु ग छे नं दगु पुऽानुत्सृ य मढूवत ् ॥०६॥

रा यःथया तपःत ं दानं द ं ोतं कृतम ् । अनया श यम ेह ौयूतां च वचो मम ॥०७॥

गान्धा र प रतु ोऽ ःम व वाः शुौषूणेन वै । तःमा वमेनां धमर् े समनु ातुमहर्िस ॥०८॥

इत्यु ा सौबलेयी तु रा ा कुन्तीमवुाच ह । तत्सव राजवचनं ःवं च वा यं िवशेषवत ् ॥०९॥

न च सा वनवासाय देवीं कृतमितं तदा । श नोत्युपावतर्ियतुं कुन्तीं धमर्परां सतीम ् ॥१०॥

तःयाःत ु तं ःथरं ात्वा यवसायं कु यः । िनवृ ां कु ौे ान् ं वा ू दःतदाु ॥११॥

उपावृ ेषु पाथषु सवंवन्तःपुरेषु च । ययौ राजा महाूा ो धतृरा ो वनं तदा ॥१२॥

पा डवा अिप द नाःते दःखशोकपरायणाःु । यानैः ीसिहताः सव पुरं ूिविवशुःतदा ॥१३॥

तद िमवाकूज ं गतोत्सविमवाभवत ् ।

Page 37: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 36 - Ashramvasik Parva

www.swargarohan.org

नगरं हा ःतनपुरं स ीवृ कुमारकम ् ॥१४॥

सव चास न्न त्साहाः पा डवा जातमन्यवः । कुन्त्या ह नाः सदुःखातार्ु वत्सा इव िवनाकृताः ॥१५॥

धतृरा ःत ु तेना ा गत्वा समुहदन्तरम ् । ततो भागीरथीतीरे िनवासमकरोत्ूभःु ॥१६॥

ूादंकृताु यथान्यायम नयो वेदपारगःै । यराजन्त ि जौे ैःतऽ तऽ तपोधनैः । ूादंकृता नरभवत्सु च वृ ो नरािधपः ॥१७॥

स राजा नीन्पयुर्पाःय हत्वाु च िविधव दा । सं यागतं सहॐांशुमपुाित त भारत ॥१८॥

िवदरःु सजंय वै रा ः श यां कुशैःततः । चबतुः कु वीरःय गान्धायार् ािवदरतःू ॥१९॥

गान्धायार्ः सिंनकष तु िनषसाद कुशेंवथ । युिधि रःय जननी कुन्ती साधुोते ःथता ॥२०॥

तेषां सौंवणे चािप िनषेदिवर्दरादयःु ु । याजका यथो ेशं ि जा ये चानुयाियनः ॥२१॥

ूाधीति जमु या सा संू वािलतपावका । बभवू तेषां रजनी ॄा व ूीितवधर्नी ॥२२॥

ततो रा यां यतीतायां कृतपूवार्ि किबयाः । हत्वा नंु िविधवत्सव ूययःुते यथाबमम ् । उद ुखा िनर न्त उपवासपरायणाः ॥२३॥

स तेषामितदःखोऽभू न्नवासःु ूथमेऽहिन । शोचतां शो यमानानां पौरजानपदैजर्नैः ॥२४॥

* * * २५. वैशंपायन उवाच

ततो भागीरथीतीरे मे ये पु यजनोिचते । िनवासमकरोिाजा िवदरःयु मते ःथतः ॥०१॥

तऽैन ं पयुर्पाित न्ॄा णा रा वािसनः । ऽिव शूिसघंा बहवो भरतषर्भ ॥०२॥

स तैः प रवतृो राजा कथािभरिभनन् तान ् । अनुज े सिशंयान्वै िविधवत्ूितपू य च ॥०३॥

साया े स मह पालःततो ग गामपेुत्य ह ।

Page 38: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 37 - Ashramvasik Parva

www.swargarohan.org

चकार िविधव छौच ं गान्धार च यश ःवनी ॥०४॥

तथैवान्ये पथृ सव तीथंवा लतु्य भारत । चबुः सवार्ः िबयाःतऽ पु षा िवदरादयःु ॥०५॥

कृतशौचं ततो वृ ं शुरं कु न्तभोजजा । गान्धार ं च पथृा राजन्ग गातीरमपुानयत ् ॥०६॥

रा ःतु याजकैःतऽ कृतो वेद प रःतरः । जहुाव तऽ वि ं स नपृितः सत्यसगंरः ॥०७॥

ततो भागीरथीतीरात्कु ेऽं जगाम सः । सानुगो नपृितिवर् ा न्नयतः सयंते न्ियः ॥०८॥

तऽाौमपदं धीमानिभग य स पािथर्वः । आससादाथ राजिषर्ः शतयूपं मनीिषणम ् ॥०९॥

स िह राजा महानासीत्केकयेषु परंतपः । स पुऽं मनुजै य िनवेँय वनमािवशत ् ॥१०॥

तेनासौ सिहतो राजा ययौ यासाौम ं तदा । तऽैन ं िविधविाजन्ूत्यगृ ात्कु हम ् ॥११॥

स द ां तऽ संू ा य राजा कौरवनन्दनः । शतयूपाौमे त ःम न्नवासमकरो दा ॥१२॥

तःम ै सव िविध ं राजुाजाच यौ महामितः । आर यकं महाराज यासःयानुमते तदा ॥१३॥

एवं स तपसा राजा धतृरा ो महामनाः । योजयामास चात्मानं तां ा यनुचरांःतदा ॥१४॥

तथैव देवी गान्धार व कला जनवािसनी । कुन्त्या सह महाराज समानोतचा रणी ॥१५॥

कमर्णा मनसा वाचा च षुा चािप ते नपृ । सिंनय ये न्ियमाममा ःथताः परम ं तपः ॥१६॥

त्वग ःथभतूः प रशुंकमांसो; जटा जनी व कलसवंतृा गः । स पािथर्वःतऽ तप चार; महिषर्व ीोमपेतदोषः ॥१७॥

ा च धमार्थर्िवद यबुि ः; ससजंयःतं नपृितं सदारम ् । उपाचर ोरतपो जतात्मा; तदा कृशो व कलचीरवासाः ॥१८॥

* * * २६. वैशंपायन उवाच

ततःत ःमन्मिुनौे ा राजानं ि ुम ययःु ।

Page 39: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 38 - Ashramvasik Parva

www.swargarohan.org

नारदः पवर्त वै देवल महातपाः ॥०१॥

ैपायनः सिशंय िस ा ान्ये मनीिषणः । शतयूप राजिषर्वृर् ः परमधािमर्कः ॥०२॥

तेषां कुन्ती महाराज पूजां चबे यथािविध । ते चािप तुतुषःुतःयाःतापसाः प रचयर्या ॥०३॥

तऽ ध यार्ः कथाःतात चबुःते परमषर्यः । रमयन्तो महात्मानं धतृरा ं जनािधपम ् ॥०४॥

कथान्तरे तु क ःमं ेविषर्नार्रदःतदा । कथािममामकथयत्सवरू् त्य दिशर्वान ् ॥०५॥

पुरा ूजापितसमो राजासीदकुतोभयः । सहॐिचत्य इत्यु ः शतयूपिपतामहः ॥०६॥

स पुऽे रा यमास य ये े परमधािमर्के । सहॐिचत्यो धमार्त्मा ूिववेश वन ं नपृः ॥०७॥

स गत्वा तपसः पारं द ःय स नरािधपः । पुरंदरःय सःंथानं ूितपेदे महामनाः ॥०८॥

पूवर्ः स बहशोु राजन्सपंतता मया । महेन्िसदने राजा तपसा द धिक बषः ॥०९॥

तथा शैलालयो राजा भगद िपतामहः । तपोबलेनैव नपृो महेन्िसदन ं गतः ॥१०॥

तथा पषृीो नामासीिाजा वळधरोपमः । स चािप तपसा लेभे नाकपृ िमतो नपृः ॥११॥

अ ःमन्नर ये नपृते मान्धातुरिप चात्मजः । पु कुत्सो नपृः िसि ं महतीं समवा वान ् ॥१२॥

भायार् समभव ःय नमर्दा स रतां वरा । सोऽ ःमन्नर ये नपृितःतपःत वा िदवं गतः ॥१३॥

शशलोमा च नामासीिाजा परमधािमर्कः । स चा य ःमन्वने त वा तपो िदवमवा वान ् ॥१४॥

ैपायनूसादा च त्वमपीदं तपोवनम ् । राजन्नवा य दंूापांु िसि म यां गिमंयिस ॥१५॥

त्वं चािप राजशादर्लू तपसोऽन्ते िौया वतृः । गान्धार सिहतो गन्ता गितं तेषां महात्मनाम ् ॥१६॥

पा डुः ःमरित िनत्यं च बलहन्तुः समीपतः ।

Page 40: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 39 - Ashramvasik Parva

www.swargarohan.org

त्वां सदैव मह पाल स त्वां ौयेिस योआयित ॥१७॥

तव शुौषूया चैव गान्धायार् यश ःवनी । भतुर्ः सलोकतां कुन्ती गिमंयित वधूःतव ॥१८॥

युिधि रःय जननी स िह धमर्ः सनातनः । वयमेतत्ूपँयामो नपृते िद यच षुा ॥१९॥

ूवेआयित महात्मानं िवदरु युिधि रम ् । सजंयःत्वदनु यानात्पूतः ःवगर्मवा ःयित ॥२०॥

एत त्वा कौरवेन्िो महात्मा; सहैव प या ूीितमान्ूत्यगृ ात ् । िव ान्वा य ं नारदःय ूशःय; चबे पूजां चातुलां नारदाय ॥२१॥

तथा सव नारदं िवूसघंाः; सपंूजयामासरुतीव राजन ् । रा ः ूीत्या धतृरा ःय ते वै; पुनः पुनः सम ाःतदानीम ् ॥२२॥

* * * २७. वैशंपायन उवाच

नारदःय तु त ा यं ूशशंसिु र्जो माः । शतयूपःत ु राजिषर्नार्रदं वा यमॄवीत ् ॥०१॥

अहो भगवता ौ ा कु राजःय विधर्ता । सवर्ःय च जनःयाःय मम चैव महा तेु ॥०२॥

अ ःत कािचि व ा तु मम तां गदतः शणृ ु । धतृरा ं ूित नपृ ं देवष लोकपू जत ॥०३॥

सवर्वृ ान्तत व ो भवा न्द येन च षुा । यु ः पँयिस देवष गतीव िविवधा नणृाम ् ॥०४॥

उ वान्नपृतीनां त्व ं महेन्िःय सलोकताम ् । न त्वःय नपृतेल काः किथताःते महामनेु ॥०५॥

ःथानमःय ितपतेः ौोतुिम छा यहं िवभो । त्व ः क कदा वेित तन्ममाचआव पृ छतः ॥०६॥

इत्यु ो नारदःतेन वा यं सवर्मनोनुगम ् । याजहार सतां म ये िद यदश महातपाः ॥०७॥

य छया शबसदो गत्वा शबं शचीपितम ् । वान ःम राजष तऽ पा डंु नरािधपम ् ॥०८॥

तऽेय ं धतृरा ःय कथा समभवन्नपृ । तपसो द रःयाु ःय यदय ं त यते नपृः ॥०९॥

तऽाहिमदमौौषं शबःय वदतो नपृ ।

Page 41: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 40 - Ashramvasik Parva

www.swargarohan.org

वषार् ण ऽी ण िश ािन रा ोऽःय परमायुषः ॥१०॥

ततः कुबेरभवनं गान्धार सिहतो नपृः । िवहतार् धतृरा ोऽय ं राजराजािभपू जतः ॥११॥

कामगेन िवमानेन िद याभरणभिूषतः । ऋिषपुऽो महाभागःतपसा द धिक बषः ॥१२॥

सचं रंयित लोकां देवगन्धवर्र साम ् । ःव छन्देनेित धमार्त्मा यन्मां त्वं प रपृ छिस ॥१३॥

देवगु िमदं ूीत्या मया वः किथत ं महत ् । भवन्तो िह ौतुधनाःतपसा द धिक बषाः ॥१४॥

इित ते तःय त त्वा देवषमर्धुरं वचः । सव समुनसः ूीता बभवूुः स च पािथर्वः ॥१५॥

एवं कथािभरन्वाःय धतृरा ं मनीिषणः । िवूज मयुर्थाकामं ते िस गितमा ःथताः ॥१६॥

* * * २८. वैशंपायन उवाच

वनं गते कौरवेन्िे दःखशोकसमाहताःु । बभवूुः पा डवा राजन्मातशृोकेन चािदर्ताः ॥१॥

तथा पौरजनः सवर्ः शोचन्नाःते जनािधपम ् । कुवार्णा कथाःतऽ ॄा णा नपृितं ूित ॥२॥

कथं नु राजा वृ ः स वने वसित िनजर्ने । गान्धार च महाभागा सा च कुन्ती पथृा कथम ् ॥३॥

सखुाहर्ः स िह राजिषर्नर् सखुं तन्महावनम ् । िकमवःथः समासा ू ाच हुर्तात्मजः ॥४॥

सदुंकरंु कृतवती कुन्ती पुऽानपँयती । रा यिौय ं प रत्य य वनवासमरोचयत ् ॥५॥

िवदरःु िकमवःथ ॅातुः शुौषूुरात्मवान ् । स च गाव ग णध मान्भतृर्िप डानुपालकः ॥६॥

आकुमारं च पौराःते िचन्ताशोकसमाहताः । तऽ तऽ कथा बुः समासा परःपरम ् ॥७॥

पा डवा वै ते सव भशृं शोकपरायणाः । शोचन्तो मातरं वृ ामषूुनार्ितिचरं पुरे ॥८॥

तथैव िपतरं वृ ं हतपऽुं जने रम ् ।

Page 42: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 41 - Ashramvasik Parva

www.swargarohan.org

गान्धार ं च महाभागां िवदरुं च महामितम ् ॥९॥

नैषां बभवू संू ीितःता न्विचन्तयतां तदा । न रा ये न च नार ष ु न वेदा ययने तथा ॥१०॥

परं िनवदमगमं न्तयन्तो नरािधपम ् । त च ाितवधं घोरं सःंमरन्तः पुनः पुनः ॥११॥

अिभमन्यो बालःय िवनाश ं रणमधूर्िन । कणर्ःय च महाबाहोः समंामेंवपलाियनः ॥१२॥

तथैव िौपदेयानामन्येषां सु दामिप । वधं सःंमतृ्य ते वीरा नाितूमनसोऽभवन ् ॥१३॥

हतूवीरां पिृथवीं हतर ां च भारत । सदैव िचन्तयन्तःते न िनिामपुलेिभरे ॥१४॥

िौपद हतपुऽा च सभुिा चैव भािमनी । नाितूीितयुते दे यौ तदाःतामू वत ् ॥१५॥

वैरा याःत ु सतुं ं वा िपतरं ते प र तम ् । धारय न्त ःम ते ूाणांःतव पूवर्िपतामहाः ॥१६॥

* * * २९. वैशंपायन उवाच

एवं ते पु ष यायाः पा डवा मातनृन्दनाः । ःमरन्तो मातरं वीरा बभवूुभृर्शदः खताःु ॥१॥

ये राजकायषु पुरा यास ा िनत्यशोऽभवन ् । ते राजकायार् ण तदा नाकाषुर्ः सवर्तः पुरे ॥२॥

आिव ा इव शोकेन ना यनन्दन्त िकंचन । सभंांयमाणा अिप ते न िकंिचत्ूत्यपूजयन ् ॥३॥

ते ःम वीरा दरुाधषार् गा भीय सागरोपमाः । शोकोपहतिव ाना न सं ा इवाभवन ् ॥४॥

अनुःमरन्तो जननीं ततःते कु नन्दनाः । कथं नु वृ िमथुनं वहत्य पथृा कृशा ॥५॥

कथं च स मह पालो हतपुऽो िनराौयः । प या सह वसत्येको वने ापदसेिवते ॥६॥

सा च देवी महाभागा गान्धार हतबान्धवा । पितमन्धं कथं वृ मन्वेित िवजने वने ॥७॥

एवं तेषां कथयतामौत्सु यमभव दा ।

Page 43: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 42 - Ashramvasik Parva

www.swargarohan.org

गमने चाभव ि धृर्तरा िद याु ॥८॥

सहदेवःत ु राजानं ू णपत्येदमॄवीत ् । अहो मे भवतो ं दय ं गमनं ूित ॥९॥

न िह त्वा गौरवेणाहमशकं व ु मात्मना । गमनं ूित राजेन्ि तिददं समपु ःथतम ् ॥१०॥

िदं या िआयािम तां कुन्तीं वतर्यन्तीं तप ःवनीम ् । जिटलां तापसीं वृ ां कुशकाशप र ताम ् ॥११॥

ूासादह यर्सवंृ ामत्यन्तसखुभािगनीम ् । कदा नु जननीं ौान्तां िआयािम भशृदः खतामु ् ॥१२॥

अिनत्याः खल ु मत्यार्नां गतयो भरतषर्भ । कुन्ती राजसतुा यऽ वसत्यसु खनी वने ॥१३॥

सहदेववचः ौतु्वा िौपद योिषतां वरा । उवाच देवी राजानमिभपू यािभनन् च ॥१४॥

कदा िआयािम तां देवीं यिद जीवित सा पथृा । जीवन्त्या नः ूीितभर्िवंयित नरािधप ॥१५॥

एषा तेऽःतु मितिनर्त्यं धम ते रमतां मनः । योऽ त्वमःमाुाजेन्ि ौयेसा योजियंयिस ॥१६॥

अमपाद ःथतं चेम ं िवि राजन्वधूजनम ् । का न्तं दशर्नं कुन्त्या गान्धायार्ः शुरःय च ॥१७॥

इत्यु ः स नपृो दे या पा चा या भरतषर्भ । सेना य ान्समाना य सवार्िनदमथाॄवीत ् ॥१८॥

िनयार्तयत मे सेनां ूभतूरथकु जराम ् । िआयािम वनसःंथं च धतृरा ं मह पितम ् ॥१९॥

य य ां ाॄवीिाजा यानािन िविवधािन मे । स जीिबयन्तां सवार् ण िशिबका सहॐशः ॥२०॥

शकटापणवेशा कोशिश पन एव च । िनयार्न्त ु कोशपाला कु ेऽाौम ं ूित ॥२१॥

य पौरजनः क ि ुिम छित पािथर्वम ् । अनावतृः सिुविहतः स च यातु सरु तः ॥२२॥

सदूाः पौरोगवा वै सव चैव महानसम ् । िविवध ं भआयभो यं च शकटै तां मम ॥२३॥

ूयाण ं घुंयतां चवै ोभतू इित मा िचरम ् ।

Page 44: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 43 - Ashramvasik Parva

www.swargarohan.org

िबयन्तां पिथ चा य वेँमािन िविवधािन च ॥२४॥

एवमा ा य राजा स ॅातिृभः सह पा डवः । ोभतेू िनयर्यौ राजा स ीबालपुरःकृतः ॥२५॥

स बिहिदर्वसानेव ं जनौघं प रपालयन ् । न्यवसन्नपृितः प च ततोऽग छ नं ूित ॥२६॥

* * * ३०. वैशंपायन उवाच

आ ापयामास ततः सेनां भरतस मः । अजुर्नूमखुैगुर् ां लोकपालोपमैनर्रैः ॥०१॥

योगो योग इित ूीत्या ततः श दो महानभतू ् । बोशतां सािदनां तऽ यु यतां यु यतािमित ॥०२॥

केिच ानैनर्रा ज मःु केिचद ैमर्नोजवैः । रथै नगराकारैः ूद वलनोपमःै ॥०३॥

गजेन्िै तथैवान्ये केिचद नैर्ु रािधप । पदाितनःतथवैान्ये नखरूासयोिधनः ॥०४॥

पौरजानपदा वै यानैबर्हिवधैःतथाु । अन्वयुः कु राजानं धतृरा िद या ॥०५॥

स चािप राजवचनादाचाय गौतमः कृपः । सेनामादाय सेनानी ूययावाौम ं ूित ॥०६॥

ततो ि जवैृर्तः ौीमान्कु राजो युिधि रः । सःंतूयमानो बहिभःु सतूमागधब न्दिभः ॥०७॥

पा डुरेणातपऽेण िीयमाणेन मधूर्िन । रथानीकेन महता िनयर्यौ कु नन्दनः ॥०८॥

गजै ाचलसंकाशैभ मकमार् वकृोदरः । स जयन्ऽायुधोपेतैः ूययौ मा तात्मजः ॥०९॥

माि पुऽाविप तथा हयारोहैः ससुवंतृौ । ज मतुः ूीितजननौ सनं कवच वजौ ॥१०॥

अजुर्न महातेजा रथेनािदत्यवचर्सा । वशी ेतैहर्यिैदर् ययैुर् े नान्वगमन्नपृम ् ॥११॥

िौपद ूमखुा ािप ीसघंाः िशिबकागताः । य य यु ाः ूययुिवर्सजृन्तोऽिमतं वस ु ॥१२॥

समृ नरनागा ं वेणवुीणािननािदतम ् ।

Page 45: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 44 - Ashramvasik Parva

www.swargarohan.org

शुशुभे पा डवं सनै्यं त दा भरतषर्भ ॥१३॥

नद तीरेष ु र येष ु सरत्स ु च िवशां पते । वासान्कृत्वा बमेणाथ ज मःुते कु पुंगवाः ॥१४॥

युयुत्सु महातेजा धौ य वै पुरोिहतः । युिधि रःय वचनात्पुरगिु ं ूचबतुः ॥१५॥

ततो युिधि रो राजा कु ेऽमवातरत ् । बमेणो ीयर् यमनुां नद ं परमपावनीम ् ॥१६॥

स ददशार्ौम ं दरािाजषःतःयू धीमतः । शतयूपःय कौर य धतृरा ःय चवै ह ॥१७॥

ततः ूमिुदतः सव जनःत नम जसा । िववेश समुहानादैरापयूर् भरतषर्भ ॥१८॥

* * * ३१. वैशंपायन उवाच

ततःते पा डवा दरादवतीयर्ू पदातयः । अिभज मनुर्रपतेराौम ं िवनयानताः ॥०१॥

स च पौरजनः सव ये च रा िनवािसनः । य कु मु यानां पि रेवान्वयुःतदा ॥०२॥

आौम ं ते ततो ज मुधृर्तरा ःय पा डवाः । शून्यं मगृगणाक ण कदलीवनशोिभतम ् ॥०३॥

ततःतऽ समाज मःुतापसा िविवधोताः । पा डवानागतान्ि ु ं कौतूहलसम न्वताः ॥०४॥

तानपृ छ तो राजा वासौ कौरववंशभतृ ् । िपता ये ो गतोऽःमाकिमित बांपप र लतुः ॥०५॥

तमचूुःते ततो वा यं यमनुामवगािहतुम ् । पुंपाणामदुकु भःय चाथ गत इित ूभो ॥०६॥

तैरा यातेन मागण ततःते ूययुःतदा । द शु ािवदरूे तान्सवार्नथ पदातयः ॥०७॥

ततःते सत्वरा ज मःु िपतुदर्शर्नका णः । सहदेवःत ु वेगेन ूाधाव ेन सा पथृा ॥०८॥

सःवन ं ू दन्धीमान्मातुः पादावुपःपशृन ् । सा च बांपािवलमखुी ूददशर् िूयं सतुम ् ॥०९॥

बाह यांु सपं रंव य समनु्ना य च पुऽकम ् ।

Page 46: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 45 - Ashramvasik Parva

www.swargarohan.org

गान्धायार्ः कथयामास सहदेवमपु ःथतम ् ॥१०॥

अनन्तरं च राजानं भीमसेनमथाजुर्नम ् । नकुल ं च पथृा ं वा त्वरमाणोपचबमे ॥११॥

सा मेऽग छत तयोदपत्योहर्तपुऽयोः । कषर्न्ती तौ ततःते तां ं वा सनं्यपतन्भिुव ॥१२॥

ताुाजा ःवरयोगेन ःपशन च महामनाः । ूत्यिभ ाय मेधावी समा ासयत ूभःु ॥१३॥

ततःते बांपमतु्सृ य गान्धार सिहत ं नपृम ् । उपतःथुमर्हात्मानो मातरं च यथािविध ॥१४॥

सवषां तोयकलशा जगहृःतेु ःवयं तदा । पा डवा ल धसं ाःते माऽा चा ािसताः पुनः ॥१५॥

ततो नाय निृसहंानां स च योधजनःतदा । पौरजानपदा वै द शुःतं नरािधपम ् ॥१६॥

िनवेदयामास तदा जनं तं नामगोऽतः । युिधि रो नरपितः स चैनान्ूत्यपूजयत ् ॥१७॥

स तैः प रवतृो मेने हषर्बांपािवले णः । राजात्मानं गहृगतं पुरेव गजसा ये ॥१८॥

अिभवािदतो वधूिभ कृंणा ािभः स पािथर्वः । गान्धायार् सिहतो धीमान्कुन्त्या च ूत्यनन्दत ॥१९॥

तत ाौममाग छ त्स चारणसेिवतम ् । िद िुभः समाक ण नभःतारागणै रव ॥२०॥

* * * ३२. वैशंपायन उवाच

स तैः सह नर यायैॅार्तिृभभर्रतषर्भ । राजा िचरप ा रैासां चबे तदाौमे ॥०१॥

तापसै महाभागनैार्नादेशसमागतैः । ि ु ं कु पतेः पुऽान्पा डवान्पथृुव सः ॥०२॥

तेऽॄुव ातुिम छामः कतमोऽऽ युिधि रः । भीमाजुर्नयमा वै िौपद च यश ःवनी ॥०३॥

तानाच यौ तदा सतूः सवार्न्नामािभनामतः । सजंयो िौपद ं चैव सवार् ान्याः कु यः ॥०४॥

य एष जा बूनदशु गौर;तनुमर्हािसहं इव ूवृ ः ।

Page 47: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 46 - Ashramvasik Parva

www.swargarohan.org

ूच डघोणः पथृुद घर्नेऽ;ःताॆायताःयः कु राज एषः ॥०५॥

अयं पनुमर् गजेन्िगामी; ूत चामीकरशु गौरः । पृ वायतांसः पथृुद घर्बाहु;वृर्कोदरः पँयत पँयतैनम ् ॥०६॥

यःत्वेष पा ऽःय महाधनुंमा; ँयामो युवा वारणयूथपाभः । िसहंोन्नतांसो गजखेलगामी; प ायता ोऽजुर्न एष वीरः ॥०७॥

कुन्तीसमीपे पु षो मौ तु; यमािवमौ िवंणमुहेन्िक पौ । मनुंयलोके सकले समोऽ ःत; ययोनर् पे न बले न शीले ॥०८॥

इयं पुनः प दलायता ी; म य ं वयः िकंिचिदव ःपशृन्ती । नीलोत्पलाभा पुरदेवतेव; कृंणा ःथता मिूतर्मतीव लआमीः ॥०९॥

अःयाःतु पा कनको माभा; यैषा ूभा मिूतर्मतीव गौर । म ये ःथतैषा भिगनी ि जा या; चबायुधःयाूितमःय तःय ॥१०॥

इयं ःवसा राजचमपूतेःतु; ूवृ नीलोत्पलदामवणार् । पःपधर् कृंणेन नपृः सदा यो; वकृोदरःयैष प रमहोऽ यः ॥११॥

इयं च रा ो मगधािधपःय; सतुा जरासधं इित ौतुःय । यवीयसो मािवतीसतुःय; भायार् मता च पकदामगौर ॥१२॥

इन्द वरँयामतनुः ःथता तु; यैषापरासन्नमह तले च । भायार् मता मािवतीसतुःय; ये ःय सेयं कमलायता ी ॥१३॥

इयं त ु िन सवुणर्गौर ; रा ो िवराटःय सतुा सपुऽा । भायार्िभमन्योिनर्हतो रणे यो; िोणािदिभःतिैवर्रथो रथःथैः ॥१४॥

एताःतु सीमन्तिशरो हा याः; शु लो र या नरराजप यः । रा ोऽःय वृ ःय परंशता याः; ःनुषा िववीरा हतपुऽनाथाः ॥१५॥

एता यथामु यमदुा ता वो; ॄा यभावा जबुुि स वाः । सवार् भवि ः प रपृ यमाना; नरेन्िप यः सिुवशु स वाः ॥१६॥

एवं स राजा कु वृ वयर्ः; समागतःतैनर्रदेवपऽुैः । पू छ सवार्न्कुशलं तदानीं; गतेषु सवंवथ तापसेषु ॥१७॥

योधेषु चा याौमम डल ं तं; मु त्वा िनिव ेष ु िवमु य पऽम ् । ीवृ बाले च ससुिंनिव े; यथाहर्तः कुशल ं पयर्पृ छत ् ॥१८॥

* * * ३३. धतृरा उवाच

युिधि र महाबाहो क च ात कुश यिस । सिहतो ॅातिृभः सवः पौरजानपदैःतथा ॥०१॥

ये च त्वामपुजीव न्त क च ेऽिप िनरामयाः ।

Page 48: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 47 - Ashramvasik Parva

www.swargarohan.org

सिचवा भतृ्यवगार् गरुव वै ते िवभो ॥०२॥

क च तर्िस पौराणीं विृ ं राजिषर्सेिवताम ् । क च ायाननु छ कोशःतेऽिभूपूयर्ते ॥०३॥

अ रम यःथिमऽेषु वतर्से चानु पतः । ॄा णानमहारैवार् यथावदनुपँयिस ॥०४॥

क च े प रतुंय न्त शीलेन भरतषर्भ । शऽवो गरुवः पौरा भतृ्या वा ःवजनोऽिप वा ॥०५॥

क च जिस राजेन्ि ौ ावा न्पतदेृवताः । अितथीं ान्नपानेन क चदचर्िस भारत ॥०६॥

क च च िवषये िवूाः ःवकमर्िनरताःतव । िऽया वैँ यवगार् वा शूिा वािप कुट बनःु ॥०७॥

क चत् ीबालवृ ं ते न शोचित न याचते । जामयः पू जताः क च व गेहे नरषर्भ ॥०८॥

क चिाजिषर्वंशोऽय ं त्वामासा मह पितम ् । यथोिचत ं महाराज यशसा नावसीदित ॥०९॥

वैशंपायन उवाच

इत्येवंवािदन ं तं स न्यायिवत्ूत्यभाषत । कुशलू सयंु ं कुशलो वा यकमर् ण ॥१०॥

क च े वधर्ते राजःंतपो मन्दौमःय ते । अिप मे जननी चेय ं शुौषूुिवर्गत लमा । अ यःयाः सफलो राजन्वनवासो भिवंयित ॥११॥

इयं च माता ये ा मे वीतवाता वकिशर्ता । घोरेण तपसा यु ा देवी क चन्न शोचित ॥१२॥

हतान्पुऽान्महावीयार्न् ऽधमर्परायणान ् । नाप यायित वा क चदःमान्पापकृतः सदा ॥१३॥

व चासौ िवदरोु राजन्नैनं पँयामहे वयम ् । सजंयः कुशली चायं क चन्नु तपिस ःथतः ॥१४॥

इत्यु ः ूत्यवुाचेदं धतृरा ो जनािधपम ् । कुशली िवदरःु पऽु तपो घोरं समा ःथतः ॥१५॥

वायुभ ो िनराहारः कृशो धमिनसतंतः । कदािच ँयतेृ िवूैः शून्येऽ ःमन्कानने विचत ् ॥१६॥

इत्येवं वदतःतःय जट वीटामखुः कृशः ।

Page 49: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 48 - Ashramvasik Parva

www.swargarohan.org

िद वासा मलिद धा गो वनरेणसुमु तः ॥१७॥

दरादाल तःू ा तऽा यातो मह पतेः । िनवतर्मानः सहसा जनं ं वाौम ं ूित ॥१८॥

तमन्वधावन्नपृितरेक एव युिधि रः । ूिवशन्तं वनं घोरं लआयालआयं विचत् विचत ् ॥१९॥

भो भो िवदरु राजाहं दियतःते युिधि रः । इित ॄुवन्नरपितःत ं य ाद यधावत ॥२०॥

ततो िविव एकान्ते तःथौ बुि मतां वरः । िवदरोु वृ मािौत्य कंिच ऽ वनान्तरे ॥२१॥

तं राजा ीणभिूय माकृतीमाऽसिूचतम ् । अिभज े महाबुि ं महाबुि युर्िधि रः ॥२२॥

युिधि रोऽहमःमीित वा यमु त्वामतः ःथतः । िवदरःयाौवेु राजा स च ूत्याह सं या ॥२३॥

ततः सोऽिनिमषो भतू्वा राजानं समदैु त । सयंो य िवदरःत ःमन् ि ंु ं या समािहतः ॥२४॥

िववेश िवदरोु धीमान्गाऽैगार्ऽा ण चैव ह । ूाणान्ूाणेषु च दधिद न्ियाणी न्ियेषु च ॥२५॥

स योगबलमाःथाय िववेश नपृतेःतनुम ् । िवदरोु धमर्राजःय तेजसा ू वल न्नव ॥२६॥

िवदरःयु शर रं त थैव ःत धलोचनम ् । वृ ािौत ं तदा राजा ददशर् गतचेतनम ् ॥२७॥

बलवन्तं तथात्मानं मेने बहगणुंु तदा । धमर्राजो महातेजाःत च सःमार पा डवः ॥२८॥

पौराणमात्मनः सव िव ावान्स िवशां पते । योगधम महातेजा यासेन किथतं यथा ॥२९॥

धमर्राजःतु तऽैन ं सचंःकारियषःुतदा । द धकुामोऽभवि ानथ वै वागभाषत ॥३०॥

भो भो राजन्न द ध यमेति दरसं कमु ् । कलेवरिमहैत े धमर् एष सनातनः ॥३१॥

लोकाः सतंानका नाम भिवंयन्त्यःय पािथर्व । यितधमर्मवा ोऽसौ नैव शो यः परंतप ॥३२॥

इत्यु ो धमर्राजः स िविनवतृ्य ततः पुनः ।

Page 50: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 49 - Ashramvasik Parva

www.swargarohan.org

रा ो वैिचऽवीयर्ःय तत्सव ूत्यवेदयत ् ॥३३॥

ततः स राजा िुतमान्स च सव जनःतदा । भीमसेनादय वै परं िवःमयमागताः ॥३४॥

त त्वा ूीितमाुाजा भतू्वा धमर्जमॄवीत ् । आपो मलू ं फलं चैव ममेदं ूितगृ ताम ् ॥३५॥

यदन्नो िह नरो राजःंतदन्नोऽःयाितिथः ःमतृः । इत्यु ः स तथेत्येव ूाह धमार्त्मजो नपृम ् । फल ं मलू ं च बभुजेु रा ा द ं सहानुजः ॥३६॥

ततःते वृ मलेूषु कृतवासप रमहाः । तां रािऽं न्यवसन्सव फलमलूजलाशनाः ॥३७॥

* * * ३४. वैशंपायन उवाच

एवं सा रजनी तेषामाौमे पु यकमर्णाम ् । िशवा न ऽसपंन्ना सा यतीयाय भारत ॥०१॥

तऽ तऽ कथा ासःंतेषां धमार्थर्ल णाः । िविचऽपदसचंारा नानाौिुतिभर न्वताः ॥०२॥

पा डवाःत्विभतो मातुधर्र यां सषुुपुःतदा । उत्सृ य समुहाहार् ण शयनािन नरािधप ॥०३॥

यदाहारोऽभविाजा धतृरा ो महामनाः । तदाहारा नवृीराःते न्यवसःंतां िनशां तदा ॥०४॥

यतीतायां तु शवर्या कृतपूवार्ि किबयः । ॅातिृभः सह कौन्तेयो ददशार्ौमम डलम ् ॥०५॥

सान्तःपुरपर वारः सभतृ्यः सपुरोिहतः । यथासखु ं यथो ेशं धतृरा ा यनु या ॥०६॥

ददशर् तऽ वेद संू विलतपावकाः । कृतािभषेकैमुर्िनिभहर्ता निभ प ःथताःु ॥०७॥

वानेयपुंपिनकरैरा यधूमो मरैिप । ॄा ेण वपुषा यु ा यु ा मिुनगणै ताः ॥०८॥

मगृयूथैरनुि नैःतऽ तऽ समािौतैः । अश कतैः प गणःै ूगीतै रव च ूभो ॥०९॥

केकािभन लक ठानां दात्यूहानां च कू जतैः । कोिकलानां च कुहरैः शुभःै ौिुतमनोहरैः ॥१०॥

Page 51: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 50 - Ashramvasik Parva

www.swargarohan.org

ूाधीति जघोषै विचत् विचदलकृंतम ् । फलमलूसमु ाहैमर्हि ोपशोिभतम ् ॥११॥

ततः स राजा ूददौ तापसाथर्मपुा तान ् । कलशान्का चनाुाजःंतथैवौद बरानिपु ॥१२॥

अ जनािन ूवेणी ॐु ॐवुं च मह पितः । कम डलूःंतथा ःथालीः िपठरा ण च भारत ॥१३॥

भाजनािन च लौहािन पाऽी िविवधा नपृ । य िद छित याव च यदन्यदिप का तम ् ॥१४॥

एवं स राजा धमार्त्मा पर त्याौमम डलम ् । वस ु िवौा य तत्सव पुनरायान्मह पितः ॥१५॥

कृताि कं च राजानं धतृरा ं मनीिषणम ् । ददशार्सीनम यम ं गान्धार सिहत ं तदा ॥१६॥

मातरं चािवदरःथांू िशंयवत्ूणतां ःथताम ् । कुन्तीं ददशर् धमार्त्मा सततं धमर्चा रणीम ् ॥१७॥

स तम य यर् राजानं नाम सौंा य चात्मनः । िनषीदेत्य यनु ातो बःृयामपुिववेश ह ॥१८॥

भीमसेनादय वै पा डवाः कौरवषर्भम ् । अिभवा ोपसगंृ िनषेदःु पािथर्वा या ॥१९॥

स तैः प रवतृो राजा शुशुभेऽतीव कौरवः । िबॅ ॄा ं िौय ं द ां देवै रव बहृःपितः ॥२०॥

तथा तेषूपिव ेष ु समाज ममुर्हषर्यः । शतयूपूभतृयः कु ेऽिनवािसनः ॥२१॥

यास भगवा न्वूो देविषर्गणपू जतः । वतृः िशंयैमर्हातेजा दशर्यामास तं नपृम ् ॥२२॥

ततः स राजा कौर यः कुन्तीपुऽ वीयर्वान ् । भीमसेनादय वै समतु्थाया यपूजयन ् ॥२३॥

समागतःततो यासः शतयूपािदिभवृर्तः । धतृरा ं मह पालमाःयतािमत्यभाषत ॥२४॥

नवं तु िव रं कौँयं कृंणा जनकुशो रम ् । ूितपेदे तदा यासःतदथर्मपुक पतम ् ॥२५॥

ते च सव ि जौे ा िव रेषु समन्ततः । ैपायना यनु ाता िनषेदिवर्पुु लौजसः ॥२६॥

Page 52: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 51 - Ashramvasik Parva

www.swargarohan.org

* * * ३५. वैशंपायन उवाच

तथा समपुिव ेष ु पा डवेष ु महात्मस ु । यासः सत्यवतीपुऽः ूोवाचामन् य पािथर्वम ् ॥०१॥

धतृरा महाबाहो क च े वधर्ते तपः । क चन्मनःते ूीणाित वनवासे नरािधप ॥०२॥

क च िदृ न ते शोको राजन्पुऽिवनाशजः । क च ानािन सवार् ण ूसन्नािन तवानघ ॥०३॥

क च ि ंु ढां कृत्वा चरःयार यकं िविधम ् । क च धू गान्धार न शोकेनािभभयूते ॥०४॥

महाू ा बुि मती देवी धमार्थर्दिशर्नी । आगमापायत व ा क चदेषा न शोचित ॥०५॥

क चत्कुन्ती च राजःंत्वां शुौषूुरनहंकृता । या प रत्य य रा यं ःव ं गु शुौषूणे रता ॥०६॥

क च मर्सतुो राजा त्वया ूीत्यािभन न्दतः । भीमाजुर्नयमा वै क चदेतेऽिप सा न्त्वताः ॥०७॥

क चन्नन्दिस ं वैतान्क च े िनमर्ल ं मनः । क चि शु भावोऽिस जात ानो नरािधप ॥०८॥

एति िऽतयं ौे ं सवर्भतेूषु भारत । िनवरता महाराज सत्यमिोह एव च ॥०९॥

क च े नानतुापोऽ ःत वनवासेन भारत । ःवदते वन्यमन्नं वा मिुनवासांिस वा िवभो ॥१०॥

िविदतं चािप मे राज न्वदरःयु महात्मनः । गमनं िविधना येन धमर्ःय समुहात्मनः ॥११॥

मा ड यशापाि स वै धम िवदरतांु गतः । महाबुि मर्हायोगी महात्मा समुहामनाः ॥१२॥

बहृःपितवार् देवेषु शुबो वा यसरेुषु यः । न तथा बुि सपंन्नो यथा स पु षषर्भः ॥१३॥

तपोबल यय ं कृत्वा समुह चरसभंतृम ् । मा ड येनिषर्णा धम िभभतूः सनातनः ॥१४॥

िनयोगा ॄ णः पूव मया ःवेन बलेन च । वैिचऽवीयर्के ेऽे जातः स समुहामितः ॥१५॥

Page 53: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 52 - Ashramvasik Parva

www.swargarohan.org

ॅाता तव महाराज देवदेवः सनातनः । धारणा लेयसो याना ं धम कवयो िवदःु ॥१६॥

सत्येन सवंधर्यित दमेन िनयमेन च । अिहंसया च दानेन तपसा च सनातनः ॥१७॥

येन योगबला जातः कु राजो युिधि रः । धमर् इत्येष नपृते ूा ेनािमतबिु ना ॥१८॥

यथा नयर्था वायुयर्थापः पिृथवी यथा । यथाकाशं तथा धमर् इह चामऽु च ःथतः ॥१९॥

सवर्ग वै कौर य सव या य चराचरम ् । ँयते देवदेवः स िस ैिनर्दर् धिक बषैः ॥२०॥

यो िह धमर्ः स िवदरोु िवदरोु यः स पा डवः । स एष राजन्वँयःते पा डवः ूेंयव त्ःथतः ॥२१॥

ूिव ः स ःवमात्मानं ॅाता ते बुि स मः । िदं या महात्मा कौन्तेयं महायोगबला न्वतः ॥२२॥

त्वां चािप ौयेसा योआये निचरा रतषर्भ । सशंय छेदनाथ िह ूा ं मां िवि पुऽक ॥२३॥

न कृतं यत्पुरा कै त्कमर् लोके महिषर्िभः । आ यर्भतूं तपसः फलं सदंशर्यािम वः ॥२४॥

िकिम छिस मह पाल म ः ूा मुमानुषम ् । ि ु ं ःू ुमथ ौोतुं वद कतार् ःम त था ॥२५॥

* * * ३६. जनमेजय उवाच

वनवास ं गते िवू धतृरा े मह पतौ । सभाय नपृशादर्लेू व वा कुन्त्या सम न्वते ॥०१॥

िवदरुे चािप सिंस े धमर्राज ं यपािौते । वसत्स ु पा डुपुऽेष ु सवंवाौमम डले ॥०२॥

य दा यर्िमित वै क रंयामीत्युवाच ह । यासः परमतेजःवी महिषर्ःत दःव मे ॥०३॥

वनवासे च कौर यः िकयन्तं कालम युतः । युिधि रो नरपितन्यर्वसत्सजनो ि ज ॥०४॥

िकमाहारा ते तऽ ससनै्या न्यवसन्ूभो । सान्तःपुरा महात्मान इित त ॄूिह मेऽनघ ॥०५॥

Page 54: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 53 - Ashramvasik Parva

www.swargarohan.org

वैशंपायन उवाच

तेऽनु ाताःतदा राजन्कु राजेन पा डवाः । िविवधान्यन्नपानािन िवौा यानुभव न्त ते ॥०६॥

मासमेकं िवज॑ःतेु ससनै्यान्तःपुरा वने । अथ तऽागम यासो यथो ं ते मयानघ ॥०७॥

तथा तु तेषां सवषां कथािभनृर्पसिंनधौ । यासमन्वासतां राजन्नाज मुमुर्नयोऽपरे ॥०८॥

नारदः पवर्त वै देवल महातपाः । िव ावसःुतु बु िचऽसेन भारत ॥०९॥

तेषामिप यथान्यायं पूजां चबे महामनाः । धतृरा ा यनु ातः कु राजो युिधि रः ॥१०॥

िनषेदःतेु ततः सव पूजां ूा य युिधि रात ् । आसनेंवथ पु येषु बिहर्ंकेषु वरेषु च ॥११॥

तेषु तऽोपिव ेष ु स तु राजा महामितः । पा डुपुऽैः प रवतृो िनषसाद कु हः ॥१२॥

गान्धार चैव कुन्ती च िौपद सात्वती तथा । य ान्याःतथान्यािभः सहोपिविवशुःततः ॥१३॥

तेषां तऽ कथा िद या धिमर् ा ाभवन्नपृ । ऋषीणां च पुराणानां देवासरुिविमिौताः ॥१४॥

ततः कथान्ते यासःतं ू ाच षुमी रम ् । ूोवाच वदतां ौे ः पनुरेव स त चः । ूीयमाणो महातेजाः सवर्वेदिवदां वरः ॥१५॥

िविदतं मम राजेन्ि य े िद िवव तम ् । द मानःय शोकेन तव पुऽकृतेन वै ॥१६॥

गान्धायार् वै य ःखंु िद ित ित पािथर्व । कुन्त्या यन्महाराज िौप ा िद ःथतम ् ॥१७॥

य च धारयते तीों दःखंु पुऽिवनाशजम ् । सभुिा कृंणभिगनी त चािप िविदतं मम ॥१८॥

ौतु्वा समागमिममं सवषां वःततो नपृ । सशंय छेदनायाहं ूा ः कौरवनन्दन ॥१९॥

इमे च देवगन्धवार्ः सव चैव महषर्यः । पँयन्तु तपसो वीयर्म मे िचरसभंतृम ् ॥२०॥

Page 55: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 54 - Ashramvasik Parva

www.swargarohan.org

तद यतांु महाबाहो कं कामं ूिदशािम ते । ूवणोऽ ःम वरं दातुं पँय मे तपसो बलम ् ॥२१॥

एवमु ः स राजेन्िो यासेनािमतबिु ना । महुतर्िमवू सिंचन्त्य वचनायोपचबमे ॥२२॥

धन्योऽः यनुगहृ तोऽ ःम सफलं जीिवतं च मे । यन्मे समागमोऽ ेह भवि ः सह साधुिभः ॥२३॥

अ चा यवग छािम गितिम ािमहात्मनः । भवि ॄर् क पैयर्त्समेतोऽहं तपोधनाः ॥२४॥

दशर्नादेव भवतां पूतोऽहं नाऽ सशंयः । िव ते न भय ं चािप परलोकान्ममानघाः ॥२५॥

िकं तु तःय सदुबुर् ेमर्न्दःयापनयैभृर्शमु ् । दयतेू मे मनो िनत्य ं ःमरतः पऽुगिृ नः ॥२६॥

अपापाः पा डवा येन िनकृताः पापबुि ना । घाितता पिृथवी चेयं सहसा सनरि पा ॥२७॥

राजान महात्मानो नानाजनपदे राः । आग य मम पुऽाथ सव मतृ्युवशं गताः ॥२८॥

ये ते पुऽां दारा ूाणां मनसः िूयान ् । प रत्य य गताः शूराः ूेतराजिनवेशनम ् ॥२९॥

का नु तेषां गितॄर् न्मऽाथ ये हता मधेृ । तथैव पुऽपौऽाणां मम ये िनहता युिध ॥३०॥

दयतेू मे मनोऽभीआण ं घातियत्वा महाबलम ् । भींम ं शांतनवं वृ ं िोण ं च ि जस मम ् ॥३१॥

मम पुऽेण मढेून पापेन सु दि षा । यं नीतं कुल ं द ं पिृथवीरा यिम छता ॥३२॥

एतत्सवर्मनुःमतृ्य द मानो िदवािनशम ् । न शा न्तमिधग छािम दःखशोकसमाहतःु । इित मे िचन्तयानःय िपतः शमर् न िव ते ॥३३॥

* * * ३७. वैशंपायन उवाच

त त्वा िविवध ं तःय राजषः प रदेिवतम ् । पुननर्वीकृतः शोको गान्धायार् जनमेजय ॥०१॥

कुन्त्या िपदपु याु सभुिायाःतथैव च ।

Page 56: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 55 - Ashramvasik Parva

www.swargarohan.org

तासां च वरनार णां वधूनां कौरवःय ह ॥०२॥

पुऽशोकसमािव ा गान्धार त्वदमॄवीत ् । शुरं ब नयना देवी ूा जिल त्थता ॥०३॥

षोडशेमािन वषार् ण गतािन मिुनपुंगव । अःय रा ो हतान्पुऽा शोचतो न शमो िवभो ॥०४॥

पुऽशोकसमािव ो िनः सन् ेष भिूमपः । न शेते वसतीः सवार् धतृरा ो महामनेु ॥०५॥

लोकानन्यान्समथ ऽिस ॐ ु ं सवाःतपोबलात ् । िकम ु लोकान्तरगताुा ो दशर्ियतु ं सतुान ् ॥०६॥

इयं च िौपद कृंणा हत ाितसतुा भशृम ् । शोचत्यतीव सा वी ते ःनषुाणां दियता ःनुषा ॥०७॥

तथा कृंणःय भिगनी सभुिा भिभािषणी । सौभिवधसतं ा भशृं शोचित भािमनी ॥०८॥

इयं च भू रौवसो भायार् परमदः खताु । भतृर् यसनशोकातार् न शेते वसतीः ूभो ॥०९॥

यःयाःत ु शुरो धीमान्बा कः स कु हः । िनहतः सोमद िपऽा सह महारणे ॥१०॥

ौीम चाःय महाबु ेः समंामेंवपलाियनः । पुऽःय ते पुऽशतं िनहतं यिणा जरे ॥११॥

तःय भायार्शतिमदं पुऽशोकसमाहतम ् । पुनः पनुवर्धर्यान ं शोकं रा ो ममवै च । तेनार भेण महता मामपुाःते महामनेु ॥१२॥

ये च शूरा महात्मानः शुरा मे महारथाः । सोमद ूभतृयः का नु तेषां गितः ूभो ॥१३॥

तव ूसादा गव न्वशोकोऽयं मह पितः । कुयार्त्कालमहं चैव कुन्ती चेय ं वधूःतव ॥१४॥

इत्यु वत्यां गान्धाया कुन्ती ोतकृशानना । ू छन्नजातं पुऽ ं तं सःमारािदत्यसभंवम ् ॥१५॥

तामिृषवर्रदो यासो दरौवणदशर्नःू । अपँय ः खतांु देवीं मातरं स यसािचनः ॥१६॥

तामवुाच ततो यासो य े काय िवव तम ् । त ॄूिह त्वं महाूा े य े मनिस वतर्ते ॥१७॥

Page 57: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 56 - Ashramvasik Parva

www.swargarohan.org

ततः कुन्ती शुरयोः ूण य िशरसा तदा । उवाच वा यं सोीडं िववृ वाना पुरातनम ् ॥१८॥

* * * ३८. कुन्ती उवाच

भगव शुरो मेऽिस दैवतःयािप दैवतम ् । स मे देवाितदेवःत्वं शणृ ु सत्यां िगरं मम ॥०१॥

तपःवी कोपनो िवूो दवार्साु नाम मे िपतुः । िभ ामपुागतो भो ुं तमहं पयर्तोषयम ् ॥०२॥

शौचेन त्वागसःत्यागःै शु ेन मनसा तथा । कोपःथानेंविप महत्ःवकु य ं न कदाचन ॥०३॥

स मे वरमदात्ूीतः कृतिमत्यहमॄुवम ् । अवँयं ते मह त यिमित मां सोऽॄवी चः ॥०४॥

ततः शापभयाि ूमवोचं पुनरेव तम ् । एवम ःत्वित च ूाह पुनरेव स मां ि जः ॥०५॥

धमर्ःय जननी भिे भिवऽी त्व ं वरानने । वशे ःथाःय न्त ते देवा यांःत्वमावाहियंयिस ॥०६॥

इत्यु त्वान्तिहर्तो िवूःततोऽहं िव ःमताभवम ् । न च सवार्ःववःथास ु ःमिृतम िवूणँयित ॥०७॥

अथ ह यर्तलःथाहं रिवमु न्तमी ती । सःंमतृ्य त षेवार् यं ःपहृयन्ती िदवाकरम ् । ःथताहं बालभावेन तऽ दोषमबु यती ॥०८॥

अथ देवः सहॐांशुमर्त्समीपगतोऽभवत ् । ि धा कृत्वात्मनो देहं भमूौ च गगनेऽिप च । तताप लोकानेकेन ि तीयेनागम च माम ् ॥०९॥

स मामवुाच वेपन्तीं वरं म ो वणृींव ह । ग यतािमित तं चाहं ूण य िशरसावदम ् ॥१०॥

स मामुवाच ित मांशुवृर्था ानं न ते मम ् । धआयािम त्वां च िवूं च येन द ो वरःतव ॥११॥

तमहं र ती िवूं शापादनपरािधनम ् । पुऽो मे त्वत्समो देव भवेिदित ततोऽॄुवम ् ॥१२॥

ततो मां तेजसािवँय मोहियत्वा च भानुमान ् । उवाच भिवता पुऽःतवेत्य यगमि वम ् ॥१३॥

Page 58: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 57 - Ashramvasik Parva

www.swargarohan.org

ततोऽहमन्तभर्वने िपतुवृर् ान्तर णी । गढूोत्पन्नं सतुं बाल ं जले कणर्मवासजृम ् ॥१४॥

नूनं तःयैव देवःय ूसादात्पुनरेव तु । कन्याहमभवं िवू यथा ूाह स मामिृषः ॥१५॥

स मया मढूया पुऽो ायमानोऽ युपे तः । तन्मां दहित िवूष यथा सिुविदतं तव ॥१६॥

यिद पापमपापं वा तदेति वतृं मया । तन्मे भयं त्वं भगवन् यपनेतिुमहाहर्िस ॥१७॥

य चाःय रा ो िविदत ं िदःथं भवतोऽनघ । तं चाय ं लभतां कामम वै मिुनस म ॥१८॥

इत्यु ः ूत्युवाचेदं यासो वेदिवदां वरः । साधु सवर्िमदं त यमेवमेव यथात्थ माम ् ॥१९॥

अपराध ते ना ःत कन्याभावं गता िस । देवा ै यर्वन्तो वै शर रा यािवश न्त वै ॥२०॥

स न्त देविनकाया सकं पा जनय न्त ये । वाचा ं या तथा ःपशार्त्सघंषणेित प चधा ॥२१॥

मनुंयधम दैवेन धमण न िह यु यते । इित कु न्त यजानीिह येत ु ते मानसो वरः ॥२२॥

सव बलवतां प यं सव बलवतां शुिच । सव बलवतां धमर्ः सव बलवतां ःवकम ् ॥२३॥

* * * ३९. यास उवाच

भिे िआयिस गान्धा र पुऽान्ॅातॄन्सखींःतथा । वधू पितिभः साध िनिश सु ो त्थता इव ॥०१॥

कण िआयित कुन्ती च सौभिं चािप यादवी । िौपद प च पऽुां िपतॄन्ॅातॄंःतथैव च ॥०२॥

पूवर्मेवैष दये यवसायोऽभवन्मम । यथा ःम चोिदतो रा ा भवत्या पथृयवै च ॥०३॥

न ते शो या महात्मानः सवर् एव नरषर्भाः । ऽधमर्पराः सन्तःतथा िह िनधन ं गताः ॥०४॥

भिवत यमवँय ं तत्सरुकायर्मिन न्दते । अवते ःततः सव देवभागमैर्ह तलम ् ॥०५॥

Page 59: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 58 - Ashramvasik Parva

www.swargarohan.org

गन्धवार् सरस वै िपशाचा गु रा साः । तथा पु यजना वै िस ा देवषर्योऽिप च ॥०६॥

देवा दानवा वै तथा ॄ षर्योऽमलाः । त एते िनधन ं ूा ाः कु ेऽे रणा जरे ॥०७॥

गन्धवर्राजो यो धीमान्धतृरा इित ौतुः । स एव मानुषे लोके धतृरा ः पितःतव ॥०८॥

पा डंु म ण ं िवि िविश तमम यतुम ् । धमर्ःयांशोऽभवत् ा राजा चाय ं युिधि रः ॥०९॥

किल ं दय धनंु िवि शकुिनं ापरं तथा । दःशासनाद न्विु त्वं रा सा शुभदशर्ने ॥१०॥

म णा मसेनं बलवन्तम रंदमम ् । िवि च त्वं नरमिृषिमम ं पाथ धनंजयम ् । नारायण ं षीकेशम नौ यमजावुभौ ॥११॥

ि धा कृत्वात्मनो देहमािदत्यं तपतां वरम ् । लोकां तापयानं वै िवि कण च शोभने । य वैराथर्मु तःू सघंषर्जननःतथा ॥१२॥

य पा डवदायादो हतः ष भमर्हारथैः । स सोम इह सौभिो योगादेवाभव धा ॥१३॥

िौप ा सह सभंतूं धृ ु नं च पावकात ् । अ नेभार्ग ं शुभ ं िवि रा स ं तु िशख डनम ् ॥१४॥

िोण ं बहृःपतेभार्ग ं िवि िौ ण ं च िजम ् । भींम ं च िवि गा गेयं वसु ं मानुषतां गतम ् ॥१५॥

एवमेते महाूा े देवा मानुंयमेत्य िह । ततः पुनगर्ताः ःवग कृते कमर् ण शोभने ॥१६॥

य च वो िद सवषां दःखमेन चरंु ःथतम ् । तद यपनेंयािम परलोककृता यात ् ॥१७॥

सव भवन्तो ग छन्तु नद ं भागीरथीं ूित । तऽ िआयथ तान्सवार्न्ये हता ःमुणा जरे ॥१८॥

वैशंपायन उवाच

इित यासःय वचनं ौतु्वा सव जनःतदा । महता िसहंनादेन ग गामिभमखुो ययौ ॥१९॥

धतृरा सामात्यः ूययौ सह पा डवैः ।

Page 60: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 59 - Ashramvasik Parva

www.swargarohan.org

सिहतो मिुनशादर्लगैर्ू न्धव समागतैः ॥२०॥

ततो ग गां समासा बमेण स जनाणर्वः । िनवासमकरोत्सव यथाूीित यथासखुम ् ॥२१॥

राजा च पा डवैः साधर्िम े देशे सहानगुः । िनवासमकरो मान्स ीवृ पुरःसरः ॥२२॥

जगाम तदह ािप तेषां वषर्शतं यथा । िनशां ूती माणानां िद णूां मतृान्नपृान ् ॥२३॥

अथ पु यं िग रवरमःतम यगमििवः । ततः कृतािभषेकाःते नैशं कमर् समाचरन ् ॥२४॥

* * * ४०. वैशंपायन उवाच

ततो िनशायां ूा ायां कृतसायाि किबयाः । यासम यगमन्सव ये तऽासन्समागताः ॥०१॥

धतृरा ःत ु धमार्त्मा पा डवैः सिहतःतदा । शुिचरेकमनाः साधर्मिृषिभःतै पािवशत ् ॥०२॥

गान्धायार् सह नायर्ःतु सिहताः समपुािवशन ् । पौरजानपद ािप जनः सव यथावयः ॥०३॥

ततो यासो महातेजाः पु यं भागीरथीजलम ् । अवगा ाजहुावाथ सवा लोकान्महामिुनः ॥०४॥

पा डवानां च ये योधाः कौरवाणां च सवर्शः । राजान महाभागा नानादेशिनवािसनः ॥०५॥

ततः सतुुमलुः श दो जलान्तजर्नमेजय । ूादरासी थाु पूव कु पा डवसेनयोः ॥०६॥

ततःते पािथर्वाः सव भींमिोणपुरोगमाः । ससनै्याः सिलला ःमात्समु ःथुः सहॐशः ॥०७॥

िवराटिपदौु चोभौ सपुऽौ सहसिैनकौ । िौपदेया सौभिो रा स घटोत्कचः ॥०८॥

कणर्दय धनौु चोभौ शकुिन महारथः । दःशासनादय वैु धातर्रा ा महारथाः ॥०९॥

जारासिंधभर्गद ो जलसधं पािथर्वः । भू रौवाः शलः श यो वषृसेन सानुजः ॥१०॥

लआमणो राजपुऽ धृ ु नःय चात्मजाः ।

Page 61: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 60 - Ashramvasik Parva

www.swargarohan.org

िशख डपुऽाः सव च धृ केतु सानुजः ॥११॥

अचलो वषृक वै रा स ा यलायुधः । बा कः सोमद चेिकतान पािथर्वः ॥१२॥

एते चान्ये च बहवो बहत्वा ेु न क ितर्ताः । सव भासरुदेहाःते समु ःथुजर्ला तः ॥१३॥

यःय वीरःय यो वेषो यो वजो य च वाहनम ् । तेन तेन य ँयन्त समपेुता नरािधपाः ॥१४॥

िद या बरधराः सव सव ॅा जंणकुु डलाः । िनवरा िनरहंकारा िवगतबोधमन्यवः ॥१५॥

गन्धव पगीयन्तः ःतूयमाना ब न्दिभः । िद यमा या बरधरा वतृा ा सरसां गणैः ॥१६॥

धतृरा ःय च तदा िद य ं च नुर्रािधप । मिुनः सत्यवतीपुऽः ूीतः ूादा पोबलात ् ॥१७॥

िद य ानबलोपेता गान्धार च यश ःवनी । ददशर् पुऽांःतान्सवार्न्ये चान्येऽिप रणे हताः ॥१८॥

तद तमिचन्त्यंु च समुहिोमहषर्णम ् । िव ःमतः स जनः सव ददशार्िनिमषे णः ॥१९॥

तदत्सवमदोदमंु नार नराकुलम ् । द शे बलमायान्तं िचऽ ं पटगतं यथा ॥२०॥

धतृरा ःत ु तान्सवार्न्पँय न्द येन च षुा । ममुदेु भरतौे ूसादा ःय वै मनेुः ॥२१॥

* * * ४१. वैशंपायन उवाच

ततःते भरतौे ाः समाज मःु परःपरम ् । िवगतबोधमात्सयार्ः सव िवगतक मषाः ॥०१॥

िविध ं परममाःथाय ॄ िषर्िविहत ं शुभम ् । संू ीतमनसः सव देवलोक इवामराः ॥०२॥

पुऽः िपऽा च माऽा च भायार् च पितना सह । ॅाता ॅाऽा सखा चैव स या राजन्समागताः ॥०३॥

पा डवाःतु महेंवास ं कण सौभिमेव च । संू हषार्त्समाज मिु पदेयां सवर्शः ॥०४॥

ततःते ूीयमाणा वै कणन सह पा डवाः ।

Page 62: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 61 - Ashramvasik Parva

www.swargarohan.org

समेत्य पिृथवीपालाः सौ देऽव ःथताभवन ् ॥०५॥

ऋिषूसादा ेऽन्ये च िऽया न मन्यवः । असौ दं प रत्य य सौ दे पयर्व ःथताः ॥०६॥

एवं समागताः सव गु िभबार्न्धवैःतथा । पुऽै पु ष यायाः कुरवोऽन्ये च मानवाः ॥०७॥

तां रािऽमेकां कृत्ःनां ते िव त्य ूीतमानसाः । मेिनरे प रतोषेण नपृाः ःवगर्सदो यथा ॥०८॥

नाऽ शोको भयं ऽासो नारितनार्यशोऽभवत ् । परःपरं समाग य योधानां भरतषर्भ ॥०९॥

समागताःताः िपतिृभॅार्तिृभः पितिभः सतुैः । मदंु परिमकां ूा य नाय दःुखमथात्यजन ् ॥१०॥

एकां रािऽं िव त्यैवं ते वीराःता योिषतः । आमन् यान्योन्यमा ंय ततो ज मयुर्थागतम ् ॥११॥

ततो िवसजर्यामास लोकांःतान्मिुनपुंगवः । णेनान्तिहर्ता वै ूे तामेव तेऽभवन ् ॥१२॥

अवगा महात्मानः पु यां िऽपथगां नद म ् । सरथाः स वजा वै ःवािन ःथानािन भे जरे ॥१३॥

देवलोकं ययुः केिचत्केिच ॄ सदःतथा । केिच च वा ण ं लोकं केिचत्कौबेरमा नुवन ् ॥१४॥

तथा वैवःवतं लोकं केिच चैवा नुवन्नपृाः । रा सानां िपशाचानां केिच चा यु रान्कु न ् ॥१५॥

िविचऽगतयः सव या अवा यामरैः सह । आज मःुते महात्मानः सवाहाः सपदानुगाः ॥१६॥

गतेषु तेषु सवषु सिललःथो महामिुनः । धमर्शीलो महातेजाः कु णां िहतकृत्सदा । ततः ूोवाच ताः सवार्ः िऽया िनहते राः ॥१७॥

या याः पितकृताँ लोकािन छ न्त परम यः । ता जा वीजलं ूमवगाहन्त्वत न्िताः ॥१८॥

ततःतःय वचः ौतु्वा ौ धाना वरा गनाः । शुरं समनु ा य िविवशुजार् वीजलम ् ॥१९॥

िवमु ा मानुषैदहैःततःता भतृर्िभः सह । समाज मःुतदा सा यः सवार् एव िवशां पते ॥२०॥

Page 63: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 62 - Ashramvasik Parva

www.swargarohan.org

एवं बमेण सवार्ःताः शीलवत्यः कुल यः । ूिवँय तोयं िनमुर् ा ज मभुर्तृर्सलोकताम ् ॥२१॥

िद य पसमायु ा िद याभरणभिूषताः । िद यमा या बरधरा यथासां पतयःतथा ॥२२॥

ताः शीलस वसपंन्ना िवतमःका गत लमाः । सवार्ः सवर्गणुयैुर् ाः ःवं ःवं ःथानं ूपेिदरे ॥२३॥

यःय यःय च यः कामःत ःमन्कालेऽभव दा । तं तं िवसृ वान् यासो वरदो धमर्वत्सलः ॥२४॥

त त्वा नरदेवानां पुनरागमनं नराः । ज षुमुर्िदता ासन्नन्यदेहगता अिप ॥२५॥

िूयःै समागम ं तेषां य इम ं शणृयुान्नरः । िूया ण लभते िनत्यिमह च ूेत्य चैव ह ॥२६॥

इ बान्धवसयंोगमनायासमनामयम ् । य इम ं ौावयेि ान्सिंसि ं ूा नुयात्पराम ् ॥२७॥

ःवा याययु ाः पु षाः िबयायु ा भारत । अ यात्मयोगयु ा धिृतमन्त मानवाः । ौतु्वा पवर् त्वदं िनत्यमवा ःय न्त परां गितम ् ॥२८॥

* * * ४२. सूत उवाच

एत त्वा नपृो िव ान् ोऽभू जनमेजयः । िपतामहानां सवषां गमनागमनं तदा ॥०१॥

अॄवी च मदुा यु ः पुनरागमनं ूित । कथं नु त्य देहानां पुनःतिपदशर्नमू ् ॥०२॥

इत्यु ः स ि जौे ो यासिशंयः ूतापवान ् । ूोवाच वदतां ौे ःतं नपृं जनमेजयम ् ॥०३॥

अिवूणाशः सवषां कमर्णािमित िन यः । कमर्जािन शर रा ण तथैवाकृतयो नपृ ॥०४॥

महाभतूािन िनत्यािन भतूािधपितसौंयात ् । तेषां च िनत्यसवंासो न िवनाशो िवयु यताम ् ॥०५॥

अनाशाय कृतं कमर् तःय चे ः फलागमः । आत्मा चैिभः समायु ः सखुदःखमपुा तेुु ॥०६॥

अिवनाशी तथा िनत्य ं ेऽ इित िन यः ।

Page 64: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 63 - Ashramvasik Parva

www.swargarohan.org

भतूानामात्मभावो यो ीुवोऽसौ सिंवजानताम ् ॥०७॥

यावन्न ीयते कमर् तावदःय ःव पता । सं ीणकमार् पु षो पान्यत्वं िनय छित ॥०८॥

नानाभावाःतथैकत्वं शर रं ूा य सहंताः । भव न्त ते तथा िनत्याः पथृ भावं िवजानताम ् ॥०९॥

अ मेधे ौिुत ेयम सं पनं ूित । लोकान्तरगता िनत्य ं ूाणा िनत्या िह वा जनः ॥१०॥

अहं िहतं वदा येत त्ूय ं चे व पािथर्व । देवयाना िह पन्थानः ौतुाःते य सःंतरे ॥११॥

सकृुतो यऽ ते य ःतऽ देवा िहताःतव । यदा सम न्वता देवाः पशूनां गमने राः । गितमन्त तेनें वा नान्ये िनत्या भव न्त ते ॥१२॥

िनत्येऽ ःमन्प चके वग िनत्ये चात्मिन यो नरः । अःय नानासमायोग ं यः पँयित वथृामितः । िवयोगे शोचतेऽत्यथ स बाल इित मे मितः ॥१३॥

िवयोगे दोषदश यः सयंोगिमह वजर्येत ् । अस गे सगंमो ना ःत दःखंु भिुव िवयोगजम ् ॥१४॥

परापर ःत ु नरो नािभमानादद रतःु । अपर ः परां बुि ं ःपृं वा मोहाि मु यते ॥१५॥

अदशर्नादापिततः पुन ादशर्न ं गतः । नाहं तं वेि नासौ मां न च मेऽ ःत िवरागता ॥१६॥

येन येन शर रेण करोत्ययमनी रः । तेन तेन शर रेण तदवँयमपुा ुते । मानस ं मनसा नोित शार रं च शर रवान ् ॥१७॥

* * * ४३. वैशंपायन उवाच

अ ं वा तु नपृः पुऽान्दशर्नं ूितल धवान ् । ऋिषूसादात्पुऽाणां ःव पाणां कु ह ॥०१॥

स राजा राजधमा ॄ ोपिनषदं तथा । अवा वान्नरौे ो बुि िन यमेव च ॥०२॥

िवदरु महाूा ो ययौ िसि ं तपोबलात ् । धतृरा ः समासा यास ं चािप तप ःवनम ् ॥०३॥

Page 65: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 64 - Ashramvasik Parva

www.swargarohan.org

जनमेजय उवाच

ममािप वरदो यासो दशर्ये त्पतरं यिद । तिपवेषवयसंू ौ यां सवर्मेव ते ॥०४॥

िूयं मे ःयात्कृताथर् ःयामहं कृतिन यः । ूसादा िषपुऽःय मम कामः समृ यताम ् ॥०५॥

सतू उवाच

इत्यु वचने त ःमन्नपेृ यासः ूतापवान ् । ूसादमकरो मानानय च प र तम ् ॥०६॥

ततःतिपवयसमागतंू नपृित ं िदवः । ौीमन्तं िपतरं राजा ददशर् जनमेजयः ॥०७॥

शमीकं च महात्मानं पुऽ ं तं चाःय शृ गणम ् । अमात्या ये बभवूु रा ःतां ददशर् ह ॥०८॥

ततः सोऽवभथेृ राजा मिुदतो जनमेजयः । िपतरं ःनापयामास ःवय ं सःनौ च पािथर्वः ॥०९॥

ःनात्वा च भरतौे ः सोऽऽःतीकिमदमॄवीत ् । यायावरकुलोत्पन्नं जरत्का सतुं तदा ॥१०॥

आःतीक िविवधा य य ोऽयिमित मे मितः । यद ाय ं िपता ूा ो मम शोकूणाशनः ॥११॥

आःतीक उवाच

ऋिष पायनो यऽ पुराणःतपसो िनिधः । य े कु कुलौे तःय लोकावुभौ जतौ ॥१२॥

ौतुं िविचऽमा यानं त्वया पा डवनन्दन । सपार् भःमसान्नीता गता पदवीं िपतुः ॥१३॥

कथंिच को मु ः सत्यत्वा व पािथर्व । ऋषयः पू जताः सव गितं ं वा महात्मनः ॥१४॥

ूा ः सिुवपुलो धमर्ः ौतु्वा पापिवनाशनम ् । िवमु ो दयम न्थ दारजनदशर्नात ् ॥१५॥

ये च प धरा धम स चयृ ये । यान् ं वा ह यते पापं ते यः कायार् नम ःबयाः ॥१६॥

सतू उवाच

एत त्वा ि जौे ात्स राजा जनमेजयः । पूजयामास तमिृषमनुमान्य पुनः पुनः ॥१७॥

Page 66: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 65 - Ashramvasik Parva

www.swargarohan.org

पू छ तमिृषं चािप वशैंपायनम यतुम ् । कथावशेषं धमर् ो वनवासःय स म ॥१८॥

* * * ४४. जनमेजय उवाच

ं वा पुऽांःतथा पौऽान्सानुबन्धा जनािधपः । धतृरा ः िकमकरोिाजा चैव युिधि रः ॥०१॥

वैशंपायन उवाच

त ं वाृ महदा य पुऽाणां दशर्नं पुनः । वीतशोकः स राजिषर्ः पुनराौममागमत ् ॥०२॥

इतरःत ु जनः सवर्ःते चैव परमषर्यः । ूितज मयुर्थाकामं धतृरा ा यनु या ॥०३॥

पा डवाःतु महात्मानो लघुभिूय सिैनकाः । अनुज ममुर्हात्मानं सदारं तं मह पितम ् ॥०४॥

तमाौमगतं धीमान्ॄ िषर्ल कपू जतः । मिुनः सत्यवतीपुऽो धतृरा मभाषत ॥०५॥

धतृरा महाबाहो शणृ ु कौरवनन्दन । ौतुं ते ानवृ ानामषृीणां पु यकमर्णाम ् ॥०६॥

ऋ ािभजनवृ ानां वेदवेदा गवेिदनाम ् । धमर् ानां पुराणानां वदतां िविवधाः कथाः ॥०७॥

मा ःम शोके मनः काष िदर् ेन यथते बुधः । ौतुं देवरहःय ं ते नारदा ेवदशर्नात ् ॥०८॥

गताःते ऽधमण श पूतां गितं शुभाम ् । यथा ाःत्वया पुऽा यथाकामिवहा रणः ॥०९॥

युिधि रःत्वयं धीमान्भवन्तमनु यते । सिहतो ॅातिृभः सवः सदारः ससु जनः ॥१०॥

िवसजर्यैन ं यात्वेष ःवरा यमनुशासताम ् । मासः समिधको ेषामतीतो वसतां वने ॥११॥

एति िनत्यं य ेन पदं रआय ं परंतप । बहूत्यिथर्कंु ेतिा यं नाम नरािधप ॥१२॥

इत्यु ः कौरवो राजा यासेनािमतबिु ना । युिधि रमथाहयू वा मी वचनमॄवीत ् ॥१३॥

अजातशऽो भिं ते शणृ ु मे ॅातिृभः सह ।

Page 67: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 66 - Ashramvasik Parva

www.swargarohan.org

त्वत्ूसादान्मह पाल शोको नाःमान्ूबाधते ॥१४॥

रमे चाहं त्वया पुऽ पुरेव गजसा ये । नाथेनानुगतो िव न्ूयेष ु प रवितर्ना ॥१५॥

ूा ं पुऽफल ं त्व ः ूीितम िवपलुा त्विय । न मे मन्युमर्हाबाहो ग यतां पुऽ मा िचरम ् ॥१६॥

भवन्तं चेह संू ेआय तपो मे प रह यते । तपोयु ं शर रं च त्वां ं वा धा रतं पुनः ॥१७॥

मातरौ ते तथैवेमे शीणर्पणर्कृताशने । मम तु योते पुऽ निचरं वतर्ियंयतः ॥१८॥

दय धनूभतृयोु ा लोकान्तरं गताः । यासःय तपसो वीयार् वत समागमात ् ॥१९॥

ूयोजनं िचरं वृ ं जीिवतःय च मेऽनघ । उम ं तपः समाःथाःये त्वमनु ातुमहर्िस ॥२०॥

त्व य िप डः क ितर् कुल ं चेदं ूिति तम ् । ो वा वा महाबाहो ग यतां पुऽ मा िचरम ् ॥२१॥

राजनीितः सबुहशःु ौतुा ते भरतषर्भ । सदें य ं न पँयािम कृतमेतावता िवभो ॥२२॥

इत्यु वचन ं तात नपृो राजानमॄवीत ् । न मामहर्िस धमर् प रत्य ु मनागसम ् ॥२३॥

काम ं ग छन्तु मे सव ॅातरोऽनुचराःतथा । भवन्तमहम न्वंये मातरौ च यतोते ॥२४॥

तमवुाचाथ गान्धार मवैं पुऽ शणृुं व मे । त्व यधीन ं कु कुलं िप ड शुरःय मे ॥२५॥

ग यतां पुऽ पयार् मेतावत्पू जता वयम ् । राजा यदाह तत्काय त्वया पुऽ िपतुवर्चः ॥२६॥

इत्यु ः स तु गान्धायार् कुन्तीिमदमवुाच ह । ःनेहबांपाकुले नेऽे ूमृ य दतीं वचः ॥२७॥

िवसजर्यित मां राजा गान्धार च यश ःवनी । भवत्यां ब िच ःत ु कथं याःयािम दः खतःु ॥२८॥

न चोत्सहे तपोिव नं कतु ते धमर्चा र ण । तपसो िह परं ना ःत तपसा िवन्दते महत ् ॥२९॥

ममािप न तथा रा रा ये बुि यर्था पुरा ।

Page 68: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 67 - Ashramvasik Parva

www.swargarohan.org

तपःयेवानुर ं मे मनः सवार्त्मना तथा ॥३०॥

शून्येयं च मह सवार् न मे ूीितकर शुभे । बान्धवा नः प र ीणा बल ं नो न यथा पुरा ॥३१॥

पा चालाः सभुशृं ीणाः कन्यामाऽावशेिषताः । न तेषां कुलकतार्रं कंिचत्पँया यहं शभेु ॥३२॥

सव िह भःमसान्नीता िोणेनैकेन सयंुगे । अवशेषाःतु िनहता िोणपुऽेण वै िनिश ॥३३॥

चेदय वै मत्ःया पूवार्ःतथैव नः । केवल ं वृ ंणचबं तु वासदेुवप रमहात ् । यं ं वा ःथातुिम छािम धमार्थ नान्यहेतुकम ् ॥३४॥

िशवेन पँय नः सवार्न्दलर्भंु दशर्नं तव । भिवंयत्य ब राजा िह तीोमार ःयते तपः ॥३५॥

एत त्वा महाबाहःु सहदेवो यधुां पितः । युिधि रमवुाचेदं बांप याकुललोचनः ॥३६॥

नोत्सहेऽहं प रत्य ुं मातरं पािथर्वषर्भ । ूितयात ु भवा न् ूं तपःत ःया यहं वने ॥३७॥

इहैव शोषियंयािम तपसाहं कलेवरम ् । पादशुौषूणे यु ो रा ो माऽोःतथानयोः ॥३८॥

तमवुाच ततः कुन्ती प रंव य महाभजुम ् । ग यतां पुऽ मवै त्वं वोचः कु वचो मम ॥३९॥

आगमा वः िशवाः सन्तु ःवःथा भवत पुऽकाः । उपरोधो भवेदेवमःमाकं तपसः कृते ॥४०॥

त्वत्ःनेहपाशब ा च ह येय ं तपसः परात ् । तःमात्पुऽक ग छ त्वं िश म पं िह नः ूभो ॥४१॥

एवं सःंत भत ं वा यैः कुन्त्या बहिवधमैर्नःु । सहदेवःय राजेन्ि रा वै िवशेषतः ॥४२॥

ते माऽा समनु ाता रा ा च कु पुंगवाः । अिभवा कु ौे मामन्ऽियतुमारभन ् ॥४३॥

राजन्ूितगिमंयामः िशवेन ूितन न्दताः । अनु ाताःत्वया राजन्गिमंयामो िवक मषाः ॥४४॥

एवमु ः स राजिषर्धर्मर्रा ा महात्मना । अनुज े जयाशीिभर्रिभनन् यिुधि रम ् ॥४५॥

Page 69: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 68 - Ashramvasik Parva

www.swargarohan.org

भीम ं च बिलनां ौे ं सान्त्वयामास पािथर्वः । स चाःय स य ेधावी ूत्यप त वीयर्वान ् ॥४६॥

अजुर्नं च समा ंय यमौ च पु षषर्भौ । अनुज े स कौर यः प रंव यािभनन् च ॥४७॥

गान्धायार् चा यनु ाताः कृतपादािभवन्दनाः । जनन्या समपुायाताः प रंव ा ते नपृम ् । चबुः ूद ण ं सव वत्सा इव िनवारणे ॥४८॥

पुनः पुनिनर्र न्तः ूज मःुते ूद णम ् । तथैव िौपद सा वी सवार्ः कौरवयोिषतः ॥४९॥

न्यायतः शुरे विृ ं ूयु य ूययुःततः । ौू यां समनु ाताः प रंव यािभन न्दताः ।

सिंद ा ेितकतर् य ं ूययुभर्तृर्िभः सह ॥५०॥

ततः ूज े िननदः सतूानां यु यतािमित । उ ाणां बोशतां चैव हयानां हेषतामिप ॥५१॥

ततो यिुधि रो राजा सदारः सहसिैनकः । नगरं हा ःतनपुरं पुनरायात्सबान्धवः ॥५२॥

* * * ४५. वैशंपायन उवाच

ि वष पिनवृ ेषु पा डवेषु य छया । देविषर्नार्रदो राजन्नाजगाम युिधि रम ् ॥०१॥

तम य यर् महाबाहःु कु राजो युिधि रः । आसीनं प रिव ःत ं ूोवाच वदतां वरः ॥०२॥

िचरःय खल ु पँयािम भगवन्तमपु ःथतम ् । क च े कुशल ं िवू शुभ ं वा ूत्युप ःथतम ् ॥०३॥

के देशाः प र ाःते िकं च काय करोिम ते । त ॄूिह ि जमु य त्वमःमाकं च िूयोऽितिथः ॥०४॥

नारद उवाच

िचर ोऽिस मे राजन्नागतोऽ ःम तपोवनात ् । प र ािन तीथार्िन ग गा चैव मया नपृ ॥०५॥

युिधि र उवाच

वद न्त पु षा मेऽ ग गातीरिनवािसनः । धतृरा ं महात्मानमा ःथत ं परम ं तपः ॥०६॥

Page 70: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 69 - Ashramvasik Parva

www.swargarohan.org

अिप ःत्वया तऽ कुशली स कु हः । गान्धार च पथृा चैव सतूपुऽ सजंयः ॥०७॥

कथं च वतर्ते चा िपता मम स पािथर्वः । ौोतुिम छािम भगवन्यिद ःत्वया नपृः ॥०८॥

नारद उवाच

ःथर भयू महाराज शणृु सव यथातथम ् । यथा ौतुं च ं च मया त ःमःंतपोवने ॥०९॥

वनवासिनवृ ेषु भवत्स ु कु नन्दन । कु ेऽा त्पता तु य ं ग गा ारं ययौ नपृ ॥१०॥

गान्धायार् सिहतो धीमान्व वा कुन्त्या सम न्वतः । सजंयेन च सतेून सा नहोऽः सयाजकः ॥११॥

आतःथे स तपःतीों िपता तव तपोधनः । वीटां मखेु समाधाय वायुभ ोऽभवन्मिुनः ॥१२॥

वने स मिुनिभः सवः पू यमानो महातपाः । त्वग ःथमाऽशेषः स ष मासानभवन्नपृः ॥१३॥

गान्धार तु जलाहारा कुन्ती मासोपवािसनी । सजंयः ष भ े न वतर्यामास भारत ॥१४॥

अ नींःतु याजकाःतऽ जुहवुिवर्िधवत्ूभोु । ँयतोऽ ँयत वै वने त ःमन्नपृःय ह ॥१५॥

अिनकेतोऽथ राजा स बभवू वनगोचरः । ते चािप सिहते दे यौ सजंय तमन्वयुः ॥१६॥

सजंयो नपृतेनता समेषु िवषमेष ु च । गान्धायार्ःतु पथृा राजं रुासीदिन न्दता ॥१७॥

ततः कदािच गायाः क छे स नपृस मः । ग गायामा लतुो धीमानाौमािभमखुोऽभवत ् ॥१८॥

अथ वायुः समु तोू दावा नरभवन्महान ् । ददाह त नं सव प रगृ समन्ततः ॥१९॥

द त्स ु मगृयूथेष ु ि ज ेषु समन्ततः । वराहाणां च यूथेष ु सौंयत्स ु जलाशयान ् ॥२०॥

समािव े वने त ःमन्ूा े यसन उ मे । िनराहारतया राजा मन्दूाणिवचेि तः । असमथ ऽपसरणे सकृुशौ मातरौ च ते ॥२१॥

Page 71: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 70 - Ashramvasik Parva

www.swargarohan.org

ततः स नपृित र्ं वा वि मायान्तम न्तकात ् । इदमाह ततः सतूं सजंयं पिृथवीपते ॥२२॥

ग छ संजय यऽा ननर् त्वां दहित किहर्िचत ् । वयमऽा नना यु ा गिमंयामः परां गितम ् ॥२३॥

तमवुाच िकलोि नः सजंयो वदतां वरः । राजन्मतृ्युरिन ोऽय ं भिवता ते वथृा नना ॥२४॥

न चोपायं ूपँयािम मो णे जातवेदसः । यदऽानन्तरं काय त वान्व ु महर्ित ॥२५॥

इत्यु ः सजंयेनेदं पुनराह स पािथर्वः । नैष मतृ्युरिन ो नो िनःसतृानां गहृात्ःवयम ् ॥२६॥

जलम नःतथा वायुरथ वािप िवकशर्नम ् । तापसानां ूशःयन्ते ग छ सजंय मािचरम ् ॥२७॥

इत्यु त्वा सजंयं राजा समाधाय मनःतदा । ूा ुखः सह गान्धायार् कुन्त्या चोपािवश दा ॥२८॥

सजंयःतं तथा ं वा ूद णमथाकरोत ् । उवाच चनैं मेधावी यु आवात्मानिमित ूभो ॥२९॥

ऋिषपुऽो मनीषी स राजा चबेऽःय त चः । सिंन ये न्ियमाममासीत्का ोपमःतदा ॥३०॥

गान्धार च महाभागा जननी च पथृा तव । दावा नना समायु े स च राजा िपता तव ॥३१॥

सजंयःतु महामाऽःतःमा ावादमु यत । ग गाकूले मया ःतापसःै प रवा रतः ॥३२॥

स तानामन् य तेजःवी िनवे तै च सवर्शः । ूययौ सजंयः सतूो िहमवन्तं मह धरम ् ॥३३॥

एवं स िनधन ं ूा ः कु राजो महामनाः । गान्धार च पथृा चैव जनन्यौ ते नरािधप ॥३४॥

य छयानुोजता मया रा ः कलेवरम ् । तयो दे यो भयो र् ािन भरतषर्भ ॥३५॥

ततःतपोवने त ःमन्समाज मःुतपोधनाः । ौतु्वा रा ःतथा िन ां न त्वशोचन्गितं च ते ॥३६॥

तऽाौौषमहं सवर्मेतत्पु षस म । यथा च नपृितदर् धो दे यौ ते चेित पा डव ॥३७॥

Page 72: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 71 - Ashramvasik Parva

www.swargarohan.org

न शोिचत यं राजेन्ि ःवन्तः स पिृथवीपितः । ूा वान नसयंोग ं गान्धार जननी च ते ॥३८॥

वैशंपायन उवाच

एत त्वा तु सवषां पा डवानां महात्मनाम ् । िनयार्ण ं धतृरा ःय शोकः समभवन्महान ् ॥३९॥

अन्तःपुराणां च तदा महानातर्ःवरोऽभवत ् । पौराणां च महाराज ौतु्वा रा ःतदा गितम ् ॥४०॥

अहो िधिगित राजा तु िवबुँय भशृदः खतःु । ऊ वर्बाहःु ःमरन्मातुः ू रोद युिधि रः । भीमसेनपुरोगा ॅातरः सवर् एव ते ॥४१॥

अन्तःपुरेषु च तदा समुहाुुिदतःवनः । ूादरासीन्महाराजु पथृां ौतु्वा तथागताम ् ॥४२॥

तं च वृ ं तथा द ध ं हतपुऽ ं नरािधपम ् । अन्वशोचन्त ते सव गान्धार ं च तप ःवनीम ् ॥४३॥

त ःमन्नुपरते श दे महुतार्िदवू भारत । िनगृ बांपं धैयण धमर्राजोऽॄवीिददम ् ॥४४॥

* * * ४६. युिधि र उवाच

तथा महात्मनःतःय तपःयुमे च वतर्तः । अनाथःयेव िनधन ं ित त्ःवःमास ु बन्धुष ु ॥०१॥

दिवर् ेयाु िह गतयः पु षाणां मता मम । यऽ विैचऽवीय ऽसौ द ध एव ं दवा नना ॥०२॥

यःय पुऽशत ं ौीमदभव ाहशािलनःु । नागायुतबलो राजा स द धो िह दवा नना ॥०३॥

यं पुरा पयर्वीजन्त तालवनृ्तैवर्र यः । तं गीृाः पयर्वीजन्त दावा नप रकािलतम ् ॥०४॥

सतूमागधसंघै शयानो यः ूबो यते । धर यां स नपृः शेते पापःय मम कमर्िभः ॥०५॥

न तु शोचािम गान्धार ं हतपुऽां यश ःवनीम ् । पितलोकमनुूा ां तथा भतृर्ोते ःथताम ् ॥०६॥

पथृामेव तु शोचािम या पुऽै यर्मिृ मत ् । उत्सृ य समुह ं वनवासमरोचयत ् ॥०७॥

Page 73: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 72 - Ashramvasik Parva

www.swargarohan.org

िधमा यिमदमःमाकं िध बल ं िध पराबमम ् । ऽधम च िध यःमान्मतृा जीवामहे वयम ् ॥०८॥

ससुआूमा िकल कालःय गिति र्जवरो म । यत्समतु्सृ य रा यं सा वनवासमरोचयत ् ॥०९॥

युिधि रःय जननी भीमःय िवजयःय च । अनाथवत्कथं द धा इित मु ािम िचन्तयन ् ॥१०॥

वथृा सतंोिषतो वि ः खा डवे स यसािचना । उपकारमजानन्स कृत न इित मे मितः ॥११॥

यऽादहत्स भगवान्मातरं स यसािचनः । कृत्वा यो ॄा ण छ िभ ाथ समपुागतः । िधग नं िध च पाथर्ःय िवौतुां सत्यसधंताम ् ॥१२॥

इदं क तरं चान्य गवन्ूितभाित मे । वथृा नना समायोगो यदभतू्पिृथवीपतेः ॥१३॥

तथा तप ःवनःतःय राजषः कौरवःय ह । कथमेवंिवधो मतृ्युः ूशाःय पिृथवीिममाम ् ॥१४॥

ित त्स ु मन्ऽपूतेषु तःया नष ु महावने । वथृा नना समायु ो िन ां ूा ः िपता मम ॥१५॥

मन्ये पथृा वेपमाना कृशा धमिनसतंता । हा तात धमर्राजेित समाबन्दन्महाभये ॥१६॥

भीम पयार् निुह भयािदित चैवािभवाशती । समन्ततः प र ा माता मेऽभू वा नना ॥१७॥

सहदेवः िूयःतःयाः पुऽे योऽिधक एव तु । न चैनां मो यामास वीरो मािवतीसतुः ॥१८॥

त त्वा दःु सव समािल य परःपरम ् । पा डवाः प च दःखातार्ु भतूानीव युग ये ॥१९॥

तेषां तु पु षेन्िाणां दतां िदतःवनः । ूासादाभोगसं ो अन्वरौत्सीत्स रोदसी ॥२०॥

* * * ४७. नारद उवाच

नासौ वथृा नना द धो यथा तऽ ौतुं मया । वैिचऽवीय नपृितःत े वआयािम भारत ॥०१॥

वनं ूिवशता तेन वायभु ेण धीमता ।

Page 74: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 73 - Ashramvasik Parva

www.swargarohan.org

अ नयः कारियत्वेि मतु्सृ ा इित नः ौतुम ् ॥०२॥

याजकाःतु ततःतःय तान नी न्नजर्ने वने । समतु्सृ य यथाकामं ज मभुर्रतस म ॥०३॥

स िववृ ःतदा वि वर्ने त ःमन्नभू त्कल । तेन त नमाद िमित मे तापसाॄुवन ् ॥०४॥

स राजा जा वीक छे यथा ते किथतं मया । तेना नना समायु ः ःवेनैव भरतषर्भ ॥०५॥

एवमावेदयामासमुुर्नयःते ममानघ । ये ते भागीरथीतीरे मया ा युिधि र ॥०६॥

एवं ःवेना नना राजा समायु ो मह पते । मा शोिचथाःत्वं नपृितं गतः स परमां गितम ् ॥०७॥

गु शुौषूया चैव जननी तव पा डव । ूा ा समुहतीं िसि िमित मे नाऽ सशंयः ॥०८॥

कतुर्महर्िस कौर य तेषां त्वमदुकिबयाम ् । ॅातिृभः सिहतः सवरेतदऽ िवधीयताम ् ॥०९॥

वैशंपायन उवाच

ततः स पिृथवीपालः पा डवानां धुरंधरः । िनयर्यौ सह सोदयः सदारो भरतषर्भ ॥१०॥

पौरजानपदा वै राजभि पुरःकृताः । ग गां ूज मरुिभतो वाससकेैन सवंतृाः ॥११॥

ततोऽवगा सिलल ं सव ते कु पुंगवाः । युयुत्समुमतः कृत्वा ददःतोयंु महात्मने ॥१२॥

गान्धायार् पथृाया िविधवन्नामगोऽतः । शौचं िनवतर्यन्तःते तऽोषुनर्गरा िहः ॥१३॥

ूेषयामास स नरा न्विध ाना का रणः । ग गा ारं कु ौे ो यऽ द धोऽभवन्नपृः ॥१४॥

तऽैव तेषां कु यािन ग गा ारेऽन्वशा दा । कतर् यानीित पु षान्द देयान्मह पितः ॥१५॥

ादशेऽहिन ते यः स कृतशौचो नरािधपः । ददौ ौा ािन िविधव णाव न्त पा डवः ॥१६॥

धतृरा ं समिु ँय ददौ स पिृथवीपितः । सवुण रजतं गा श या समुहाधनाः ॥१७॥

Page 75: Mahabharata : Ashramvasik Parva€¦ · Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the Hindu Itihās, i.e. ‘that which happened’. It

Mahabharata - 74 - Ashramvasik Parva

www.swargarohan.org

गान्धायार् वै तेजःवी पथृाया पथृ पथृक् । सकं त्यर् नामनी राजा ददौ दानमनु मम ् ॥१८॥

यो यिद छित याव च तावत्स लभते ि जः । शयनं भोजनं यानं म णर मथो धनम ् ॥१९॥

यानमा छादनं भोगान्दासी प रचा रकाः । ददौ राजा समिु ँय तयोमार्ऽोमर्ह पितः ॥२०॥

ततः स पिृथवीपालो द वा ौा ान्यनेकशः । ूिववेश पुनध मान्नगरं वारणा यम ् ॥२१॥

ते चािप राजवचनात्पु षा ये गताभवन ् । सकं य तेषां कु यािन पनुः ूत्यागमःंततः ॥२२॥

मा यैगर्न्धै िविवधैः पजूियत्वा यथािविध । कु यािन तेषां सयंो य तदाच युमर्ह पतेः ॥२३॥

समा ाःय च राजानं धमार्त्मानं युिधि रम ् । नारदोऽ यगमिाजन्परमिषर्यर्थे सतम ् ॥२४॥

एवं वषार् यतीतािन धतृरा ःय धीमतः । वनवासे तदा ऽी ण नगरे दश प च च ॥२५॥

हतपुऽःय समंामे दानािन ददतः सदा । ाितसबं न्धिमऽाणां ॅातॄणां ःवजनःय च ॥२६॥

युिधि रःत ु नपृितनार्ितूीतमनाःतदा । धारयामास तिा यं िनहत ाितबान्धवः ॥२७॥

* * *


Recommended