+ All Categories
Home > Documents > श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि...

श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि...

Date post: 14-Feb-2020
Category:
Upload: others
View: 3 times
Download: 0 times
Share this document with a friend
135
श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि-गुप्तस्य कडचा The edition used was (ed.) Bijan Goswami. Calcutta: Mahesh Library, 2000. These are all reprints from the original edition published by Shyamlal Goswami in 1896. S.K.De states: “It is said to have been edited from two MSS, one from Dacca and the other from Brindaban. No account of the sources is given… The extremely incorrect form in which the text is printed, even in the third edition, precludes the allegation of fabrication or deliberate tampering with the text.” The problem with the work is stated succinctly by De: “The concluding verse in the printed text gives Saka 1435 (AD 1513) as the date of composition. ñince Chaitanya became a sannyasi in ñaka 1431 (AD 1510) and returned to Bengal for a short time after a little over three years in Saka 1435, the biography should only have recorded incidents up to that date. In reality, however, the story is carried down to a greater part of his later life at Puri, down even to 1530 AD. It alludes to the Gambhira episode (4.24) and even to the death of Chaitanya (1.2.12- 14). The genuiness of the date or of the subsequent account, therefore, is open to serious doubt.” (VFM, 36)
Transcript
Page 1: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-श्री-कृष्ण-चैतन्य-चरितामृतम्

वा मुरारि-गुप्तस्य कडचा The edition used was (ed.) Bijan Goswami. Calcutta: Mahesh Library, 2000. These are all reprints from the original edition published by Shyamlal Goswami in 1896. S.K.De states: “It is said to have been edited from two MSS, one from Dacca and the other from Brindaban. No account of the sources is given… The extremely incorrect form in which the text is printed, even in the third edition, precludes the allegation of fabrication or deliberate tampering with the text.” The problem with the work is stated succinctly by De: “The concluding verse in the printed text gives Saka 1435 (AD 1513) as the date of composition. ñince Chaitanya became a sannyasi in ñaka 1431 (AD 1510) and returned to Bengal for a short time after a little over three years in Saka 1435, the biography should only have recorded incidents up to that date. In reality, however, the story is carried down to a greater part of his later life at Puri, down even to 1530 AD. It alludes to the Gambhira episode (4.24) and even to the death of Chaitanya (1.2.12-14). The genuiness of the date or of the subsequent account, therefore, is open to serious doubt.” (VFM, 36)

Page 2: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-श्री-कृष्ण-चैतन्य-चरितामृतम्

(1)

प्रथम-प्रक्रमः

(1.1)

प्रथमः सर्गः

अवतारानुक्रमः स जयति शुद्ध-विक्रमः कनकाभः कमलायतेक्षणः । वर-जानु-विलम्बि-सद्-भुजो बहुधा भक्ति-रसाभिनर्तकः ॥1॥ स जगन्नाथ-सुतो जगत्-पतिर् जगद्-आदिर् जगद्-आर्तिहा विभुः । कलि-पाप-कलि-भार-हारकोऽजनि शच्यां निज-भक्तिम् उद्वहन् ॥2॥ स नवद्वीप-वतीषु भूमिषु द्विज-वर्यैर् अभिनन्दितो हरिः । निज-पित्रोः सुखदो गृहे सुखं निवसन् वेद-षड्-अङ्ग-संहिताम् ॥3॥ निपपाठ गुरोर् गृहे वसन् परिचर्याभिरतः शुचि-व्रतः । स च विश्वम्भर-संज्ञको हरिर् युग-धर्माचरणाय धर्मिणाम् ॥4॥ हरि-कीर्तनम् आदिशत् स्मरन् पुरुषार्थाय हरेर् अतिप्रियम् । स गयासु पितृ-क्रियां चरन् हरि-पादाङ्कित-भूमिषु स्वयम् ॥5॥ निज-संस्मृति-मात्र-सम्पदः पुलक-प्रेम-जडो बभूव ह । स तदा निजम् एव मन्दिरं समगाद् अशरीरया गिरा ॥6॥ भक्त-वर्ग-मुख-वेष्टितः प्रभुः प्रेम-पाक-परिपूर्ण-विग्रहः । हरि-कीर्तन-सत्-कथा-सुखं मुमुदे दानव-सिंह-मर्दनः ॥7॥ अथास्य कीर्तिं श्रवणामृतां सताम् उदार-कीर्तेः श्रुतिभिः पिपासुभिः । विगाहितुं श्री-युत-सत्-कथां शुभाम् उवाह हर्षाश्रु-विलोल-लोचनः ॥8॥ भक्तः श्रीवास-नामा द्विज-कुल-कमल-प्रोल्लसच्-चित्र-भानुः प्राहेदं श्री-मुरारिं त्वम् इह वद हरेः श्री-चरित्रं नवीनम् । तस्याज्ञाम् आकलय्य प्रकट-कर-पुटैस् तं नमस्कृत्य भूयः श्रीमच्-चैतन्य-मूर्तेः कलि-कलुष-हरां कीर्तिम् आह स्वयम् सः ॥9॥ अथ स चिन्तयामास वैद्य-सूनुर् मुरारिकः । कथं वक्ष्यामि बह्व्-अर्थां चैतन्यस्य कथां शुभाम् ॥10॥ यद् वक्तुं नैव शक्नोति वाचस्पतिर् अपि स्वयम् । तथापि वैष्णवादेशं कर्तुं युक्तं मतिर् मम ॥11॥ निर्मला भाति सततं कृष्ण-स्मरण-सम्पदा । वैष्णवाज्ञा हि फलदा भविष्यति न चान्यथा ॥12॥ इत्य् उक्त्वा वक्तुम् आरेभे भगवद्-भक्ति-बृंहिताम् । कथां धर्मार्थ-कामाय मोक्षाय विष्णु-भक्तये ॥13॥ नमामि चैतन्यम् अजं पुरातनं चतुर्भुजं शङ्ख-गदाब्ज-चक्रिणम् । श्रीवत्स-लक्ष्माङ्कित-वक्षसं हरिं

2

Page 3: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सद्-भाल-संलग्न-मणिं सुवाससम् ॥14॥ वदामि किंचिद् भगवत्-कथां सतां हर्षाय किंचित् स्खलनं यदा भवेत् । तदात्र संशोधयितुं महत्तमाः प्रमाणम् एवात्र परोपकारिणः ॥15॥ नवद्वीप इति ख्याते क्षेत्रे परम-वैष्णवे । ब्राह्मणाः साधवः शान्ताः वैष्णवाः सत्-कुलोद्भवाः ॥16॥ महान्तः कर्म-निपुणाः सर्वे शास्त्रार्थ-पारगाः । अन्ये च सन्ति बहुशो भिषक्-शूद्र-वणिग्-जनाः ॥17॥ स्वाचार-निरताः शुद्धाः सर्वे विद्योपजीविनः । तत्र देव-व्रताः सर्वे वैकुण्ठ-भवनोपमे ॥18॥ श्रीवासो यत्र रेजे हरि-पद-कमल-प्रोल्लसन्-मत्त-भृङ्गः प्रेमार्द्रोत्तुङ्ग-बाहुः परम-रस-मदैर् गायतीशं सदोत्कः । गोपीनाथो द्विजाग्र्यः श्रवण-पथ-गते नाम्नि कृष्णस्य मत्तो ऽत्युच्चै रौति स्म भूयो लय-तरल-करो नृत्यति स्मातिवेलम् ॥19॥ बालोद्यद्-भास्कराभो बुध-जन-कमलोद्बोधने दक्ष-मूर्तिः कारुण्याब्धि-हिमांशोर् इव जन-हृदयोत्ताप-शान्त्य्-एक-मूर्तिः । प्रेम-ध्यानातिदक्षो नट-विधि-कला-सद्-गुणाढ्यो महात्मा श्री-युक्ताद्वैत-वर्यः परम-रस-कलाचार्य ईशो विरेजे ॥20॥ यत्र सर्व-गुणवान् अतिरेजे चन्द्रशेखर-गुरुर् द्विज-राजः । कृष्ण-नाम-कर्षिताङ्ग-रुहः स प्रस्खलन्-नयन-वारिभिर् आर्द्रः ॥21॥ यत्र नृत्यति मुनौ हरि-दासे दास-वत्सलतया जगदीशः । खेचरैः सुर-गणैः समहेशैर् लास्यम् आशु परिपश्यति हृष्टः ॥22॥ यत्र विष्णु-पद-सम्भवा सरिद्-वेगवत्य्-अतितरा करुणार्द्रा । स्पर्धया रवि-सुता सरयूणां या दधार कनकोज्ज्वलं हरिम् ॥23॥ जगन्नाथस् तस्मिन् द्विज-कुल-पयोधीन्दु-सदृशो ऽभवद् वेदाचार्यः सकल-गुण-युक्तो गुरु-समः । स कृष्णाङ्घ्रि-ध्यान-प्रबलतर-योगेन मनसा विशुद्धः प्रेमार्द्रो नव-शशि-कलेवाशु ववृधे ॥24॥

इति श्री-चैतन्य-चरिते महा-काव्ये प्रथम-प्रक्रमे अवतारानुक्रमः प्रथम-सर्गः

||1||

—o)0(o—

(1.2)

द्वितीयः सर्गः

श्री-नारदानुतापः अथ तस्य गुरुश् चक्रे सर्व-शास्त्रार्थ-वेदिनः । पदवीम् इति तत्त्व-ज्ञः श्रीमन्-मिश्र-पुरन्दरः ॥1॥

3

Page 4: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तम् एकदा सत्-कुलीनं पण्डितं धर्मिणाम्बरम् । श्रीमन्-नीलाम्बरो नाम चक्रवर्ती महा-मनाः ॥2॥ समाहूयाददत् कन्यां शचीं स कुल-कृत्शदः । तां प्राप्य सोऽपि ववृधे शचीमिव पुरन्दरः ॥3॥ ततो गेहे निवसतस् तस्य धर्मो व्यवर्धत । आतिथ्यैः शान्तिकैः शौचैर् नित्य-काम्य-क्रिया-फलैः ॥4॥ तत्र कालेन कियता तस्याष्टौ कन्यकाः शुभाः । बभूवुः क्रमशो दैवात् ताः पञ्चत्वं गताः शची ॥5॥ वात्सल्य-दुःख-तप्तेन जगाम मनसा पतिम् । पुत्रार्थं शरणं श्रीमान् पितृ-यज्ञं चकार सः ॥6॥ कालेन कियता लेभे पुत्रं सुर-सुतोपमम् । मुदम् आप जगन्नाथो निधिं प्राप्य यथाधनः ॥7॥ नाम तस्य पिता चक्रे श्रीमतो विश्वरूपकः । पठता तेन कालेन स्वल्पेनैव महात्मना ॥8॥ वेदांश् च न्याय-शास्त्रं च ज्ञातः सद्-योग उत्तमः । स सर्वज्ञः सुधीः शान्तः सर्वेषाम् उपकारकः ॥9॥ हरेर् ध्यान-परो नित्यं विषये नाकरोन् मनः । श्रीमद्-भागवत-रसास्वाद-मत्तो निरन्तरम् ॥10॥ तस्यानुजो जगद् योनिर् अजो जज्ञे स्वयं प्रभुः । इन्द्रानुजो यथोपेन्द्रः कश्यपाद् अदितेः सुतः ॥11॥ हरि-कीर्तन-परां कृत्वा च त्रिजगतीं स्वयम् । उषित्वा क्षेत्र-प्रवरे पुरुषोत्तम-संज्ञके ॥12॥ कृत्वा भक्तिं हरौ शिक्षां कारयित्वा जनस्य सः । श्री-वृन्दावन-माधुर्यम् आस्वाद्यास्वादयन् जनान् ॥13॥ तारयित्वा जगत् कृत्स्नं वैकुण्ठ-स्थैः प्रसादितः । जगाम निलयं हृष्टो निजम् एव महर्द्धिमत् ॥14॥ एतच् छ्रुत्वाद्भुतं प्राह ब्रह्मचारी जितेन्द्रियः । श्री-चैतन्य-कथा-मत्तः श्री-दामोदर-पण्डितः ॥15॥ कथयस्व कथां दिव्याम् अद्भुतां लोक-पावनीम् । यां श्रुत्वा मुच्यते लोकः संसाराद्-घोर-किल्बिषात् ॥16॥ श्री-कृष्ण-चरणाम्भोजे परमाः प्रेम-सम्पदः । जायन्ते सर्व-लोकस्य तद् वदस्व हरेः कथाम् ॥17॥ कंस्य हेतोः पृथिव्यां स जातः सर्वेश्वरो विभुः । कृतं किम् इह तेनैव जगताम् ईश्वरेण च ॥18॥ वक्तुम् अर्हसि भद्राणि कर्माणि मङ्गलानि च । जगतां ताप-शान्त्य्-अर्थं प्रेमार्थं सुमहात्मनाम् ॥19॥ तच् छ्रुत्वा वचनं तस्य पण्डितस्य महात्मनः । उवाच वचनं प्रीतो मुरारिः श्रूयताम् इति ॥20॥ साधु ते कथयिष्यामि यथा-शक्त्या द्विजोत्तम । सङ्क्षेपाद् विस्तरान् नालं वक्तुं शक्नोति भार्गवः ॥21॥ अथ नारदो धर्मात्मा वर्षे भारत-संज्ञके । वैष्णवाग्र्यो महा-तेजाः पूर्ण-चन्द्र-सम-प्रभः ॥22॥ कैलश-शिखराकारो मेखला-वर-भूषणः । ऐण-चर्म-धरो विष्णोर् अंशः सर्व-जन-प्रियः ॥23॥ सर्वेषाम् उपकाराय बभ्रामाकाश-मण्डले । महतीं रणयन् प्रीतो हरि-नाम प्रगायतीम् ॥24॥ द्रक्ष्यामि वैष्णवं कुत्र तत्र वत्स्यामि साम्प्रतम् । इति सञ्चिन्त्य मनसा ददर्श पृथिवीम् इमाम् ॥25॥ कलिना पाप-मित्रेण प्रथितामल-पङ्किलाम् । गाम् एव म्लेच्छ-हस्त-स्थां प्रचण्ड-कर-शोषिताम् ॥26॥

4

Page 5: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

जनांश् च ददृशे तत्र पाप-व्याधि-समाकुलान् । परापवाद-निरतान् शठान् ह्रस्वायुषः कृशान् ॥27॥ राज्ञश् च पाप-निपुणान् शूद्रान् स यवनान् खलान् । म्लेच्छान् विकर्म-निरतान् प्रजा-सर्वस्व-हारकान् ॥28॥ शास्त्रज्ञान् अपि साधूनां निन्दकान् आत्म-मानिनः । एतान् बहु-विधान् दृष्ट्वा चिन्तयामास नारदः ॥29॥

इति श्री-कृष्ण-चैतन्य-चरिते महा-काव्ये प्रथम-प्रक्रमे श्री-नारदानुतापो नाम

द्वितीयः सर्गः

—o)0(o—

(1.3)

तृतीयः सर्गः

नारद-प्रश्नः

कलेः प्रथम-सन्ध्यायां निमग्नेयं वसुन्धरा । सर्वेषां पाप-दग्धानां हरिनाम-रसायनः ॥1॥ तारकोऽयं भवत्य् एव वैष्णव-द्वेषिणं विना । आत्म-सम्भाविता ये च ये च वैष्णव-निन्दकाः ॥2॥ ये कृष्ण-नाम्नि देहेषु निन्देयुर् मन्द-बुद्धयः । तेऽनित्या इति वक्ष्यन्ते तेषां निरय एव हि ॥3॥ अत्र किं स्याद् उपायोऽयम् इति निश्चित्य शुद्ध-धीः । वैकुण्ठाख्यं परं धाम जगाम करुणा-निधिः ॥4॥ अथ त्रि-वेदी-परिगीयमानं ददर्श वैकुण्ठम् अखण्ड-धिष्ण्यम् । स्व-तेजसा ध्वस्त-रजः-समूहं दिशां दशाम् आप गुणात् परां मुनिः ॥5॥ मधु-व्रतानां निवहैर् हरेर् यशः प्रगीयमानं कमलावलीषु । विराजितं रत्न-तटाभिराम- वापीभिर् आमुक्त-लता-सुगन्धिभिः ॥6॥ माणिक्य-गेहैर् वडभीभिर् अन्वितं गजेन्द्र-मुक्तावलि-भूषिताभिः । सार्वर्तवैः शाखिभिर् अन्वितं खगैर् विकूजितं चन्द्र-शिलापथाढ्यम् ॥7॥ तत्र श्रिया जुष्टम् अजं पुरातनं लसत्-किरीट-द्युति-रञ्जितालकम् । विकाशि-दिव्याब्ज-जितेक्षणं लसत्- सुधाकराराधित-सन्-मुखोल्लसम् ॥8॥ लसन्-महा-कुण्डल-गण्ड-शोभितं सुकम्बु-कण्ठं कनकोज्ज्वलांशुकम् ।

5

Page 6: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कृष्णं चतुर्भिः परिघोपमैर् भुजैर् नीलाद्रि-शृङ्गं सुर-पादपैर् इव ॥9॥ विराजमानं कनकाङ्गदादिभिर् मुक्तावलीभिर् वर-हेम-सूत्रैः । स-किङ्किणी-जाल-निबद्ध-चेलोल्लसन्- नितम्बं वर-पाद-पङ्कजम् ॥10॥ तदीय-पादाब्ज-मनोज्ञ-गन्धम् आघ्राय हर्षाश्रु-तनूरुहोद्गमैः । विसंज्ञ एवाशु पपात भुमौ स दण्डवत् कृष्ण-समीपतो मुनिः ॥11॥ ततः प्रसार्याशु करं कृतज्ञो रत्नाङ्गुरीभिन्न-नख-प्रभं प्रभुः । मुदा स्पृशन्-मूर्ध्नि मुनेर् मनोहरं बभाष ईषत्-स्मित-शोभिताननः ॥12॥ स्वायम्भुवोत्तिष्ठ मुने महात्मन् यन् नो वदस्य् अद्य करोमि तत् ते । ममैव कालोऽयम् उपागतः स्वयं युगेषु धर्माचरणाय धर्मिणाम् ॥13॥ ततः समुत्थाप्य महर्षि-सत्तमं महत्तमैकान्त-परायणो हरिः । समादिदेशासनम् आशु तस्मै तस्मिन् निविष्टो मुनिर् आज्ञया हरेः ॥14॥ अथान्वपृच्छद् भगवान् मुने कथं सम्प्राप्तवान् माम् इह किं तवेप्सितम् । पूर्णस्य कार्यं करवाणि साधो परोपकाराय महद्-विचेष्टितम् ॥15॥ इत्थं स-तोयाम्बुद-तुल्य-घोषं वचोऽमृतं कृष्ण-दयामृताब्धेः । उवाच पूर्ण-स्मित-वीक्षया हरेर् नमामि लोकान् परिपाहि दुःखितान् ॥16॥ क्षितिः क्षिणोत्य् अद्य समाकुला विभो जनस्य पापौघ-युतस्य धारणात् । जनाश् च सर्वे कलि-काल-दष्टाः पापे रतास् त्यक्त-भवत्-प्रसङ्गाः ॥17॥ तान् पाहि नाथ त्वद्-ऋते न तेषाम् अन्योऽस्ति पाता निरयात् तु सद्-गतिम् । एवं विचार्य कुरु सर्व-लोक- नाथ स्वयं सद्-गतिर् ईश नान्यः ॥18॥ इत्थं समाकर्ण्य मुनेर् वचो हरिर् विदन्न् अपि प्राह किम् आचरिष्ये ।

6

Page 7: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

केनाप्य् उपायेन भवेद् धि शान्तिस् तद् ब्रूहि तं प्राह पुनः स्वभूसुतः ॥19॥ स्वयं सुशीतः शत-चन्द्रमा यथा भूदेव-वंशेऽप्य् अवतीर्य सत्-कुले । वात्स्ये जगन्नाथ-सुतेति विश्रुतिं समाप्नुहि स्वं कुरु शं धरण्याः ॥20॥ रामादि-रूपैर् भगवन् कृतं हि यत् पापात्मनां राक्षस-दानवानाम् । वधादिकं कर्म न चेह कार्यं मनो नराणां परिशोधयस्व ॥21॥ तान् आसुरं भावम् उपागतान् हि यदा हनिष्ये क्व तदास्ति लोकः । एवं व्यवस्य स्वधियात्मनो यशः प्रख्याहि लोकाः सुखिनो भवन्तु ॥22॥ तत्रैव रुद्रेण मुनि-प्रवीराः कर्तुं हि साहाय्यम् अवातरिष्यन् । तथेति तं प्राह हरिः सुरर्षिं सोऽपि प्रणम्याशु जगाम हृष्टः ॥23॥

इति श्री-कृष्ण-चैतन्य-चरिते महा-काव्ये प्रथम-प्रक्रमे नारद-प्रश्नो नाम

तृतीयः सर्गः ॥3॥

—o)0(o—

(1.4)

चतुर्थः सर्गः

अवतारानुकरणं

अथ श्रुत्वा तु तत् सर्वं श्री-दामोदर-पण्डितः । उवाच परम-प्रीतः कथ्यतां नृ-हरेः कथाम् ॥1॥ के के तत्रावतारेषु स्ववतीर्णा मही-तले । अवताराश् च कतिधा तान् वदस्वानुपूर्वशः ॥2॥ इति श्रुत्वा द्विजाग्र्यस्य वचनं श्री-मुरारिकः । उवाच परम-प्रीत्या श्रूयताम् इति सादरम् ॥3॥ अथ ते कथयाम्य् अन्यत् स्वांशावतरणं हरेः । शुद्ध-भक्ततया ख्यातान् भक्तान् ईश्वर-रूपिणः ॥4॥ आदौ जातो द्विज-श्रेष्ठः श्री-माधव-पुरी प्रभुः । ईश्वरांशो द्विधा भूत्वाद्वैताचार्यश् च सद्-गुणः ॥5॥ तयोः शिष्योऽभवद् देवश् चन्द्रांशुश् चन्द्रशेखरः । स आचार्य-रत्न इति ख्यातो भुवि महायशाः ॥6॥ श्री-नारदांश-जातोऽसौ श्रीमच्-छ्रीवास-पन्दितः । गन्धर्वांशोऽभवद् वैद्यः श्री-मुकुन्दः सुगायनः ॥7॥

7

Page 8: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्रीमच्-छ्री-हरिदासोऽभून् मुनेर् अंशः शृणुस्व तत् । कथितं नाग-दष्टेन ब्राह्मणेन यथा पुरा ॥8॥ आदौ मुनि-वरः श्रीमान् रामो नाम महा-तपाः । द्राविडे वैष्णव-क्षेत्रे सोऽवात्सीत् पुत्र-वत्सलः ॥9॥ तस्य पुत्रेण तुलसीं प्रक्षाल्य भाजने शुभे । स्थापिता सापतद् भुमाव् अप्रक्षाल्य पुनश् च ताम् ॥10॥ पित्रेऽददात् पुनः सोऽपि श्री-रामाख्यो महा-मुनिः । ददौ भगवते तेन जातोऽसौ यवने कुले ॥11॥ स धर्मात्मा सुधीः शान्तः सर्व-ज्ञान-विचक्षणः । ब्रह्मांशोऽपि ततः श्रीमान् भक्त एव सुनिश्चितः ॥12॥ अवधूतो महा-तेजा नित्यानन्दो महत्तमः । बलदेवांशतो जातो महा-योगी स्वयं प्रभुः ॥13॥ न तस्य कुल-शीलानि कर्माणि वक्तुम् उत्सहे । अपि वर्ष-शतेनापि बृहस्पतिर् अपि स्वयम् ॥14॥ वक्तुं नेशेऽपरे किं वा वयं हि क्षुद्र-जन्तवः । श्री-कृष्ण-द्वितीयश् चापि गौराङ्ग-प्राण-वल्लभः ॥15॥ अन्ये च शतधा जाता देवाश् च मुनि-पुङ्गवाः । पृथिव्याम् अंश-भावेन तान् न सङ्ख्यातुम् उत्सहे ॥16॥ अथावतारो द्विविधः पुरुषस्य प्रकीर्तितः । युगावतारः प्रथमः कार्यार्थेऽपर-सम्भवः ॥17॥ युगावताराः कथ्यन्ते ये भवन्ति युगे युगे । धर्मं संस्थापयन्ति ये ताञ् छृणुष्व यथाक्रमम् ॥18॥ सत्ये युगे ध्यान एकः पुरुषस्यार्थसाधकः । तद्-अर्थेऽवतरत् शुक्लश् चतुर्-बाहुर् जटाधरः ॥19॥ सहस्र-चन्द्र-सदृशः सदा ध्यान-रतो मौनिः । सर्वेषाम् एव जन्तूनां ध्यानाचार्यो बभूव ह ॥20॥ त्रेतायां यज्ञ एवैको धर्मः सर्वार्थ-साधकः । तत्र यज्ञः स्वयं जातः स्रक्-स्रुवादि-समन्वितः ॥21॥ याज्ञिकैर् ब्राह्मणैः सार्धं यज्ञ-भुक् स जनार्दनः । यज्ञम् एवाकरोज् जिष्णुर् जनान् सर्वान् अशिक्षयत् ॥22॥ द्वापरे तु युगे पूजा पुरुषस्यार्थाय कल्पते । इति ज्ञात्वा स्वयं विष्णुः पृथु-रूपो बभूव ह ॥23॥ पूजां चकार धर्मात्मा लोकानां चानुशासनम् । कारयामास पूजायां सर्वेषाम् अभवन् मनः ॥24॥ कलौ तु कीर्तनं श्रेयो धर्मः सर्वोपकारकः । सर्व-शक्ति-मयः साक्षात् परमानन्द-दायकः ॥25॥ इति निश्चित्य मनसा साधूनां सुखम् आवहन् । जातः स्वयं पृथिव्यां तु श्री-चैतन्यो महाप्रभुः ॥26॥ कीर्तनं कारयामास स्वयं चक्रे मुदान्वितः । युगावतारा एते वै कार्यार्थे चापरान् शृणु ॥27॥ मात्स्ये तु वेदोद्धरणं कौर्मे मन्दार-धारणम् । वाराहे धारणं भूमेर् नारसिंहे विदारणम् ॥28॥ चक्रे दनुज-शक्रस्य वामने भुवन-श्रियम् । जिग्ये तु भार्गवः क्षौणीं जित्वा राज्ञः सुदुर्मदान् ॥29॥ ददौ गां ब्राह्मणायैव विष्णुर् लोकैक-तारणः । श्री-रामे रावणं हत्वा यशसा पूरितं जगत् ॥30॥ श्रीमत्-कृष्णावतारे तु भूमेर् भारावतारणम् । स्वयम् एव हरिस् तत्र सर्व-शक्ति-समन्वितः ॥31॥ बौद्धे तु मोहनं चक्रे वेदानां भगवान् परः । म्लेच्छानां निधनं चैव कल्कि-रूपेण सोऽकरोत् ॥32॥

8

Page 9: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एवंविधान्य् अनेकानि कर्माणि बहु-रूपिणः । कार्यावतारा नृ-हरेः कथिताः परम-र्षिभिः ॥33॥

इति श्री-कृष्ण-चैतन्य-चरिते महा-काव्ये प्रथम-प्रक्रमेऽवतारानुकरणं नाम

चतुर्थः सर्गः ॥4॥

—o)0(o—

(1.5)

पञ्चमः सर्गः

श्री-चैतन्याविर्भावः

शृणुष्वावहितं ब्रह्मन् चैतन्यस्यावतारकम् । नवीनं जगदीशस्य करुणा-वारिधेर् विभोः ॥1॥ गते देवर्षि-वर्ये तु स्वाश्रमे भगवान् परः । जगन्नाथस्य विप्रर्षेर् मनस्य् आविशद् अच्युतः ॥2॥ तेनाहितं महत् तेजो दधार समये सती । एतस्मिन्न् अन्तरे साध्वी शची पति-परायणा ॥3॥ लेभे गर्भं हरेर् अंशं गङ्गेव शाम्भवं शुभा । तस्यास् तेजोऽतिववृधे शुक्ल-पक्षे यथा शशी ॥4॥ तां दृष्ट्वा रूप-सम्पन्नां तप्त-चामीकर-प्रभाम् । श्रिया युक्तो जगन्नाथो मुमुदे हृष्ट-मानसः ॥5॥ अथ तां तादृशीं दृष्ट्वा देवा ब्रह्मादयोऽपरे । गन्धर्वा अमरा ये च ये च सेन्द्रा नभो-गताः ॥6॥ कृताञ्जलि-पुटा हर्षात् साश्रु-कण्ठ-विलोचनाः । तुष्टुवुर् मुदिताः सर्वे प्रणामानत-कन्धराः ॥7॥ नमामि त्वां सदा गर्भाम् अदितिं जननीं हरेः । चन्द्रार्काग्नि-प्रभा-गर्भां सत्त्व-गर्भां धृतिं क्षमाम् ॥8॥ अद्वेष-गर्भां संसिद्धिं वेद-गर्भां स्वयं हरेः । देवकीं रोहिणीं चैव यशोदां सर्वथा-भवाम् ॥9॥ तं वै बिभर्षि गर्भे त्वं यो यज्ञं प्रथयिष्यति । कीर्तनाख्यं महा-पुण्यं यद् यज्ञैर् नोपपद्यते ॥10॥ कीर्तनं नृ-हरेः श्रुत्वा निमिषार्धेन या भवेत् । प्रीतिर् अस्मादृशां सा तु कोटि-यज्ञैर् भवेन् न हि ॥11॥ अहो मह्यं पुरा दत्तम् अमृतं हरिणा स्वयम् । समुद्र-मन्थनं कृत्वा ततः कोटि-गुणाधिकम् ॥12॥ रसं पश्याम एवात्र शृण्वन्तः श्री-हरेर् यशः । मोक्षम् अप्य् अनृतं चेतो मन्यते कीर्तनाद् धरेः ॥13॥ एवम् उक्त्वा ततो देवाः सेन्द्रा जग्मुः प्रणम्य ताम् । ब्रह्माणम् अग्रतः कृत्वा गायन्तः श्री-हरेर् यशः ॥14॥ स्वां पुरीं श्रीपतेर् अंशो जातो भुव्य् अतिहर्षितः । कलेर् भाग्यं प्रशंसन्तो नृत्यन्तः प्रेम-विह्वलाः ॥15॥ ततः पूर्णे निशानाथे निशीथे फाल्गुने शुभे । काले सर्व-गुणोत्कर्षे शुद्ध-गन्ध-वहान्विते ॥16॥ मनःसु देव-साधूनां प्रसन्नेषु च शीतले ।

9

Page 10: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

स्वर्-नद्याः शुद्ध-सलिले जाते जातः स्वयं हरिः ॥17॥ तं विकाशि-कमलेक्षणं लसत्- पूर्ण-चन्द्र-वदनं कनकाभम्। तेजसा वितिमिरा दिशः स्वयं कारयन्तम् उपलभ्य सुतं सः ॥18॥ प्रीति-सागर-रसस्य न पारं प्राप पद्म-निधिना यथाधनः । श्री-जगन्नाथ-मिश्र-पुरन्दरः प्रेम-गद्गद-मुखं सदा दधे ॥19॥ तस्य जन्म-समयेऽनुशशाङ्कं राहुर् अग्र-सदलं त्रपयैव । कृष्ण-पद्म-वदनेन निर्जितः प्राविशत् सुर-रिपोर् मुखं विधुः ॥20॥ तत्र पुण्य-समये मनुजानां कीर्तनं नर-हरेः कृतं जनैः । पूजनं सपदि जाह्नवी-जले स्नान-दानम् अघ-मार्जनं शुचौ ॥21॥ जहृषुः सुर-गणाः समहेन्द्राः पद्म-सम्भव-महेश-पुरोगाः । अप्सरोभिर् अतिनृत्य-पराभिर् नायकाश् च स-मनांसि ववर्षुः ॥22॥ नीलाम्बरश् चक्रवर्ती जन्मना तस्य हर्षितः । आजगामाश्रमं तूर्णं जामातुः सर्व-शास्त्र-वित् ॥23॥ जगन्नाथं समाहूय शचीं सम्बोधयन् सुधीः । दौहित्र-जन्म-कालज्ञ इदं वचनम् अब्रवीत् ॥24॥ अये पुरुष-सिंहोऽयं जातः प्रोच्चे बृहस्पतौ । असौ सर्वस्य लोकस्य पाता नित्यं भविष्यति ॥25॥ सुशीलः सर्व-धर्माणाम् आश्रयो न्यासिनां वरः । प्रीतिदः सर्व-भूतानां पूर्णामृत-करो यथा ॥26॥ समुद्धर्ता सदैवायं पितृ-मातृ-कुल-द्वयम् । एवम् उक्ते द्विजे तस्मिन् सर्वे प्रमुदिता जनाः ॥27॥ माता हर्षम् अतीवाप श्रुत्वा तत् पितृ-भाषितम् । वात्स्यश् चकार पुत्रस्य जात-कर्म-महोत्सवम् ॥28॥ ताम्बुलं चन्दनं माल्यं गन्धं प्रादाद् द्विजातये । क्रमेणोत्थान-कर्मादि-मङ्गलानि चकार सः ॥29॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये श्रीचैतन्याविर्भावो नाम

पञ्चमः सर्गः । ॥5॥

—o)0(o—

(1.6)

10

Page 11: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

षष्ठः सर्गः

कौमार-क्रीडा-लीला ततः कालेन कियता जानु-चङ्क्रमणं शिशोः । दृष्ट्वा प्रहर्षम् आप्तौ तौ दम्पती कल-भाषिणः ॥1॥ शोण-पद्माभ-वदने द्विज-राजस्य रश्मयः । सुस्मिते भान्ति साधूनां मनो-ध्वान्तापहारिणः ॥2॥ पुरा बिभर्त्य् असौ विश्वम् इति चक्रे पिता स्वयम् । श्रीमद्-विश्वम्भर इति नाम तस्य सुशोभनम् ॥3॥ तप्त-काञ्चन-गौराङ्गो लसत्-पद्मायतेक्षणः । प्रभञ्जनाम्बरो रौप्य-हारी मालालको हरिः ॥4॥ राका-सुधाकर-मुखः कल-वाग्-अमृतान्वितः । मधुराकृतिर् आमुक्त-कङ्कणाङ्गद-भूषणः ॥5॥ भङ्ग-हिङ्गुल-रक्ताब्ज-कर-पाद-तलः शुचिः । ववृधे कलया नित्यं शुक्ल-पक्ष इव द्यु-राट् ॥6॥ ततः कालेन शोणाभ्यां पादाभ्याम् अमित-द्युतिः । अटन् विरहजं तापं मेदिन्याः संजहार सः ॥7॥ तीर्थ-भ्रमण-शीलस्य द्विजस्यान्नं जनार्दनः । भुक्त्वा तं स्मारयामास नन्द-गेह-कुतूहलम् ॥8॥ वयस्यैर् बालकैः सार्धं विहरंस् तरु-पल्लवैः । आहताः शिशवः सर्वे विचक्रुः पुरतो मुदा ॥9॥ भुवि तिष्ठन् पदैकेन जानुनान्यस्य जानुकम् । पस्पर्श मर्कटीं लीलां कुर्वन् मायार्भको हरिः ॥10॥ एकदा धर्तुम् आत्मानम् उद्यतां जननीं रुषा । वीक्ष्य कोप-परिपूर्णो भाजनानि बभञ्ज सः ॥11॥ पुरा भग्ने च भाण्डे यं यशोदा पशु-रज्जुभिः । बबन्ध वेपिता तस्य भयाद् वीक्ष्य मुखं शची ॥12॥ उपर्य् उपरि विन्यस्त-त्यक्त-मृद्-भाण्ड-संहतौ । उपविश्याशुचौ देशे मातुर् अग्रे जहास सः ॥13॥ तं दृष्ट्वा सा शची प्राह त्यज तात जुगुप्सितम् । स्थानं शुद्धं पुनः स्नात्वा ममाङ्कारोहणं कुरु ॥14॥ एवम् उक्ते तु तां प्राह भगवान् सर्व-तत्त्ववित् । दत्तात्रेयस्य भावैक-पूर्णः सर्व-ज्ञ-पूरकः ॥15॥ शृणु शुचिर् अशुचिर् वा कल्पना-मात्रम् एतत् क्षिति-जल-पवनाग्नि-व्योम-वित्तं जगद् धि । वितत-विभव-पूर्वाद्वैत-पादाब्ज एको हरिर् इह करुणाब्धिर् भाति नान्यत् प्रतीहि ॥16॥ अतः पवित्र एवास्मि नापवित्रः कथञ्चन । जानीहि मातर् नान्यां त्वं शङ्कां कर्तुम् इहार्हसि ॥17॥ एवम् उक्ते सुते सा तं करे संगृह्य सत्वरा । आनीय स्नापायामास स्वर्-नदी-स्वच्छ-वारिभिः ॥18॥ अथ कतिपये काले मुक्त-मृद्-भाण्ड-संहतौ । उपविष्टं सुतं वीक्ष्य शची वाग्भिर् अताडयत् ॥19॥ अपवित्रे निषिद्धेऽपि स्थाने त्वं मन्द-धीः कथम् । तिष्ठसीति वचः श्रुत्वा मातुः क्रोध-समन्वितः ॥20॥ श्रीमद्-विश्वम्भरः प्राह मूढे नास्त्य् अशुचिः क्वचित् । उक्तं मयैतत् पूर्वं ते तत् किं मां त्वं विगर्हसि ॥21॥

11

Page 12: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इत्य् उक्त्वा वदने तस्या इष्टकं प्राहिणोत् रुषा । तद्-आघातेन व्यथिता मूर्छिता निपपात सा ॥22॥ तदा सर्वाः समागत्य स्त्रियस् तां शीतलैर् जलैः । सिषिचुः स्म तदा तत्र हरिर् मानुष-कर्म-कृत् ॥23॥ आगत्य प्ररुरोदाशु मातर् मातर् इति स्वयम् । श्री-हस्तं तन्-मुखे न्यस्य सर्व-दुःखापहारकम् ॥24॥ ततः प्रबुद्धा सा सद्यः क्रोडे कृत्वा सुतं शची । मुमोद वत्सलातीव-पुत्र-स्नेहातिविह्वला ॥25॥ ततो जगद्-गुरुं प्राह काचिद् धर्ष-परायणा । परिहास-परा मात्रे नारिकेल-फल-द्वयम् ॥26॥ समानीय प्रयच्छास्यै तदा सुस्था भविष्यति । न चेन् मरिष्यति तदा किम् उपायं करिष्यसि ॥27॥ इति कस्या वचः श्रुत्वा मातुर् अङ्कात् त्वरान्वितः । निर्गत्यानीय स ददौ नारिकेल-फल-द्वयम् ॥28॥ तत्-काल-पातनाद् अम्बु-युक्त-वृन्त-युगं हरिः । तद् दृष्ट्वा विस्मिताः प्रोचुः कुतः प्राप्तं त्वया फलम् ॥29॥ ततो हुङ्कृतिभिः सर्वा वारयित्वा महा-मनाः । वत्स-गोत्र-ध्वजो मात्रे ददौ स्मेर-मुखाम्बुजम् ॥30॥ अथान्यच् छृनु वीर्याणि विचित्राणि महात्मनः । लोकोत्तराणि साधूनि मायिनः परमात्मनः ॥31॥ रात्रौ कदाचित् संसुप्ता शची पुर्णां जनैर् इव । पुरम् आलक्ष्य संविग्ना क्रोड-स्थं स्व-सुतं शची । 32॥ शङ्किता प्रेषयामास पति-गेहे त्वरान्विता । पूजितं पथि देवैश् च श्रीमद्-विश्वम्भरं हरिम् ॥33॥ पथि प्रयातस्य सुतस्य पादयोः सुरिक्तयोर् नूपुर-निस्वनं मुहुः । श्रुत्वा स-शङ्कः किम् इदं कुतः स्वनं वात्स्यः शचीं प्राह शची च वात्स्यम् ॥34॥ गते समीपं तनयेऽतिविस्मितो दृष्ट्वा सुरिक्तं सुत-पाद-पङ्कजम् । कुतः श्रुतं नूपुर-मञ्जुल-स्वनं सुतं समालिङ्ग्य मुदं ययौ द्विजः ॥35॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये बाल्य-क्रीडायां जन्मादि-लीला-वर्णनं नाम

षष्ठः सर्गः ॥6॥

—o)0(o—

(1.7)

सप्तमः सर्गः

बाल्य-क्रीडा इति श्रुत्वा हरेः पाद-पङ्कज-ध्यान-निर्वृतः । दामोदरः पर्यपृच्छद् धरेर् ज्येष्ठस्य सत्-कथाम् ॥1॥

12

Page 13: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कथयस्व महत्-ख्यातम् विश्वरूपस्य तत्त्वतः । तच् छ्रुत्वा प्राह भो ब्रह्मन् श्रूयतां कथयामि ते ॥2॥ इत्य् उक्त्वा वक्तुम् आरेभे वैद्यो हृद्या कथा शुभाम् । बलदेवांशकस्यापि विश्वरूपस्य पावनीम् ॥3॥ श्रीमत्-श्री-विश्वरूपः सकल-गुण-निधिः षोडशाब्दोऽति-शुद्धः प्रापाचार्यत्वम् आत्म-श्रवण-मननतः शक्त-धीः प्रेम-भक्तः । सर्व-ज्ञः सर्वदासौ नर-हरि-चरणासक्त-चित्तोऽति-हृष्टः शान्तः सन्तोष-युक्तो जगति न रतिमान् वेद-वेत्ता रस-ज्ञः ॥4॥ जनको विजने विचिन्त्य तत् तनयस्योद्वहनोचितां वधूम् । मनसा परिचिन्तयन् स्वयं बुबुधे तत् सकलं द्विजात्मजः ॥5॥ स विश्वरूपः पितुर् इत्थम् अन्तश् चेष्टां विदित्वा सकलं तितिक्षुः । त्यक्त्वा गृहं स्वर्ग-नदीं प्रतीर्य जग्राह सन्न्यासम् अशक्यम् अन्यैः ॥6॥ ततः पिता परिश्रुत्य विह्वलो माता च साध्वी विललाप दुःखिता । ताव् आहतुः पुत्र-हितौ सुतो मे सन्न्यास-धर्म-निरतो भवत्व् इति ॥7॥ इत्य् आशिषन्तौ तनयाय दत्त्वा मुनि-व्रतौ धैर्यम् उवाहतुः स्म । विषादम् उत्सृज्य सुतं जगत्-पतिं क्रोडे निधायाशु मुद तदापतुः ॥8॥ ततो हरिः प्राह पितर् गतो मे भ्राता भवन्तं परिहाय दूरम् । मयैव कार्या भवतश् च सेवा मातुश् च नित्यं सुखम् आप्नुहि त्वम् ॥9॥ इत्थं निशम्य स्व-सुतस्य वाक्यम् अनल्प-गम्भीर-मनोज्ञम् अर्थवत् । आलिङ्ग्य तं हर्षज-नेत्र-वारिभिर् अवाप मोदं जननी पिता च ॥10॥ तद्-अङ्ग-संस्पर्श-रसाभितृप्त- गात्राणि नार्द्रा विदुर् अञ्जसापरम् । गताः स्व-योगेन यथा सुयोगिनः पश्यन्ति नेमं न परं च लोकम् ॥11॥ पठन् पितुः सेवन-युक्त-चेताः क्रीडा-परो बालक-सङ्ग-मध्ये । क्रीडन् वयस्यैः किल धूलि-धूसरो न वेद किञ्चित् क्षुदितोऽपि भोजनम् ॥12॥

13

Page 14: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कदाचिद् आलोक्य पिता स्वतन्त्रं सम्भर्त्सयाम् आस सुत हितार्थी । पाठादिकं चैव विहाय सर्वं क्षुदार्दितः क्रीडसि बालकैर् वृतः ॥13॥ ततो राजन्यां शयनावसाने स्वप्नेऽवदत् तं द्विज-वर्य-मुख्यः । न किं सुतं त्वं बहु मन्यसे हि किं वा पशुः स्पर्श-मणिं न वेत्ति ॥14॥ रत्नांशुकालङ्कृत-देह-यष्टिः किं वा न चाश्नाति तद्-अंशुकानि । तम् आह मिश्रो ह्य् अकुतो भयः स्वयं नारायणश् चेद् भवतीह पुत्रः ॥15॥ तथापि तत् ताडनम् एव धर्म इत्य् उक्तो विप्रोऽपि तम् आह साधु । इत्य् एवम् उक्त्वा प्रययौ द्विजाग्र्यो वात्स्यः प्रबुद्धः पुनर् आशशंस ॥16॥ स्वप्नं निशम्याशु जनाः प्रहृष्टा विश्वम्भरं पुरुष-वर्य-सत्तमम् । तं मेनिरे पूर्ण-मनो-रथं मुदा मेने पिता स्वं जननी च तुष्टा ॥17॥ ततः कदाचिन् निवसन् स्व-मन्दिरे समुद्यद् आदित्य-कराति-लोहितः । स्व-तेजसापूरित-देह आबभौ उवाच मातर् वचनं कुरुष्व मे ॥18॥ तथा ज्वलन्तं स्व-सुतं स्व-तेजसा विलोक्य भीता तम् उवाच विस्मिता । यद् उच्यते तात करोमि तत् त्वया वदस्व यत् ते मनसि स्थितं स्वयम् ॥19॥ तद् इत्थम् आकर्ण्य वचोऽमृतं पुनस् तां प्राह मातर् न हरेस् तिथौ त्वया । भोक्तव्यम् आकर्ण्य वचः सुतस्य सा तथेति कृत्वा जगृहे प्रहृष्टवत् ॥20॥ निवेदितं पूग-फलादिकं यत् द्विजेन भुक्त्वा पुनर् अब्रवीत् ताम् । व्रजामि देहं परिपालयस्व सुतस्य निश्चेष्ट-गतं क्षणार्धम् ॥21॥ इत्य् उक्त्वा सहसोत्थाय दण्डवच् चापतद् भुवि । विश्वम्भरं गतं दृष्ट्वा माता दुःख-समन्विता ॥22॥ स्नापयाम् आस गङ्गेयैस् तोयैर् आमृत-कल्पकैः । ततः प्रबुद्धः सुस्थोऽसौ भूत्वा स न्यवसत् सुखी ॥23॥ तेजसा सहजेनैव तच् छ्रुत्वा विस्मितोऽभवत् ।

14

Page 15: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

जगन्नाथोऽब्रवीच् चैनां दैवी माया न विद्महे ॥24॥ इति श्रुत्वा कथां दिव्याम् प्राह दामोदर-द्विजः । किम् इदं कथितं भद्र स्वयं कृष्णो जगद्-गुरुः ॥25॥ जातः कथं व्रजामीति पालयस्व सुतं शुभे । इति मात्रे कथं प्राह ह्य् एतन् मे संशयो महान् ॥26॥ किं माया जगदीशस्य तद् वक्तुं त्वम् इहार्हसि । हरेश् चरित्रम् एवात्र हिताय जगतां भवेत् ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये बाल्य-क्रीडा नाम सप्तमः सर्गः

||7||

—o)0(o—

(1.8)

अष्टमः सर्गः

जगन्नाथ-मिश्र-संसिद्धिः इति श्रुत्वा वचस् तस्य चिन्तयित्वा विचार्य च । नत्वा हरि पुनः प्राह शृणुष्व सुसमाहितः ॥1॥ जनस्य भगवद्-ध्यानात् कीर्तनात् श्रवणाद् अपि हरेः प्रवेशो हृदये जायते सुमहात्मनः ॥2॥ तस्यानुकारं चक्रे स तत्-तेजस् तत्-पराक्रमम् दधाति पुरुषो नित्यम् आत्म-देहादि-विस्मृतः ॥3॥ भवेद् एवं ततः काले पुनर् बाह्यो भवेत् ततः करोति सहजं कर्म प्रह्लादस्य यथा पुरा ॥4॥ तादात्म्योऽभूत् तोय-निधौ पुनर् देह-स्मृतिस् तटे । एवं हि गोप-साध्वीना तादात्म्यं सम्भवेत् क्वचित् ॥5॥ ईश्वरस् तस्य संशिक्षां दर्शयंस् तच् चकार ह । लोकस्य कृष्ण-भक्तस्य भवेद् एतत्-स्वरूपता ॥6॥ यथात्र न विमुह्यन्ति जना इत्य् अभ्यशिक्षयन् । भक्त-देहो भगवतो ह्य् आत्मा चैव न संशयः ॥7॥ कृष्णः केशि-वधं कृत्वा नारदायात्मनो यशः । तेजश् च दर्शयाम् आस ततो मुनि-वरो भुवि ॥8॥ पपात दण्डवत् तस्मिन् स्थाने शत-गुणाधिकम् । फलम् आप्नोति गत्वा तु वैष्णवो मथुरां पुरीम् ॥9॥ एवं रामो जगद्-योनिर् विश्व-रूपम् अदर्शयत् । शिवाय पुनर् एवासौ मानुषीम् अकरोत् क्रियाम् ॥10॥ पुनः शृणुष्व भो ब्रह्मन् चैतन्यस्य कथां शुभाम् । तच् छ्रुत्वा श्रद्धया मर्त्यो मुच्यते भव-बन्धनात् ॥11॥ गुरोर् गेहे वसन् जिष्णुर् वेदान् सर्वान् अधीतवान् । पाठयाम् आस शिष्यान् स सरस्वती-पतिः स्वयम् ॥12॥ तत्-पितापि महा-भागो वेदान्तादीन् पठन् सुखी । ततश् च पुनर् आयातो जगन्नाथो द्विजर्षभः ॥13॥ दैव-योगेन तस्याभूज् ज्वरः प्राणापहारकः । अतस् तं तादृशं दृष्ट्वा सह मात्रा स्वयं हरिः ॥14॥

15

Page 16: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

जगाम जाह्नवी-तीरे निज-भक्तैः समावृतः । श्रीमान् विश्वम्भरो देवो हरि-कीर्तन-तत्-परैः ॥15॥ अथ तस्य पद-द्वयं हरिः पितुर् आलिङ्ग्य स-गद्गद-स्वरम् । अवदत् पितर् आशु मां प्रभो परिहाय क्वा भवान् गमिष्यसि ॥16॥ इति वाग्-अमृतं सुतस्य सः श्रवणाभ्यां परिपीय सादरम् । अवदद् रघु-नाथ-पादयोस् तव सम्यक् सुसमर्पणं कृतम् ॥17॥ गगने सुर-वर्य-संहतौ स-महेन्द्रे समुपस्थिते दिवा । हरि-सङ्कीर्तन-तत्-परे जने द्युनदी-तोय-गतो द्विजोत्तमः ॥18॥ परिहाय तनुं दिवौकसां रथम् आस्थाय ययौ हरेः पुरीम् । नित्य-सिद्ध-शरीरोऽपि महात्मा लोक-हिताचरणाय यथा-सुखम् ॥19॥ अथ सिद्धि-गतं पतिं शची परिदीना विललाप दुःखिता । चरणे विनिपत्य सा प्रभोः कुररीव प्रमदा-गणावृता ॥20॥ पितरं विलपितो मुहुर् दृशोर् अपतद् वारि-झरो दया-निधेः । गज-मौक्तिक-हार-विभ्रमं विदधद् वक्षसि लक्षणं बभौ ॥21॥ अथ बन्धु-जनैः प्रशान्तितः परिणामोचित-सत्-क्रिया प्रभुः । अकरोत् परिवेदनान्वितो विधि-दृष्ट्या सकला सह द्विजैः ॥22॥ विमना इव सञ्चितैर् धनैः पितृ-यज्ञं पितृ-वत्सलोऽकरोत् । द्विज-पूजन-सत्-क्रियां क्रमाद् विदधे तां स धरादि-भाजनैः ॥23॥ इति यो वदति प्रभोः पितुर् दिव-संस्थानम् अतन्द्रितो नरः । लभते द्युनदीं हरेः पुरीम् परिहायाशु मलं स गच्छति ॥24॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे जगन्नाथ-मिश्र-संसिद्धिर् नाम

16

Page 17: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

अष्टमः सर्गः ॥8॥

—o)0(o—

(1.9)

नवमः सर्गः

श्री-लक्ष्म्य्-उद्वाहः ततः पपाठ स पुनः श्रीमान् श्री-विष्णु-पण्डितात् । सुदर्शनात् पण्डिताच् च श्री-गङ्गा-दास-पण्डितात् ॥1॥ ब्राह्मणेभ्यो ददौ विद्याम् ये पण्डिता महत्तमाः । तेषां महोपकाराय तेभ्यो विद्यां गृहीतवान् ॥2॥ लोक-शिक्षाम् अनुचरन् माया-मनुज-विग्रहः । ततः पठन् पण्डितेषु श्रीमत्-सुदर्शनेषु च ॥3॥ स-तीर्थैः प्रहसन् विप्रैः हासद्भिः परिहासकम् । उवाच बङ्गजैर् वक्ष्यै रस-ज्ञः स-स्मिताननः ॥4॥ ततः कालेन कियताचार्यस्य वन-मालिनः । जगाम पुर्यां तं द्रष्टुम् कौतुकात् प्रणतस्य सः ॥5॥ आभाष्य गच्छताचार्यं हरिणा ददृशे पथि । वल्लभाचार्य-दुहिता सखी-जन-समावृता ॥6॥ स्नानार्थं जाह्नवी-तोये गच्छन्ती रुचिरानना । दृष्ट्वा तां तादृशीं ज्ञात्वा मनसा जन्म-कारणम् ॥7॥ तस्य जगाम निलयं स्वम् एव स्व-जनैः सह । श्रीमान् विश्वम्भरो देवो विद्या-रस-कुतूहली ॥8॥ अपरे-द्युः पुनस् तत्र वनमाली द्विजोत्तमः । आचार्यः श्रि-हरेर् गेहम् आगत्य प्रणमन् शचीम् । उवाच मधुरां वाणीं श्रीमद्-विश्वम्भरस्य ते ॥9॥ सुतस्योद्वहनार्थाय कन्यां सुर-सुतोपमाम् । वल्लभाचार्य-वर्यस्य वरयस्व यदीच्छसि ॥10॥ एतच् छ्रुत्वा शची प्राह बालोऽसौ मम पुत्रकः । पित्रा विहीनः पठतु तत्रोद्योगो विधीयताम् ॥11॥ इति श्रुत्वा वचस् तस्या नातिहृष्ट-मना ययौ । आचार्यो दृष्टवांस् तत्र पथि कृष्णं मुदान्वितम् ॥12॥ भगवांस् तं प्रणम्याशु समालिङ्ग्य सुनिर्भरम् । क्व भवान् अद्य गन्तासि पप्रच्छ मधुरं वचः ॥15॥ स आह मतुश् चरणं तव दृष्ट्वा समागतः । निवेदितं मया तस्यै तवोद्वाहाय तत्र सा ॥14॥ श्रद्धां न विधत्ते तेन विमनाः संव्रजाम्य् अहम् । इत्य् उक्ते नोत्तरं दत्त्वा प्रहस्य प्रययौ हरिः ॥15॥ आगत्य स्वाश्रमं प्राह मातरं किं त्वयोदितम् । आचार्याय वचः सोऽपि विमनाः पथि गच्छति ॥16॥ कथं न तस्य सम्प्रीतः कृता मातः प्रियोक्तिभिः । एतज् ज्ञात्वा सुतस्याशु मतम् आप्त-जनं पुनः ॥17॥ आचार्यं त्वरया नेतुं प्रेषयाम् आस सा शुभा । आचार्यः सहसागत्य नमस्कृत्वाब्रवीद् इदम् ॥18॥ कथम् ईश्वरि माम् आज्ञाम् अकरोत् तद् ब्रवीतु मे । सम्प्रहृष्टो वचः श्रुत्वा भवत्याः सन्निधाव् अहम् ॥19॥

17

Page 18: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एवम् उक्ते ततः प्राह तं शची यत् त्वया वचः । उद्वाहार्थं तु कथितं तत् कर्तुं त्वम् इहार्हसि ॥20॥ त्वं सुहृद्-वत्सलोऽतीव सुतस्य स्वयम् एव तत् । पुरा प्रोक्तं स्नेह-वशात् तत्र त्वां किं वदाम्य् अहम् ॥21॥ एतच् छ्रुत्वा वचस् तस्याः प्राहाचार्यो नमन् वचः । ईश्वरि त्वद्-वचो नित्यं करोमि शिरसा वहन् ॥22॥ इत्य् उक्त्वा प्रययौ तत्र वल्लभो मिश्र-सत्तमः । यत्र तिष्ठति तत्रैव सोऽप्य् उद्यम्य त्वरान्वितः ॥23॥ दिदेशासनम् आनीय स्वयम् एव यथा-विधि । मिस्रः पप्रच्छ विनयाद् आचार्य-वनमालिनम् ॥24॥ ममानुग्रह एवात्र तवागमन-कारणम् । अन्यद् वास्ति कियत् कार्यं तद् आज्ञां कर्तुम् अर्हसि ॥25॥ एवम् उक्ते ततः प्राहाचार्य शृणु वचो मम । मिश्र-पुरन्दर-सुतः श्री-विश्वम्भर-पण्डितः ॥26॥ स एव तव कन्याया योग्यः सद्-गुण-संश्रयः । पतिस् तेन वदाम्य् अद्य देहि तस्मै सुतां शुभाम् ॥27॥ तच् छ्रुत्वा वचनं तस्य मिश्रः कार्यं विचार्य च । उवाच श्रूयतां भाग्य-वशाद् एतद् भविष्यति ॥28॥ मया धन-विहीनेन किञ्चिद् दातुं न शक्यते । कन्यकैव प्रदातव्या तत्राज्ञां कर्तुम् अर्हसि ॥29॥ यदि वा मे हरिः प्रीतो भगवान् दुहितुर् भवेत् । तदैव मे सम्भवति जामाता पण्डितोत्तमः ॥30॥ रत्नेन मुक्ता-संयोगो गुणेनैव यथा भवेत् । यथा भवद्-गुणेनैवानयोर् योगो भविष्यति ॥31॥ इत्य् उक्ते परम-प्रीत आचार्यः प्राह सादरम् । भवद्-विनय-वात्सल्यात् सर्वं सम्पाद्यते शुभम् ॥32॥ इत्य् उक्त्वा पुनर् आगम्य सर्वं शच्यै न्यवेदयत् । आचार्यो गौरचन्द्रस्य विवाहानन्द-निर्वृतः ॥33॥ एतत् सर्वं संविदित्वा सुत प्रोवाच सा शची । समयोऽय कुरुष्वात्र तात वैवाहिक विधिम् ॥34॥ तच् छ्रुत्वा वचनं मातुर् विमृश्य मनसा हरिः । आज्ञां तस्याः पुरस्कृत्य द्रव्याण्य् आशु समाहरत् ॥35॥ ततो वैवाहिके काले मङ्गले सद्-गुणाश्रये । सर्वेषाम् एव शुभदे मृदङ्ग-पणवाहते ॥36॥ भू-देव-गण-सङ्गस्य वेद-ध्वनि-निनादिते । दीप-माला-पताकाद्यैर् अलङ्कृत-दिग्-अन्तरे ॥37॥ देव-दार्व्-अगुरु-शीर-चन्दनादि-प्रधूपिते । अधिवासं हरेश् चक्रे विवाहं द्विज-सत्तमाः ॥38॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे श्री-लक्ष्म्य्-उद्वाहः

नवमः सर्गः ॥9॥

—o)0(o—

(1.10)

18

Page 19: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

दशमः सर्गः

गौर-विवाहिकः ततो द्विजेभ्यः प्रददौ मुहुर् मुहुः पूगानि माल्यानि च गन्धवन्ति । स-चन्दनं गन्धम् अनन्य-सौरभं जनाश् च सर्वे जहृषुर् जगुर् मुदा ॥1॥ स वल्लभोऽभ्येत्य सुमङ्गलैर् द्विजैर् नरैश् च भूदेव-पतिव्रतादिभिः । जामातरं गन्ध-सुगन्धि-माल्यै शुभाधिवासं विदधे समर्च्य तम् ॥2॥ अथ प्रभाते विमलेऽरुणेऽर्के स्वयं कृत-स्नान-विधिर् यथावत् । हरिः समभ्यर्च्य पितॄन् सुरादीन् नान्दीमुख-श्राद्धम् अथाकरोत् द्विजैः ॥3॥ ततो द्विजानां यजुषां सुनिस्वनैर् मृदङ्ग-भेरी-पटहादि-नादितैः । वराङ्गना-वक्तृ-सरोज-मङ्गलो- ज्ज्वल-स्वनैर् आववृधे महोत्सवः ॥4॥ शची सुसम्पूज्य कुल-स्त्रियं मुदा तत्रागतान् बन्दु-जनांश् च सर्वशः । उवाच किं भर्तृ-विहीनया मया कर्तव्यम् एवात्र भवद्-विधैः स्वयम् ॥5॥ स्व-मातुर् इत्थं करुणान्वितं वचो निशम्य तातं परितप्त-चित्तः । मुक्ता-फल-स्थूलतराश्रु-बिन्दून् उवाह वक्षः स्थल-हार-विभ्रमान् ॥6॥ निरीक्ष्य पुत्रं करुणान्वितं शची सुविस्मिता प्राह पतिव्रतादिभिः । पितः कथं मङ्गल-कर्मणि स्वयम् अमङ्गलं वारि विमुञ्चसे दृशोः ॥7॥ स मातुर् इत्थं वचनं निपीय पितृ-स्मृति-श्वास-मलीमसाननः । स मातुर् समीपं प्रतिवाचम् आददे नवीन-गम्भीर-घन-स्वनं यथा ॥8॥ धनानि वा मे मनुजाश् च मातर् न सन्ति किं येन वचः समीरितम् । त्वयाद्य दीनेव पराश्रयं यतः पिता ममादर्शनताम् अगाद् इति ॥9॥ त्वयैव दृष्टं द्विज-सज्जनेभ्यः

19

Page 20: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सुपूग-पूर्णानि च भाजनानि । वार-त्रयं दातुम् अनन्य-सारं सर्वाङ्ग-संलेपन-योग्य-गन्धम् ॥10॥ अन्येषु योग्येषु च सुव्ययो यत् तत्त्वं विजानासि यथा यथेष्टम् । अमर्त्य-कार्येषु ममास्ति शक्तिस् तथापि लोक-चरितं करोमि ॥11॥ पित्रा विहीनोऽहम् अगाध-शक्तिस् तथापि मातुर् वचसा दुनोमि । इतीरितं तस्य निशम्य माता तं शान्तयित्वा मधुरैर् वचोभिः ॥12॥ प्रसाधनैर् अंशुक-रत्न-युग्मैर् विभूषयाम् आसुर् अनर्घ्य-माल्यैर् । श्री-गौरचन्द्रं जगद्-एक-बन्धुं स्त्रीणां मनो-ज्ञं रुचितं स्म येन ॥13॥ स-चन्दनैर् आगुरु-सार-गन्धैः समालिपन् पुत्रम् अदीन-श्रद्धाः । तदा कुमाराः पृथिवी-सुराणाम् समागताः पुरुषर्षभं शुभे ॥14॥ तस्मिन् क्षणे वल्लभ-मिश्र-वर्यः कार्यं पितॄणाम् अथ देवतानाम् । समाप्य कन्यां वर-हेम-गौरीं विभूषिताम् आभरणैः स चक्रे ॥15॥ ततो द्विजान् आनयने वरेण्यान् वरस्य सम्प्रेषितवान् समेत्य । ऊचुश् च ते मङ्गल-पूर्वम् आशु शुभाय यात्रा कुरु साम-घोषैः ॥16॥ स्वयं हरिर् विप्र-वरस्य सज्जनैर् मनुष्य-याने जय-निस्वनैर् ययौ । प्रदीप्त-दीपावलिभिर् निकेतनं मिश्रस्य हैमं शिखरं शिवो यथा ॥17॥ ततोऽभिगम्याश्रमम् आत्मनो नयन् मिश्रः स्वयं तं वरयां बभूव । पाद्यादिना गन्ध-वरांशु-माल्यैर् धूपैस् तथैवागुरु-सार-युक्तैः ॥18॥ बभौ वरः पूर्ण-निशाकर-प्रभा जित-स्मर-स्मेर-मुखेन रोचिषा । प्रतप्त-चामीकर-रोचिषा लसत्- सुमेरु-शुद्धोज्ज्वल-देह-यष्टिः ॥19॥ कर-द्वयेनाङ्गद-कङ्कनाङ्गुली-

20

Page 21: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

विराजितेनाब्ज-तलाभिशोभिना । अनल्प-कल्प-द्रुमम् आशु व्याकरोत्1 समाश्रितानाम् अभिलाषदो हरिः ॥20॥ सुतां समानीय निशाकर-प्रभां प्रभा-विनिध्वन्त-तमः-समग्राम् । स्वलङ्कृतां साधु ददौ जगद्-गुरोः पादेऽभिरेजेऽथ तयोर् अभिख्या ॥21॥ तयोर् मुखेन्दुः समरोज्ज्वल-श्रिया स-रोहिणी-चन्द्र-समः सुशोभाम् । पुपोषतुः पुष्प-चयैर् असिञ्चता परस्परं तौ हर-पार्वतीव ॥22॥ अथोपविष्टे कमलाधिनाथे लक्ष्मीश् च तत्रोपविवेश ह्री-युता । पुरस् ततोऽभ्येत्य शुचिः समाविशद् दातुं स कन्या विधिना विधान-वित् ॥23॥ यस्याङ्घ्रि-पद्मे विनिवेद्य पाद्यं प्रजापतिः प्राप जगत्-सिसृक्षाम् । तत्रैव पाद्यं विदधे स वल्लभो नख-द्युति-ध्वन्त-तमः-समूहे ॥24॥ यस्मै महेन्द्रोऽधि नृपासनं ददौ स-रत्न-सिंहासन-कम्बलावृतम् । तस्मै स कौशेय-सुविष्टरासनं ददौ निपीतं वर-पीत-वाससे ॥25॥ क्रमेण सोऽर्घ्यादिकम् एव कर्म- विधानतो हर्ष-तनूरुहोद्गमैः । कृत्वा कृतज्ञः प्रददौ हरेः करे कन्यां समुत्सृज्य सरोज-लोचनाम् ॥26॥ ततो निवृत्तेऽति-महोत्सवे शुभे लक्ष्मीं समादाय निजां पुरीं ययौ । विश्वम्भरो विश्व-भरार्ति-हा विभुः मनुष्य-यानैर् अनुजाभिनन्दितः ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे वैवाहिको नाम दशमः सर्गः

||10||

—o)0(o—

(1.11)

1 व्याहनत्

21

Page 22: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एकादशः सर्गः

श्री-गौराङ्ग-धनञ्जयश् च श्री-लक्ष्मी-विजयोत्सवः ततः शची द्विज-स्त्रीभिः कृत्वा सुमहद्-उत्सवम् । स्नुषां प्रवेशयाम् आस निज-गेहे स-भर्त्काम् ॥1॥ ब्राह्मणेभ्यो ददाव् अन्नं गन्धं माल्यं स-भक्तितः । अन्येभ्यः शिल्प-मुख्येभ्यो नटेभ्यः प्रददौ धनम् ॥2॥ ततो वसन् शुभे गेहे स-कुटुम्बैः सुखी प्रभुः । रराज नभसि स्वच्छे नक्षत्रैर् इव चन्द्रमाः ॥3॥ लक्ष्मी-नारायण-दृष्टि-मात्रे सर्व-शुभानि हि । आजग्मुः श्री-शची-गेहे स्व-भाग्याख्यापनाय च ॥4॥ ततो गृहाश्रमे स्थित्वा धनार्थं प्रययौ दिशि । पूर्वस्यां स्व-जनैः सार्धं देशान् कुर्वन् सुनिर्मलान् ॥5॥ यं यं देशं ययौ जिष्णू राका-पति-निभाननः । तत्र तत्रैव तत्र-स्था जना दृष्ट्वा मुदान्विताः ॥6॥ पश्यन्तो वदनं तस्य तृप्ति-वारिधि-पारगाः । न बभूवुः स्त्रियश् चोचुः कस्यायं शुद्ध-दर्शनः ॥7॥ मात्रास्य केन पुण्येन धृतो गर्भे नरोत्तमः । असौ विजित-कन्दर्पो दृष्ट-पूर्वो न हि क्वचित् ॥8॥ पत्नीत्वम् अस्य प्राप्ता का चिराराधित-शङ्करा । असौ नारायणः सैव लक्ष्मीर् एव न संशयः ॥9॥ एवं बहु-विधा वाचं श्रुत्वा तत्र जनेरिताम् । आकर्ण्यार्द्र-दृशां तेषां प्रीतिं तन्वन् ययौ हरिः ॥10॥ पद्मावती-नदी-तीरे गत्वा स्नात्वा यथा-विधि । तत्रावसत् साधु-जनैः पूजितः श्रद्धयान्वितैः ॥11॥ गङ्गा-तुल्या पावनी सा बभूव सुमहा-नदी । पद्मावती महा-वेगा महा-पुलिन-सम्युता ॥12॥ कुम्भीरैर् मकरैर् मीनैर् विद्युद्भिर् इव चञ्चलैः । शोभिता सज्जनावास-विराजित-महत्-तटा ॥13॥ विश्वम्भर-स्नान-धौत-जलौघाघ-हरा शुभा । महत्-तीर्थतमा साभूत् तत्-तीरे निवसन् हरिः ॥14॥ महात्मनां सुपुण्यानां कुर्वन् नयनयोः सुखम् । मुमोद मधु-हातीव साधु-दर्शन-लालसः ॥15॥ दयालुर् अनयत् स्वामी मासान् कतिपयान् विभुः । पाठयन् ब्राह्मणान् सर्वान् विद्या-रस-कुतूहली ॥16॥ अथ लक्ष्मी महा-भागा पति-प्राणा धृत-व्रता । शच्याः शुश्रूषणं चक्रे पाद-संवाहनादिभिः ॥17॥ देवतानां गृहे लेप-मार्जन-स्वस्तिकादिकम् । धूप-दीपादि-नैवेद्यं माल्यं प्रादात् सुसंस्कृतम् ॥18॥ तस्याः सा सेवया वाण्या सौशील्येन च कर्मणा । अतीव सुचिरं प्रीता शची पूर्तिम् अमन्यत ॥19॥ वधूं सुतस्यान्यतमा स्नेहोद्गत-तनूरुहा । कन्याम् इव स्नेह-वशाल् लालयन्ती स्व-पुत्रवत् ॥20॥ एवं स्थिता गृहे काले दैवाद् आगत्य कुण्डली । अदशत् पाद-मूले तां लक्ष्मीम् आलक्ष्य sma2 शची ॥21॥ व्यजिज्ञपत् महा-भीति-युक्ता जाङ्गलिकान् स्नुषाम् । समानीयाकरोद् यत्नं तद्-विषस्य प्रमार्जने ॥22॥

2 मा

22

Page 23: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

शची मन्त्रैर् बहु-विधैर् नाभूत् तद्-विष-मार्जनम् । ततः काल-कृतं मत्वा समानीय प्रयत्नतः ॥23॥ जह्नु-कन्या-पयो-मध्ये तुलसी-दाम-भूषिताम् । कृत्वा वधूं सह स्त्रीभिश् चकार हरि-कीर्तनम् ॥24॥ आयाते विमले व्योम्नि गन्धर्व-रथ-सङ्कुले । ब्रह्मादिभिर् योग-सिद्धैर् गीयमाने सुमङ्गले ॥25॥ महा-लक्ष्मीर् जगन्-माता गन्तुं स्व-प्रभु-सन्निधौ । स्मृत्वा कृष्ण-पदाम्भोजं स्वर्-नद्यां देहम् अत्यजत् ॥26॥ ततो जगाम निलयम् आत्मनश् च सुशोभनम् । इन्द्रादिभिर् अगम्यं च सर्व-मङ्गल-रूपकम् ॥27॥ लक्ष्म्या परमया युक्ता लक्ष्मी लोक-नमस्कृतम् ॥28॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे श्री-गौराङ्ग-धनञ्जयश् च श्री-लक्ष्मी-विजयोत्सवो नाम

एकादशः सर्गः ॥11॥

—o)0(o—

(1.12)

द्वादशः सर्गः

शची-शोकापनोदनम् अथ तां विललाप दुःखिता स्व-वधूं धर्म-परायणां शची । विगलन्-नयनाम्बु-धारया स्तनयोः क्षालनम् एव साकरोत् ॥1॥ अवदद् भुजगाधम त्वया किम् इदं कर्म दुरात्मना कृतम् । विकटैर् दशनैः कथं न माम् अदशस् त्वं हि विहाय मे स्नुषाम् ॥2॥ विनियुज्य वधूं निषेवणे मम पुत्रो गतवान् सुधर्मिकः । धन-धान्य-समर्जनाय मे ह्य् अन्तेवासि-जनैः सुसंवृतः ॥3॥ तद् इदं वदनं कथं स्नुषा परिहीना तनयस्य पश्यतु । इति विलप्य भृशं शुचाकुला कुलवतीम् अपहाय समादिशत् ॥4॥ कुरु निज-कुल-योग्य-सत्-क्रियाम् अकरोत् स्व-स्वजनस् त्व् अनन्तरम् । निज-गृहं समगात् परिदेव-लोल- नयनयोः परिमुच्य जलम् ॥5॥

23

Page 24: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

स्व-जन-बन्धुभिर् आशु विबोधिता स्थिरवती सुखितेव चिरं शची । स्वस्य पुत्र-वदनं स्मरती सा कृष्ण-नाम-परिपूर्ण-मुखासीत् ॥6॥ अथ कियद् दिवसात् परिहर्षितः परम-साधुभिर् एव निवेदनम् । रजत-काञ्चन-चेल-समन्वितम् समनयत् स्व-गृहं परमेश्वरः ॥7॥ अथ निरीक्ष्य शची सुतम् आगतं सपदि पूर्ण-निशाकर-सम-प्रभम् । न मनसातितुतोष बहु-व्यथां हृदि वहन्त्य् अगमत् स्नुषयार्पिताम् ॥8॥ अथ निरीक्ष्य शचीं कमलेक्षणः परिनिपत्य पदोः पद-रेणुकम् । शिरसि संविदधे जननी-मुखं विमलिनं स निरीक्ष्य सुविस्मितः ॥9॥ स्मित-सुधोक्षितया च गिरानघो यद् अधिलब्ध-धनं सुसमर्पयन् । समवदद् वद मातर् अलं मुखं विरसम् एव तवाद्य कथं स्नुषा ॥10॥ इति सुधा-वचसा मुदिता शची वर-वधू-स्मृति-सन्न-गिरावदत् । सकलम् एव वधू-कथनं हृदा परिगलन्-नयनाम्बुज-बिन्दुभिः ॥11॥ आशु चार्द्र-दृशापि चाम्बिकायाः शोक-हर्ष-परिपूरित-देहः । इति निशम्य वचो मधुसूदनः समवदत् करुणार्द्र-दृशाम्बिकाम् ॥12॥ आत्म-गोपन-बलैर् वचनैस् तद् गोपयन् हि सकलं जगदीशः । शृणु यथेयम् अवातरद् अप्सरा सुर-वधूः पृथिवीम् अनु साम्प्रतम् ॥13॥ मघवतः सदसीन्दु-निभानना स्खलित-नृत्य-पदा विधिना क्षणम् । समवलोक्य शशाप सुरेश्वरो भव नरस्य सुतेत्य् अवधार्य तत् ॥14॥ समपतत् पदयोर् इति ता पुनः सकल-नाथ-वधू भव शोभने । पुनर् इहाभिसुखं सुर-दुर्लभं समनुभूय हरेः पदम् उज्ज्वलम् ॥15॥

24

Page 25: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

बत गमिष्यसि गच्छ सुशोभने सुर-पतेर् वचसातिमुमोद सा । सुर-नदी-सलिले परिमुच्य तम् त्रिदश-शापज-पापम् अथागमत् ॥16॥ किं वा लक्ष्मी-रूपा जगद्-ईश्वरी निज-प्रभु-चरणाब्जम् अगात् स्वयम् । तद् अलम् एव शुचा भवितव्यता भवति काल-कृत सकलं जगत् ॥17॥ इति निशम्य शची सुतस्य तद्- वचनम् इन्दु-मुखस्य शुचं जहौ । प्रकट-वैभव-गोपन-कारणं मनुज-भाव-धरस्य हरेस् ततम् ॥18॥ न खलु चित्रम् इदं भगवान् स्वयं सुर-कथा-वचनं कृतवान् हि यत् । यद् अनुभाव-रसेन पितामहः सृजति हन्ति जगत्-त्रयं ईश्वरः ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे शची-शोकापनोदनं नाम

द्वादशः सर्गः ॥12॥

—o)0(o—

(1.13)

त्रयोदशः सर्गः

सनातन-विमोहन-लीला

अथावसन् गृहे रम्ये मात्रा सज्जन-बन्धुभिः । मुमोद च सुरैः सार्धं यथादित्या पुरन्दरः ॥1॥ ततः शची चिन्तयित्वा विवाहार्थं सुतस्य सा । काशीनाथं द्विज-श्रेष्ठं प्राह गच्छस्व साम्प्रतम् ॥2॥ श्रीमत्-सनातनं विप्रं पण्डितं धर्मिणां वरम् । वदस्व मम पुत्राय सुतां दातुं यथा-विधि ॥3॥ तच् छ्रुत्वा वचनं तस्याः काशीनाथ-द्विजोत्तमः । न्यवेदयत् तत् सकलं पण्डिताय महात्मने ॥4॥ गच्छ त्वं द्विज-शार्दूल कर्तव्यं यत् प्रयोजनम् । समयं निर्णय कृत्वा प्रहेष्यमो द्विजोत्तमम् ॥5॥ तच् छ्रुत्वा सकलं पत्न्या विमृष्य बन्धुभिः सह । कर्तव्यम् एतन् निश्चित्य काशीनाथम् अथाब्रवीत् ॥6॥ श्रुत्वेत्थं वचनं तस्य समागम्य यथोदितम् । शच्यै न्यवेदयत् सर्वं ततः सा हर्षिताभवत् ॥7॥ ततः कालेन कियता पण्डितः श्री-सनातनः । शुद्धः स्वाचार-निरतो वैष्णवो लोक-पालकः ॥8॥ दयालुर् आतिथेयश् च सुशीलः प्रिय-वाक् शुचिः ।

25

Page 26: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

प्राहिणोद् ब्राह्मणं किञ्चित् समागत्यानमत् शचीम् ॥9॥ प्राह तां तव पुत्राय पण्डिताय महात्मने । सुतां सर्व-गुणैर् युक्तां रूपौदार्य-समान्विताम् ॥10॥ दातुं प्रार्थयते साध्वि पण्डितः श्री-सनातनः । ततः प्रमुदिता साध्वी शची वाक्यम् अथाददे ॥11॥ ममैव सम्मतो नित्यं सम्बन्धः सद्-गुणाश्रयः । कर्तव्यम् एतन् नियतं शुभ-कालम् अथाह तम् ॥12॥ ततो हृष्टो द्विज-श्रेष्ठोऽवदन् मधुरया गिरा । विष्णुप्रिया पतिं प्राप्य तव पुत्रं श्रियान्वितम् ॥13॥ यथार्थ-नाम्नि भवतु श्रीमद्-विश्वम्भरः प्रभुः । ताम् उवाह्य यथा कृष्णो रुक्मिणीं प्राप्य निर्वृतः ॥14॥ तथा निर्वृतिम् आप्नोतु सत्यम् एतद् वदामि ते । इति द्विजेन्द्र-वचनं श्रुत्वा हर्षान्विता शची ॥15॥ द्विजश् च गत्वा तत् सर्वम् पण्डिताय न्यवेदयत् । ततो हर्षान्वितो भूत्वा पण्डितः श्री-सनातनः ॥16॥ सर्व-द्रव्याद्य्-अलङ्कारम् आहरत् सत्वरं कृती । ततः स समयं ज्ञात्वाऽधिवासं कर्तुम् उद्यतः ॥17॥ ततो गणक आगत्य प्रोवाच विनयान्वितः । मयाभ्येत्य पथि मुदा श्रीमद्-विश्वम्भरः प्रभुः ॥18॥ दृष्टः पृष्टश् च भगवन्न् अधिवासस् तवानघ । विवाहस्याद्य किं तत्र विलम्बस् तात दृश्यते ॥19॥ तच् छ्रुत्वा प्राह मां देवो राजत्-स्मेर-मुखाम्बुजः । कुतः कस्य विवाहस् ते विदितस् तद् वदस्व मे ॥20॥ इति श्रुत्वा मया तस्य वचनं तव सन्निधौ । समागतं निशम्यैतद् यद् युक्तं तत् समाचर ॥21॥ इति श्रुत्वा वचस् तस्य गणकस्य सुदुःखितः । श्रीमत्-सनातनो धैर्यम् अवलम्ब्याब्रवीद् वचः ॥22॥ कृतं मयैतत् सकलं द्रव्यालङ्करणानि च । तथापि तस्य न तत्रादरोऽभूद् दैव-दोषतः ॥23॥ ममात्र किं मया कार्यं नापराध्यामि कुत्रचित् । ततः सन्त्रस्त-हृदया पत्नी तस्य शुची-व्रता ॥24॥ कुलजा विष्णु-भक्ता च पति-सेवा-परायणा । अब्रवीद् दुःखिता दुःख-युक्तं पण्डित-सत्तमम् ॥25॥ पतिं पतिव्रता वाक्यं न करोति यदा स्वयम् । श्रीमद्-विश्वम्भरो नात्राऽपराधो मे कथं भवान् ॥26॥ दुःखितः किन्तु नास्माभिर् वक्तव्यं किञ्चिद् अण्व् अपि । कार्यम् एतन् न कर्तव्यं त्यज दुःखं सुखी भव ॥27॥ इति तस्या वचः श्रुत्वा प्रियायाः प्रीतिम् आवहन् । उवाच बन्धुभिः सार्धम् एतद् एव सुनिश्चितम् ॥28॥ नाकरोद् यदि विप्रेन्द्रो न करिष्याम एव हि । ततोऽसौ भगवान् ज्ञात्वा दुःखितौ द्विज-दम्पती ॥29॥ रोषेण लज्जया युक्तौ विष्णु-भक्तौ विमत्सरौ । ब्राह्मण्यो भगवान् देवस् तयोर् दुःखम् अवाहरत् ॥30॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे सनातन-विमोहन-लीला नाम

त्रयोदशः सर्गः ॥13॥

—o)0(o—

26

Page 27: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(1.14)

चतुर्दशः सर्गः

श्री-विष्णु-प्रिया-विवाह ततश् च भगवान् कृष्णः करुणा-पर-मानसः । तयोर् दुःखम् अनुस्मृत्य प्रापय्य निज-ब्राह्मणम् ॥1॥ वाण्या मधुरया विप्र-मुखेन प्राकृतो यथा । अनुनीय तयोः कन्याम् उद्वाहार्थं मनो दधे ॥2॥ ततः शुभे विलग्नेन्दु-नक्षत्र-शुभ-संयुते । अधिवास-दिने साधु-विप्र-सङ्ग-समागते ॥3॥ म्र्डङ्ग-पणवाध्माने वेद-ध्वनि-निनादिते । धूप-दीप-पताकाभिर् अलङ्कृत-दिग्-अन्तरे ॥4॥ स्वस्ति-वाचन-पूर्वं हि सम्पूज्य पितृ-देवताः । अधिवास-क्रियां चक्रे ब्राह्मणैः सह स प्रभुः ॥5॥ ततो ददौ द्विजातिभ्यः सज्जनेभ्यश् च चन्दनम् । गन्ध-ताम्बूल-माल्यं च भूरि भूरि-यशा हरिः ॥6॥ तस्मिन् काले पण्डितार्यः श्री-युतः श्री-सनातनः । अभ्ययाच् छ्रद्धया युक्तः प्रहृष्टेनान्तरात्मना ॥7॥ ब्राह्मणान् विप्र-साध्वीश् च प्रेषयित्वा यथा-विधि । कारयाम् आस जामातुर् अधिवासं महात्मनः ॥8॥ स्वयं चक्रे स्व-दुहितुर् अधिवासं यथा-विधि । महानन्द-रसे मग्ने नाविन्दद् भव-वेदनाम् ॥9॥ अथापर-दिने प्रातर् भगवान् जाह्नवी-जलम् । अवगाह्याह्निकं कृत्वा प्रायात् साधुभिर् अन्वितः ॥10॥ नान्दी-मुखान् पितृ-गणान् सम्पूज्य सुसमाहितः । स्थितन्तं सहसाभ्येत्य द्विज-पुत्रा महौजसः ॥11॥ अस्त्रालङ्कार-मालाभिर् गन्धाद्यैः समभूषयन् । श्रीमद्-विश्वम्भरं देवं काम-कोटि-सम-प्रभम् ॥12॥ तस्मिन् क्षणे चकाराशु श्री-सनातनः पण्डितः । वस्त्रालङ्कार-मालाभिर् गन्धाद्यैर् समलङ्कृताम् ॥13॥ कन्यां वैवाहिकं कालं विदित्वा ब्राह्मणोत्तमान् । प्रेषयाम् आस जामातुर् आदरान् अयनाय सः ॥14॥ ततो गत्वा द्विज-श्रेष्ठाः प्रोचुश् च विनयान्विताः । उद्वाहार्थं तव शुभः कालोऽयं समुपस्थितः ॥15॥ विजयस्व शुभाय त्वं गमनाय मतिं कुरु । पण्डितस्य गृहे तस्य भाग्यं को वक्तुम् अर्हति ॥16॥ तच् छ्रुत्वा ब्राह्मण-वचो भगवान् सादराननः । जय-घोषैर् ब्रह्म-घोषैर् मृदङ्ग-पटह-स्वनैः ॥17॥ वीणा-पणव-कांस्यादि निस्वनैर् मुदितो ययौ । मातरं सम्प्रणम्याशु दोलारोहण-पूर्वकम् ॥18॥ दीपावलिभिर् अन्यैश् च नक्षत्रैर् इव चन्द्रमाः । शरच्-चन्द्रांशु-शुभ्रायां शिबिकायां रराज सः ॥19॥ सुवर्ण-गौर-क्षीराब्धौ मेरु-शृङ्ग इवापरः । जगन्-मोहन-लावण्य व्यक्तीकृत्य स्वयं हरिः ॥20॥ प्राप्तं जामातरं वीक्ष्य हर्षोत्फुल्ल-तनूरुहः । उद्यम्यानीय विधिना पाद्यम् आसनम् आदरात् ॥21॥ दत्त्वा तं वरयाम् आस वस्त्र-स्रग्-अनुलेपनैः ।

27

Page 28: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

द्रुत-काञ्चन-गौराङ्गं मालती-माल्य-वक्षसम् ॥22॥ मेरु-शृङ्गं यथा-गङ्गा द्विधा-धारा-समन्वितम् । उद्यत्-पूर्ण-निशा-नाथ-वदनं पङ्कजेक्षणम् ॥23॥ दृष्ट्वा जामातरं श्वश्रूर् मुमोद सुस्मितानना । सा दीपैर् स्वस्तिकैर् लाजैर् माङ्गल्यैस् तद् द्विज-स्त्रियः ॥24॥ चक्रुर् निर्मञ्छनं प्रीता जामातुर् हृद्य-कोविदाः । परमानन्द-सम्पूर्णाः कौतूहल-समन्विताः ॥25॥ समानीय सुतां दिव्यां श्री-सनातन-पण्डितः । न्यवेदयत् पाद-मूले जामातुः सुसमाहिताः ॥26॥ ततो जय-जयैर् नादैर् विप्राणां वेद-निस्वनैः । नाना-वादित्र-निर्घोषैर् बभूव महद्-उत्सवः ॥27॥ ववर्ष पुष्पैर् अन्योन्यं विष्णुर् विष्णुप्रिया च सा । साक्षाद् एव महानन्दोऽवततार स्वयं विभुः ॥28॥ ततः स आसने शुभ्रे शुद्धास्तरण-संयुते । उपविष्टो महा-बाहुर् हरिः सा च शुभा वधूः ॥29॥ द्वारवत्यां यथा कृष्णो रुक्मिणी रुचिरानना । ववृधेऽथानयोः कान्ती रोहिणी-शशिनोर् इव ॥30॥ आगत्य विधिवत् कन्याम् उत्सृज्य कर-पङ्कजे । दत्त्वा कृतार्थम् आत्मानं मेने स श्री-सनातनः ॥31॥ ततो विवाहे निर्वृत्ते कृत्वा स सुमहोत्सवम् । आजगाम निजं गेहं स-भार्यो जगतां गुरुः ॥32॥ दृष्ट्वा तु तं क्षिति-सुरैर् अभिनन्द्यमानं वध्वा समं सपदि गेहम् उपागत सा । गेह-प्रवेशन-विधिं मुदिता चकार साध्वीभिर् बन्धुर-मुखी जननी मुरारेः ॥33॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे चतुर्दशः सर्गः

||14||

—o)0(o—

(1.15)

पञ्चदशः सर्गः

श्रीमद्-ईश्वर-पुरी-दर्शनम् ततः पुरस्थैर् अभिनन्दितो हरिर् वसन् गृहे ब्राह्मण-वैद्य-सज्जनान् । अपाठयल् लौकिक-सत्-क्रिया-विधिं चकार कारुण्य-विधानम् अद्भुतम् ॥1॥ वाचस्पतेर् वाग्मितया जहार काव्यस्य काव्येन विधोः श्रियं सः । कान्त्या स्वयं भूमि-गते सुरेशे न्यस्तां पुनस् तां हृदये ददुः किम् ॥2॥

28

Page 29: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सोऽध्यापयद् विप्र-महत्तमांस् तान् ये पूर्व-जन्मार्जित-पुण्य-राशयः । ब्रूमः कथं भाग्यवता महद्-गुणं येषां स्वयं लोक-गुरुर् गुरुर् भवेत् ॥3॥ सौन्दर्य-माधुर्य-विलास-विभ्रमै रराज राजद्-वर-हेम-गौरः । विष्णुप्रिया-लालित-पाद-पङ्कजो रसेन पूर्णो रसिकेन्द्र-मौलिः ॥4॥ विद्या-विलासेन विलोल-बाहुर् गच्छन् पथि शिष्य-समाकुलो हरिः । आगत्य गेहे निज-मातुर् अन्तिके तस्याः सुखं नित्यम् अधात् प्रिया-समम् ॥5॥ ततः स लोकानुशिक्षयन् मनश् चकार कर्तुं पितृ-कार्यम् अच्युतः । श्राद्धं स कृत्वा विधिवत् विधान-विद् गयां प्रतस्थे क्षिति-देवतान्वितः ॥6॥ गच्छन् पथि प्राकृत-चेष्टया हसन् नर्मोक्तिभिः कौतुकम् आवहन् सताम् । रेमे कुरङ्गावलि-राजितासु स्थलीषु पश्यन् मृग-कौतुकानि ॥7॥ स्नात्वा स चोरान्धयके ह्रदे मुदा कृत्वाह्निकं देव-पितॄन् यथा-विधि । सन्तर्पयित्वा सहसान्वितः प्रियैर् मन्दारम् आरुह्य ददर्श देवताः ॥8॥ ततोऽवतीर्यावजगाम सत्वरं धराधराधो भवनं द्विजस्य सः । मनुष्य-शिक्षाम् अनुदर्शयन् प्रभुर् ज्वरेण सन्तप्त-तनुर् बभूव ॥9॥ बभूव मे वर्त्मनि दैव-योगाच् छरीर-वैवश्यम् अतः कथं स्यात् । गयासु मे पैतृक-कर्म विघ्नः श्रेयस्य् अभूद् इत्य् अतिचिन्तयाकुलः ॥10॥ ततोऽप्य् उपायं परिचिन्तयन् स्वयं ज्वरस्य शान्त्यै द्विज-पाद-सेवनम् । वरं स विज्ञाय तथोपपादयन् तद्-अम्बु-पानं भगवांश् चकार ॥11॥ ये सर्व-विप्रा मधुसूदनाश्रयाः निरन्तरं कृष्ण-पदाभिचिन्तकाः । ततः स्वयं कृष्ण-जनाभिमानी तेषां परं पाद-जलं पपौ प्रभुः ॥12॥

29

Page 30: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

ततो ज्वरस्योपशमो बभूव तान् दर्शयित्वा द्विज-पाद-भक्तिम् । जगाम तीर्थं स पुनः पुनाख्यं चकार तत्र द्विज-देवतार्चनम् ॥13॥ ततः समुत्तीर्य नदीं स गच्छन् तीर्थोत्तमे राज-गृहे सुपुण्ये । ब्रह्माख्य-कुण्डे पितृ-देव-पूजां चकार लोकान् अनुशिक्षयन् सः ॥14॥ * * * * * * पत्या स्व-मातुः स-सुरोऽगमच् छनैर् गयां गदा-भृच्-चरणं दिदृक्षुः ॥15॥ तस्मिन् शुभं न्यासि-वरं ददर्श स ईश्वराख्यं हरि-पाद-भक्तम् । पुरीं परेशः परयात्म-भक्त्या तुष्टं ननामैनम् अथाब्रवीच् च ॥16॥ दिष्ट्याद्य दृष्टं भगवन् पदाम्बुजं तव प्रभो ब्रूहि यथा भवाम्बुधिम् । निस्तीर्य कृष्णाङ्घ्रि-सरोरुहामृतं पास्यामि तन् मे करुणा-निधे स्वयम् ॥17॥ स इत्थम् आकर्ण्य हरेर् वचोऽमृतं मुदा ददौ मन्त्र-वरं मति-ज्ञः । दशाक्षरं प्राप्य स गौरचन्द्रमां तुष्टाव तं भक्ति-विभावितः स्वयम् ॥18॥ न्यासिन् दयालो तव पाद-सङ्गमात् कृतार्थता मेऽद्य बभूव दुर्लभा । श्री-कृष्णपादाब्ज-मधून्मदा च सा यथा तरिष्यामि दुरन्त-संसृतिम् ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे श्रीमद्-ईश्वर-पुरी-दर्शनं नाम

पञ्चदशः सर्गः ॥15॥

—o)0(o—

(1.16)

षोडशः सर्गः

गयागमनम् गुरौ स भक्तिं परिदर्शयन् स्वयं फल्गुषु चक्रे पितृ-देवतार्चनम् ।

30

Page 31: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

प्रेतादि-शृङ्गे पितृ-पिण्ड-दानं ब्रह्माङ्गुली-रेणु-युतेषु कृत्वा ॥1॥ देवान् समभ्यर्च्य ददौ द्विजातये पितॄन् समुद्दिश्य यथेष्ट-दक्षिणाम् । ततोऽवरुह्याशु ययाव् उदीचीं पितृ-क्रियां दक्षिण-मानसे च ॥2॥ कृत्वोत्तरे मानस-संज्ञके च ययौ स जिह्वा-चपले द्विजान्वितः । श्राद्धं पितॄनाम् अथ देवतानां कृत्वा गया-मूर्ध्नि जगाम हृष्टः ॥3॥ द्विजोत्तमैः शोडश-वेदिकायां चकार पिण्डं पितृ-कर्म-पूर्वकम् । श्रीमज्-जगन्नाथ-पुरन्दराख्यः प्रत्यक्षीभूय जगृहे मुदान्वितः ॥4॥ यथा श्री-रामेण हि दत्त-पिण्डः गृहीत आगम्य तदीय पित्रा । एवं हि सर्वत्र हरेश् चरित्रं तथापि दुष्प्राप्यतमं यद् एतत् ॥5॥ स विष्णु-पद्यां हरि-पाद-चिह्नं दृष्ट्वाति-हृष्टो मनसाब्रवीच् च । कथं हरेः पाद-पयोज-लक्ष्म- प्रेमोदयो मे न बभूव दृष्ट्वा ॥6॥ तस्मिन् क्षणे तस्य बभूव दैवात् सुशीत-तोयैर् अभिषेचनं मुहुः । कम्पोर्ध्व-रोमा भगवान् बभूव प्रेमाम्बु-धारा-शत-धौत-वक्षाः ॥7॥ स विह्वलः कृष्ण-पदाब्ज-युग्म- प्रेमोत्सवेनाशु विमुक्त-सङ्गः । त्यक्त्वा गयां गन्तुम् इयेष रम्याम् मधोर् वनं साधु-निषेवितां ताम् ॥8॥ प्राहाशरीरा नव-मेघ-निस्वना वाणी तम् आहूय चल स्व-मन्दिरम् । ततः परं काल-वशेन देव मधोर् वनं चान्यद् अपि स्व-चेष्टया ॥9॥ भवान् हि सर्वेश्वर एष निश्चितः कर्तुं ह्य् अकर्तुं च समर्थः सर्वतः । तथापि भृत्यैर् गदितं च यत् प्रभो कर्तुं प्रमाणं हि तम् अर्हसि ध्रुवम् ॥10॥ स इत्थम् आकर्ण्य गिरं सुदिव्याम् आगत्य गेहं निज-बन्धुभिर् वृतः ।

31

Page 32: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

ननाम मातुश् चरणे निपत्य बभूव हर्षाश्रु-विलोचना शची ॥11॥ गृहे वसन् प्रेम-विभिन्न-धैर्यं रुदत्य् अलं रौति मुहुर् मुहुः स्वनैः । स वेपथुर् गद्गदया गिरा लपत्य् अलं हरे कृष्ण हरे मुदा क्वचित् ॥12॥ श्रीवासादि-विप्र-गणैः क्वचिन् नवं गयत्य् अलं नृत्यति भाव-पूर्णः । नानावतारानुकृतिं वितन्वन् रेमे नृ-लोकान् अनुशिक्षयंश् च ॥13॥ न्यासं च चक्रे हरि-पाद-पद्मे सर्वां क्रियां न्यासि-वरो बभूव । ततोऽगमत् क्षेत्र-वरे महात्मभिर् वृतो मुकुन्द-प्रमुखैर् हरि-प्रियैः ॥14॥ ददर्श देवं पुरुषोत्तमेश्वरं चिरं चिरानन्द-सुखाति-सत्-सुखम् । लब्ध्वागमद् राघव-देव-निर्मितं सेतुं पथि प्राज्ञ-जनैः स साधुभिः ॥15॥ तत्र स्थितान् सप्त तमाल-वृक्षान् आलिङ्ग्य चक्रे मुहुर् एव रोदनम् । ततः समागत्य ददर्श कूर्मे स कूर्म-रूपं जगद्-ईश्वरं प्रभुः ॥16॥ तत्रागमच् छ्री-पुरुषोत्तमाख्ये क्षेत्रे जगन्नाथ-मुखं ददर्श । कियद् दिनं तत्र निवासम् अच्युतो विधाय यातो मथुरां मधु-द्विषः ॥17॥ पादाब्ज-चिह्नैः समलङ्कृतां स्थलीं रुरोद सम्प्राप्य लुठन् क्षितौ भृशम् । कियद् दिनं तत्र स्थितो जगद्-गुरुः प्रेमामृतास्वादन-मात्र उत्सुकः ॥18॥ इति स मधु-पुरीं प्रभुर् वितन्वन् परम-सुखं सहसा जगाम हर्षात् । पुनर् अनुपदम् एव साधु-सङ्गात् परम-पदं पुरुषोत्तम-प्रदीव्यम् ॥19॥ श्रुत्वा स तीर्थस्य विधि-क्रियां हरेर् लभेत् गया-तीर्थ-फलं महत्तमम् । देवावसाने विमलां गतिं नरः श्रद्धान्वितो गच्छति पूर्ण-लालसः ॥20॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये प्रथम-प्रक्रमे गयागमनं नाम

32

Page 33: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

षोडशः सर्गः ॥16॥

—o)0(o—

समाप्तस् तथायं प्रथमः प्रक्रमः ।

—o)0(o—

33

Page 34: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(2)

द्वितीयः प्रक्रमः

(2.1)

प्रथमः सर्गः

भाव-प्रकाशः ततः प्रोवाच तच् छ्रुत्वा श्री-दामोदर-पण्डितः । नवद्वीपे किम् अकरोल् लीलां लीला-निधिः प्रभु ॥1॥ विस्तारेण वदस्वाद्य सर्व-श्रुति-रसायनम् । ततोऽसौ वक्तुम् आरेभे मुरारिर् हर्षयन् द्विजम् ॥2॥ श्रूयतां महद्-आश्चर्यां कथां सङ्क्षेपतो मम । नत्वा वक्ष्यामि देवेश-चैतन्य-चरणाम्बुजम् ॥3॥ चैतन्य-चन्द्रं तव पाद-नखेन्दु-कान्तिर् एकादशेन्द्रिय-गणैः सह-जीव-कोषम् । अन्तर्-बहिश् च परिपूरय तस्य नित्यं पुष्णातु नन्दयतु मे शरणागतस्य ॥4॥ चैतन्य-चन्द्र तव पाद-सरोज-युग्मं दृष्ट्वापि ये त्वयि विभो न परेश-बुद्धिम् । कुर्वन्ति मोह-वश-गा रस-भाव-हीनास् ते मोहिता वितत-वैभव-मायया ते ॥5॥ चैतन्य-चन्द्र न हि ते विबुधा विदन्ति पादारविन्द-युगलं कुत एव चान्ये । येषां मुकुन्द दयसे करुणार्द्र-मूर्ते ते त्वां भजन्ति प्रणमन्ति विदन्ति नित्यम् ॥6॥ नत्वा वदामि तव पाद-सहस्र-पत्रम् आज्ञा विभो भवतु ते मम तत्र शक्तिः । भूयाद् यथा तव कथामृत-सार-पूर्णा वाणी वरेण्य नृ-हरे करुणामृताब्धे ॥7॥ आगत्य स्व-गृहे कृष्णो हरि प्रेमाश्रु-लोचनः । स्व-गृहे पाठयन् नित्यं ब्राह्मणान् करुणा-निधिः ॥8॥ एकदा स्व-गृहे सुप्तं रुदन्तं स्व-सुतं शची । प्रोवाच विस्मिता साध्वी किम् इदं त्वं विरोदिषि ॥9॥ नोवाच किञ्चित् तच् छ्रुत्वा मातरं प्रेम-विह्वलः । श्रीमद्-विश्वम्भरो नाथस् तदासौ चिन्तिताभवत् ॥10॥ हरेर् अनुग्रहात् काले ज्ञात्वा सा प्रेम-लक्षणम् । भक्तिं ययाचे गोविन्दे तां शची विनयान्विता ॥11॥ यत्र तत्र धनं प्राप्य मह्यं तद् दत्तवान् भवान् । प्रेमाख्यं किं धनं लब्धं गयायां देव-दुर्लभम् ॥12॥ तन् मा प्रयच्छ ताताद्य यद्य् अस्ति करुणा मयि ।

34

Page 35: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

यथा कृष्ण-रसाम्भोधौ विहरामि निरन्तरम् ॥13॥ इति तस्या वचः श्रुत्वा मतुः स्नेहाद् उवाच ताम् । वैष्णवानुग्रहान् मातस् तव तत् सम्भविष्यति ॥14॥ तच् छ्रुत्वा हर्षिता साध्वी भक्ति-युक्ता बभूव सा । श्रीमच्-चैतन्य-देवोऽपि ब्राह्मणान् प्राह सादरम् ॥15॥ मात्रा मे प्रार्थितः प्रेमा हरौ तच् चावधीयताम् । अस्मिन् यया सा लभते हरि-भक्तिं सुदुर्लभाम् ॥16॥ तच् छ्रुत्वोचुश् च ते सर्वे भविष्यति तवोदिता । भक्तिस् तस्या जगन्नाथे प्रेमाख्या मुनि-दुर्लभा ॥17॥ तच् छ्रुत्वा श्री-शची-देवी साक्षाद्-भक्ति-स्वरूपिणी । लब्ध्वा हरौ दृढां भक्तिं प्रेम-पूर्णा बभूव ह ॥18॥ ततो रोदिति स क्वापि नाना-धारा-परिप्लुतः । नासे च श्लेष्म-धाराभ्यां विप्लुते सम्बभूवतुः ॥19॥ विलुठन् भूतले देवः शुक्लाम्बर-द्विजाश्रमे । निरन्तरं श्लेष्म-धाराम् आकृष्याकृष्य दूरतः ॥20॥ शुक्लाम्बर-ब्रह्मचारी क्षिपत्य् अनिशम् एव हि । गौरचन्द्रो रसेनापि परिपूर्णः सदा शुचिः ॥21॥ रोदिति स दिनं प्राप्य प्रबुध्य स रजनी-मुखे । दिवसोऽयम् इति प्राह जना ऊचुर् इयं क्षपा ॥22॥ एवं रजन्यां प्रेमार्द्रः सर्वां रात्रिं प्ररोदिति । प्रहर्षैकं दिवा याते ततोऽसौ बुबुधे हरिः ॥23॥ ततः प्राह कियद् रात्रिर् वर्तते प्राह तं जनः । दिवसोऽयम् अतिप्रेम्णा न जानाति दिनं क्षपाम् ॥24॥ क्वचिच् छ्रुत्वा हरेर् नाम गीतं वा विह्वलः क्षितौ । पतति श्रुति-मात्रेण दण्डवत् कम्पते क्वचित् ॥25॥ क्वचिद् गायति गोविन्द कृष्ण कृष्णेति सादरम् । सन्न-कण्ठः क्वचित् कम्प-रोमाञ्चित-तनुर् भृशम् ॥26॥ भूत्वा विह्वलताम् एति कदाचित् प्रतिबुध्यते । स्नात्वा कदाचित् पूजां स करोति जगती-पतिः ॥27॥ निवेद्यान्नम् भगवते ततो भुङ्क्ते तद्-अन्नकम् । विप्रान् क्वचित् पाठयति रात्रौ गायति नृत्यति ॥28॥ एवं बहु-विधाकारं हरेः प्रेम समादरात् ॥29॥ कुर्वन् लोक-गुरुर् लोक-शिक्षां चक्रे स नित्यशः । स एव भगवान् कृष्णो लोकानुग्रह-काम्यया ॥30॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे भाव-प्रकाशो नाम

प्रथमः सर्गः ॥1॥

—o)0(o—

(2.2)

द्वितीयः सर्गः

वराहावेशः श्रीवास-पण्डितैः सार्धं तद्-भ्रातृभिर् अलङ्कृतैः । गच्छन् पथि हरिर् वंशी-नाद-श्रवण-विह्वलः ॥1॥

35

Page 36: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पपात दण्डवद् भूमौ मोहितोऽभूत् क्षणं पुनः । रौति नाना-विधं देवस् त्व् अचिरेण विबुध्यते ॥2॥ आशीर् युञ्जन् द्विजाग्रेषु प्रहसन् रुचिराननः । शिष्टैर् उपेतो मुमुदे कदाचिल् लौकिकीं क्रियाम् ॥3॥ करोति कमलाध्यक्षो देह-यात्रा-प्रसिद्धये । नवद्वीप-विलासं च दर्शयन् जगती-पतिः ॥4॥ श्रीवास-पण्डितैः सार्धं श्रि-रामेन महात्मना । तयोः पुर्यां मुकुन्देन वैद्येनान्येन स प्रभुः ॥5॥ एकदा निज-गेहे स वसन् प्रेमाति-विह्वलः । वसामि कुत्र तिष्ठामि कथं मे स्यान् मतिर् हरौ ॥7॥ इति विह्वलितं देवो नाम्ना तं प्राह सादरम् । हरेर् वंशम् अवेहि त्वम् आत्मानं पृथिवी-तले ॥8॥ अवतीर्णोऽसि भगवन् लोकानां प्रेम-सिद्धये । खेदं मा कुरु यज्ञोऽयं कीर्तनाख्यः क्षितौ कलौ ॥9॥ त्वत्-प्रसादात् सुसम्पन्नो भविष्यति न संशयः । एवं श्रुत्वा गिरं देव्या हर्ष-युक्तो बभूव सः ॥10॥ कदाचिद् दैव-योगेन हरिर् दीनानुकम्पया । ययौ वैद्य-मुरारेः स वाट्यां प्रेमार्द्र-लोचनः ॥11॥ देवता-गृह-मध्ये सम्प्रविश्योपाविशद् विभुः । आप्लुतः प्रेम-धाराभिर् निर्झरैर् इव पर्वतः ॥12॥ अहो मां दन्त-युग्मेन तुदत्य् एष महा-बलः । वराहः पर्वताकार इत्य् उक्त्वापसरन् क्रमात् ॥13॥ अहो माम् हि तुदत्य् एष दशनैः शूकरोत्तमः । इत्य् उक्त्वापससाराशु पुनर् एव महाप्रभुः ॥14॥ ततः क्षणेनेश्वरत्वं भावेन दर्शयन् स्वयम् । जानुभ्यां भूमिम् आलम्ब्य कर-युग्मेन स व्रजन् ॥15॥ वर्तुलाम्बुज-नेत्रेण हुङ्कारेणानुनादयन् । दधार दशनाग्रेण पैत्तलं जल-पात्रकम् ॥16॥ क्षणम् उन्मुखतां कृत्वा पश्चाद् धृत्वा तु पैत्तलम् । पात्रम् ऊचे स्वरूपं मे वदस्वेति मुरारिकम् ॥17॥ स प्रोवाच नमन् भूमौ विस्मितो दृश्य ईश्वरः । नाहं वेद्मि स्वरूपं ते भगवन् वनजेक्षण ॥18॥ स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । इति गीतोक्त-वचसा वदन्तं स पुन पुनः ॥19॥ ततस् तं भगवान् प्राह पुनः सुश्लक्ष्नया गिरा । किं मां जानाति वेदोऽयं वैद्यः प्राह स तं प्रभुम् ॥20॥ वेदस्य शक्तिर् नास्ति त्वां वक्तुं गुह्योऽसि सर्वदा । तच् छ्रुत्वा भगवान् प्राह वेदो विडम्बत्य् अलम् ॥21॥ मां वक्त्य्-अपाणि-पादेति वदन् स्मृत्वाब्रवीद् इदम् । भगवान् वेद-सार-ज्ञः सर्व-वेदार्थ-निर्माता ॥22॥ पाणि-पादो जवनो गृहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तम् आहुर् अग्र्यं पुरुषं पुराणम् ॥23॥ इति वेद-वचो देवो हसन्न् एवाभ्यभाषत । न हि जानाति वेदो माम् इति निश्चितम् एव हि ॥24॥ अम्बष्ठः प्राह भगवन् करुनां कर्तुम् अर्हसि । तं प्राह भगवान् देवः प्रेमा मयि दया-मयः ॥25॥

36

Page 37: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इत्य् उक्त्वा स स्मित-मुखो जगाम निज-मन्दिरम् । श्रीमान् विश्वम्भरो देवो हरि-कीर्तन-तत्-परः ॥26॥ अपरेद्युः पण्डितस्य श्रीवासस्य पुरे वसन् । व्याख्यां चकार श्लोकस्य वक्ष्यमानस्य तच् छृणु ॥27॥ हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥28॥ « ना » पुमान् आदि-पुरुषः कलाव् अस्त्य् एव रूपवान् । नाम-स्वरूपिणं तं तु जानीहि स तु « केवलम् » ॥29॥ वार-त्रयं « हरेर् नाम » दृढार्थं सर्व-देहिनाम् । « एव »-कारश् च जीवानां पापानां नाश-हेतवे ॥30॥ सर्व-तत्त्व-प्रकाशार्थं « केवलं » मन्यते च हि । प्रारब्ध-कर्म-निर्वाणं कथ्यतेऽद्वैत-वादिभिः ॥31॥ भवेद् इति च बोधार्थं कैवल्यं केवलं स्मृतम् । कृष्ण-प्रेम-रसास्वाद-प्रापकं करुणा-मयम् ॥32॥ तत्-स्वरूपं हरेर् नाम योऽन्यद् एव वदेत् पुमान् । तस्य नास्त्य् एव नास्त्य् एव गतिर् इत्य् अवदत् स्वयम् ॥33॥ इत्य् असौ शूकरो ब्रूते सर्व-देव-मयः पुमान् । इत्य् उक्त्वा नर्तनं चक्रे कीर्तनं च विशेषतः ॥34॥ एतद् यः शृणुयान् नित्यं कीर्तयेद् वा समाहितः । हरौ प्रेम भवेत् तस्य विपाप्मा च भवेद् ध्रुवम् ॥35॥ श्रीमच्-चैतन्य-पादाब्जे प्रभु-बुद्धिर् दृढा भवेत् । अन्ते चैतन्य-देवस्य स्मृतिर् भवति शाश्वती ॥36॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे वराहावेशो नाम द्वितीयः सर्गः

||2||

—o)0(o—

(2.3)

तृतीयः सर्गः

मेघ-निवारणम् अथ प्रविष्टो निज-वेश्मनि प्रभुर् बभौ निशा-नाथ-सहस्र-रोचिषा । उवाच चात्रैत्य वसन्ति के जनाश् चतुर्-मुखः षण्-मुख-पञ्च-वक्त्रिणः ॥1॥ श्रीवास-नामा द्विज-वर्य-सत्तमः श्रुत्वावदत् तं विबुधाः समागताः । ब्रह्मेश्वरौ षड्-वदनादयः प्रभो त्वां सेवितुं प्रेम-रसामृताब्धिम् ॥2॥ ततः पर-दिने प्राप्ते शुद्ध-देवो वरासने । उपविश्य स्व-भक्तस्य गात्रे पद्भ्यां समास्पृशत् ॥3॥ श्रीवास-पण्डिताद्यास् ते प्रणम्य शिरसा हरिम् । वव्रुस् तच्-चरणे भक्तिं प्रेम-रूपां सुदुर्लभाम् ॥4॥

37

Page 38: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

ददौ तेभ्यो वरान् देवो यथेष्टान् भक्त-वत्सलः । शुक्लाम्बर-ब्रह्मचारी तम् ऊचे पुरुषर्षभम् ॥5॥ भगवन् मथुरां द्वारावतीं गत्वाति-दुःखितम् । मां ज्ञात्वा देहि मे प्रेम-भक्तिं तं प्राह स प्रभुः ॥6॥ जम्बुकाः किं न गच्छन्ति तत्र किं तेन मे भवेत् । तच् छ्रुत्वैवापतद् भूमौ तम् उवाच जनार्दनः ॥7॥ भवत्व् अद्यैव ते प्रेमा तदा तत् क्षणम् एव हि । रुरोद चरणे विष्णोर् निपत्य प्रेम-विह्वलः ॥8॥ ततस् ते हृष्ट-मनसस् तेन सार्धं मुदान्विताः । जगुः कृष्णस्य गीतानि नामानि च मुहुर् मुहुः ॥9॥ गदाधरो महा-प्राज्ञो ब्राह्मणः सत्-कुलोद्भवः । प्रेम-भक्तश् च तत्-पाद-सन्निकर्षेऽभितिष्ठति ॥10॥ तेन सार्धं रजन्यां स तिष्ठन्न् ऊचे शुभाक्षरम् । दातव्यं भवता प्रातर् वैष्णवेभ्यः प्रसादकम् ॥11॥ इत्य् उक्त्वा गात्र-माल्यानि ददौ तस्य करे हरिः । ततः प्रभाते विमले ते सर्वे समुपागताः ॥12॥ यस्मै यस्मै च यद् दत्तं तत् तस्मै सम्प्रदत्तवान् । ततस् ते हृष्ट-मनसः स्नात्वा सुर-नदी-जले ॥13॥ पूजयित्वा जगन्नाथं नैवेद्यं विनियुज्य च । पुनस् तं देव-देवेशम् आजग्मुर् मुदिताशयाः ॥14॥ गदाधरः प्रत्यहं तं चन्दनेनानुलेपनम् । कृत्वा माल्यादि गात्रेषु ददाति सततं मुदा ॥15॥ शयनीये गृहे शय्यां कृत्वा तत्-सन्निधौ सुखम् । स्वपिति श्रद्धया युक्तः शृणु तस्यामृतं वचः ॥16॥ यथा क्वचिद् व्रजे रत्न-मन्दिरे कृष्ण-सन्निधौ । शय्यां विधाय श्री-राधा स्वपिति प्रेम-सम्प्लुता ॥17॥ सायाह्ने मुदितो देवैस् तैः सार्धं कीर्तनोत्सुकः ॥18॥ तेऽपि सङ्कीर्तनानन्द-मत्ताश् च ननृतुर् जगुः । श्रीमद्-विश्वम्भरेणापि परमानन्द-निर्वृताः ॥19॥ कदाचिद् आवृते व्योम्नि घनैर् गम्भीर-निस्वनैः । विद्योतिते ततस् तावत् साकं च स्तनयित्नुभिः ॥20॥ वैष्णवा दुःखिताः सर्वे विघ्नोऽयं समुपस्थितः । मेघा हरेः कीर्तनकेऽभवंश् चिन्तापरा इति ॥21॥ तदा तस्मिन् समायातो गृहीत्वा मन्दिरा हरिः स्वकान् कृतार्थयन् कृष्णं जगौ स स्व-जनैः सह ॥22॥ ततो मरुद्भिर् मेघौघाः खण्डितास् ते दिग्-अन्तरम् । भेजुर् बभूव विमलं नभश् चन्द्रांशु-रञ्जितम् ॥23॥ ततः सङ्कीर्तन-परैः साधुभिः सह स प्रभुः । ननर्त पाद-कटकैः रणच्-चरण-पङ्कजः ॥24॥ विप्र-साध्वी-मुखाम्भोज-घन-ध्वनि-निनादिते । नन्दयत्य् अतिपुष्पौघ-गन्धोन्मादित-दिङ्-मुखे ॥25॥ खेऽवस्थिते सुर-गणे बभूव महद्-उत्सवः । श्री-कृष्ण-कीर्तनानन्दः सर्व-श्रुति-मनोहरः ॥26॥ येऽनेक-जन्म-कृत-पुण्य-समुद्र-सङ्ख्यास् ते कृष्ण-देव-समम् एव नितान्त-शान्ताः । नृत्यन्ति हर्ष-पुलकाश्रुभिर् आवृताङ्गा देवा यथाचल-भिदा सुखिनो दिविष्ठाः ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे

38

Page 39: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

मेघ-निवारणं नाम तृतीयः सर्गः

||3||

—o)0(o—

(2.4)

चतुर्थः सर्गः

द्युनदी-मज्जनम् तत्र शुक्लाम्बरो नाम द्विजो रोदिति नित्यशाः । पतित्वा दण्डवद् भूमौ वदन्न् एव मुहुर् मुहुः ॥1॥ नवद्वीपस् तु मधुरा कृता तात त्वयाधुना । इति संविलपन् भूमौ रोदिति प्रेम-विह्वलः ॥2॥ वयस्यांसे विनिक्षिप्त-करो नृत्यति कर्हिचित् । क्वचिद् रोमाञ्चित-तनुः कल्पते परमः पुमान् ॥3॥ क्वचिद् ईश्वर-भावेन भृत्येभ्यः प्रददौ वरान् । एवं नाना-विधाकारैर् नृत्यन् लोकान् आशिक्षयत् ॥4॥ कदाचित् स्व-जन-स्कन्धम् आरुह्य हर्षयन् प्रभुः । स्व-जनान् क्रीडति प्रीतः क्षणदायां कृत-क्षणः ॥5॥ अथापर-दिने भूमाव् उपविश्यानुनादयन् । करतालैर् दिशाः प्रोचे पश्य शैलूष-चेष्टितम् ॥6॥ पश्य पश्याद्भुतं बीजं भूमौ संरोपितं मया । पश्य पश्याङ्कुरो जातो निमिषेण तरुः पुनः ॥7॥ जातं पश्यास्य पुष्पौघं पश्य पश्य फलं पुनः । जातं पश्य फलं पक्वं तस्य सङ्ग्रहणं पुनः ॥8॥ फलं वृक्षोऽपि नास्त्य् एव क्षणान् माया-कृतं यतः । प्रान्तरे तु कृतं ह्य् एव न कीञ्चिद् अपि लभ्यते ॥9॥ ईश्वरस्याग्रतः कृत्वा धनं विपुलम् अश्नुते । एवं माया-कृतं कर्म सर्वं चेदम् अनर्थकम् ॥10॥ ईश्वरार्थं कृतं ह्य् एतत् सर्वं सार्थकताम् ईयात् । तस्माद् ईश्वर-सेवार्थं सर्वं कर्माचरेत् सुधीः ॥11॥ ततः प्रोवाच भगवान् मुकुन्दाम्बष्ठम् अग्रतः । स्थितं प्रेक्ष्य त्वया किं नु ब्रह्म-विद्या निजोच्यते ॥12॥ इत्य् उक्त्वा स पपाठेदं श्लोकं स्वयम् अरिन्दमः । श्री-राम-नाम-माहात्म्यं गूढ-वेदार्थ-सङ्ग्रहम् ॥13॥ रमन्ते योगिनोऽनन्ते सत्यानन्द-चिद्-आत्मनि । इति राम-पदेनासौ परं ब्रह्माभिधीयते ॥14॥ पुनः प्रोक्तं भगवता तं वैद्यम् अनुशासता । चतुर्-भुजस्य यद् ध्यानं तद् वरं परिकीर्तितम् ॥15॥ द्वि-भुजस्य तु यद् ध्यानम् तन् न्यूनम् इति ते मतम् । परमेश्वर-भेदेन केवलं दुःखम् एव हि ॥16॥ यद्य् आत्मनो हितं वेत्सि तदा यत्न-पुरःसरम् । द्वि-भुज-ध्यानम् एव त्वं कुरु सर्व-फल-प्रदम् ॥17॥ प्रोवाच तं देवं मुकुन्दो नम्र-कन्धरः । गौराङ्ग-चरणाम्भोज-मधुपो गायकोत्तमः ॥18॥ स्नातं मया सुर-नदी-पयसि प्रकामं

39

Page 40: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-वैष्णवाङ्घ्रि-रजसाङ्गम् अलङ्कृतं च । त्वत्-पाद-पद्म-वर-छत्रम् अमुं मयाद्य मूर्ध्नि प्रयच्छ कुरु दास्य-पदेऽभिषेकम् ॥19॥ एवं निशम्य तद्-वाक्यं तस्य मूर्ध्नि पदाम्बुजम् । दत्तवान् भगवांस् तुष्टः स-हर्षोऽभूत् तदैव सः ॥20॥ रोमाञ्चित-तनुर् धीमान् अश्रु-पूर्ण-विलोचनः । ततो मुरारिं प्रोवाच भगवान् अम्बुजेक्षणः ॥21॥ कथं त्वं कृतवान् वैद्य गीतम् अध्यात्म-तत्-परम् । जीविते यदि वाञ्छास्ति प्रेम्नि वा ते हरेः स्पृहा ॥22॥ तदा गीतं परित्यज्य कुरु श्लोकं हरेः स्वयम् । तच् छ्रुत्वा प्राह तं देवं विनयेन भिषक् सुधीः ॥23॥ श्रीमन्-नारायणो नाम गुप्तः स्नेहार्णवं गुरुम् । यथा तवावतारोऽयम् वक्तुम् अर्हति साम्प्रतम् ॥24॥ तथाज्ञां कुरु देवेश तच् छ्रुत्वा स-स्मिताननः । प्राह तं भगवान् अस्य तथैव सम्भविष्यति ॥25॥ यद् वदिष्यत्य् असौ वैद्यस् तत् सुसत्यं भविष्यति । एतच् छ्रुत्वा हरेर् वाक्यं नोचे किञ्चिद् भयात् तु सः ॥26॥ मुरारिर् मुमुदे तत्र श्रीमत्-श्रीवास-पण्डितः । शुद्ध-स्वाचार-निरतो हरि-सेवा-परायणः ॥27॥ प्रातः स्नात्वा हरेः पूजां कृत्वा सम्यग् विधानतः । उपासनां तस्य नित्यं करोति भ्रातृभिः सह ॥28॥ सार्धं गायन् हरेर् नाम गीतानि च मुदान्वितः । स्नापयंस् तं शुभैर् अद्भिर् अर्पयन् द्रव्यम् उत्तमम् ॥29॥ भोजयन् फल-गव्येन हृष्टात्मा द्विज-पुङ्गवः । तस्यानुजः श्रिया युक्तो रामः स भ्रातृ-वत्सलः ॥30॥ प्रियश् च सर्व-भूतानां ज्येष्ठ-सेवा-परायणः । हरि-सेवां सह भ्रात्रा करोत्य् अनुदिनं सुधीः ॥31॥ श्रीवास-रामौ नृ-हरेः सदा प्रियौ ताभ्यां सह क्रीडति चक्र-पाणिः । वाट्यां तयोर् एव ननर्त देवो यथ र्षि-सङ्घे कपिलो महात्मा ॥32॥ अन्येद्युर् अध्यापयद् अप्रमेयः शिष्यान् वदेत् तं द्विज-सूनुर् एकः । श्री-कृष्ण-नामा खलु मायया स्याद् इत्थं समाकर्ण्य वचः खलस्य ॥33॥ कर्णौ कराभ्यां विनिधाय देवः शिष्यैर् उपेतो द्युनदीं जगाम । स्नात्वा स-चेलः सह शिष्य-वर्गैर् उपागमत् केलि-निधिं गृहं स्वम् ॥34॥ पठेद् य इत्थं द्युनदी-निमज्जनं हरेर् लभेत् सोऽपि क्रतोः फलं नरः । हरौ च भक्तिं विमलां स्मृतिं च प्राप्नोति शृण्वन्न् अपि तत्-फलं नरः ॥35॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे

40

Page 41: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

द्यू-नदी-मज्जनं नाम चतुर्थः सर्गः

—o)0(o—

(2.5)

पञ्चमः सर्गः

भाव-कथनम् ततो जगाम पूर्यां स श्रीवासादिभिर् अन्वितः । अद्वैताचार्य-वर्यस्य भक्तस्य दर्शनोत्सुकः ॥1॥ गच्छन् पथि मुहुर् गायन् हरेर् गीतं मुदान्वितः । क्वचित् नृत्यति नृत्यद्भिः स्व-जनैः सह स प्रभुः ॥2॥ ततो गत्वा पपातोर्व्याम् आचार्यस्य समीपतः । दण्डवद् वैष्णवं विष्णुं मान्यमानोऽनुशिक्षयन् ॥3॥ तं दृष्ट्वा सहसोत्थायाचार्यस् तु तत्-समीपतः । गत्वा पपात भूमौ स सम्भ्रमेण जगद्-गुरुः ॥4॥ अन्योन्यालिङ्गनं कृत्वा प्रेमोत्कण्ठौ बभूवतुः । कम्पाश्रु-पुलकाद्यैस् तु परिपूर्णौ सुविग्रहौ ॥5॥ उपविश्य ततो देवः कथां चक्रे हरेः प्रियाम् । मनोहरां पाप-हरां मुक्ति-प्रेम-फल-प्रदाम् ॥6॥ ततोऽद्वैतोऽब्रवीद् वाक्यं भक्तिर् नास्ति कलौ क्षितौ । इति मूढा वदन्ति ये ते पश्यन्त्व् अद्य चक्षुषा ॥7॥ तच् छ्रुत्वा भगवान् आह किञ्चित् प्रस्फूरिताधरः । भक्तिश् चेन् नास्ति नृ-हरेः किं तदास्ति क्षिताव् इह ॥8॥ भक्तिर् एवास्ति संसारे सर्व-सारा सुखावहा । सा नास्तीति च यो ब्रूते जन्म तस्य निरर्थकम् ॥9॥ तस्मात् कृष्णे भक्तिर् आस्ते सुप्रसन्ना सनातनी । यस्य स्यात् कर्म-बन्धश् च नश्येत् प्रेमा हरौ भवेत् ॥10॥ ततोऽवदत् श्रीनिवासो दृष्ट्वा कञ्चिद् अवैष्णवम् । द्विज प्रस्फुटम् एवाग्रे हरेः संसदि दुःखितः ॥11॥ विघ्नं कृष्णोत्सवे कर्तुं द्विजोऽयं समुपागतः । तच् छ्रुत्वा भगवान् प्राह नायम् अत्रागमिष्यति ॥12॥ नास्त्य् अत्र तव विप्रेन्द्र चिन्ता काचित् सुखी भव । नायातस् तत्र विप्रोऽसौ विष्णु-माया-विमोहितः ॥13॥ स्वयं शान्तिपुरं गत्वा दृष्ट्वाद्वैत-महेश्वरम् । ऐश्वर्यं कथयन् कृष्ण-पूर्णावेशो बभूव ह ॥14॥ ततः क्रीडा-परो भूत्वा श्रीवासस्यांस-देशके । दत्त्वा सव्ये सव्य-बाहुं वामं प्रादत् गदाधरे ॥15॥ श्री-राम-पण्डितस्याङ्के दत्त्वा पादाम्बुजं हरिः । तैः सार्धं मुमुदे श्रीमद्-अद्वैताचार्य-सन्निधौ ॥16॥ तत्र भुक्त्वा वरान्नं स चन्दनेनानुलेप्य च । गात्राणि हर्षयन् लोकं जगौ कृष्णं ननर्त च ॥17॥ आचार्यो बुबुधे पूर्णम् आत्मानम् आशिषा बुधः । दृष्ट्वा श्री-गौरचन्द्रस्य प्रेमानन्द-महोत्सवम् ॥18॥ आचार्येण समं कृष्णः कीर्तयन् स जगद्-गुरुः । क्रीडित्वा देववत् तत्र पुनर् आगान् निजालयम् ॥19॥ ततः सोऽध्यात्म-तत्त्वार्थं वक्तुम् आरेभ ईश्वरः ।

41

Page 42: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एक एव हरिः स्वामी व्यष्टि-रूपतया स्थितः ॥20॥ संहृतः स्वयम् एवैकस् तिष्ठत्य् आत्मा स्वयं प्रभुः । सर्वस्यान्तर्-बहिः साक्षी कारणानां च कारणम् ॥21॥ इति हस्तं प्रसार्याशु मुष्टीकृत्य स्वयं पुनः । करं स दर्शयाम् आस नृत्यन् इव स ईश्वरः ॥22॥ पुनर् ऊचे वचस् तत्त्वं सत्ता-मात्र-स्वरूपिणम् । भावोऽप्य् अनर्थकस् तत्र सद्-रूपम् अवधार्यताम् ॥23॥ एकत्र ब्रह्मणोऽपि स्याद् देव-मूर्तिर् न सर्वथा । अन्यस्य मूर्तिर् भवति विना तज्-ज्ञान-कारणात् ॥24॥ पश्याङ्गुली कर-स्थे मे ह्य् एका तत्र मधु-प्लुता । जिह्वया तां लिह-स्वाद्य तद् अन्या पूय-सम्प्लुता ॥25॥ तां दृष्ट्वा घृणया चान्यं द्रष्टुं नोत्सहते क्षणम् । निर्भेद-ब्रह्म-ज्ञानाद् धि सर्वम् एव सुलक्षणम् ॥26॥ एवम् एकोऽपि भगवान् अनादिः पुरुषोऽव्ययः । सामग्री-रसतो जीवो मुक्तो भवति नान्यथा ॥27॥ एवं बहु-प्रकारं स ज्ञान-योगं दया-निधिः । उक्त्वा तु विररामार्य-हृदय-स्थ-पदाम्बुजः ॥28॥ श्रावयित्वा ततो ज्ञानं ज्ञान-गम्यं जगत्-पतिम् । कृष्णं ज्ञात्वा तत्-पदाब्जं स्मृत्वा पुलकम् उद्वहन् ॥29॥ भक्तिर् एव समुत्कृष्टा कृष्ण-प्रेम-प्रकाशिनी । इत्य् एवाह सदोत्कण्ठो गद्गदं जगद्-ईश्वरः ॥30॥ प्रेमाश्रु-कण्ठो भगवान् इदं वचनम् अब्रवीत् । द्रुत-चित्तो गद्गद-वाक् रोदित्य् अलं हसत्य् अपि ॥31॥ नृत्यत्य् अलं गायति च मद्-भक्तो भुवन-त्रयम् । पुनाति पाति सततं सर्वापद्भ्यो दिवा-निशम् ॥32॥ इत्य् उक्त्वा हृष्ट-मनसा ननर्त स्व-जनैः सह । श्रीमद्-विश्वम्भरो देवो निज-भक्ति-प्रकाशकः ॥33॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे भाव-कथनं नाम

पञ्चमः सर्गः ॥5॥

—o)0(o—

(2.6)

षष्ठः सर्गः

संसारारण्योपमा श्री-अद्वैत-माहात्म्यं च अथापर-दिने तत्राद्वैताचार्यो महा-यशाः । नवद्वीपे समायातो द्रष्टुं विश्वम्भरेश्वरम् ॥1॥ स्नानं कृत्वार्चयित्वेशं स यावद् गच्छतीश्वरः । द्रष्टुं तावत् स भगवान् श्रीवासस्याश्रमे वसन् ॥2॥ पुष्पैकं न्यस्य दण्डाग्रे प्रोवाच स-स्मिताननः । गदा-पूजां कृतां ह्य् एषा मया दुष्टस्य शासनम् ॥3॥ करिष्याम्य् अनया नित्यं मद्-भक्त-द्वेषिणः सदा । भक्त एव सदा मह्यं प्राणाधिको न संशयः ॥4॥ एकोऽस्ति दुष्टो मद्-भक्त-द्वेषिणं कुट-रोगिणम् ।

42

Page 43: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कृत्वा तं पुनर् एवाह पैशाच-नरकाश्रयम् ॥5॥ करिष्याम्य् अचिरं कालं सत्यम् एतन् मयोदितम् । नाशयिष्यामि तच् छिष्यान् विधास्ये विड्-भुजान् अहम् ॥6॥ वनं प्रयातुम् इच्छामि तद् अत्रैव महद् वनम् । व्याघ्रस्य सदृशाः केचित् केचित् पाषाण-सन्निभाः ॥7॥ वृक्षाणां सन्निभाः केचित् केचित् तृण-निभा नराः । पशूनां सन्निभाः केचित् तेनेदं सुमहद् वनम् ॥8॥ श्री-कृष्ण-चरणाम्भोज-मधु-पान-रता हि ये । ते मानुजाः समाख्याताः सर्व-जीवोपकारिणः ॥9॥ अद्वैताचार्य-वर्योऽत्र समायात इति श्रुतम् । कथं नायाति यत्रास्ते तत्र गच्छामहे वयम् ॥10॥ एतस्मिन् समये तत्राचार्यः स्वयम् उपागतः । उपायनं समादाय तत्-पाद-पद्म-सन्निधौ ॥11॥ तद् दत्त्वा दण्डवद् भूमौ निपपात तदा प्रभुः । करे गृहीत्वा तं प्राह त्वद्-अर्थोऽहम् इहागतः ॥12॥ इत्य् उक्त्वा हर्षयित्वा तत् खटायां समुपाविशत् । आज्ञया तस्य देवस्याद्वैताचार्यो ननर्त ह ॥13॥ तद् दृष्ट्वा भगवान् प्रीतस् तं प्राह तव बालकाः । एते मा प्रार्थयन्त्य् एव प्रेम-भक्तिं सुदुर्लभाम् ॥14॥ दास्यामि त्वत्-कृते वत्स तच् छ्रुत्वा हर्ष-सम्प्लुतः । आचार्यः प्राह भगवन् एते ते चरणानुगाः । कारुण्यालय-वात्सल्यात् तव किं स्यात् सुदुर्लभम् ॥15॥ अथोपविष्टास् ते सर्वे पार्श्वतस् तस्य चक्रिणः । ज्योत्स्नातत्यां रजन्यां च पुनर् आह महा-भुजः ॥16॥ कमलाक्षोऽसि मेऽतीव भक्तस् त्वत्-कृत एव हि । समागतोऽहम् त्वं नृत्य-गीतेन सुसुखी भव ॥17॥ तच् छ्रुत्वा भगवद्-वाक्यं श्रीमच्-छ्रीवास-पण्डितः । उवाच मधुरैर् वाक्यैर् विनीतस् तत्-पदाम्बुजे ॥18॥ किं तेऽसौ भगवद्-भक्तः करुणेयं तव प्रभो । तच् छ्रुत्वा भगवान् क्रुद्धस् तं निर्भर्त्स्याभ्यभाषत ॥19॥ किम् उद्धवस् तथाक्रूरो भक्तो मेऽतीव वत्सलः । आचार्योऽयं ततो न्यूनः किम् एव त्वं प्रभाषसे ॥20॥ किं वा भारतवर्षेऽस्मिन् आचार्यस्य समोऽपरः । वर्तते कोऽपि मद्-भक्तो यस्माद् अज्ञो द्विजो भवान् ॥21॥ तच् छ्रुत्वा भगवद्-वाक्यं भीत्या तूष्णीं बभूव ह ॥22॥ ततः प्रोवाच भगवान् अध्यात्मं न कदाचन । भवद्भिः कुत्रचिद् वापि वक्तव्यं यदि रोच्यते ॥23॥ तदा प्रेमा न दातव्यो भवद्भ्यः सत्यम् एव हि ॥24॥ तच् छ्रुत्वा पण्डितः प्राह श्रीवासो जगद्-ईश्वरम् । तत्र मे विस्मृतिर् भूयाद् यथाह न वदामि तत् ॥25॥ मुरारिः प्राह भगवन्न् अध्यात्मं न विदाम्य् अहम् । तं प्राह देवो जानासि कमलाक्षात् श्रुतं हि तत् ॥26॥ इति सपदि निशम्य देव-वाक्यं प्रमुदित-मनसो बभूवुर् आर्याः । हरि-हर-पद-पद्म-सीधु-मत्ता ननृतुर् अनिमिषा इवोत्सवाढ्याः ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे षष्ठः सर्गः

43

Page 44: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

||6||

—o)0(o—

(2.7)

सप्तमः सर्गः

भक्तानुग्रहः सित-नवांशुक-मस्तक-वेष्टनस् तरुण-विद्रुम-सन्निभ-हार-धृक् । वर-भुज-द्युति-रञ्जित-कङ्कणः स्फुट-नवीन-सरोज-करो बभौ ॥1॥ चल-चेलि-निबद्ध-धटाधरो’ रुण-बहिर्-वसनो नट-वेश-धृक् । वर-नितम्ब-विलम्बित-बाहु- वर-विलम्बि-नाग-पतिः स्फुटम् ॥2॥ चरण-पङ्कज-रञ्जित-नूपुरो वर-नख-द्युति-रञ्जित-शीतगुः । पद-तल-द्युति-रञ्जित-विद्रुमो द्रुत-सुवर्ण-रुचिः शनकैर् व्रजन् ॥3॥ परिननर्त लसन्-मुख-पङ्कजो निज-जनैर् निज-नाम-परायणैः । मधु-रिपोर् मधु-गीत-सुगायनैः सुर-गणैर् दिवि देव-पतिर् यथा ॥4॥ कर-युगाहत-साधु-सुमन्दिरा- रव-सुधा वसुधा-तल-वासिनाम् । मुदम् अधात् कल-कण्ठ-रवान्विता सुमनसा अनिशं कमला-पतेः ॥5॥ उपविशन् नव-कम्बल-संवृते हरि-हरोऽत्र विचित्रो रराम । सुर-गृहे निज-लोक-समावृते वरद आववृधे निज-तेजसा ॥6॥ ततः प्रोवाच श्रीवासं मधुरं मधुसूदनः । श्री-भक्तिर् अस्या वासस् त्वम् अतः श्रीवास उच्यते ॥7॥ गोपीनाथम् इदम् प्राह त्वं मे दास इति स्मृतम् ॥8॥ ततः प्रोवाच करुणो मुरारिं तां पठ स्वयम् । कवितां भवतः श्रुत्वा स पपाठ शुभाक्षरम् ॥9॥

श्री-रामाष्टकम् राजत्-किरीट-मणि-दीधिति-दीपितांशम्

44

Page 45: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

उद्यद्-बृहस्पति-कवि-प्रतिमे वहन्तम् । द्वे कुण्डलेऽङ्क-रहितेन्दु-समान-वक्त्रं रामं जगत्-त्रय-गुरुं सततं भजामि ॥10॥ उद्यद्-विभाकर-मरीचि-विबोधिताब्ज- नेत्रं सुबिम्ब-दशन-च्छद-चारु-नासम् । शुभ्रांशु-रश्मि-परिनिर्जित-चारु-हासं रामं जगत्-त्रय-गुरुं सततं भजामि ॥11॥ तं कम्बु-कण्ठम् अजम् अम्बुज-तुल्य-रूपं मुक्तावली-कनक-हार-धृतं विभान्तम् । विद्युद्-वलाक-गण-संयुतम् अम्बुदं वा रामं जगत्-त्रय-गुरुं सततं भजामि ॥12॥ उत्तान-हस्त-तल-संस्थ-सहस्र-पत्रं पञ्च-च्छदाधिक-शतं प्रवराङ्गुलीभिः । कुर्वत्य् अशीत-कनक-द्युति यस्य सीता पार्श्वेऽस्ति तं रघु-वरं सततं भजामि ॥13॥ अग्रे धनुर्धर-वरः कनकोज्ज्वलाङ्गो ज्येष्ठानु-सेवन-रतो वर-भूषणाढ्यः । शेषाख्य-धाम-वर-लक्ष्मण-नाम यस्य रामं जगत्-त्रय-गुरुं सततं भजामि ॥14॥ यो राघवेन्द्र-कुल-सिन्धु-सुधांशु-रूपो मारीच-राक्षस-सुबाहु-मुखान् निहत्य । यज्ञं ररक्ष कुशिकान्वय-पुण्य-राशिं रामं जगत्-त्रय-गुरुं सततं भजामि ॥15॥ हत्वा खर-त्रिशिरसौ स-गणौ कबन्धं श्री-दण्ड-काननम् अदूषणम् एव कृत्वा । सुग्रीव-मैत्रम् अकरोद् विनिहत्य शत्रुं तं राघव दश-मुखान्त-करं भजामि ॥16॥ भङ्क्त्वा पिनाकम् अकरोज् जनकात्मजाया वैवाहिकोत्सव-विधिं पथि भार्गवेन्द्रम् । जित्वा पितुर् मुदम् उवाह ककुत्स्थ-वर्यं रामं जगत्-त्रय-गुरुं सततं भजामि ॥17॥ इत्थं निशम्य रघु-नन्दन-राज-सिंह- श्लोकाष्टकं स भगवान् चरणं मुरारेः । वैद्यस्य मूर्ध्नि विनिधाय लिलेख भाले त्वं राम-दास इति भो भव मत्-प्रसादात् ॥18॥ अपठद् भगवान् एकं श्लोकं तच् छृणु मे द्विज ॥19॥ न साधयति मा योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥20॥ (भा.पु.11.14.20) पठित्वेदं पुनः प्राह सर्वांस् तत्र समागतान् ।

45

Page 46: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

भवद्भिर् एव कर्तव्यं श्रीवासस्य विचारने ॥21॥ यत् स्यात् तद् एव नित्यं वः कुशलं तद् भविष्यति । श्री-राम-पण्डित-ज्येष्ठ-भ्रातृ-सेवा मद्-अर्चनाः ॥22॥ इति बुद्ध्या विनिश्चित्य कुरु श्रीवास-सेवनम् । तेन ते सकलं भद्रं सदा नित्यं भविष्यति ॥23॥ इत्य् उक्त्वा हर्षयन् लोकान् रेमे प्रणत-वत्सलः । भक्त-वत्सलता तस्य दृष्ट्वा सर्वे सुखं ययुः ॥24॥ श्रीवासेनार्पितं दुग्धं पूगं माल्यं सधूपकम् । बुभुजे भगवांस् तत्र शेषान् भृत्याय दत्तवान् ॥25॥ श्रीवास-भ्रातृ-तनया-भर्तृका मधुर-द्युतिः । प्राप्य हरेः प्रसादं च रौति नारायणी शुभा ॥26॥ इति सकल-निशां निनाय देवो निज-जन-मनसा मुदे मुरारिः । क्षणम् इव महद् वत्सरेण मेने ऽनवरतं सुखम् आपुर् आर्य-वर्याः ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे भक्तानुग्रहो नाम

सप्तमः सर्गः ॥7॥

—o)0(o—

(2.8)

अष्टमः सर्गः

अवधूतानुग्रहः ततः प्रभाते विमले नत्वा तं पुरुषर्षभम् । गत्वा निजाश्रमं सर्वे स्नात्वा देवार्चनादिकम् ॥1॥ कृत्वा भुक्त्वा यथा-न्यायम् आजग्मुस् तत्-पदाम्बुजम् । तान् दृष्ट्वा हर्ष-सम्पूर्णो भगवान् मधुसूदनः ॥2॥ ततः प्रोवाच भगवान् अवधूतः समागतः । नित्यानन्द इति ख्यातो महात्मा तं समानय ॥3॥ हे राम त्वं मुरारे च नारायण-मुकुन्दकौ । गच्छध्वं सत्वरा यूयं यत्रास्ते स महा-मतिः ॥4॥ ततस् तद्-आज्ञया सर्वे दक्षिणे ग्राम-सन्निधौ । विचार्य तं न दृष्ट्वा ते समीयुस् तत्र सन्निधिम् ॥5॥ ते नत्वा तं सुर-श्रेष्ठं procur नास्माभिर् अद्य सः । दृष्ट इत्य् अब्रवीत् तांश् च पुनर् गच्छत साम्प्रतम् ॥6॥ स्वाश्रमे स च द्रष्टव्यः सायाह्ने स महा-मनाः । तच् छ्रुत्वा ते यथा-स्थानं ययुर् हृष्टा कृताह्निकाः ॥7॥ ततः सायाह्ने वेलायां पथि गच्छन् जगद्-गुरुः । मुरारिं प्राह दृष्ट्वा तम् आगच्छ तत्र यत्र सः ॥8॥ समायातो मुनि-श्रेष्ठो नन्दनाचार्य-वेश्मनि । तत्राहम् अपि गच्छामि द्रष्टुं तं पुरुषर्षभम् ॥9॥ स-मुरारि-स्थितो देवो भक्त-वर्ग-समन्वितः । प्रेमानन्द-रसे मग्नो नन्दनाचार्य-सद्-गृहे ॥10॥

46

Page 47: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

गत्वा ददर्श तं देवं नित्यानन्दं सुखोषितम् ॥11॥ ततः प्रणम्य तं भक्त्या भगवान् मधुराक्षरम् । हरि-सङ्कीर्तनं कृत्वा ननर्त ललितं मुदा ॥12॥ ततो ननर्त तम् अनु नित्यानन्दो महा-यशाः । हुङ्कार-हास्य-सम्पूर्णः पुलकाङ्कित-विग्रहः ॥13॥ नृत्यावसाने देवस् तु तत्-पाद-रजसा पुनः । भृत्यस्य मस्तकं पूतम् अकरोत् कमला-पतिः ॥14॥ ततः प्रतस्थे स्व-गृहं कथयन् तत्-कथाः शुभाः । अहो महात्मा कथयत्य् अयं कृष्ण-शुभाकरम् ॥15॥ आदौ ज्ञानं भवेत् पुंसः ततो भक्तिर् हरौ भवेत् । ततो विरक्तिर् भोगेषु भवेद् एव क्रमाद् इह ॥16॥ इत्य् उक्त्वा पथि देवेशो जगाम निज-मन्दिरम् । कथयाम् आस तत् सर्वं स्व-मातुश् चरणान्तिके ॥17॥ अथापर-दिने प्राप्ते नित्यानन्दाय धीमते । भीक्षां ददौ चन्दनेन कृत्वा सर्वाङ्ग-लेपनम् ॥18॥ माल्यम् अर्घ्यं च नैवेद्यं दत्त्वा पूजां चकार च । एवं सम्पूजितस् तेन नित्यानन्द-महाप्रभुः ॥19॥ तत्र स्थित्वा पर-दिने श्रीवासस्याश्रमं ययौ । अवधूतं च भीक्षार्थं निमन्त्रणम् अथाकरोत् ॥20॥ तं पण्डितः प्रणयेन भीक्षां सुसंस्कृतां ददौ । ततो भुक्त्वा वरान्नं स श्रद्धया पावनं महत् ॥21॥ स्थितस् तत्रैव भगवान् आगतस् तत्-क्षणेन तु । देवालये शुभे देव उपविश्य वरासाने ॥22॥ पूर्व-लीलाम् अनुस्मृत्य प्रियां मधुरया गिरा । उवाच पश्य मां त्वं हि मद्-अर्थं कृतवान् श्रमम् ॥23॥ अवधूतो मनो-वाचं श्रुत्वा तस्य महात्मनः । अवलोक्य च तं भक्त्या विशेषं नावबुध्यत ॥24॥ तज् ज्ञात्वा भगवान् सर्वान् वैष्णवान् प्राह गच्छत । यूयं गृहाद् बहिः सर्वे ततस् ते निर्ययुर् गृहात् ॥25॥ ततः सन्दर्शयाम् आस नित्यानन्दाय स प्रभुः । स्व-वैभवं स्व-माधुर्यं कौतुकायाखिलेश्वरः ॥26॥ स ददर्श ततो रूपं कृष्णस्य षड्-भुजं महत् । क्षणाच् चतुर्-भुजं रूपं द्वि-भुजश् च ततः क्षणात् ॥27॥ अत्यद्भुतं ततो दृष्ट्वा हरेण विस्मयेन च । जहास च पुनर् धीमान् ननर्त च मुदा सकृत् ॥28॥ देवाज्ञया नाकथयद् रोमाञ्चित-तनुर् भृशम् । वृन्दावन-विनोदी तु भ्राता मे त्वं प्रहर्षितः ॥29॥ इति यः शृणोति नृ-हरेश् चरितं सकलं स यज्ञ-फलम् एव लभेत् । रमते मुकुन्द-चरणाम्बुरुहे हरि-नाम तस्य नियतं स्फुरति ॥30॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे अवधूतानुग्रहो नाम

अष्टमः सर्गः ॥8॥

—o)0(o—

47

Page 48: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(2.9)

नवमः सर्गः

भक्त-पूजोपग्रहणम् श्रुत्वा कथाम् अतितरां मुदितो महात्मा दामोदरः पुनर् उवाच मुरारि-वैद्यम् । अत्यद्भुतं वद विभोर् वपुषः स्वरूपं स्वप्नेन दृष्टम् अपि यत् पुरुषोत्तमेन ॥1॥ तं प्राह पुण्य-चरितं स पुनर् मुरारिः कृष्णस्य शुद्ध-मनसां महद्-उत्सवाय । कृष्ण-स्वरूपम् अखिलाम्बर-भूषणाढ्यं स्वप्ने ददर्श पुनर् एष नवीन-कृष्णः ॥2॥ रात्रौ रुरोद भगवान् अतिविह्वलं सा वीक्याति-विस्मित-मुखी तनय बभाए तात त्वम् अद्य किम् अलं स्व-परत्वम् एषि श्रुत्वा क्षणाद् धृतिम् उवाह शची बभाषे ॥3॥ स्वप्ने मयाद्य नव-नीरद-तुल्य-कान्तिर् मायूर-पिच्छ-वर-हाटक-कङ्कनाढ्यः । बालो ललाट-विलसत्-कुटिलालकश् च वशी-करो रवि-करोज्ज्वल-पीत-वस्त्रः ॥4॥ दृष्टोऽतिविह्वलतयाऽश्रुभिर् आवृताङ्गो रोदिम्य् अनन्तरम् अनन्त-सुखं ममाभूत् । श्रुत्वा शची-सुत-मुखाद् वचनामृतं सा हर्षान्विता स्मित-मुखी सुमुखी बभूव ॥5॥ विश्वम्भरोऽतिपुलकावलि-रञ्जिताङ्गः प्रेमाश्रु-वारिधिम् उवाह विलोचनाभ्याम् । कालेन तावद् अचिरेण समागतोऽसौ श्रीवास-वेश्मनि शुभे शुशुभे च पूते ॥6॥ तत्रैव सर्व-भुवनैक-सुखाभिलाषी प्रेमाश्रु-पूर्ण-वदनः शुशुभेऽवधूतः । दृष्ट्वा हरेर् अतितरां भुवि दुर्लभाङ्गं तेजो-मयं कमल-नेत्रम् उदार-वेशम् ॥7॥ कक्षे गदा-वर-रथाङ्ग-वरं दधान वामे सुवेणु-वर-शार्ङ्ग-सहस्र-पत्रम् । प्रध्मात-कञ्चन-रुचिं वर-कौस्तुभाद्यं दिव्य-स्फुरन्-मकर-कुण्डल-गण्ड-युग्मम् ॥8॥ भालोल्लसन्-मणि-वरं वर-कण्ठ-संस्थ- नीलाम्बुजाभरण-मारकताक्ष-हारम् । रौप्योपकॢप्त-सित-हार-विराजमानं सूर्यांशु-गौर-वसनं विवशो बभूव ॥9॥

48

Page 49: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

दृष्ट्वा पुनर् मुरलिका-वरणाङ्ग-हीनं रूपं तथैव वर-बाहु-चतुष्टयं सः । हर्षाप्लुतः क्षणम् अथ द्वि-भुजं ददर्श लोकानुरूप-चरितं च ततो जहास ॥10॥ एवं हरेर् अतितरां दिवि दुर्लभं यद् दृष्ट्वा स्वरूपम् अचिरेण ननर्त सोऽपि । आलिङ्ग्य तत्र स्व-जनान् नव-तोय-राशौ मग्नो बभूव नितराम् अवधूत-देवः ॥11॥ अट्टाट्ट-हास-वर-शोभित-गण्ड-युग्मो वारुण्य-पान-मद-शोभित-लोचन-श्रीः । नीलाम्बरो मुषल-लाङ्गल-वेत्र-धारी कृष्णाग्रजो जयति गौर-रसेन पूर्णः ॥12॥ श्रीवास-रामौ च भिशङ्-मुरारिं नारायणं प्राह प्रभुर् व्रजस्व । अद्वैत-वाट्याम् अवधूत एष गमिष्यति ज्ञापयितुं द्विजेन्द्रम् ॥13॥ इत्थं समाकर्ण्य हरेर् गिरस् ते जग्मुर् मुदाद्वैत-पदारविन्दम् । गत्वा प्रणेमुर् द्युनदी-तटे शुभे आज्ञां हरेर् आहुर् अनन्त-पुण्याम् ॥14॥ श्रुत्वा प्रभोर् अद्भुत-वीर्यम् उज्ज्वलम् मुमोद हर्षेण जगौ ननर्त च । आचार्य आनन्द-महाम्बुधौ मुहुर् निमज्जनोन्मज्जनम् आततान ॥15॥ स्थित्वा ततस् तत्र दिन-द्वयं ते ध्यात्वा पदाब्जं स्व-गृहं समीयुः । आचार्य-मुख्याश् च हरेः पदाब्जे निवेद्य सर्वं सहसा ननन्दुः ॥16॥ आचार्य आगत्य ततः परे शुभे काले ददर्शाम्बुज-पत्र-नेत्रम् । दृष्ट्वा मुखं सिंह-निनाद-युक्तः प्राप प्रपन्नार्ति-हरं मुकुन्दम् ॥17॥ श्रीवास-देवालय-मध्यगो हरिर् वरासन-स्थः सहसा रराज । सन्तप्त-चामीकर-रोचिषा रविर् यथा प्रभाते नयनानुरञ्जनः ॥18॥ दृष्ट्वाननेन्दुं मुदिता महान्त आचार्य-मुख्या जगुर् आर्द्र-चित्ताः । नैवेद्यम् अर्घ्यं च ददुर् वरांशुकान् नेमुः पृथिव्यां विनिपत्य हर्षिताः ॥19॥

49

Page 50: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पूजां गृहीत्वा भगवान् द्विजानां सम्भुज्य तेषां सहसा प्रसादम् । तेभ्यो मुदादाद् वसनं सुमाल्यं ते तद् गृहीत्वातितरां ननर्तुः ॥20॥ तेऽतिप्रहृष्टाः पुलकाचिताङ्गा आनन्द-रत्नाकर-मग्न-चित्ताः । आत्मानम् अन्यं च विदुर् गताशुभं कैवल्यम् अप्य् अल्पतरं प्रचक्रुः ॥21॥ रात्रिन्दिवं ते न विदुः सुखेन सूर्योदये नृत्य-परा दिनान्तम् । निन्युर् निशां तां च पुनः प्रभाते नृत्यावसाने जगदीश्वराज्ञया ॥22॥ आगत्य गेहे द्विज-वर्य-सत्तमा भिषक्तमाद्या हरि-नाम-भाषणाः । स्त्रीभ्यश् च सर्वे जगदुर् मुदान्विता हरेश् चरित्रं निखिलं जगद्-गुरोः ॥23॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे भक्त-पूजोपग्रहणं नाम

नवमः सर्गः ॥9॥

—o)0(o—

(2.10)

दशमः सर्गः

नृत्य-विलासः स्नात्वा द्युनद्या जगद्-ईश-पूजां कृत्वा समीयुः पुनर् एव सन्निधौ । विश्वम्भरस्याम्बुज-लोचनस्य सोऽपि प्रमोदेन ददर्श तान् प्रभुः ॥1॥ ततः परं श्री-हरि-दासम् उत्तमं श्री-कृष्ण-पादाम्बुज-मत्त-षट्पदम् । सुशीतलं साधु-विलोचनोत्सवं नवोद्गतेन्दु-प्रतिमं सुमङ्गलम् ॥2॥ दृष्ट्वा समालिङ्ग्य भुज-द्वयेन दृढं हरिस् तं निज-पाद-भक्तम् । समादिदेशासनम् उग्र-कीर्तिस् तस्मै पुनस् तं प्रणनाम सोऽपि ॥3॥ तं चन्दनेनाशु विलेपयित्वा

50

Page 51: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

माल्यं च दत्त्वाथ महा-प्रसादम् । अन्नं रसैर् युक्तम् अनुत्तमं ददौ चतुः-प्रकारं बुभुजे तद्-आज्ञया ॥4॥ सोऽपि प्रसन्नेन्दु-मुखः सुखोषितो हरेर् गृहे राजति देववत् सुधीः । गायन् हरेर् कीर्तन-मङ्गलं मुहुर् मुमोद नित्यात्म-सुखेन धीरः ॥5॥ तेनैव सार्धं भगवान् अनादिः क्रीडा तथाचार्य-समं विधाय । सम्प्रेषयाम् आस निजालयं तम् अद्वैत-सिंहोऽपि जगाम हृष्टः ॥6॥ ततोऽवधूतं विनयेन धीरो गच्छन्न् अनुव्रज्य सुदूरम् ईशः । उवाच कौपीनक-चेलम् एकं देहि त्वम् एभ्यो द्विज-सज्जनेभ्यः ॥7॥ ददौ तदा तद्-वचनेच्छया स कौपीनम् एकं तद् असौ गृहीत्वा । स्वयं प्रभुर् भृत्य-जनाय चेलं ददौ विभज्य प्रतिघ्य ते मुदा ॥8॥ विधाय मौलौ नृ-हरेः प्रसादं कृष्णेन सार्धं निजम् एव मन्दिरम् । आगत्य ते प्रेम-विभिन्न-धैर्या निपत्य भूमौ रुरुदुः सुदुःखिताः ॥9॥ ततो निमज्याम्भसि भूमि-देवाः स्नात्वा द्युनद्यां हरि-पूजन-क्रियाम् । चक्रुः पुनः सायम् उपागतास् ते विजह्रुर् आर्या हरिणा समं जगुः ॥10॥ आलिङ्ग्य भृत्यान् अपि तान् गृहीत्वा भूमौ लुठत्य् अब्ज-कर-द्वयेन । आनन्दम् अत्यर्थम् अनन्त-कीर्तिः समुद्वहन् सिंह-गतिर् ननर्त ॥11॥ श्रीवासम् आदाय भुज-द्वयेन तन्-मध्यतो दूरतरं निनाय । ततो न दृष्ट्वा विवशा बभूवुः सुविस्मितास् ते हरि-दास-वर्याः ॥12॥ विचार्य ते नो ददृशुर् महान्तः क्षुब्धान् विदित्वा तद् अजः समागतः । स्वयं स्वतन्त्रार्थ-रतः पुरस्तात् ते पार्श्वतस् तं परिवव्रुर् उत्सुकाः ॥13॥ गोपी-स्वभावाप्त-समस्त-भक्त्या

51

Page 52: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पश्यंश् च कृष्णं वन-मालिनं प्रभुम् । मद्-वल्लभोऽसौ भगवान् यथा भवेत् तथा कृपां मे कुरुतान् महेश्वरः ॥14॥ गोपाङ्गना-भाव-विभाव-निष्ठः श्री-कृष्ण एवात्र रसेन पूर्णः । गोप-स्त्री-भावान् प्रणतान् विभाव्य करोति वस्त्राहरणादि-लीलाम् ॥15॥ ततः कदाचिद् रजनी-मुखे स वस्त्रान् समाकृष्य विनग्न-भावान् । चक्रे कराम्भोज-युगेन चक्री भृत्यान् रसज्ञो रसदो नराणाम् ॥16॥ एवं प्रभुः क्रीडनकं स कृत्वा क्षणाद् ददौ वस्त्र-गणान् समस्तान् । तेभ्यः पुनस् ते परिधाय हृष्टा वासांसि साकं जहृषुर् मुरारिणा ॥17॥ गायन् हरेर् नाम पुनर् ननर्त तैः सार्धम् अन्तः-करणैर् यथार्थैः । लीला-गतिर् लोक-मलं क्षपन् स सन्तप्त-चामीकर-रोचिषा प्रभुः ॥18॥ ततोऽवधूतः पुनर् आगतः सुखं रेमे ननर्ताशु जगौ हरेर् गुणान् । कृष्णेन सार्धं हलिना यथार्भकाः पुरा तथैवात्र च वारिजेक्षणः ॥19॥ नृत्यावसाने भगवान् द्विजाग्र्यान् उवाच पादाव् अवधूतकस्य । प्रक्षाल्य गृह्णन्तु जलं भवन्तश् चक्रुस् ततस् ते शिरसा तद्-आज्ञाम् ॥20॥ पीत्वा तु पादोदकम् एव ते मुदा नृत्यन्ति गायन्ति रसेन पूर्णाः । श्री-गौरचन्द्रेण सम विचुक्रुशुस् ततोऽवधूतश् च हसन् पपात ॥21॥ ततो ननन्दामृत-पूरकेण वाचा च गत्या हसितेन चापि । विलोकनेनाम्बुज-लोचनस्य धुन्वन् नराणां हृदयोग्र-दुःखम् ॥22॥ तथा रमन्तं त्रिदशा विदित्वा नभो-गता नेमुर् अमुं सुवेशम् । सुविस्मिताः कीर्तनकैस् तु पूर्णाः स्तुत्वामृतास् ते ददृशुः प्रहृष्टाः ॥23॥ तत्रागतः श्री-हरि-दास-वर्यो

52

Page 53: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

वक्षः-स्थल-स्फाटिक-रत्न-चन्द्रः । सुनूपुरैः रञ्जित-पाद-युग्मो ननर्त देवस्य समीपतो मुनिः ॥24॥ अद्वैत-वर्यः पुनर् आगतः सुधीः स तं प्रभुर् भक्त-जन-प्रियो हरिः । पाद्यार्घ्य-गन्धाक्षत-चन्दनादिभिः समर्चयित्वा तम् अथादिशत् स्वयम् ॥25॥ स सम्भ्रमेणादरतो गृहीत्वा भुक्त्वा नदन्तं सुमहत्-प्रसादम् । रेमे हरेः सार्धम् उदार-कीर्तिर् आचार्य-वर्यो महद्-उत्सवेन ॥26॥ शृणोति यः कृष्ण-कथाम् इमां शुभां प्रेमान्वितः स्यात् स तु शुद्ध-भावम् । लभेत पाण्डित्यम् अखण्डितं च देहावसाने च हरेः पुरं व्रजेत् ॥27॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे नृत्य-विलासो नाम दशमः सर्गः

||10||

—o)0(o—

(2.11)

एकादशः सर्गः

जाह्नवी-पातनम् भिक्षुः कश्चिद् वनमाली द्विजस् तत्र समागतः । स-पुत्रो देव-देवेशं ददर्श च ननर्त च ॥1॥ तं दृष्ट्वा भगवान् प्रीत्या तेन सार्धं हरिं जगौ । हरेः सोऽपि प्रसादेन स-पुत्रो मुमुदे सुखम् ॥2॥ एकदा कीर्तन-परे हरौ नृत्यति स द्विजः । ददर्श बालकं कञ्चित् श्यामं पीताम्बरावृतम् ॥3॥ दृष्टो दृष्टो मया देव इति हृष्टो बभूव ह । स जन्म सार्थकं मेने भिक्षु-धर्मो द्विजोत्तमः ॥4॥ पुत्रं गृहीत्वा हस्ताभ्याम् आगतः प्रभु-सन्निधिम् । एवं भिक्षुः स हृष्टाङ्गः पुलकावलिम् उद्वहन् ॥5॥ प्रेमाश्रु-धारा-सिक्ताङ्गो ननर्त सह चक्रिणा । एकदा पैतृकं कर्म कृत्वा श्रीवास-पण्दितः ॥6॥ शृण्वन् बृहत्-सहस्रं स नाम कृष्णस्य शुद्ध-धीः । तत्राजगाम भगवान् श्रुत्वा च हरि-नामकम् ॥7॥ नृसिंहावेश-सङ्क्रुद्धो गदाम् आदाय सत्वरः । धावति स्म ततो देवो नृसिंहाकार-विक्रमः ॥8॥ एवं भूतं च तं देवं दृष्ट्वा सर्वे प्रदुद्रुवुः । पलायन-परान् दृष्ट्वा ततस् तान् नृ-हरिः पुनः ॥9॥

53

Page 54: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

क्षणाद् गदां परित्यज्य सुस्थ आविशद् आसने । तदोवाच न जानेऽहम् अपराधः क्वचिन् मम ॥10॥ भवेद् इति वचः श्रुत्वा sarve procur na te kvacit | अपराधो जगन्नाथ यद् दर्शनम् अनुस्मरन् ॥11॥ पाप-बीजं दहेद् एव नरसिंहाकृतेः प्रभोः । अपराधस् तव भवेत् कदाचिद् अपि मानद ॥12॥ अथापर-दिने कश्चिद् गायनः समुपागतः । नमस्कृत्य हरिं भक्त्या तत्रोपविश्य भूतले ॥13॥ जगौ कल-पदं गीतं शिवस्य मधुराक्षरम् । श्रुत्वा स भगवान् प्रीतः शिवाविष्टो ननर्त ह ॥14॥ तत उत्थाय तरसा गायन-स्कन्धम् आरुहत् । श्रीवास-पण्डितस् तत्र शिव-स्तोत्रं चकार ह । महोक्षे स हरिस् तत्र वर्तुलाम्बुज-लोचनः ॥15॥ जटिलः शृङ्ग-डमरु-वादको राम-गायकः । बभूव जगतां नाथः सर्व-देव-मयो हरः ॥16॥ चक्रे महिम्नः स्तोत्रं स श्री-मुकुन्दोऽतिसुस्वरः । अवरुह्य ततः स्कन्धाद् गायनस्याविशद् विभुः । सर्वे ते मुदितास् तत्र हरि-लीला-रस-प्लुताः ॥17॥ कुर्वन्ति कीर्तनं हर्षात् तैः सहैव जगद्-गुरुः । गायन् reme harer गीतं ननर्त च मुहुर् मुहुः ॥18॥ श्रीमान् विश्वम्भरो देवो भक्ति-भाव-समन्वितः । ततः पर-दिने नृत्यावसाने दण्डवत् क्षितौ ॥19॥ निपत्य संस्थितस्यास्य देवस्य पद-पङ्कजात् ॥20॥ आगत्य ब्राह्मणी काचित् जगृहे रज उत्तमम् । तत उत्थाय भगवान् ज्ञात्वा तस्या विचेष्टितम् ॥21॥ दुःखेन महताविष्टोऽनुतापी बहुधाभवत् । तत उत्थाय सहसा वेगेन जाह्नवी-जले ॥22॥ पपात मग्नस् तत्रैव तं दधार महा-बलः । अवधूतो महा-बाहुर् धृत्वा तीरं समारुहत् ॥23॥ श्रीवास-हरिदासाद्या आगत्य त्रास-संयुताः । उद्विग्नाः सहसा वव्रुस् तं देवेशं भयान्विताः ॥24॥ प्रेमोत्कण्ठाश् च रुरुदुः शुक्लाम्बर-द्विजादयः । सुशान्तं सुखिनं ज्ञात्वा चक्रुः कृष्ण-कथां मिथः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे जाह्नवी-पतनं नाम

एकादशः सर्गः ॥11॥

—o)0(o—

(2.12)

द्वादशः सर्गः

महा-प्रकाशाभिषेकः ततो वाट्यां मुरारेस् ते झटित्य् आगत्य सेश्वराः । उपविश्य क्षणं स्थित्वा विजयस्याश्रमं ययुः ॥1॥ उषित्वा रजनीं तत्र प्रभाते भगवान् परः ।

54

Page 55: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

जगामोत्तरकं कूलं स जाह्नव्या भ्रमद् द्रुतम् ॥2॥ ब्राह्मणाः साधवः शान्ता विनयेन द्विजोत्तमाः । ऊचुः प्रसीद भगवन् आगच्छ स्व-गृहं पुनः ॥3॥ तच् छ्रुत्वा विनयं तेषां करुणार्द्रो न्यवर्तत । स्व-भक्त-हृदयानन्दः श्रीमान् विश्वम्भरः प्रभुः ॥4॥ ततस् ते हृष्ट-मनसस् त्यक्त-शोका मुदान्विताः । आजग्मुर् हरिणा सर्वे श्रीवासस्यालयं पुनः ॥5॥ प्रोवाच भगवांस् तत्र सर्वेषाम् एव सन्निधौ । शृणुध्वं वचनं मह्यं यूयं कृष्ण-रस-प्रदाः ॥6॥ मातरं सम्परित्यज्य गते मयि दिग्-अन्तरम् । सर्वे मां संवदिष्यन्ति विरुद्धं कृतवान् असौ ॥7॥ मुरारिः प्राह तं श्रुत्वा मैवं नाथ वदिष्यति । कश्चिज् जनो न शक्नोति जीवो वक्तुं सनातनम् ॥8॥ तस्य तद् वचनं श्रुत्वा भगवांस् तं मुरारिकम् । आलिङ्ग्य वर-बाहुभ्यां हर्षितः प्राविशद् गृहम् ॥9॥ ततः प्रमुदितो वैद्यः पुलकावलिम् उद्वहन् । पपाठ श्लोकम् एकं च प्राचीनं यच् छृणुष्व तत् ॥10॥ क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः । ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः ॥11॥ (भा.पु. 10.81.16) तच् छ्रुत्वाश्चर्यम् अखिलं भाव सन्दर्शयन् प्रभुः । रराज सहसा देवः सहस्रार्चिः-सम-प्रभः ॥12॥ उपविश्यासने देवः प्रोवाच मधुराक्षरम् । इदं देहं विजानीहि सच्-चिद्-घनम् अनुत्तमम् ॥13॥ ततस् ते मुदिताः सर्वे बभूवुः पुलकाञ्चिताः । श्रीवास-पण्डितस् तत्र स्नापयाम् आस तं प्रभुम् ॥14॥ स्वर्-नदी-स्वच्छ-सलिलैः पूजां चक्रे यथा-विधि । नित्यानन्दो महा-तेजाश् छत्रं शिरस्य् अधारयत् ॥15॥ गदाधरश् च ताम्बूलं ददाति श्री-मुखोपरि । केचित् सेवन्ते तं देवं चामर-व्यजनादिभिः ॥16॥ सङ्कीर्तन-रसे मग्ना हरिं गायन्ति सर्वतः । एवं कौतुकम् आपन्ना विस्मिता ननृतुर् जगुः ॥17॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे महा-प्रकाशाभिषेको नाम

द्वादशः सर्गः ॥12॥

—o)0(o—

(2.13)

त्रयोदशः सर्गः

ब्रह्म-शाप-वरः अथापर-दिने देवो भक्तिं संशिक्षयन् स्वकान् । देवालयं ययौ विप्रैः सार्धं सम्मार्जनीं करे ॥1॥ कुद्दालं चांस-भागेषु धटीं कटि-vare vahan ।

55

Page 56: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

नूत्न-वस्त्र-कृतोष्णीषो बाल-सूर्य-सम-प्रभः ॥2॥ आचार्याद्या महात्मानः कुद्दाल-मार्जनी-कराः । कृष्णस्य हड्डिपा भूत्वा द्वारं देवालयस्य ते ॥3॥ भित्तिं सम्मार्जयाम् आसुः सह कृष्णेन सद्-गुणाः । एवं प्रकारं नृ-हरेः शिक्षां शत-सहस्रशः ॥4॥ भगवान् स्वात्म-तन्त्रोऽपि कारुण्येनाभ्यशिक्षयत् । श्रीमान् गौरचन्द्र-देवो जगतां कारणं परम् ॥5॥ अथ काले व्रजन्तं तं पथि दृष्ट्वा जनार्दनम् । कश्चित् कुष्ठी नमस्कृत्य विनयानत-कन्धरः ॥6॥ उवाच भगवन् सर्वे वदन्ति त्वां सनातनम् । पुरुषं देव-देवेशं मां समुद्धर पापिनम् ॥7॥ त्राहि मां दुःसहान् नाथ कुष्ठ-रोगात् सुदारुणात् । तच् छ्रुत्वा भगवान् क्रुद्धः शोण-पद्म-विलोचनः ॥8॥ उवाच भो दुराचार वैष्णव-द्वेष-कारक । श्रीवास-पण्डित-द्वेषं कृत्वा त्वं हि कथं सुखी ॥9॥ अवाच्य-वादम् उक्त्वा तं निष्णातं वैष्णवोत्तमम् । शत-जन्मनि कुष्ठी त्वं विगताङ्गो भविष्यसि ॥10॥ वैष्णव-द्वेष-कार्तारं नोद्धरामि कदाचन । बहिः-प्राणम् इमं देहम् अन्तः-प्राणं च वैष्णवम् ॥11॥ तं द्विषन्ति महा-मोहात् पतन्ति निरयेऽशुचौ । वैष्णवेषु नता ये च मां द्विषन्ति कथञ्चन ॥12॥ तान् उद्धरिष्ये सर्वत्र महा-पातक-सञ्चयात् । एवम् उक्त्वा ययौ देवः श्रीवासस्यालये शुभे ॥13॥ उपविश्य सुखं रेमे भगवान् स्व-जनैः सह । श्रीवास-पण्डितं प्राह करुणार्द्रो जगद्-गुरुः ॥14॥ पथी कश्चित् कुष्ठ-रोगी दुष्टस् त्वद्-अपराधतः । भुङ्क्ते स नरकं सर्वम् उद्धारो नैव दृश्यते ॥15॥ स प्राह योऽपराधं मे करोति हि समासतः । उद्धारं कुरु तं देव वरम् एतत् सदा मम ॥16॥ पाप-पूर्णान् जगन्नाथ-माधवादीन् समुद्धर । ओम् इत्य् आह स भगवान् सर्व-पातक-मूल-हृत् ॥17॥ एकदा ब्राह्मणः कश्चिन् नृत्यन्तं पुरुषोत्तमम् । द्रष्टुं गत्वा न दृष्ट्वा च बहिर्-द्वाः-स्थेन वारितः ॥18॥ रुष्टः पर-दिने दृष्ट्वा गङ्गा-तीरे जगद्-गुरुम् । सुदुर्मुखो रुषित्वा तं शापं दास्यन्न् उवाच ह ॥19॥ यज्ञोपवीतं वक्षः-स्थं छित्त्वा शापं ददौ क्रुधा । यस्मात् त्वन्-नृत्य-समये तत्र गच्छन् निवारितः ॥20॥ द्वाः-स्थेन ते ततोऽद्य त्वं संसाराद् बहिर् आव्रज । तच् छ्रुत्वा ब्राह्मण-वचो मुमोद भगवान् परः ॥21॥ क्रुद्ध-ब्राह्मण-शापो वै वर एवाभवन् मम । उद्धरामि जनान् सर्वान् सन्न्यासाश्रमम् आश्रितः ॥22॥ इति श्रुत्वा हरेः शापं श्रद्धया परया सह । ब्रह्म-शापाद् विमुच्येत नवं सुखम् अवाप्नुयात् ॥23॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे ब्रह्म-शाप-वरो नाम

त्रयोदशः सर्गः. ॥13॥

56

Page 57: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

—o)0(o—

(2.14)

चतुर्दशः सर्गः

श्री-बलभद्रावेशः अथ प्रभाते विमले द्यु-नाथे स्मरन् मुनि-ब्राह्मण-सज्जनान् बहून् । स पाठयन् दैवत-गौरचन्द्रो बभूव नीलाम्बर-भाव-भावितः ॥1॥ स हासयन् देहि मधूनि साम्प्रतस् त्व् अतीव तं मेघ-समं स्वनं पुनः । शुश्राव तस्मिन् समये हलायुधं नीलाम्बरं श्वेत-महीधरं प्रभुम् ॥2॥ सौनन्द-पाणिं वर-पद्म-लोचनं दृष्ट्वाद्भुतं हृष्ट-मनाः प्रहर्षयन् । लोकान् ननर्ताखिल-लोक-पालकः स्वयं हरिस् तैर् मुनिभिः सुवेश-धृक् ॥3॥ विप्रैर् उपेतो हरि-नाम-गायनैर् हृष्टोऽगमद् वैद्य-मुरारि-वेश्मनि । तत्रावदद् देहि सुधां मधूत्कटां प्राची-दिवा-नाथ इवातिलोहितः ॥4॥ जिष्णुः स्वयं तोय-सुपूर्ण-भाजनं हस्तेन धृत्वापिबद् अम्बु पावनम् । ननर्त मत्तोऽतिहसन् लुठन् क्षितौ तदाऽस्तुवंस् ते हलिनं द्विजोत्तमाः ॥5॥ पेतुः पृथिव्यां चरणाम्बुज-द्वये मुमोद चातीव मुहुर् मुहुर् जनः । एवं स देवो बलदेव-लीलया ननर्त चोवाच च साम-निस्वनः ॥6॥ नाहं स कृष्णो वचसा सुखी भवेद् यो मे प्रयच्छन्तु सुपेयम् अद्भुतम् । मल्लोऽयम् इत्य् अङ्गुलिना द्विजैकं क्षिपन् सुदूरे प्राहिणोत् पृथिव्याम् ॥7॥ पपात सोऽप्य् आगत-साध्वसोऽभूद् एवं विजह्रे भगवान् स्व-लीलया । प्रातः समारभ्य दिवावसानं यावत् स देवो बलदेव-लीलया ॥8॥ क्रीडां विधत्तेऽद्भुत-रूप-वेशः स्वयं कृत-स्नान-विधिर् ययौ गृहम् ।

57

Page 58: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

भुङ्क्ते स्व-वर्गैः परिवेष्टितः स्वयं श्री-गौरचन्द्रो जगतां पतिः प्रभुः ॥9॥ अथापरेऽह्नि परितप्त-देहो मुहुर् मुहुर् मोहम् अवाप देवः । स्मरन् वने तं परिकीर्ण-मूर्ध-जास् तदा द्विजास् तं सलिलैर् असिञ्चयन् ॥10॥ गदाधरं सम्प्रति लब्ध-सङ्ज्ञः प्रोवाच वैकल्य-गिरा स्वयं प्रभुः । समानयासाद्य समस्त-बन्धून् सद्-वैष्णवांस् तान् प्रतिलोकयामि ॥11॥ तद्-आज्ञया ते मुदिताः समागता आचार्य-रत्न-प्रमुखा महत्तमाः । दृष्ट्वा हरिं विह्वलितं स-गद्गद- स्वरं विमूढा इव ते भृशार्दिताः ॥12॥ बभूवुर् ऊचुश् च किम् अत्र कारणं वदस्व तात स्वयम् एव साम्प्रतम् । श्रुत्वावदत् तान् नृ-हरिः सुविह्वलो दृष्टो मया श्वेत-गिरिर् हलायुधः ॥13॥ सुवर्ण-सौनन्द-करः सहस्रगुर् यथा प्रभाते वर-हेम-भूषणः । श्रुत्वा तदा श्री-युत-चन्द्र-शेखरा- चार्योऽथ तं प्राह वदस्व तत् प्रभो ॥14॥ दृष्टस् त्वया यत् सहसा तदा हरिस् तत्रैव गत्वा हलिनं ददर्श । ततस् तद्-आवेशतया पुनर् विभुर् ननर्त तद्-वेश-धरो मुदान्वितैः ॥15॥ हृष्टो हरिः कौतुक-नृत्य-जल्पितैर् आनन्दितात्मा कर-भङ्ग-सङ्गतैः । सद्-वैष्णवैः पुण्य-मही-धरोर्जितैः क्रान्तैर् विधुः स्वर्ग-सुख पद-क्रमैः ॥16॥ एवं दिनान्तं स निनाय यज्ञ-भुक् यज्ञैः सुसङ्कीर्तनकैर् जगद्-धितैः । ततोऽपराह्ने पुनर् एव देवे नृत्योन्मुखे वारुणी-दिव्य-गन्धैः ॥17॥ अपूरि सर्वानि दिशां मुखानि तदा समाघ्राय जना ननन्दुः । श्री-राम-नाम-द्विज-वर्य-सत्तमो ऽपश्यत् तदा तत्र समागतान् बहून् ॥18॥ कर्णैक-पद्मान् कमलायतेक्षणान् श्रोत्रैक-विन्यस्त-सुकुण्डलार्चिषा ।

58

Page 59: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

विद्योतमानान् सित-वस्त्र-मस्तकान् श्रुत्वा ततोऽन्ये ननृतुः प्रहर्षिताः ॥19॥ तत्रैव कश्चिद् वन-मालि-नामा पश्यत्य् अलं काञ्चन-निर्मितं क्षितौ । सौनन्दनं सूर्य-कर-प्रकाशकं संहृष्ट-रोमाश्रुभिर् आर्द्र-विग्रहः ॥20॥ ततो ननर्ताखिल-लोक-नाथो हलायुधावेश-रसेन मत्तः । दृष्ट्वावधूतश् च निनाय वक्षसि तं गौरचन्द्रं च रसेन तेन ॥21॥ नभो-गता नेमुर् अनुत्तमेन भावेन तृप्ता दिविजाः सहेशाः । प्रेमाश्रु-पूर्णाः पुलकाकुलावृताः श्री-राम-नारायण-कृष्ण-जल्पिनः ॥22॥ एवं निशां तां स निनाय देवस् ततो ययौ स्वः-सरिद्-अम्बु-मध्ये । विगाह्य तस्मिन् स्व-जनैः समेतो हसन् शनैः क्रीडनकं चकार ॥23॥ ततोऽगमद् वेश्म निजं जितारिर् जना नमस्कृत्य हरि निजाश्रमम् । ययुः प्रभाते पुनर् एव सर्वे समागता द्रष्टुम् अजाङ्घ्रि-पङ्कजम् ॥24॥ एवं प्रकाराणि बहूनि चक्रे हलायुधावेश-धरो मुकुन्दः । स्व-भक्ति-पूर्णो जगतां हितार्थी श्री-कृष्ण-चैतन्य-प्रभुः स्वयं हरिः ॥25॥ शृणोति यः श्री-हलिनश् चरित्रं विचित्र-वेशैर् यद् अकारि स प्रभुः । भवेत् सदा भक्ति-रसाभिमत्तो मृतोऽश्नुते श्री-पुरुषोत्तमामृतम् ॥26॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे हलायुधावेशो नाम चतुर्दशः सर्गः.

||14||

—o)0(o—

(2.15)

59

Page 60: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पञ्चदशः सर्गः

गोपी-भाव-वर्णन-भक्ति-योगः उवाच कृष्णः कल-नाद-रम्यं वचोऽमृतं श्लाघ्य-स-गद्गद-स्वरम् । वराह-देवो भगवान् ददौ माम् आलिङ्गनं यज्ञ-वपुर् महीधरः ॥1॥ हलायुधो मे हृदि सन्निविष्टः स वेणु-पाणिर् नयनाञ्जनोऽभूत् । इतीरितं तस्य निशम्य विप्रा हृष्टा ननन्दुर् ननृतुर् महान्तः ॥2॥ श्रीवासम् आह प्रहसन् स कृष्णो वेणुं प्रयच्छाद्य मदीयम् उत्तमम् । तदावदत् सोऽपि तवालये विभो भीष्मात्मजायाः परिरक्षितोऽस्ति सः ॥3॥ वेणुस् तद् अस्मिन् समये न लभ्यते रात्रौ कवाटापिहिते गृहान्तरे । एवं निशम्य प्रहसन् निशां तां भक्तैः समं लोक-गुरुर् निनाय ॥4॥ प्रातर् ययुस् ते मुदिता द्विजेशा नत्वा हरिं स्वः-सरिद्-अम्बु-मध्ये । स्नात्वा सुखेनैव हरिं समर्च्य भुक्त्वा प्रसादं परमां मुदं ययुः ॥5॥ एवं महा-क्रीडनकं मुरारेः श्रुत्वा विमुच्येत भवार्णवान् नरः । पठेल् लभेत् तत्-पद-पङ्कजे रतिं द्रुतं महा-रोग-गणाद् विमुच्यते ॥6॥ यस्य पाद-कमले कमलायाः प्रीत-सागर-वरो मुहुर् बभौ । तस्य कृष्ण-पद-पङ्कजाश्रये गोप-यौवन-वशेऽभवन् मनः ॥7॥ एकदा समभिधाय सुवेशं योषितां स्मित-सुधा-मुख-चन्द्रः । चन्द्र-शेखर-गृहाङ्गने विभुर् नर्तनम् निज-जनैः स चकार ॥8॥ तत्र नारद इवाबभौ महान् श्रीपतेः प्रथम-जो द्विजोत्तमः । दण्डवद् भुवि निपत्य सुरर्षिः प्राणमन् मुनिर् अजात्मजोऽजितम् ॥9॥ मां प्रतीहि शनकैर् इदम् उक्त्वा

60

Page 61: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-गदाधर-महीसुरम् आह । गोपिकेऽवदः सुरर्षि-पदे त्वं सम्प्रणम्य नत-कन्धर-चित्ता ॥10॥ तात-मातृ-चरणं परिहृत्य कृष्ण-पाद-कमलस्य सुसेवाम् । कर्तुम् ईश इह तत्-करुणाब्धेः पाद-पद्म-करुणा मयि ते स्यात् ॥11॥ एवम् आप्त-वचसा स मुनिस् तां सम्प्रहृष्ट-वदनः पुनर् आह । अप्सरे सुर-नदी-पयसि त्वं माघ-मास-शतकैः सदा कुरु ॥12॥ स्नानम् एक-मनसा तदा भवेत् कृष्ण-पाद-कमलस्य सुसेवा । तत् कृतं मुनि-वचो हि भवत्या तेन गोकुल इहाभवज् जनिः ॥13॥ उत्तमाम् अतितरां हरि-भक्तिं प्रेम-निर्भर-रसोर्मिभिर् आर्द्रा । दुर्लभां त्रि-जगतो मुनिर् आप यां प्रगायति मुदा शुकदेवः ॥14॥ तथा च (भा.पु. 10.47.63) वन्दे नन्द-व्रज-स्त्रीणां पद-रेणुम् अभीक्ष्णशः । यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥15॥ किं वदामि हरि-भक्ति-महत्त्वं सर्व-पाप-गणवान् द्विज-सूनुः । दुःख-पालिभिर् अजामिल-नामा पुत्र-मात्रम् अनुचिन्त्य जगाम ॥16॥ नाम-मात्र-विभवेन भवाब्धेः पारम् एव पर-दुस्तरस्य च । गच्छतु स-गण एव कृपाब्धेर् धाम किं पुनर् अजस्य सुसेवा ॥17॥ एवम् उक्तवति भू-सुर-वर्ये प्रेम-सागर-रसोर्मिभिर् आर्द्राः । सम्बभूवुर् अति ते रस-पूर्णास् तूर्णम् एव मुदिता द्विज-वर्याः ॥18॥ यद् अङ्घ्रि-नख-चन्द्रिका-किरण-मात्रम् एतत् वृतं सुरेन्द्र-मुनि-पुङ्गवैः सहचरैर् हि ब्रह्मादिभिः । कृतं सकल-निर्मलं गोप-गोपी-नामामृतैस् तद् अप्सरः-कथादिकं मनुज-भावम् एव स्फुटम् ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे गोपी-भाव-वर्णनं भक्ति-योगो नाम

61

Page 62: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पञ्चदशः सर्गः ॥15॥

—o)0(o—

(2.16)

षोडशः सर्गः

सर्व-शक्ति-प्रकाशः प्राविशत् तद् अनु दण्ड-धरोऽग्रतः पूर्ण-चन्द्र-सदृशो हरि-दासः । कीर्तनं कुरु हरेर् इति वादी बोधयंस् त्रि-जगती परितप्ताम् ॥1॥ तस्य तद्-वचनम् अब्ज-मुखस्य सन्निपीय हिताङ्ग-रुहास् ते । वैष्णवा ननृतुर् उद्गत-नेत्र- वारिभिस् तिमित-विग्रह-भाजः ॥2॥ प्राविशत् तद् अनु वैष्णव-राजो राजमान इव तिग्म-मरीचिः । आकिपन्न् इव सुधा इव कान्तिम् अब्ज-चारु-वदनः स महात्मा ॥3॥ ईश्वरस्य कलया तु विजातो ऽद्वैत-वर्य इतरैर् अनुगैः सः । आननर्त हरि-पाद-रसार्द्रो मत्त-सिंह इव दुर्दमनान्तः ॥4॥ तं विलोक्य मुदितैर् नयनाब्जैः साधवः सदसि तस्य मुखेन्दुम् । अद्भुतं पपुर् अवश्य-हृदस् ते प्रेम-सागर-रसेषु निमग्नाः ॥5॥ गोपी-वेश-धरको बलदेवः प्राविशद् रस-विशेष-विनोदी । प्राण-नाथ-कर-पल्लव-प्रधृतो नयन-वारि-परिपूर्ण-सुदेहः ॥6॥ वासुदेव-कृत-वेश-विशेषः प्राविशत् स भगवान् अमृतांशुः । तप्त-काञ्चन-वपुः कनकाद्रि- शृङ्ग-राज इव जङ्गम-वेशः ॥7॥ गोपिकेव वर-कञ्चुलि-वक्षा शङ्ख-कङ्कण-धरोऽरुण-वस्त्रः । नूपुरेण नुत-पाद-सुपद्मः सूक्ष्म-मध्य-वपुषा स ननर्त ॥8॥

62

Page 63: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

ज्योतिषातिमिलिते भुवस् तले देहजेन नृ-हरेः कृते तदा । दिव्य-गन्ध-पवनः स कम्पयन् मालती मलयजो ववौ मुहुः ॥9॥ खेद-शोक-कलयाविदितोऽपि पूर्ण-मण्डल इव प्रचकाशे । चन्द्रमा दिवि सुरेश-महेश- लोक-पाल-स-गणावृत-मार्गे ॥10॥ कीर्तनं स भगवान् अतितेजा नर्तनं च मुदितः प्रचकार । भावम् आशु विदधे कमलायाः कान्ति-भाव-भृद् वपुषोऽस्याः ॥11॥ तत्र देव-गृह-मध्य-गतायाः कृष्ण-दिव्य-वपुषः प्रतिमायाः । सन्निकर्षम् उपसृत्य विनीतो नव्य-वस्त्र-दशया कुसुमानि ॥12॥ विग्रहाद् अपनयन् पुनर् एव तत्र तानि निदधे सुमनांसि । प्रेम-भक्ति-रस-पूरित-कोटि- मातृ-स्नेह-परिपूरितोऽभवत् ॥13॥ तां स्त्रियं प्रमुदिताः परिनेमुः संस्तवेन श्रुतिभिः प्रतुष्टुवुः । आज्ञया सकल-देव-मयस्य तस्य हृष्ट-मनसो द्विज-मुख्याः ॥14॥ तत्-क्षणात् पुनर् अभूत् भगवत्याः सर्व-शक्ति-मयता तु वहत्याः । भावम् एव सुजना मुदम् आपुस् तुष्टुवुः सुर-कृतैः स्तव-राजैः ॥15॥ आसने समुपविश्य सुकॢप्ते देवता-प्रतिकृती पुनर् आह । प्राविशन् नटन-वीक्षण-कामा ’त्रागतास्मि भवता कुतुकेन ॥16॥ देहि देवि तव पाद-युगाब्जे प्रेम-भक्तिम् इति ते पुनर् ऊचुः । अब्रवीच् च मयि ते यदि भक्तिर् जायते यदि वदिष्यति लोकः ॥17॥ चाण्ड एष इति सुस्मित-वक्त्रा तान् उवाच तर्हि ते भुवि नेमुः । ब्राह्मणास् तम् अनु सा हरि-दासम् अर्क इन्दु-सदृशं समग्रहीत् ॥18॥

63

Page 64: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पञ्च-हायन इवाभवत् तदा सोऽपि तत्र तद् अभूद् अतिचित्रम् । तत्र कोऽपि समुवाच मुरारिं दीनम् एनम् अवलोकय देवि ॥19॥ तन् निशम्य नयनाब्ज-युगेन प्रेम-तोयम् असृजत् करुणार्द्रा । तत्-क्षणात् समनुभूय च सा तत्- पूजनं निज-जनस्य सुवेशा ॥20॥ स्तन्यम् आशु विदधे सुर-वर्यान् पाययन्न् असुर-वाहिनी-रिपुः । तं विलोक्य करुणार्द्र-सुनेत्राम् ईश्वरं निज-जना मुदम् आपुः ॥21॥ तत्-क्षणाद् भगवतः पुनर् एव भाव ईशितुर् अभूद् अवलोक्य । नेमुर् आर्द्र-नयना जगद्-ईशं तुष्टुवुश् च मुदिता द्विज-वर्याः ॥22॥ एवं निनाय भगवान् सकलां निशां स प्रातर् जगाम निज-मन्दिरम् इन्दु-वक्त्रः । हस्त-गृहीत-वर-दण्ड इवाति-चण्ड- रश्मेः शिखेव नृ-हरिर् ददृशे जनेन ॥23॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे सर्व-शक्ति-प्रकाशो नाम

षोडशः सर्गः ॥16॥

—o)0(o—

(2.17)

सप्तदशः सर्गः

श्री-मुरारि-गुप्तानुशासनम् श्री-चन्द्र-शेखराचार्य-रत्न-वात्यां महाप्रभुः । ननर्त यत्र तत्रासीत् तेजस् तत्त्ववद् अद्भुतम् ॥1॥ सप्ताहं शीतलं चन्द्र-तेजसा सदृशं हरेः । चञ्चलेव सुदुष्प्रेक्ष्यं चित्ताह्लाद-करं शुचि ॥2॥ ये ये तत्रागता लोका ऊचुस् तत्र कथं दृशोः । उन्मीलने न शक्ताः स्म विद्युद्वत् प्रेक्ष्य भूतले ॥3॥ तच् छ्रुत्वा वैष्णवाः सर्वे हर्षाद् ऊचुर् न किञ्चन । जानन्तोऽपि महा-भागा बहिर्-मुख-जनान् प्रति ॥4॥ अथ पप्रच्छ श्रीवासो भगवन्तं जगद्-गुरुम् । कलाव् एव हरेर् नाम-कीर्तनं समुदाहृतम् ॥5॥ किं सत्यादि-युगस्यास्ति फलं न्यूनं कथञ्चन ।

64

Page 65: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तच् छ्रुत्वा भगवान् प्राह श्रूयतां कथयामि ते ॥6॥ सत्ये धर्मस्य पूर्णत्वाद् ध्यानेनैवोपसाध्यते । तत्-फलं यज्ञ-मात्रेण त्रेतायां द्वापरे युगे ॥7॥ पूजनेन कलौ पापैर् न शक्तास् ते हरिः स्वयम् । नाम-स्वरूपो भगवान् आगत्य शुशुभे प्रभुः ॥8॥ कृतादिषु त्रयः शक्त्या ध्यान-यज्ञार्चनादयः । दारुणे च कलौ पापे स्वयम् एवानुपद्यते ॥9॥ तच् छ्रुत्वा हर्षितो विप्रः श्रीवासः पण्डितोत्तमः । मेने सर्व-पुरुषार्थ-सारं श्री-नाम-मङ्गलम् ॥10॥ हरि-सङ्कीर्तनं कृत्वा नगरे नगरे प्रभुः । म्लेच्छादीन् उद्दधारासौ जगताम् ईश्वरो हरिः ॥11॥ एकदा भगवान् आह नेत्र-वारिभिर् आप्लुतः । स्थातुं नाहं समर्थोऽस्मि गच्छामि मथुरां पुरीम् ॥12॥ छित्त्वा यज्ञोपवीतं स्वं कृष्ण-विश्लेष-कातरः । श्रुत्वा तद्-वचनं तस्य प्राह वैद्यो मुरारिकः ॥13॥ भगवन् सकलं कर्तुं शाक्तोऽसि सर्व-तत्त्व-वित् । गन्तुं स्थातुं त्वम् आर्येण तथापि नार्हसि ध्रुवम् ॥14॥ त्वया चेत् क्रियते नाथ स्वातन्त्र्यात् सकला जनाः । स्वातन्त्र्येण करिष्यन्ति पतियन्त्य् अशुचौ पुनः ॥15॥ एतन् मत्वा स्वयं तात स्वाश्रमाद् आश्रमान्तरम् । कर्तव्यं तु त्वया ते के कथयन्तु महत्तमाः ॥16॥ कृत्वैव गमनं तेऽद्य कृतं स्यात् सर्व-देहिनाम् । चैतन्य-रहितानां च किं तावत् कथयामि ते ॥17॥ भक्तैः संवेष्टितो नित्यं नित्यानन्द-समन्वितः । गदाधरेण गन्धाद्यैः सेवितो भक्त-गो हरिः ॥18॥ तच् छ्रुत्वा भगवांस् तूष्णीं भूत्वासीत् प्रेम-विह्वलः । कृष्ण-सङ्कीर्तनानन्द-पूर्ण-मनोरथः स्वयम् ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे श्री-मुरारि-गुप्तानुशासनं नाम

सप्तदशः सर्गः ॥17॥

—o)0(o—

(2.18)

अष्टदशः सर्गः

सन्न्यास-सूत्रम् ततः कियद् दिने प्राह भगवान् कार्य-माणुषः । स्वप्ने दृष्टो मया कश्चिद् आगत्य ब्राह्मणोत्तमः ॥1॥ सन्न्यास-मन्त्रं मत्-कर्णे कथयाम् आस सुस्मितः । तच् छ्रुत्वा व्यथितो रात्रौ दिवा चाहं विरोदिमि ॥2॥ कथं प्रियं हरिं नाथं त्यक्त्वान्यद् उचितं मम । मुरारिः प्राह तच् छ्रुत्वा तन्-मन्त्रे भगवन् स्वयम् ॥3॥ षष्ठी-समासं मनसा विचिन्त्य त्वं सुखी भव ॥4॥ तत्रोवाच प्रभुर् वाचं तथापि खिद्यते मनः । शब्द-शक्त्या करिष्यामि किम् इत्य् उक्त्वा रुरोद सः ॥5॥

65

Page 66: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तच् छ्रुत्वा व्यथिताः सर्वे कृष्ण-विश्लेष-कातराः । यथा भाविनि माथुरे विक्लवा व्रज-सुभ्रूवः ॥6॥ ततः कियद् दिने तत्र श्रीमत्-केशव-भारती । न्यासी-श्रेष्ठो महा-तेजा दीप्यमानो यथा रविः ॥7॥ पूर्व-जन्मार्जितैः पुण्यैः सर्वैस् तैर् आगतः स्वयम् । तत्र भाग्य-वशात् कृष्णं तप्त-चामीकर-प्रभम् ॥8॥ ददर्श पुण्डरीकाक्षं प्रेम-विह्वलितं हरिम् । दृष्ट्वा चानन्द-पूर्णोऽसौ बभूव न्यासि-सत्तमः ॥9॥ न्यासीश्वरं पुरो दृष्ट्वा भगवान् ईश्वरः स्वयम् । प्रेमानन्द-परिपूर्णः समुत्थाय ननाम तम् ॥10॥ कृष्ण-प्रेमाम्बु-धाराभिः परीतं तं विलोक्य सः । प्राह तुष्टो महा-बुद्धिः श्रीमत्-केशव-भारती ॥11॥ त्वं शुको वाथ प्रह्लाद इति मे निश्चिता मतिः । किं वा त्वं भगवान् साक्षाद् ईश्वरः सर्व-कारणम् ॥12॥ तच् छ्रुत्वा व्यथितो नाथः प्रशंसां स्वां महा-मतिः । रुरोद द्वि-गुण प्रेम-वारि-धारा-परिप्लुतः ॥13॥ ततः प्रोवाच तं दृष्ट्वा विस्मितो न्यासि-सत्तमः । भगवन्तं भवान् कृष्ण ईश्वरो नात्र संशयः ॥14॥ आत्म-प्रशंसां महतीं श्रुत्वा वैक्लव्यम् आवहन् । नत्वा तं न्यासिनां श्रेष्ठं जगाम निज-मन्दिरम् ॥15॥ न्यासं कर्तुं मनश् चक्रे त्यक्त्वा स्व-गृहम् ऋद्धिमत् । भगवान् सर्व-भूतानां पावनः श्री-निकेतनः ॥16॥ ततो मुकुन्दः प्रोवाच वैष्णवान् भो द्विजोत्तमाः । पश्य नाथं जगद्-योनिं यावद् अत्रावतिष्ठते ॥17॥ गमिष्यति कियत् काले त्यक्त्वा गेहं जगद्-गुरुः । सर्वे ते व्यथिताः श्रुत्वा वचनं तस्य धीमतः ॥18॥ ततः प्रोवाच भगवान् श्रीवासं द्विज-पुङ्गवम् । भवताम् एव प्रेमार्थे गमिष्यामि दिग्-अन्तरम् ॥19॥ साधुभिर् नावम् आरुह्य यथा गत्वा दिग्-अन्तरम् । अर्थम् आनीय बन्धुभ्यो दीयते तद् अह पुनः ॥20॥ दिग्-अन्तरात् समानीय दास्यामि प्रेम-सन्ततिम् । यया सर्व-सुराराध्यं श्री-कृष्णं परिपश्यसि ॥21॥ पुनः प्रोवाच तं श्रुत्वा श्रीवासः श्री-हरि प्रभुम् । त्वया विरहितो नाथ कथं स्थास्यामि जीवितः ॥22॥ तच् छ्रुत्वा भगवान् प्राह तव देवालये स्वयम् । नित्यं तिष्ठामि विप्रेन्द्र न चित्ते विस्मयं कुरु ॥23॥ तस्य तद्-वचनं श्रुत्वा विस्मितोऽभूद् द्विजर्षभः । ईश्वरः सर्व-संव्यापी कस्यायं वर्तते वशे ॥24॥ तत्र श्री-हरिदासेन सार्धं सायं गतो हरिः । मुरारि-वेश्म कारुण्यात् सोऽभ्यगच्छद् धरेः पदम् ॥25॥ नत्वासनम् उपानीय दत्त्वा सन्तुष्ट-मानसः । हरिदासं प्रणम्याथ सन्निकर्षे स्थितः स्वयम् ॥26॥ तम् उवाच दयाम्भोधिर् मुरारिं शृणु मद्-वचः । यद् उदास्से सदा नित्यं तद् इत्थं कुरु मद्-वचः ॥27॥ सावधानेन भवता श्रोतव्यं वचनं मम । उपदेशं ददाम्य् अद्य तव तत् सम्प्रधार्यताम् ॥28॥ अद्वैताचार्य-वर्योऽसौ महान् वै सद्-गुणाश्रयः । ईश्वरांशोऽस्य सेवां च कुरु यत्नेन सादरम् ॥29॥ इत्य् एव ज्ञापितो गुह्यो मया त्वत्-सुख-सिद्धये । इत्य् उक्त्वा स ययौ देवः स्वां पुरीं भक्त-वत्सलः ॥30॥

66

Page 67: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

अथापर-दिने गत्वा कण्टक-ग्रामम् उत्तमम् । सन्न्यासं कृतवान् कृष्णः श्रीमत्-केशव-भारतीम् ॥31॥ कृतार्थयन् गुरुं कृत्वा तं ब्रह्म-पारगोत्तमम् ॥32॥ इति हरेश् चरितं संश्र्णोति यः सपदि पाप-गणं परिहाय सः । विशति पाद-तले नृ-हरेर् लभेद् अतुल-भक्तिम् असङ्गम् अनार्यतः ॥33॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये द्वितीय-प्रक्रमे सन्न्यास-सूत्रं नाम

अष्टदशः सर्गः ॥18॥

—o)0(o—

67

Page 68: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(3)

तृतीयः प्रक्रमः

—o)0(o—

(3.1)

प्रथमः सर्गः

कण्टक-नगर-नागरी-वचनम् श्रुत्वा हरेः कथनम् अद्भुतम् अप्रपञ्चं दामोदरः पुनर् उवाच वरं मुरारिम् । तत् कथ्यतां कथम् असौ भगवांश् चकार न्यासं विदेश-गमनं पुरुषोत्तमं च ॥1॥ दृष्ट्वा जगाम मुनि-सङ्ग-निषेवितानि तीर्थानि कानि च मनोज्ञ-कृपः पुराणः । श्रुत्वा वचो द्विज-वरस्य जगाद वैद्यो हृद्यां कथां शृणु हरेः कथयामि तुभ्यम् ॥2॥ तत्राशु शक्तिम् अतुलां भगवान् ददातु वक्तुं यथा मम भवेत् कुशला सुवाणी । यस्याद्भुता-श्रुति-सुधा-रसनैः सुवाणी यन्-नाम-संस्मृति-रसाद् विवशा विमुक्तिः ॥3॥ तं नित्य-विग्रहम् अजं वर-हेम-गौरं चैतन्य-देवम् अमलं पुरुषं भजामि । यत्-पाद-पद्म-नखर-द्युति-रञ्जितेन चित्तेन शुद्ध-मनसः सहसा विदुस् तत् ॥4॥ ब्रह्म-स्वभाव-भगवद्-भजनामृतं च तं देव-वृन्द-परिवन्दित-पादम् ईडे । यत्-पाद-पद्म-मकरन्दम् अजस्रं पीत्वा श्री-शङ्करोऽपि भगवान् अनुराग-पूर्णः ॥5॥ एवं च वैद्यम् उपदिश्य निजाश्रयं स गत्वा स्व-भक्त-गण-सेवन-जानु-शक्त्या । शान्तश् च सर्व-रसिकेश्वर-गौरचन्द्रो मुग्धं निनाय रजनीं च तद् उत्थितोऽगात् ॥6॥ उत्तीर्य दिव्य-तटिनीं भगवान् जगाम ज्ञात्वाथ खिन्न-मनसो द्विज-वर्य-मुख्याः । वैक्लव्यम् आपुर् अतुलं रुरुदुश् च तप्ताः शोकार्दिता विमनसोऽतिक्लेशा बभूवुः ॥7॥ तान् सप्तमेऽह्नि परिनट-त्विषान् ह्य् अवाप श्री-चन्द्रशेखर-गुणाकर-रत्न-वार्यः ।

68

Page 69: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

आचार्य-रत्न-वर-तप्त-सुवर्ण-गौरः कान्त्या क्षिपन्न् इव सुधाकर-पूर्ण-शोभाम् ॥8॥ पप्रच्छुर् अब्ज-नयनस्य कथा-सुधां ते तंस् तान् उवाच तत् कथयामि सर्वम् । ब्रूते स गद्गद-गिरा द्विज-वार्य-मुख्यान् श्री-चन्द्र-शेखर-धरामर-वार्य-मुख्यः ॥9॥ गच्छद् विभोः पथि नरा वदनं निरीक्ष्य नेत्रैः पपुः पुरुष-भूषण-गात्र-शोभाम् । न्यासाय तस्य गमनं च पुनर् विदित्वा हृष्टा प्रणेमुर् अमुम् अम्बुज-पाद-युग्मम् ॥10॥ ननर्त तस्मिन् भगवान् मुकुन्दः प्रेमार्द्र-वक्षाः पुलकाचिताङ्गः । हृष्टा जगुः कृष्ण-पदाब्ज-गीतम् आचार्य-रत्न-प्रमुखा महत्तमाः ॥11॥ तस्मिन् क्षणे कण्टक-नाम-पुर्यां समागता ब्राह्मण-सज्जनोत्तमाः । नार्यश् च बालाश् च सुहृष्ट-वृद्धा गृहीत-हस्ता वधिरान्ध-कुब्जाः ॥12॥ स्त्रियश् च काश्चित् धृत-पूर्ण-कुम्भा धृतार्चनाः कक्ष-तटेषु काश्चित् । काश्चिद् वयस्या-धृत-बाहु-युग्माः सम्पूर्ण-गर्भास् त्वरितं समीयुः ॥13॥ पपुर् हि सन्तप्त-हृदस् तु सर्वा जनार्दनस्याम्बुज-वक्त्र-सीधुम् । बालार्क-मिश्रं हि सुवर्ण-पद्मम् इवापरा वीक्ष्य सुविस्मितास् ताः ॥14॥ ऊचुश् च कस्यायम् अपूर्व-दर्शनः समुद्यद्-इन्दु-प्रतिमाननाभः । शुभाय लोकस्य भवाय जातो मात्रास्य पुण्येन धृतः स्व-गर्भे ॥15॥ असौ कुमारो जित-कामदेवः कान्त्या गिरा निर्जित-वाक्-पतिः शुभः । भार्यास्य केनापि सुकर्मणाभूत् केनापि का वा विरहातुर् आस्फुटम् ॥16॥ मातास्य पुत्रस्य मुखं न दृष्ट्वा जीवत्य् अजीवा बहु-दुःख-तप्ता । यथा हि कृष्णो मथुरां दिदृक्षुर् गतो व्रज-स्थाश् च बभूवुर् आर्ताः ॥17॥ काश्चिद् विदग्धाः स्फुटम् एव चाहुर् गोपाङ्गना-भाव-विभावितोऽसौ ।

69

Page 70: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-नन्द-पुत्रः स्वयम् आविरासीत् सन्न्यास-वेशेन स्व-कार्य-साधकः ॥18॥ एवं विधान्या बहुधा सुवाचो बभूवुर् अन्योन्य-कथा-प्रसङ्गैः । मुखं पिबन्त्यो न विदुः स्व-देहं विश्वम्भरस्याम्बुज-लोचनस्य ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे कण्टक-नगर-नागरी-वचनं नाम

प्रथमः सर्गः

—o)0(o—

(3.2)

द्वितीयः सर्गः

सन्न्याशाश्रम-पावनम् नृत्यावसाने भगवान् रुरोद प्रेम्णा हरेः सोऽपि विभिन्न-धैर्यः । दृष्ट्वा तदा तत्र समागता वै रुदन्ति ते प्रेम-जलाविलाक्षाः ॥1॥ ततः समुत्थाय हरिः सगद्गद- स्वरेण तान् प्राह समागतान् जनान् । मां तात मातश् च विधेहि साम्प्रतं शुभाशिषो येन हरि-स्मृतिः स्यात् ॥2॥ श्रुत्वाभिलज्जाकुलिता विवस्त्रा गतास् ततस् ते प्ररुदन्तम् एव । श्री-कृष्ण-प्रेमा-परिपूर्ण-देहा बभूवुः सद्-भक्ति-रसेन पूर्णाः ॥3॥ तान् सान्त्वयित्वा निज-दर्शनामृतैः स गौरचन्द्रो भगवान् जगाम । गुरोर् निवासं सह वैष्णवाग्रैः श्री-केशवाख्यस्य महानुभावः ॥4॥ नत्वा गुरोः पाद-युगं निवासं तस्मिन् स चक्रे करुणाम्बुधिर् हरिः । श्री-राम-नारायण-नाम-मङ्गलं गायन् गुणान् प्रेम-विभिन्न-धैर्यः ॥5॥ तथापराह्ने नृ-हरेर् अवाप्त्यै न्यासोक्त-कर्माणि चकार शुद्धः । आचार्य-रत्नो भगवांश् चकार कृष्णस्य पूजां विधिवद् विधि-ज्ञः ॥6॥

70

Page 71: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

ततः समीपं स गुरोर् हितार्थी गत्वावदत् कर्ण-समीप ईशः । स्वप्ने मया मन्त्र-वरो हि लब्धः शृणुष्व तत् किं तव सम्मतं स्यात् ॥7॥ वार-त्रयं तच्-छ्रवणान्तिकं स्वयं प्रोवाच न्यासोक्त-मनुं विशुद्धम् । श्रुत्वावदत् सोऽपि हरेर् इदं स्यात् सन्न्यास-मन्त्रं परमं पवित्रम् ॥8॥ व्याजेन दीक्षां गुरवे स दत्त्वा लोकैक-नाथो गुरुर् अव्ययात्मा । गुरो ददस्वाद्य मनीषितं मे सन्न्यासम् इत्य् आह पुटञ्जलिः प्रभुः ॥9॥ ततः शुभे सङ्क्रमने रवेः क्षणे कुम्भं प्रयाति मकरान् मनीषी । सन्न्यास-मन्त्रं प्रददौ महात्मा श्री-केशवाख्यो हरये विधान-वित् ॥10॥ ततः स-रोमञ्चित-देह-यष्टिर् आनन्द-नेत्राम्बुभिर् आर्द्र-वक्षा । सन्न्यस्त एवाहम् इति स्वयं हरिः स-गद्गद-वाक्यम् उवाच देवः ॥11॥ गच्छन्तम् आलोक्य हरिं गुरुः स्वयं दण्डं स-चेलं त्वरया ददौ करे । भो भो गृहाणेति वदन् गुरोर् वचः श्रुत्वा गृहीत्वा गुरु-भक्ति-लम्पटः ॥12॥ गुरोर् निदेशं बहु-मन्यमानस् तत्रावसत् तद्-दिवसं जितारिः । रात्रौ वसन् कीर्तनम् आशु चक्रे नृत्यं च तस्मिन् गुरुणा समं प्रभुः ॥13॥ ननर्त तस्मिन् जगतां गुरोर् गुरुः कृष्णेन सार्धं महता सुखेन । आनन्द-पूर्णस् तु पुनः स मेने ब्राह्मं सुखं तुच्छतरं महात्मा ॥14॥ नृत्यावसाने हरिम् अब्रवीत् स कोऽपीह मे दण्डम् इमं कराग्रात् । आकृष्य मां प्राह भुज-द्वयेन स्पृष्ट्वा स्वयं त्वं नटनं कुरुष्व ॥15॥ ततोऽहम् आनन्द-परिप्लुतो मुदा प्रविश्य नृत्यं कृतवान् सुविह्वलः । श्रुत्वा वचस् तस्य सुविस्मितास् ते स वैष्णवाः प्रेम-विभिन्न-धैर्याः ॥16॥

71

Page 72: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्रुत्वा गुरोर् वाक्यम् अनल्पम् अर्थवन् ननर्त तस्मिन् स्वजनैर् अनुव्रतः । हर्षेण युक्तो महता महात्मा स्वयं हरिः स्वात्म-रतो गुणाश्रयः ॥17॥ स भारती प्रेम-परिप्लुतात्मा कमण्डलुं दण्डम् अपीह दूरे । क्षिप्त्वा ननर्त प्रभुणा समं वै सन्न्यास-धर्मस्य पवित्र-हेतुना ॥18॥ इति स्वयं यद् भगवत्-कृतं शुभं सन्न्यासम् आनन्द-करं द्वि-जन्मनाम् । शृणोति यस् तस्य भवेद् विमुक्तिर् लभेच् च तत् तन् मनसा यद् इच्छति ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे सन्न्यासाश्रम-पावनं नाम

द्वितीयः सर्गः ॥2॥

—o)0(o—

(3.3)

तृतीयः सर्गः

राढ-देश-भ्रमणम् अथ नत्वा गुरोः पादं तम् अनुज्ञाप्य माधवः । तद्-आज्ञयाव्रजद् देशं राढं गूढो महा-भुजः ॥1॥ नित्यावधूतेन सह कृष्ण-गाथां मुहुर् मुहुः । पथि गच्छन् लपन् नृत्यन् गायन् स्व-भक्ति-भावितः ॥2॥ ध्यायन् कृष्ण-पदाम्भोजम् आत्मनात्मात्म-विग्रहम् । व्रजन् प्रेमाश्रु-धाराभिर् निर्झरैर् गिरि-शृङ्गवत् ॥3॥ विलुप्ताक्षः क्वचित् कम्प-पुलकाञ्चित-विग्रहः । विह्वलः स्खलितः क्वापि क्वचिद् द्रुत-गतिर् व्रजन् ॥4॥ मत्त-करीन्द्रवत् क्वापि तेजसा ववृधे क्वचित् । क्वचिद् गायति गोविन्द कृष्ण कृष्णेति सादरम् ॥5॥ तत्र देशे हरेर् नामाश्रुत्वा चातीव विह्वलः । प्रविश्याह जले क्षिप्रं त्यजामि देहम् आत्मनः ॥6॥ न शृणोमि हरेर् नाम कथं ब्राह्मण-संस्थितौ । इति निश्चित्य तोयस्य समीपं स व्रजन् प्रभुः ॥7॥ ददर्श बालकान् तत्र गवां सङ्घ-विहारिणः । नित्यानन्दावधूतेन शिक्षितान् हरि-कीर्तनम् ॥8॥ तत्रैको बालकोऽत्युच्चैर् हरिं वद हरिं वद । इति प्रोवाच हर्षेण पुनः पुनर् उदार-धीः ॥9॥ तच् छ्रुत्वा हर्षीतो देवः संरक्षन् देहम् आत्मनः । तत्रैव प्ररुरोदार्तो विह्वलश् चापतद् भुवि ॥10॥ सान्त्वितश् चावधूतेन वृन्दारण्यस्य वार्तया । किम् अद्भुतं ततो गत्वा शिक्षां चक्रे महा-मतिः ॥11॥

72

Page 73: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

नवद्वीपं प्रगच्छ त्वं मां प्राह श्री-निकेतनः । ततोऽहं शोक-दुःखार्तो नवद्वीपं व्रजन्न् अपि ॥12॥ नमो नारायणायेति मद्-वाक्यं भक्त-सन्निधौ । वक्तव्यं भवता येन ममानन्दो भविष्यति ॥13॥ श्रुत्वा सर्वं हरेर् वाक्यं गौराङ्गे न्यस्त-जीवनः । स्थितोऽहं परमार्तोऽपि गौरचन्द्र-विचेष्टितम् ॥14॥ ज्ञातं बाह्योपसङ्क्रान्तं निभृतं परमाद्भुतम् । स-गद्गदं स च प्राह श्री-कृष्ण-नाम-मङ्गलम् ॥15॥ हसति स्खलति क्वापि कम्पति गायति क्वचित् । रोदिति व्रजति क्वापि पतति स्वपिति क्षितौ ॥16॥ गोपी-भावैर् दास-भावैर् ईश-भावैः क्वचित् क्वचित् । आत्म-तन्त्रः स्वात्म-रतः शिक्षयन् स्वजनान् अयम् ॥17॥ तृतीय-दिवसं यावन् न सस्मार स्व-विग्रहम् । महा-भीतो व्याकुलोऽहं किं करोमीति चिन्तितः ॥18॥ ततः पर-दिने देहं सस्मार मधुसूदनः । ततोऽहम् आगतो गेहम् आज्ञया न्यासिनां गुरोः ॥19॥ आचार्य-गेहे श्री-कृष्णः परश्वो वा गमिष्यति । तत्रैव भवता भावि दर्शनं तस्य निश्चितम् ॥20॥ इति श्रुतं श्री-हरि-कीर्तनादिकं मया च दृष्ट्वा भगवत्-कृतं शुभम् । समग्रम् एतत् कथितं सुमङ्गलं हरेर् गुणं सर्व-सुख-प्रदं नॄणाम् ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे राढ-देश-भ्रमणं नाम

तृतीयः सर्गः ॥3॥

—o)0(o—

(3.4)

चतुर्थः सर्गः

श्री-अद्वैत-बाटी-विहारः आचार्य-रत्नाद् धि निशम्य तद्-वचो हरेर् गुणास्वाद-विभिन्न-धैर्याः । आर्त-स्वरैर् वा रुरुदुः सुदुःखिता अद्वैत-मुख्या द्विज-सज्जनास् ततः ॥1॥ अथ श्री-जगदीशो हि भक्तानाम् आर्ति-नाशकः । अद्वैताचार्य-निलये गच्छामीति मनो दधे ॥2॥ परिव्रज्य राढ-देशं लोकैक-नयनोत्सवः । अवधूतं महात्मानं प्रोवाच मधुरं वचः ॥3॥ गच्छ त्वं जाह्नवी-तीरे नवद्वीपं मनोरमम् । मातरं परया भक्त्या मम नाम पुरःसरम् ॥4॥ संशान्तय्य सुखी-कृत्वा श्री-कृष्ण-चरितादिना । तत्रत्यान् वैष्णवान् सर्वान् श्रीवासादीन् मम प्रियान् ॥5॥

73

Page 74: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

समानयाचार्य-गेहं यावत् तत्र व्रजाम्य् अहम् । श्रुत्वाज्ञां जगदीशस्य जगाम त्वरया मुदा ॥6॥ नवद्वीपं श्रिया युक्तं श्रीवासस्याश्रमं शुभम् । विज्ञाप्य केशवाज्ञां स श्रीवासादिभिर् अन्वितः ॥7॥ श्री-शची-चरण-द्वन्द्वं नमस्कृत्य कृताञ्जलिः । सान्त्वयित्वा च तां भक्त्या नित्यानन्दो दया-निधिः ॥8॥ तया पाचितम् अन्नं च भुक्त्वा स्थित्वा परे दिने । सर्वैस् तैर् ब्राह्मणैः शूद्रैर् वैद्यैर् अपि महा-मनाः ॥9॥ जगामाद्वैत-निलयं सहर्षस् त्वरयान्वितः । शची च परया प्रीत्या पुत्रं श्री-पुरुषोत्तमम् ॥10॥ मत्वा जगाम तत्रैव गेहेऽद्वैतस्य सत्वरा । सर्वे ते तद्-दिनम् स्थित्वा भुक्त्वान्न पावनं महत् ॥11॥ श्री-युक्ताद्वैत-वर्यस्य शिवांशस्य महात्मनः । ततः पर-दिने पुष्प-ग्रामाद् आगच्छति प्रभौ ॥12॥ सर्वे ते मुदिता जग्मुस् तन्-मङ्गल-महोत्सवाः । अश्रु-कम्प-पुलकाद्यैः पूर्णाः परम-विह्वलाः ॥13॥ तप्त-कञ्चन-वपुर् धृत-दण्डो रक्त-वस्त्र-परिवेष्टित-देहः । मेरु-शृङ्ग इव गैरिक-युक्तस् तेजसा हरिर् इव प्रचकासे ॥14॥ तं विलोक्य नृ-हरिं हरिदासाः प्राणम् आत्मन इवाशु प्रणेमुः । दण्डवद् भूवि निपत्य महान्तः कान्त-वक्त्र-कमलं मुमुदुश् च ॥15॥ नेत्र-वारि-झर-पूरित-देहा हर्ष-गद्गद-रवाः पुलकाङ्गाः । तान् विलोक्य भगवान् कृपाम्बुधिर् दृष्टि-वृष्टिभिर् अलङ्कृत-देहान् ॥16॥ स्पर्शनेन मुदितान् हसितेन भाषितेन दृढ-हस्त-ग्रहेण । पूर्ण-काम-विभवान् स्मित-कान्त- दिव्य-पद्म-वदनः स हि चक्रे ॥17॥ तेऽपि हृष्ट-मनसः पुलकेन पूरिताङ्ग-विभवाः सुखम् ईयुः । तैः सुरेश इव देव-समूहैर् आगतः स भगवान् सहसैव ॥18॥ अद्वितीय-गुरुर् वर्य-निकेतं रोचयन् स नितरां पाद-पद्मैः । आसने समुपविश्य सुकॢप्ते राजमान इव तिग्म-दीधितिः ॥19॥ सञ्जगौ हरि-कथां स-गद्गदं नेत्र-वारिभिर् अलङ्कृत-देहः । बदरिकाश्रम इव ऋषि-मध्ये

74

Page 75: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

राजति स्म स नारायण-देवः ॥20॥ श्री-शचीं प्रणिपत्याह सादरं करुणा-मयः । तिष्ठामि सततं मातस् तव सन्निहितो ह्य् अहम् ॥21॥ अद्वैताचार्य-वर्येण दत्तम् अन्नं चतुर्-विधम् । बुभुजे यज्ञ-भुण् नाथो भक्तैर् भक्त-जनेष्ट-दः ॥22॥ तत्र सुप्तो रजन्यां स शेषे यामे समुत्थितः । गायन् कल-पदं कृष्णं ननर्त स्वजनैः सह ॥23॥ अथ प्रभाते विमले श्रीवासादीन् द्विजोत्तमान् । वाचा मधुरयोवाच गच्छाथ स्वाश्रमान् प्रति ॥24॥ यास्यामि देव-देवेश-पुरुषोत्तम-दर्शने । सार्वभौम-द्विजेन्द्रेण सार्धं पश्यामि तं हरिम् ॥25॥ युष्माभिर् अत्र कर्तव्यं सदैव हरि-कीर्तनम् । विमत्सरैर् विशेषेण जागरे हरि-वासरे ॥26॥ एवं विसृज्य तान् सर्वान् अद्वैताचार्यम् अग्रतः । समालिङ्ग्य च बाहुभ्यां ययौ प्रेमाश्रु-लोचनः ॥27॥ ततस् तृणं स्व-दशनैर् धृत्वा श्री-हरिदासकः । पपात दण्डवद् भूमौ पाद-मूले जगत्-पतेः ॥28॥ तद् दृष्ट्वा व्यथितो नाथस् तम् उवाचाश्रु-लोचनः । एवं रूपेणाहम् एव जगन्नाथ-पदाम्बुजे ॥29॥ निपत्य संवदिष्यामि यथा त्वयि कृपा हरेः । भवेन् निश्चितम् इत्य् उक्त्वा समालिङ्ग्य च तं पुनः ॥30॥ विससर्ज च तं प्रीत्या तम् उवाच द्विजर्षभः । श्री-युताद्वैत-वर्यस् तु भगवन्तं जगद्-गुरुम् ॥31॥ भगवद्-गमनं श्रुत्वा तव मे न कथं भवेत् । प्रेमा नाथ तवेयं किं कृपा तं प्राह केशवः ॥32॥ एवं स्याच् चेत् तव प्रेमा कथं मे गमनं भवेत् । इत्य् उक्त्वा तं समालिङ्ग्य दृढ-स्निग्धैर् अनुव्रतैः ॥33॥ गदाधरादिभिर् विप्रैर् गच्छन्तं तं द्विजोत्तमः । गोपीनाथाचार्य-मुख्यः प्रोवाच प्रीणयन् हरिम् ॥34॥ भगवंस् त्वद्-वपुर् अहं द्रष्टुम् इच्छामि कामद । तच् छ्रुत्वा वचनं तस्य वसनं समपाकरोत् ॥35॥ अनावृतं काय-दण्डं तप्त-चामीकर-प्रभम् । घनापाये यथा मेरु-शृङ्गं चन्द्र-कराञ्चितम् ॥36॥ दृष्ट्वा श्रुत्वा नमस्कृत्य जगाम स द्विजोत्तमः । भगवान् अपि संहृष्टो जगाम पुरुषोत्तमम् ॥37॥ इति श्रुत्वा हरेः कीर्तिं प्रयाण पुरुषोत्तमे । लभते परम-प्रेमानन्दं गौर-पदाम्बुजे ॥38॥ पुरुषोत्तम-देवस्य सम्यग्-दर्शनजं फलम् । लभेत मनुजो नित्यं पठनात् तत्-फलं लभेत् ॥39॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-अद्वैत-वाटी-विहारो नाम

चतुर्थः सर्गः ॥4॥

—o)0(o—

(3.5)

75

Page 76: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पञ्चमः सर्गः

दण्ड-भञ्जनम् ततः प्रतस्थे भगवान् मुकुन्द- गदाधराद्यैर् द्विज-सज्जनैः प्रभुः । पुरोऽवधूतं प्रणिधाय देवो रराज काव्येन यथोडुपेशः ॥1॥ गच्छन् क्वचिद् गायति कृष्ण-गीतं क्वचिद् वदेद् अर्थम् अलब्ध-संज्ञम् । क्वचिद् द्रुतं याति शनैः क्वचिद् स्खलद्- गतिं क्वचित् प्रेम-विभिन्न-धैर्यः ॥2॥ सायं क्वचिद् भक्ष्यम् उपस्थितं भवेत् तद्-अन्नम् अश्नाति हरिर् यथा-विधि । रात्रौ च गायत्य् अथ रौति धैर्यं विसृज्य देवो महता सुखाय ॥3॥ स्वयं पपाठ भगवान् श्लोकम् एकं शृणुष्व तम् । यच् छ्रुत्वा तत्-पदाम्भोजे रतिः स्याद् अनपायिनी ॥4॥ राम राघव राम राघव राम राघव पाहि माम् । कृष्ण केशव कृष्ण केशव कृष्ण केशव त्राहि माम् ॥5॥ एवं कल-पदं गायन् हसंस् तत्त्व-विदाम् वरः । इमान् नु शिक्षयन् लोकान् लोकानां पालकोऽव्ययः ॥6॥ पथिकान् याचकान् दृष्ट्वा क्वचिद् दानी समागतः । आहूय तान् निर्वृतोऽभूत् स्वयम् एव गत-क्लमः ॥7॥ कदाचिद् अपरो दानी पथि गत्वा जगद्-गुरुम् । वारयाम् आस दानार्थी यात्रिकाणां गणैर् वृतम् ॥8॥ तम् आह भगवान् गच्छ दूरं त्वं कर-संज्ञया । ततोऽगच्छत् तदानीं स भगवान् मुदितो ययौ ॥9॥ अवधूत-करे दण्डं दत्त्वा स्वीयं जगद्-गुरुः । अग्रे जगाम च पश्चात् नित्यानन्दः शनैर् ययौ ॥10॥ दूयमानेन मनसाचिन्तयत् स उदार-धीः । अहं विहरमानोऽसौ प्रभुर् मे दण्ड-धारकः ॥11॥ असौ श्री-भगवान् साक्षाद् दृश्यते प्रज्वलन्न् अलम् । शङ्ख-चक्र-गदा-पद्म-धरो देवः श्रियान्वितः ॥12॥ लौकिकीं दर्शयंश् चेष्टां न्यास-दण्ड-धरो हरिः । मुरली-वादनः पूर्वं जगन्-मोहन-रूपकः ॥13॥ राधा-रस-विलासी च श्री-हरेः सन्निधौ स्थितः । तं दृष्ट्वा प्राह भगवान् दण्डं मे देहि मा चिरम् ॥14॥ अवधूतस् ततः प्राह दैवाद् भूमौ पदं मम । प्रस्खलत् तेन दण्डस् ते भग्नो भीत्येत्य् उवाच सः ॥15॥ ततश् चुकोप भगवान् अवधूतं जगाद च । दण्डे मे संस्थिता देवाः शिवाद्याः सह शक्तयः ॥16॥ तेषां पीडं विधाय त्वं बभञ्ज मम दण्डकम् । देव-पीडा-कृतं दोषं नो जानासि किम् अल्पकम् ॥17॥ तच् छ्रुत्वा प्राह तं देवो हितं तेषां कृतं मया । ततः क्षणात् त्यक्त-रोषो भगवान् इदम् अब्रवीत् ॥18॥ गत्वा च श्री-जगन्नाथं दृष्ट्वा श्री-पुरुषोत्तमम् ।

76

Page 77: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

स्थित्वा कतिपयं मासं पार्श्वे श्री-चक्रिणो मया ॥19॥ न्यासो दण्डस्य कर्तव्यो ममासीन् मतिर् ईदृशी । तम् असौ च बभञ्जोर्व्यां क्षिप्तवान् किं करोम्य् अहम् ॥20॥ इत्य् उक्त्वा तं क्रोडी-कृत्वा प्रोवाच मधुराक्षरम् । मद्-अभिप्रायम् एव त्वं कर्तुम् अर्हसि सर्वदा ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे दण्ड-भञ्जनं नाम

पञ्चमः सर्गः ॥5॥

—o)0(o—

(3.6)

षष्ठः सर्गः

दक्षिण-देश-भ्रमणम् इत्य् उक्त्वा प्रययौ देवो हरि-कीर्तन-तत्-परः । पथ-स्था देवता दृष्ट्वा नत्वा स्तुत्वा यथा-विधि ॥1॥ तमो-लिप्ते महा-पुण्ये हरेः क्षेत्रे जगद्-गुरुः । ब्रह्म-कुण्डे कृत-स्नानो ददर्श मधुसूदनम् ॥2॥ ततो जगाम भगवान् दिनैः कतिपयैः प्रभुः । रेमुणायां महा-पुर्यां द्रष्टुं गोपाल-देवकम् ॥3॥ वाराणस्याम् उद्धवेन स्थापितं पूजितं पुरा । ब्राह्मणानुग्रहार्थाय तत्र गत्वा स्थितं हरिम् ॥4॥ गोपीनाथम् इति केचिद् आहुस् तं करुणा-निधिम् । क्षीर-चोरादि-लीलां यश् चकार भक्त-हेतवे ॥5॥ सर्वं प्रमाणम् एवात्र भक्त-वाक्यानुगो हरिः । ददर्श तत्र गत्वासौ भगवान् प्राकृतो यथा ॥6॥ दण्डवद् भुवि निपत्य सुरेशं तं प्रणम्य करुणार्द्र-मुखेन्दुः । नर्तनं निज-जनैः सह चक्रे कीर्तनं सरसिजायत-नेत्रः ॥7॥ तत्-क्षणान् मुर-रिपोः प्रतिमायां मौलि-लग्न-मुकुटं च समाप । तद् अवलोक्य कर-पद्म-युगेन तद् दधार स श्री-शची-सूत एषः ॥8॥ तत् प्रसादम् अधिगत्य स्व-मूर्ध्ना सन्दधार च रराज च हृष्टः । अद्भुतं तम् अवलोक्य सुरेशं खे ननन्द नत-कन्दर-चित्तः ॥9॥ तत्र नृत्यम् अकरोद् अतुल-श्रीर् न्यासिनां वर-सुधाकर-कान्तिः । वैष्णवैः सह दिनान्तरम् अन्तः

77

Page 78: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सायम् एव विरराम महात्मा ॥10॥ तम् विलोक्य मुदिता जन-सङ्घास् तुष्टुवुर् मुहुर् अमुं प्रशशंसुः । तत्र सोऽपि रजनीं प्रणिनाय भक्ष्यम् अन्नम् उपभोज्य मुनीशः ॥11॥ प्रातर् अम्बुज-मुखः स जगाम देशम् अन्य-नगराणि लङ्घयन् । प्राप्य कालम् अनु कम्बु-सुकण्ठो वेगिनी सुर-नदी-झर-च्युताम् ॥12॥ तां विलोक्य वर-वैतरणी स सर्व-पातक-कुल जनतायाः । दर्शनेन यम-वैतरणी सा जातु भाति किम् उ तत्-स्नपनेन ॥13॥ स्नानम् अत्र विधिना स विधाय तं ददर्श वर-शूकर-रूपम् । यस्य दर्शन-वशान् मनुजानां सप्त-सप्तति-कुल दिवम् ईयात् ॥14॥ तम् विलोक्य मुदितः स जगाम याजपुर-नाम-नगरीं द्विज-भूमिम् । यत्र यज्ञम् अकरोच् चतुर्-मुखः शासनं द्विज-वराय ददौ च ॥15॥ यत्र मृत्युम् अधिगम्य तु विश्वाः पापिनोऽपि शिव-रूप-धराः स्युः । तत्र लिङ्ग-शतशो हि समीक्ष्य शङ्करस्य शिरसानमद् ईशः ॥16॥ स जगाम विरजा-मुख-पद्म- दर्शनाय भगवान् करुणाब्धिः । यां विलोक्य जगतां जनु-कोटि- मात्रम् अघं ह्य् अखिलं प्रजहाति ॥17॥ तां विलोक्य प्रणमन् समयाचत् प्रेम-भक्तिम् अतुलां जगद्-ईशः । आजगाम गय-नाभिम् अनार्घ्यं पैतृ-तीर्थम् अरविन्द-मुखेशः ॥18॥ ब्रह्म-कुण्ड-पयसि द्विज-वर्यः स्नानम् आशु विदधे विधान-वित् । यत्र यज्ञ-वराह-प्रकाश- दर्शनेन जगतां सुखम् आसीत् ॥19॥ बभ्राम तत्र भगवान् नगरीं निरीक्ष्य भूतेश-लिङ्गम् अवलोक्य महानुभावः । वाराणसीम् इव सदाशिव-राज-धानी

78

Page 79: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

यत्र त्रिलोचन-मुखाः शिव-लिङ्ग-कोटिः ॥20॥ श्रुत्वा हरेर् इदम् अनन्त-सुखं लभेत पुण्यां कथां सकल-पाप-हरां मनुष्यः । तीर्थाटनस्य च फलं पितृ-तीर्थ-सर्व- यज्ञ-क्रिया-फलम् अशेष-गुणान्वितः स्यात् ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे दक्षिण-देश-भ्रमणं नाम

षष्ठः सर्गः ॥6॥

—o)0(o—

(3.7)

सप्तमः सर्गः

श्री-विरजा-दर्शणम् ततः प्रणम्य तं भक्त्या मुकुन्दोऽम्बष्ठ ईश्वरम् । प्राह प्रफुल्ल-वदनः स-हर्षं जगद्-ईश्वरम् ॥1॥ भगवन्न् अत्र नास्ते वै दानिनो भयम् अण्व् अपि । जानामि सर्वतो लोकान् ये वसन्त्य् अत्र दुर्मदान् ॥2॥ तच् छ्रुत्वा भगवान् प्राह स्मित-कान्त-नवाननः । एतावद् भयम् अस्माकं पालनं भवता कृतम् ॥3॥ इत्य् उक्त्वा प्रययौ भिक्षां कर्तुं लोकेषु शिक्षया । लक्ष्मी-कान्तं स्वयं कृष्णो न्यासी-वश-धरो हरिः ॥4॥ नित्यानन्दावधूतश् च सर्व-शक्ति-समन्वितः । श्रीमद्-गदाधरो विप्रो मुकुन्दाद्याश् च सज्जनाः ॥5॥ जग्मुर् भिक्षातने नात्र दानी तान् अप्य् अवर्जयत् । बद्ध्वा मुकुन्दं संरक्ष्य दिनम् एवानयत् क्रुधा ॥6॥ ततः सायाह्न-वेलायां गृहीत्वा कम्बलोत्तमम् । मोचयाम् आस तान् सर्वान् ततो विमनसो ययुः ॥7॥ ते गत्वा ब्राह्मणान् भिक्षां कृत्वा बुभुजिरे ततः । नित्यानन्दो महा-तेजाः केन लक्ष्यः स्वयं प्रभुः ॥8॥ ततस् ते मण्डपं जग्मुः शयनार्थं द्विजाश्रमे । नित्यानन्दो हसन् बद्धस् तत्रागत उदार-धीः ॥9॥ तत्रैव भगवान् भिक्षां कृत्वा स्वयम् उपस्थितः । तं दृष्ट्वाकथयत् सर्वं दानिभिर् यत् कृतं बलात् ॥10॥ तच् छ्रुत्वा भगवान् तिष्ठ भद्रं भद्रं भविष्यति । तदीया शक्ती राजानं प्रेषयाम् आस सत्वरम् ॥11॥ तत्-क्षणात् तत्र दानीशः समागत्य पदाम्बुजम् । हरेर् ववन्द तं प्राहुर् मुकुन्दाद्या महत्तमाः ॥12॥ प्राह च तत्-कृते सर्वान् दण्ड-वाट-स्थितान् जनान् । प्रहरिष्यामि तान् दुष्टान् न करिष्यन्ति ते यथा ॥13॥ तद्-भृत्यैर् यत् कृतं कर्म तच् छ्रुत्वा दुःखितोऽभवत् । दानीशः कम्बलं नूत्नं बहु-मूल्यं प्रदत्तवान् ॥14॥ इत्य् उक्त्वा प्रणमन् सोऽपि गतः स्व-गृहम् ऋद्धिमत् । सर्वं त्यक्त्वा हरेर् पादं चिन्तयाम् आस शुद्ध-धीः ॥15॥

79

Page 80: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एवं तेषां चाभिमानं शमयित्वा निशां सुखम् । सुप्ता निनाय देवेशः प्रातर् उत्थाय सत्वरः ॥16॥ जगाम विरजाम् द्रष्टुं सर्व-लोकैक-पावनीम् । यां दृष्ट्वा श्रद्धया भक्त्या मुच्यते भव-बन्धनात् ॥17॥ भगवद्-दर्शने यादृक् फलम् आप्नोति मानवः । तादृक् फलम् अवाप्नोति विरजा-मुख-दर्शने ॥18॥ यत्रास्ति भगवान् देवः साक्षात् श्रीमत्-त्रि-लोचनः । काश्यां वा विरजायां वा मृतिर् मोक्ष-प्रदायिनी ॥19॥ वाराणस्यां मृते यादृक् प्रीतिम् आप्नोति शङ्करः । ततोऽधिकतरा प्रीतिर् विरजायां मृते भवेत् ॥20॥ तां दृष्ट्वा प्रययौ कृष्णः सर्व-लोकैक-पावनः । कृष्ण-सङ्कीर्तनं कृत्वा भक्त-वर्ग-समन्वितः ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-विरजा-दर्शनं नाम

सप्तमः सर्गः ॥7॥

—o)0(o—

(3.8)

अष्टमः सर्गः

महादेव-दर्शनम् ततः प्रयातो द्विज-राज-विक्रमः क्रमेण यत्राखिल-लोक-पालैः । एकाम्रकाख्ये गिरिजा-समन्वितो गिरीश-देवो गिरि-राज-मूर्धनि ॥1॥ ददर्श तत्राखिल-शोभयोज्ज्वलं चलत्-पताकम् शिव-मन्दिरं महत् । सुधावलिप्तं वर-शृङ्गम् उन्नतं सुतोरणं श्वेत-गिरिम् इवापरम् ॥2॥ निपत्य भूमौ प्रणनाम देवः शिवालयं शूल-विचित्र-चूडम् । पताकया नाक-नदी-विभङ्गं दधत् समारोहति हेलयेव ॥3॥ ततो जगामेश्वर-दर्शनाय पुरीं पुरारेः परया मुदा सः । वसन्ति यत्रेश्वर-लिङ्ग-कोट्यो विश्वेश्वराद्याश् च सुपुण्य-तीर्थाः ॥4॥ प्रासाद-कोट्यो वर-तोरणाढ्या राजन्ति राजच्-चल-चेल-चूडाः । आमुक्त-भूषा मनुजा मनोज्ञ- गन्धार्चिता इन्द्र-पदार्पितेहाः ॥5॥

80

Page 81: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तीर्थानि कोट्यो मणिकर्णिकाद्या वसन्ति यत्राशु विमुक्त-देहाः । गच्छन्ति निःश्रेयसम् उग्र-योगैर् यं योगिनो यान्ति चतुर्-युगेन ॥6॥ बिन्दून् समाहृत्य समस्त-तीर्थात् कृतं महाबिन्दु-सरोवराख्यम् । कुण्डं कृतं देव-वरेण यत्र स्नानाल् लभेच् चैव पद विशुद्धम् ॥7॥ काशीं विहायाशु विशुद्ध-विक्रमो वासाय यत्राखिल-तीर्थ-पुण्यान् । आहूय तत्-क्षेत्र-वरे वरेण्यः संस्थापयाम् आस महेश-देवः ॥8॥ स कृत्ति-वासाः स्वयम् एव देवः स लिङ्ग-रूपी वसतीश्वरी च । भुङ्क्ते स्वयं भोग-वरान् अशेषान् दिव्यान् यतीन्द्रैर् अभिवन्द्यमानः ॥9॥ सुगन्ध-माल्यैर् वर-चन्द्र-वर्ति- दीपावलीभिः समलङ्कृताङ्गम् । मृदङ्ग-घोषैर् वर-शङ्ख-नादैर् देवीभिर् आन्त्य-पराभिर् आढ्याम् ॥10॥ विवेश भृत्यैर् भवनं पुरारेः सुधांशु-गौरस्य हरिः परेशः । यथा महेन्द्रस्य महोत्सवाढ्यं पद्मोद्भवः कृष्ण-पदाब्ज-भृङ्गः ॥11॥ स कृत्ति-वासं शिरसा ववन्द निवास-देहं भुवि दण्डवत् स्वम् । गिरा गिरीश च स-गद्गदेन तुष्टाव संहृष्ट-तनू रथाङ्गी ॥12॥

श्री-शिवाष्टकम् नमो नमस् ते त्रिदशेश्वराय भूतादि-नाथाय मृडाय नित्यम् । गङ्गा-तरङ्गोत्थित-बाल-चन्द्र- चूडाय गौरी-नयनोत्सवाय ॥13॥ सुतप्त-चामीकर-चन्द्र-नील- पद्म-प्रवालाम्बुद-कान्ति-वस्त्रैः । सुनृत्य-रङ्गेष्ट-वर-प्रदाय कैवल्य-नाथाय वृष-ध्वजाय ॥14॥ सुधांशु-सूर्याग्नि-विलोचनेन तमो-भिदे ते जगतः शिवाय ।

81

Page 82: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सहस्र-शुभ्रांशु-सहस्र-रश्मि- सहस्र-सञ्जित्त्वर-तेजसेऽस्तु ॥15॥ नागेश-रत्नोज्ज्वल-विग्रहाय शार्दूल-चर्मांशुक-दिव्य-तेजसे । सहस्र-पत्रोपरि संस्थिताय वराङ्गदामुक्त-भुज-द्वयाय ॥16॥ सुनूपुरारञ्जित-पाद-पद्म- क्षरत्-सुधा-भृत्य-सुख-प्रदाय । विचित्र-रत्नौघ-विभूषिताय प्रेमानम् एवाद्य हरौ विधेहि ॥17॥ श्री-राम गोविन्द मुकुन्द शौरे श्री-कृष्ण नारायण वासुदेव । इत्य् आदि-नामामृत-पान-मत्त- भृङ्गाधिपायाखिल-दुःख-हन्त्रे ॥18॥ श्री-नारदाद्यैः सततं सुगोप्य- जिज्ञासितायाशु वर-प्रदाय । तेभ्यो हरेर् भक्ति-सुख-प्रदाय शिवाय सर्व-गुरवे नमः ॥19॥ श्री-गौरी-नेत्रोत्सव-मङ्गलाय तत्-प्राण-नाथाय रस-प्रदाय । सदा समुत्कण्ठ-गोविन्द-लीला- गान-प्रवीणाय नमोऽस्तु तुभ्यम् ॥20॥

—o)0(o— एतत् शिवस्याष्टकम् अद्भुतं महत् शृण्वन् हरि-प्रेम लभेत शीघ्रम् । ज्ञानं च विज्ञानम् अपूर्व-वैभवं यो भाव-पूर्णः परमं समादरम् ॥21॥ इति स्तुवन्तम् उत्सुकाः शिवस्य भृत्या वर-माल्य-गन्धैः । विभूषयाम् आसुर् अनुत्तमाङ्गं ततो बहिर् वेश्मसु सन्निविष्टः ॥22॥ भक्तार्पितान्नं बुभुजे ततोऽसौ सुप्त्वा मुदा तत्र निशां निनाय । प्रातः समुत्थाय स कृष्ण-लीलां गायन् सुखेनापि बभूव पूर्णः ॥23॥ पठेद् य इत्थं स्तवम् अम्बुजाक्ष- कृतं पुरारेः पुरुषोत्तमस्य । प्रेमानम् एवात्र लभेत नित्यं सुदुर्लभं यन् मुनि-देव-वृन्दैः ॥24॥

82

Page 83: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे महादेव-दर्शनं नाम

अष्टमः सर्गः ॥8॥

—o)0(o—

(3.9)

नवमः सर्गः

श्री-शिव-निर्माल्य-भोजन-व्यवस्थानम् स्नात्वा स बिन्दु-सरसि दृष्ट्वा श्री-भुवनेश्वरम् । सुखम् आसीनो भगवान् प्रेमानन्द-परिप्लुतः ॥1॥ ततो भुक्त्वा वरान्नं स भक्तैः सङ्कल्पितं प्रभुः । सुस्वाप तत्र संहृष्टो ध्यायन् कृष्ण-पदाम्बुजम् ॥2॥ चिन्तयाम् आस भगवान् देव-देवस्य शूलिनः । महा-प्रसादो लभ्येत तदा भुज्यामहे वयम् ॥3॥ इति चिन्तयतस् तस्य महादेव-प्रसादकम् । पाणिभ्यां ब्राह्मणः कश्चिद् आदाय सम्मुखे स्थितः ॥4॥ उवाच च महादेव-प्रसादं घ्यताम् इति । तच् छ्रुत्वा सहसोत्थाय गृहीत्वा शिरसा नमः ॥5॥ महा-प्रसादं सङ्गृह्य पपौ भृत्यैः सुधाम् इव । शिव-प्रियो हि श्री-कृष्ण इति सन्दर्शयन् हरिः ॥6॥ सुखाय पुनर् एवासौ प्रातर् उत्थाय सत्वरः । स्नात्वा वै बिन्दु-सरसि शिवं नत्वा ययौ हरिः ॥7॥ एतन् निशम्य देवस्य शिव-निर्माल्य-भक्षणम् । प्रत्युवाच महा-तेजाः श्री-दामोदर-पण्डितः ॥8॥ नाश्नाति शिव-देवस्य निर्माल्यं भृगु-शापतः । कथं ज्ञात्वा स भगवान् बुभुजे तन् नरोत्तमः ॥9॥ तच् छ्रुत्वा प्राह विप्रेन्द्र मुरारिः श्रूयताम् इति । कथां श्री-शिव-देवस्य निर्माल्यामृत-भक्षणे ॥10॥ वस्तुतस् तु महादेवः श्री-कृष्णस्य शुभागमे । आतिथ्यं विदधे हर्षात् तेन किं च परं शृणु ॥11॥ वैष्णव-श्रेष्ठ-बुद्ध्या ये पूजयन्ति महेश्वरम् । तैर् दत्तं गृह्णते सोऽपि तद् अन्नं पावनं महत् ॥12॥ श्री-कृष्ण-कृष्ण-भक्तानां भेद-बुद्ध्या पतन्त्य् अधः । दुर्वैरान् शिक्षयंस् तांश् च भक्त-रूपः स्वयं हरिः ॥13॥ आचर्यत्य् अपि देवेशो हित-कृत् सर्व-देहिनाम् । निर्माल्याम् आदरेणैव गृहीत्वा जगद्-ईश्वरः ॥14॥ जनैः संस्थापिते लिङ्गे भेद-बुद्ध्या च पूजिते । तत्रैव शापो विप्रस्य नहि स्याद् ऐक्यतः क्वचित् ॥15॥ हरि-शङ्करयोर् ऐक्यं स्वयम्भू-लिङ्ग-सन्निधौ । अभेद-बुद्ध्या पूजायां नहि शापो भवेत् क्वचित् ॥16॥ तेन तत्राधिका प्रीतिर् हरि-शङ्करयोर् भवेत् । अभेदेऽत्र स्वयम्भौ च पूजा सर्वातिशायिनी ॥17॥ महा-प्रसादं तत्रैव भुक्त्वा मोक्षम् अवाप्नुयात् । महा-रोगात् प्रमुच्येत स्थिर-सम्पत्तिम् आप्नुयात् ॥18॥ ये मोहात् तन् न खादन्ति ते भवन्त्य् अपराधिनः ।

83

Page 84: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

हरौ शिवे च निःश्रीका रोगिणश् च भवन्ति ते ॥19॥ वैष्णवैः पूजितो यत्र श्री-शिवः परमादरात् । अनादि-लिङ्गम् आसाद्य श्री-कृष्ण-प्रीति-हेतवे ॥20॥ तत्रैव संशयो नास्ति निर्माल्य-ग्रहणे क्वचित् । भक्तिर् एव सदा विप्र शुभदा सर्व-देहिनाम् ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-शिव-निर्माल्य-भोजन-व्यवस्था नाम

नवमः सर्गः ॥9॥

—o)0(o—

(3.10)

दशमः सर्गः

पुरुषोत्तम-दर्शनम् पुनः शृणुष्व देवस्य चैतन्यस्य महात्मनः । कथां मनोहरां पुण्यां नूतनामृत-वरिणः ॥1॥ ततः प्रयातो भगवान् मुदान्वितो निजैर् अजः साधु-जनैक-बन्धुः । कपोत-सम्पूजित-लिङ्गम् उत्तमं दृष्ट्वा प्रणम्याशु पुनर् ययौ हरिः ॥2॥ पुण्यान् शिवस्यान्यतमांश् च लिङ्गान् विलोक्य हरेण नमन् पुनर् ययौ । नदीं महा-वीर्यवतीं स भार्गवीं तस्यां कृत-स्नान-विधिः पुनर् ययौ ॥3॥ ततोऽवलोक्याशु हरेः सुमन्दिरं सुधानुलिप्तं शरद्-इन्दु-सुप्रभम् । रथाङ्ग-युक्तं पवनोद्धुतांशुकं विभूषणं नील-गिरेर् महोज्ज्वलम् ॥4॥ कैलास-शृङ्गं मुहुर् आक्षिपच् च कान्त्या समुच्छेषतया सुधाम्ना । प्रभञ्जनाकल्पित-चेल-हस्तैर् आहूयमानं कमलेक्षणं तम् ॥5॥ पपात भूमौ सहसा हतारिर् हरिर् गत-स्पन्दनम् अन्तरात्मा । विलोक्य सर्वे मुमुहुस् तदीयाः प्राणेन हीनास् तनवो यथार्याः ॥6॥ ततः क्षणेनोत्थितम् ईशम् उत्सुका विलोक्य जीव परिवव्रुर् इन्द्रियाः । तथैवम् आत्मानम् अतद्-विदो जनाः

84

Page 85: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

स्वभावतस् तान् भगवान् अथाब्रवीत् ॥7॥ भवन्तं एवात्र हरेर् गृहोपरि स्थितं महा-नील-मणि-प्रभं प्रभुम् । बालं प्रपश्यन्तु ततो न दृष्ट्वा दृष्टा तथोचुः प्रतिमा प्रभोर् द्विजाः ॥8॥ मोहः पुनः स्याद् इति शङ्क्यमानास् तान् अब्रवीत् पश्य हरेर् गृह-ध्वजम् । आलक्ष्य बालं पुनर् आक्षिपन्तं वक्त्रेण पूर्णामृत-रश्मि-कोटिम् ॥9॥ आलोल-रक्ताङ्गुलि-शोण-पद्म- तलेन माम् आक्रमति स्म पाणिना । दक्षेण सव्येन च वेणु-रन्ध्र- विन्यस्त-वक्त्राङ्गुलिनाति-शोभितः ॥10॥ असौ सुधा-रश्मि-सहस्र-कान्तिः को वा मनो मोहयति स्मितेन । स एवम् उत्कोतितरां जगाम द्रुतं द्रुत-स्वर्ण-रुचिः स-भृत्यैः ॥11॥ प्रासादम् आलोक्य जगत्-पतेर् मुहुर् मुहुः स्खलन् नेत्रज-वारि-धारया । शृङ्गः सुमेरोर् इव निर्झरान्वितस् तीर्थ मृकण्डोर् अगमत् सुतस्य ॥12॥ चक्रेण चक्रे स्वयम् उग्र-चक्रिणा तीर्थं महेशाय सुदीप्तिमत् तटम् । स्नात्वा च यस्मिन् शिव-लोकम् आप्तास् तत्राशु गत्वा विधिवच् चकार ॥13॥ स्नात्वा ततः शङ्कर-लिङ्गम् ईश्वरो जपन्न् अघोर प्रणनाम दण्डवत् । स्तुत्वा महेश-स्तुतिभिः सुमङ्गलैर् जगाम यज्ञेश-महालयं प्रभुः ॥14॥ प्रहृष्ट-रोमा नयनाब्ज-वारिभिः परीत-वक्षाः परमात्म-चिन्तया । विवेश देवेश-गृहं महोत्सवं ननाम दृष्ट्वा जगतां पतिं प्रभुम् ॥15॥ पपात भूमौ पुनर् एव दण्डवन् नमन् मुहुः प्रेम-भराकुलाननः । ततः क्षणान् मुष्टि-करं विभावयन् जगत्-पतिं सोऽतिरुरोद विह्वलः ॥16॥ दृष्ट्वा तम् इत्थं पुरुषोत्तमो हरिः प्रसार्य पाणिं कमलाङ्ग-कोमलम् । अदर्शयद् रक्त-तलं ततो मुदा

85

Page 86: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

चैतन्य-देवो हृषितो जहास ॥17॥ उवाच चैव करुणाम्बुधे त्वं प्रसीद देवेश महेश-वन्दित । पुनर् न दृष्ट्वा कर-पल्लवाङ्गुलिं रुरोद तस्मिन् द्विगुणं स विह्वलः ॥18॥ पुनश् च दृष्ट्वातिमहोत्सवान्वितो हराश्रु-धाराप्लुत-देह-यष्टिः ॥19॥ एवं तयोर् उद्भट-चेष्टितं जनाः शृण्वन्ति गायन्ति परं व्रजन्ति ते । पदं मुरारेः परमार्थ-दर्शिनो न यत्र भूयः पतनं क्वचिद् भवेत् ॥20॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-पुरुषोत्तम-दर्शनं नाम

दशमः सर्गः ॥10॥

—o)0(o—

(3.11)

एकादशः सर्गः

श्री-महा-प्रसाद-महिमा तच् छ्रुत्वा प्राह विप्रेन्द्रः श्री-दामोदर-पण्डितः । कथं दृष्टो भगवता पुरुषोत्तम ईश्वरः ॥1॥ दृष्टः केन किं अकरोत् स्वयम् एव जनार्दनः । तच् छ्रुत्वा प्राह स गुप्तस् तुष्टो वैद्यो कथां शुभाम् ॥2॥ शृणुष्वावहितं ब्रह्मन् दिव्यां त्रैलोक्य-पावनीम् । कथां श्री-जगद्-ईशस्य दर्शनानन्द-सम्भवाम् ॥3॥ गत्वादौ वासुदेवस्य सार्वभौमस्य वेश्मनि । सत्वरं स समुत्थाय ननाम दण्डवत् सुधीः ॥4॥ दृष्ट्वा तं प्राह भगवान् स-गद्गद-गिरा हरिः । कथं द्रक्ष्यामि देवेशं जगन्नाथं सनातनम् ॥5॥ इति श्रुत्वा वचस् तस्य सार्वभौमो महा-यशाः । प्रकाशि-नयनाब्जेन तद्-वपुः समलोकयत् ॥6॥ सुतप्त-काञ्चनाभासं मेरु-शृङ्गम् इवापरम् । राका-सुधाकराकार-मुखं जलज-लोचनम् ॥7॥ सुनासं कम्बु-कण्ठाढ्यं महोरस्कं महा-भुजम् । बन्धूक-मुकुरारक्त-दन्त-च्छद-मनोहरम् ॥8॥ कुन्दाभ-दन्तम् अत्यन्त-चन्द्र-रश्मि-जित-स्मितम् । आजानुलम्बित-भुजं विलसत्-पाद-पङ्कजम् ॥9॥ कृष्ण-प्रेमोज्ज्वलं शश्वत् पुलकान्चित-विग्रहम् । कूर्मोन्नत-पद-द्वन्द्वं दृष्ट्वादौ विस्मितोऽभवत् ॥10॥ किम् असौ पुरुष-व्याघ्रो महा-पुरुष-लक्षणः । अवतीर्न इवाभाति वैकुण्थाद् देव-रूप-धृक् ॥11॥

86

Page 87: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

किं वासौ सच्-चिद्-आनन्द-रूपवान् रस-मूर्तिमान् । किं वासौ सर्व-जीवानां हित-कृद् ईश्वरः स्वयम् ॥12॥ इति सञ्चिन्त्य मनसा सोऽनुजं3 प्राह शुद्ध-धीः । गच्छ त्वम् श्री-युतेनाद्य चैतन्येन महात्मना ॥13॥ पुरं भगवतः शीघ्रं यथासौ पुरुषोत्तमम् । पश्यत्य् अनन्त-पुरुषम् अनायासेन तत् कुरु ॥14॥ तच् छ्रुत्वा सार्वभौमस्य वचनामृतम् अद्भुतम् । ययौ तस्यानुजो धीमान् चैतन्येन सहायवान् ॥15॥ तेन सार्धं स भगवान् गत्वा श्री-हरि-मन्दिरम् । ददर्श पुण्डरीकाक्षं पुरुषोत्तमम् ईश्वरम् ॥16॥ दृष्ट्वोल्लसद्-विह्वलिताङ्ग-यष्टिः प्रेमाश्रु-वारि-झर-पूरित-पीन-वक्षाः । कम्पोद्गत-प्रचुर-वारि-युतेन्दु-वक्त्रो हेमाद्रि-शृङ्ग इव वात-कृतः पपात ॥17॥ भूमौ मुमोह भगवान् कृत-मुष्टि-हस्तो विस्रस्त-वस्त्र-रसनो विवशं विदित्वा । तं ते द्विजाः सपदि बाहु-युगेन धृत्वा कृत्वाङ्कतो भगवतः पुरतो विनिन्युः ॥18॥ श्री-सार्वभौम-वर-वेश्मनि लब्ध-संज्ञः सङ्कीर्तनं नर-हरेः पुनर् एव चक्रे । नृत्यं च तत्र पुलकावलि-पूरिताङ्गो गाङ्गेय-गौर-वपुषा पुरुषाधिराजः ॥19॥ भिक्षां चकार भगवान् स निजेन सार्धं भक्तेन दत्तम् अमृतं सुमहा-प्रसादम् । अन्नं रसायन-वरं भव-रोगिणां यद् देवेन्द्र-दुर्लभतरं पुरुषोत्तमस्य ॥20॥ भुक्त्वा यद् अन्नम् अखिलं वृजिनं जहाति धर्मार्थ-कामम् अमृतं च तथा महत्त्वम् । प्राप्नोति बालिश-जनो यदि नैव भुङ्क्ते गच्छेत शूकर-गतिं स च धर्म-हीनः ॥21॥ चैतन्य-देव इह यद् विवशो विभूय भुङ्क्ते शिवोऽपि यदि तन् नहि खादतीह । दुराद् अथागतम् इति श्वपचेन वापि स्पृष्टं विलोक्य बत शूकरताम् उपैति ॥22॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-महा-प्रसाद-महिमा नाम

एकादशः सर्गः ॥11॥

—o)0(o—

(3.12)

3 तनुजं

87

Page 88: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

द्वादश-सर्गः

सार्वभौमानुग्रहः भुक्त्वा प्रसादं नृ-हरेः स्व-मन्दिरं प्रविश्य सायं भगवान् ददर्श । धूपने सन्धूपितम् अब्ज-लोचनं दीपैर् अनेकैर् बहु-माल्यकेन ॥1॥ विभूषितं पूर्ण-निशाधिनाथ- सहस्र-कल्पं नव-मेघ-वर्णम् । ननाम भूमौ पुरुषोत्तमाख्यं विकाशि-नेत्रेण पपौ मुहुश् च ॥2॥ आनन्द-राशौ परिमग्न-चित्तो नेत्राम्बु-धारातिसुधौत-वक्षाः । रोमाञ्च-सञ्चार-विभूषिताङ्गो हेमाद्रि-शृङ्गारोपम-गौर-देहः ॥3॥ रराज राजेव स भूसुराणां प्रभुः प्रसूनावलि-वृष्टि-कालम् । तत्रावसत् श्री-पुरुषोत्तमं पुनर् नत्वा जगामाश्रमम् आश्रमेशः ॥4॥ गत्वा निशायां पुनर् एव कीर्तिं जगौ हरेर् अद्भुत-विक्रमस्य । स विह्वलः प्रेम-विभिन्न-धैर्यो लुठन् क्षितौ वेद न चापरं कियत् ॥5॥ एवं महात्मा कतिचिद् दिनानि तत्रावसत् साधुभिर् अर्चिताङ्घ्रिः । अशिक्ष्षयत् सज्जनम् अब्ज-नेत्रो मुदा मनोज्ञैर् वचनामृतैश् च ॥6॥ तस्मिन् कदाचित् परिमोहितात्मा श्री-सार्वभौमः प्रभुम् आययौ सः । चैतन्य-देवं मनुजं विदित्वा बभाष ईषन् निज-लोक-मध्ये ॥7॥ स एव मोहोऽपि कृपातिरेकः श्री-सार्वभौमाय जनार्दनस्य । यद् यत् करोत्य् एव हरिः स्वयं प्रभुस् तद् एव सत्यं जगतो हिताय ॥8॥ अयं महावंश-समुद्भवः पुमान् सुपण्डितः स्वल्प-वयाः कथं चरेत् । सन्न्यास-धर्मं तद् अमुं द्विजं पुनः कृत्वात्म-वेदान्तम् अशिक्षयामहि ॥9॥ ज्ञात्वा हरिस् तत् पुनर् आह सस्मितो

88

Page 89: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

यज्ञोपवीतं पुनर् एव मे भवेत् । पुष्पाणि पूगान्य् अनुगन्धवन्ति माल्यानि विप्राय ददाम्य् अहं तदा ॥10॥ इत्य् आह गत्वा वचनं मुरारेः श्री-सार्वभौमाय जनो विदित्वा । भीत्या न किञ्चित् पुनर् एवम् ऊचे व्रीआपरोऽभूत् स तु सम्भ्रमेण ॥11॥ अथापराह्णे द्विज-वृन्द-सन्निधौ स सार्वभौमस्य पुरो महाप्रभुः । उवाच वेदान्त-निगूढम् अर्थं वचो मुरारेश् चरणाम्बुजाश्रयम् ॥12॥ वेदान्त-सिद्धान्तम् इदं विदित्वा गतं पुरा यत् तद् अलं स मत्वा । चैतन्य-पादाब्ज-युगे महात्मा स विस्मयोत्फुल्ल-मनाः पपात ॥13॥ वेदानुरक्तो भगवान् भवान् प्रभुर् लोको न जानाति कदाचिद् अण्व् अपि । सम्मोहितात्मा तव मायया प्रभो लोके पदाब्जं च तवाहम् अग्रतः ॥14॥ पुरा पृथिव्यां वसुदेव-गेहे ऽवतीर्य कंसादि-महासुराणाम् । कृत्वा वधं त्वं प्रतिपाद्य धामं भूदेव-गेहे पुनर् आविरासीत् ॥15॥ स्वकीय-माधुर्य-विलास-वैभवम् आस्वादयंस् त्वं स्वजनं सुखाय च । कृतावतारो जगतः शिवाय मां पाहि दीनं करुणामृताब्धे ॥16॥ वैराग्य-विद्या-निज-भक्ति-योग- शिक्षार्थम् एकः पुरुषः पुराणः । श्री-कृष्ण-चैतन्य-शरीर-धारी कृपाम्बुधिर् यस् तम् अहं प्रपद्ये ॥17॥ कालान् नष्टं भक्ति-योगं निजं यः प्रादुष्कर्तुं कृष्ण-चैतन्य-नामा । आविर्भूतस् तस्य पादारविन्दे गाढं लीयतां चित्त-भृङ्गः ॥18॥ इति निगदितं सार्वभौमं करेण सरसम् अतिजवेन स्नेह-भावेन धृत्वा । निज-हृदि विनिधायालिङ्गनं स प्रचक्रे वर-भुज-युगलेन श्री-पतिर् भक्त-वश्यः ॥19॥

इति श्री-चैतन्य-चरिते तृतीय-प्रक्रमे सार्वभौमानुग्रहो नाम

89

Page 90: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

द्वादशः सर्गः ॥12॥

--o)0(o—

(3.13)

त्रयोदशः सर्गः

सार्वभौम-सान्त्वनम्

एवं कतिपयं कालं क्रीडित्वा सह वैष्णवैः । श्री-काशीनाथ-मिश्रेण वैष्णवाग्र्येण धीमता ॥1॥ संमन्त्र्य भगवान् कृष्णस् तीर्थानां पावनेच्छया । पूण्यान्य-क्षेत्र-गमने मतिं चक्रे महा-द्युतिः ॥2॥ ततो गत्वा जगन्नाथं दृष्ट्वा श्री-पुरुषोत्तमम् । नत्वा तं भक्ति-भावेन नेत्र-धारा-परिप्लुतः ॥3॥ उवाच मधुरां वाणीं स-गद्गद-गिरा हरिः । कृताञ्जलि-पुटः प्रेम-परिपूर्ण-सुविग्रहः ॥4॥ देव त्वत्-क्षेत्र-वासे मे नाधिकारो यतोऽभवत् । ततोऽन्य-क्षेत्र-गमने मतिर् मे जायते प्रभो ॥5॥ वक्त्रं राकापति-प्रख्यं शरत्-पङ्कज-लोचनम् । दीर्घ-बिम्बौष्ठ-रदन-च्छदं साधु-सुवक्षसम् ॥6॥ दृष्ट्वा कस्य मनो याति क्षेत्रान्तर-गतौ हरे । तस्मान् नास्त्य् अत्र मे देव स्थितौ ते तादृशी कृपा ॥7॥ क्षेत्राण्य् अन्यानि गच्छामि तव द्रष्टुं जनार्दन । तथा मां कुरु मे देव यथा तीर्थम् अहं व्रजे ॥8॥ यावत् स्याच् चञ्चलं चित्तं न स्याद् यावत् सुनिर्मलम् । तावत् तीर्थानि पुण्यानि विचरेत् सर्वतः पुमान् ॥9॥ ततः सुनिर्मले चित्ते स्थिर-धीः पुरुषोत्तमे । निवासं कुरुते नित्यं पथिकः स्वाश्रमे यथा ॥10॥ एवं वदति चैतन्ये ग्रीवायाश् चानुलम्बितम् । माल्यं पपात कृष्णस्य पाद-सिंहासनोपरि ॥11॥ प्रतिहारी तद् आदाय जगन्नाथाज्ञया मुदा । ददौ प्रसाद-रूपं तन् माल्यं चैतन्य-मूर्धनि ॥12॥ ततः सोऽपि महा-तेजाः प्रफुल्ल-वदनो हरिः । स्व-प्रेम-नाम-सम्पूर्णो गच्छद्-द्विरद-विक्रमः ॥13॥ एवं लोकानुशिक्षार्थं भूत्वा प्रेमार्द्र-लोचनः । काशी-मिश्राश्रमं गत्वा तं प्राह श्री-शची-सुतः ॥14॥ भवन्त एव पश्यन्तु पुरुषोत्तमम् ईश्वरम् । अहं तीर्थाटने यामि जगन्नाथेन वञ्चितः ॥15॥ तत् श्रुत्वा व्यथितो भूत्वा काशीनाथः प्रभोः पदे । पपात दण्डवत् तस्मिन् क्षितौ स प्ररुरोद च ॥16॥ कथं नाभूत् पुत्र-शोको महा-रुग्नोऽभवन् न किम् । चैतन्य-चरणाम्भोज-विश्लेषोऽयं कथं मम ॥17॥ एवं स विलुठन् भूमौ शोक-पूर्णो मुहुर् मुहुः । सान्त्वितः करुणार्द्रेण पुनर् आगमनादिना ॥18॥ ततः श्री-सार्वभौमस्य गृहं गत्वा जगद्-गुरुः । आज्ञां ययाचे भगवान् तीर्थानां गमनेच्छया ॥19॥ श्रुत्वा सरोदनं प्राह धृत्वा कृष्ण-पदाम्बुजम् ।

90

Page 91: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कथं नाभूद् वज्र-पातः शिरसि म्मे महाभुज ॥20॥ त्वत्-पाद-रहितं प्राणं कथं धास्याम्य् अहं प्रभो । मां गृहीत्वा यत्र कुत्र गमनं कर्तुम् अर्हसि ॥21॥ एवं श्रुत्वा प्रहस्यासौ धृत्वा तस्य कर-द्वयम् । आगमिष्याम्य् अदीर्घेन कालेनेत्य् आह केशवः ॥22॥ वदन्तं तं समालिङ्ग्य करुणा-पूर्ण-विग्रहः । सान्त्वयामास स्व-प्रेम्णा नानानुनय-कोविदः ॥23॥

इति श्री-चैतन्य-चरिते तृतीय-प्रक्रमे सार्वभौम-सान्तवनं नाम

त्रयोदशः सर्गः ॥13॥

—o)0(o—

(3.14)

चतुर्दशः सर्गः

श्री-जियड-नृसिंह-प्रसङ्गः सार्वभौम-भट्टाचार्यः स उद्विग्नो ह्य् अचेतनः । एवं भक्तास् तदैवासन् सर्व उद्विग्न-मानसाः ॥1॥ ततः श्री-कृष्ण-चैतन्यश् चलितो दक्षिणा दिशम् । आलालनाथम् आगत्य प्रेमाद् देहम् अधैर्यतः ॥2॥ कृष्ण कृष्णेति कृष्णेति उवाचोच्चैर् मुहुर् मुहुः । क्षणं विलुठते भूमौ क्षणं मूर्च्छति जल्पति ॥3॥ क्षणं गायति गोविन्द-कृष्ण-रामेति नामभिः । महा-प्रेम-प्लुतं गात्र आलालनाथ-दर्शने ॥4॥ कञ्चित् पथि जनं दृष्टम् आलिङ्गत् शक्ति-सञ्चरैः । स तत्र प्रेम-विवशो नृत्यन् गायन् मुदैव च ॥5॥ निज-गेहं जगाम स प्रेम-धारा-शत-प्लुतः । अन्य-ग्राम-जनान् दृष्ट्वा प्रेमालिङ्गम् अकारयत् ॥6॥ ते पुनः प्रेम-विश्रान्तं गायन्ति च रमन्ति च । एवं परम्परा येषु तान् सर्वान् समकारयत् ॥7॥ आलालनाथ-क्षेत्रे स रात्रैकं सन्न्यवासयत् । ततः पर-दिवोत्थाय प्रातः-कार्यं समापयत् ॥8॥ प्रचलन् दक्षिण-देशम् उवाचेति नृत्यति— कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे! कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे! कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण रक्ष माम्! कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण पाहि माम्! ॥9॥ इति पठति स मन्त्रं प्रेम-विप्लाविताश्रुर् लुठति धरणी-मध्ये धावति च प्रकम्पैः । इह हरिर् इति वाक्यैर् बाष्प-रुद्धावकण्ठो रुदति तरु-लतायां प्रेम-दृष्टिं करोति ॥10॥

91

Page 92: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

आगते कूर्म-क्षेत्रे च कूर्म-रूपी जनार्दनः । कूर्म-नामा च विप्रेन्द्रो गतः सत्कृति-कर्मणि ॥11॥ भोजयन् श्रद्धया स्वन्नं प्रसादं कूर्म ईश्वरम् ॥12॥ ततो जगाम भगवान् लोकानुग्रह-काम्यया । कूर्म-क्षेत्रे जगन्नाथं ददर्श कूर्म-रूपिणम् ॥13॥ कूर्म-नामा द्विजः कश्चित् तद्-दर्शन-महोत्सवः । आतिथ्यं विदधे हर्षान् मानयन् स-फलं दिनम् ॥14॥ वासुदेवो द्विज-श्रेष्ठो दृष्ट्वा श्री-पुरुषोत्तमम् । तद्-दर्शन-समुल्लासैः कृष्णं ज्ञात्वा ननर्त च ॥15॥ तं कुष्ट-रोगिणं विप्रं महा-भागवतोत्तमम् । आलिङ्ग्य भगवांश् चक्रे स्वर्ण-कान्ति-सम-प्रभम् ॥16॥ तौ दृष्ट्वा प्रेम-सम्पूर्णौ स्व-भक्तौ प्राह श्री-पतिः । मद्-अज्ञया कृष्ण-भक्तिं लोकां ग्राहयतां सुखम् ॥17॥ एवम् उक्त्वा गौरचन्द्रस् तथैवान्तर्दधे हरिः । विस्मापयन् सर्व-लोकान् कृष्ण-कृष्णेति कीर्तयन् ॥18॥ कियद् दूरं समागत्य जियडाख्यं नृसिंहकम् । ददर्श परम-प्रीतः प्रेमाश्रु-पुलकाञ्चितः ॥19॥ तस्य स्व-भक्ताधीनत्व-कथाम् प्राह पुरातनीम् । स एव जगतां नाथः स्वयं भक्त-जन-प्रियः ॥20॥ अत्रैवासीत् पुरा कश्चित् पुण्ड्रयेति समाख्यया । कृषीबलो हि विख्यातो मायाम्बु-फलम् अर्जयेत् ॥21॥ वराह-रूपिणा खण्डं विखण्डं कृतिना समम् । युयोध बलवान् गोपः कृत-पुण्यो मुरारिणा ॥22॥ बाण-विद्धेन तेनापि राम-रामेति कीर्तनात् । ज्ञातोऽसव् ईश्वर इति चोपवासादिम् आचरत् ॥23॥ दयालुर् भगवान् आह दुग्ध-सेकेन सर्वथा । दर्शनं मे प्राप्स्यसि त्वं राज्ञा सह तथा वचः ॥24॥ श्रुत्वा भगवतो वाक्यं गोपः प्रेम-परिप्लुतः । आज्ञाम् अवेदयत् सोऽपि तथाज्ञां च तथाऽकरोत् ॥25॥ दुग्ध-सेचन-मात्रेण भगवान् स्वम् अदर्शयत् । श्री-विग्रहं सज्जनं च निवारणं यथाकरोत् ॥26॥ कियत् कालावसानेन वार्त-वित्तश् च कश्चन । आगतो दर्शनार्थी स भार्याभ्यां समनुव्रतः ॥27॥ दर्शनानन्द-मत्तः श्री-मन्दिरं तं प्रविष्टवान् । प्राप्ते श्री-चरणाम्भोजे दृष्ट्वा हर्षम् उपागतः ॥28॥ भगवान् आह तं साधुम् अभीप्सत-वरं वृणु । जियडेति हि मे नाम गृहान जगद्-ईश्वर ॥29॥ ओम् इत्य् आह जगद्-योनिस् तेन च ख्यापितोऽभवत् । श्री-जियड-नृसिंहश् च भक्त-वश्यो हरिः सदा ॥30॥ एतद् आख्यन् हरिः साक्षात् श्री-गौराङ्गो महाप्रभुः । अन्तर्दधे हि तत्रैव केन दृष्टः किल स्वयम् ॥31॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे श्री-जियड-नृसिंह-प्रसङ्गो नाम

चतुर्दशः सर्गः ॥14॥

—o)0(o—

(3.15)

92

Page 93: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

पञ्चदशः सर्गः

श्री-परमानन्द-सङ्गोत्सव ततः प्रभाते विमले शुभे प्रभुर् गायन् हरि प्रेम-विभिन्न-धैर्यः । ययौ स काञ्ची-नगरं जगद्-गुरुर् द्रष्टुं श्री-रामानन्दाख्य-रायम् ॥1॥ स स्व-गृहे कृष्ण-पूजावसाने ध्यायन् परं ब्रह्म व्रजेन्द्र-नन्दनम् । ददर्श वार-त्रयम् अद्भुतं महद् गौराङ्ग-माधुर्यम् अतीव विस्मितः ॥2॥ उन्मील्य नेत्रे च तद् एव रूपं दृष्ट्वा परं ब्रह्म सन्न्यास-वेशम् । प्रणम्य मूर्ध्ना विहितः कृताञ्जलिः पप्रच्छ कुत्रत्यो भवान् इति प्रभो ॥3॥ हसन् प्रभुः प्राह कथं न स्मर्यते श्री-राधिका-पाद-सरोज-षट्पद स्वात्मानम् एव कथयन् स्वयं हरिः स्व-बाहु-युग्मेन तम् आलिलिङ्ग ॥4॥ वृन्दाटवी-केलि-रहस्यम् अद्भुतं प्रकाश्य तस्मिन् रसिकेन्द्र-मौलिः आज्ञाप्य क्षेत्र-गमनाय सत्वर तं सान्त्वयित्वा स ययौ जनार्दनः ॥5॥ श्री-राम-गोविन्द-कृष्णेति गायन्न् उत्तीर्य गोदावरीम् एव कृष्णः विवेश श्री-पञ्चवती-वनं महत् श्री-राम-सीता-स्मरणाति-विह्वलः ॥6॥ ततः परं श्री-जगद्-ईश्वरः प्रभुश् चलन् पृथिव्या ककुभः प्रकाशयन् कावेरीम् उत्तीर्य श्री-रङ्ग-नाथ दृष्ट्वा ति-हृष्टो हि ननर्त सादरम् ॥7॥ श्री-रङ्गनाथस्य समीप विप्रो गीता पठन् शुद्ध-विचार-शून्यम् प्रेमाश्रु-पूर्ण स निरीक्ष्य कृष्ण आलिङ्ग्य प्राह श्रुतम् एव योग्यम् ॥8॥ तत्रैव कश्चिद् द्विज-वार्य-सत्तमो दृष्ट्वा प्रभु गौर-सुदीर्घ-विग्रहम् प्रेमाश्रु-पूर्ण स जगाद बन्धु श्री-कृष्ण-वर्ण मनसा विचारयन् ॥9॥ अहो! स्वभाग्य मनसा विम्य त्रिमल्ल-नामा किल भट्ट-राजः तस्य प्रभोः श्री-चरणं कराभ्यां धृत्वा प्रहृष्टः करुणा न्यवेदयत् ॥10॥ अहो! महात्मन् करुणेन नः प्रभो कृपा विधातु सततं त्वम् अर्हसि तत्रैव मायाधमनावतारे कृपामृतेनापि जगत् सिषेच ॥11॥ सर्व जन स्थावर-जङ्गमादीन्न् उद्धर्तुम् अन्यो न विनापि कृष्णम् prävò-tur आगत एव नाथ भृत्यस्य मे त्वं हित-शोभनं कुरु ॥12॥ एवं स भक्तस्य मधुरा सुवाणी श्रुत्वा तम् आलिङ्ग्य विवेश तद्-घम् द्विजोऽपि तत्-पाद-सरोरुह सुधीः प्रक्षाल्य प्रेम्ना स-गणो दधार ॥13॥

93

Page 94: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सुखासीन जगन्नाथ त्रि-मल्लाख्यो द्विजोत्तमः स्त्री-पुत्र-स्वजनैः सार्धं सिषेवे प्रेम-निर्भरः ॥14॥ गोपाल-नामा बालोऽस्य प्रभोः पार्श्वे स्थितस् तदा तं दृष्ट्वा तस्य शिरसि पद-पद्म दयार्द्र-धीः ॥15॥ दत्त्वा वद हरि चेति सोऽपि हर्ष-समन्वितः बाल्य-क्रीडा परित्यज्य कृष्ण गायन् ननर्त च ॥16॥ एवं हि प्राव्ट्-समय स्थितो हरिः श्री-कृष्ण-सङ्कीर्तन-भाव-भावुकः श्री-रङ्ग-क्षेत्र-स्थ-द्विजैः सुपूजितो भिक्षान्न-प्राशादिभिर् अच्युतः सुखम् ॥17॥ मेरु-सुन्दर-तनू रसिकेशः कृष्ण-नाम-गुण-कीर्तन-मत्तः राधिका-रस-विनोद-गद्गद- प्रेम-वारि-परिपूरित-देहः ॥18॥ उषित्वैव रङ्ग-क्षेत्राद् गच्छन् पथि ददर्श सः श्री-माधव-पुरी-शिष्य परमानन्द-नामकम् ॥19॥ पश्यन् श्री-परमानन्द-पुरी गौराङ्ग-विग्रहम् गुरु-वाक्यम् अनुस्मृत्य प्रेमाश्रु-पुलकाञ्चितः ॥20॥ ईश्वरोऽपि पुरी-पाद स-भृत्य धर्म-पालकः ननाम परम-प्रीतो दण्डवत् शिरसा भुवि ॥21॥ स-साध्वस पुरी प्राह मैव कर्तुम् इहार्हसि त्वं एव जगतां नाथो जगच्-चैतन्य-कारकः ॥22॥ ज्ञातोऽसि भगवान् साक्षात् श्री-कृष्ण-भक्त-रूप-धृक् श्री-राधा-भावम् आपन्नो माधुर्य-रस-लम्पटः ॥23॥ श्रुत्वा तद्-वचनं कृष्णः प्रहसन् प्राह सादरम् प्रेम्ना ते बद्ध-हृदय मा जानीहि न संशयः ॥24॥ गच्छ क्षेत्र महा-रम्यं यावच् चाह समाव्रजे तावद् एव भवान् तिष्ठत्व् एवम् उक्त्वा ययौ हरिः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे पञ्चदशः सर्गः

—o)0(o—

(3.16)

षोडशः सर्गः

श्री-जगन्नाथ-दर्शनम् एवं व्रजन् विप्र पथि प्रवीणान् तमाल-वृक्षान् जगद्-एक-बन्धुः दृष्ट्वा हसन् धारणम् एव कृत्वा संस्पर्शनेनापि समुद्दधार ॥1॥ तदैव ते सप्त-गन्धर्व-रूपास् तद्-दर्शनानन्द-समुद्र-मग्नाः हित्वा स्व-पाप मुनि-शाप-ज प्रभु नत्वा ययुस् ते निज-शासन शुभम् ॥2॥ ततः परं कृष्ण-रसाभिमत्तः साक्षात् परं ब्रह्म जपन् शुभाकरम् श्री-राम गोविन्द हरे मुरारे जनार्दन श्री-धर वासुदेव ॥3॥ स्व-भक्त-रक्षाकर राघवेन्द्र सीता-पते लक्ष्मण-प्राण-नाथ सुग्रीव-हृद् बालि-वधाति-दुःख मरुत्-सुतानन्द-द रावणारे ॥4॥ इत्य् आदि-नामामृत-पान-मत्तः श्री-सेतु-बन्ध परिव्रज्य सत्वरम् । ददर्श रामेश्वर-लिङ्गम् अद्भुतं श्री-शङ्कर-प्रेठतमः सदा हरिः ॥5॥

94

Page 95: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

नत्वा प्रभुम् अञ्जलिम् एव बद्धाद् दृष्ट्वा च गौरी-रस-द सदा-शिवम् ननर्त सर्वेश्वर एव तत्र भावेन गा सन्नमयन् पदे पदे ॥6॥ पश्यन्ति सर्वे जगद्-एक-बन्धु श्री-गौरचन्द्रं स्व-रसाभिमत्तम् बभूवुःर् अत्यन्त-सुविस्मया ध्रुव तान् वञ्चयित्वा खलु स तिरोऽभवत् ॥7॥ सर्वाणि तीर्थानी क्रमेण दृष्ट्वा पुनः परावृत्य कृपाम्बुधिः प्रभुः श्रीमज्-जगन्नाथ-दिदृक्षया भृश श्री-क्षेत्र-राज गमयाञ् चकार ॥8॥ गोदावरी-तीरम् अनु स्वयं प्रभुर् आगत्य तत्र स्थित एव सद्-गतिः श्री-राम-रायेन पुनः सुपूजितो बभौ रस-ज्ञेन द्विज-गृहे सुखी ॥9॥ रात्रौ परं तीर्थ-कथाः प्रजल्पन् श्री-राधिका-कृष्ण-रसानुमोदितः आज्ञाप्य शिघ्र च श्री-पद्म-लोचन द्रष्टुं सदैवार्हसि नापरं सुखम् ॥10॥ एवं निशा सा रसिकेन्द्र-मौलिना श्री-गौरचन्द्रेण रायेण सार्धम् नीता क्षण-प्रायम् अतीव दर्शनात् पुनः स्वयं गन्तु-मना बभूव ह ॥11॥ श्री-विष्णु-दासेन द्विजेन सार्धम् आलालनाथ स जनार्दन प्रभुः दृष्ट्वा प्रणम्य निवसन् कियद् दिनम् आयाति सर्वेश्वर-नील-कन्दरम् ॥12॥ श्री-काशीनाथस्य गृहे स्थितो हरिः श्री-सार्वभौमादिभिर् अन्वितः स्वयम् श्रीमज्-जगन्नाथ-दिदृक्षया ययौ प्रक्षाल्य पादौ श्री-रत्न-मन्दिरम् ॥13॥ श्री-गरुड-स्तम्भ-समास्थितः श्री- कृष्णः स्वयं भक्ति-रसेन पूर्नः ददर्श सर्वेश्वरम् ईश्वर परं ब्रह्म स्वयं साग्र-जम् एव श्री-पतिः ॥14॥ पार्श्व-द्वये श्यामल-गौर-सुन्दरौ पश्यन्ति भक्ताः सुख-सिन्धु-मग्नाः न तृप्तिम् आपुः कृपणा धन यथा सम्प्राप्य कुत्रापि न वक्तुम् ईशिरे ॥15॥ पश्यन् श्री-भक्त-वर्गैः सकल-रस-गुरुर् गौर-प्रेम्नि निमग्नो नित्यानन्दाख्यो रामो रस-मय-वपुषौ श्याम-गौराङ्ग-रूपौ हुङ्कारैः सिंह-नादैर् जय-जय-ध्वनिभिस् तण्डवैर् अप्य् अभीक्ष्णं सर्वेषां प्रेम-दाता जयति स गदाधारिणो दर्श-पूर्णः ॥16॥ तदैव श्री-कृष्ण-समाज्ञया सुधीर् म्माल्य समादाय तुलसी-विमिश्रकम् श्री-गौरचन्द्राय स भक्त-मानिने स-भक्त-वर्गाय ददौ महा-मतिः ॥17॥ प्रसाद-माला जगद्-ईश्वरस्य प्रेमाश्रु-पूर्णं किल लोक-पावन स-भक्त-वर्ग पुलकाकुलावृतो जग्राह मूर्ध्ना प्रणमन् स्वयं हरि ॥18॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे षोडशः सर्गः

—o)0(o—

(3.17)

सप्तदशः सर्गः

देवानन्दानुग्रहः

एकदा भगवान् कृष्णो भक्त-वर्ग-समन्वितः । प्रोवाच मथुरां यामि भवद्भिर् अनुमोदितः ॥1॥ ऊचुस् ते दुःख-सन्तप्ता बद्धाञ्जलिम् अवस्थिताः । कथं के त्यक्तुम् इच्छन्ति पदं तेऽम्बुरुहेक्षण ॥2॥ यतस् त्वं तत्र तीर्थं चाखिलं वृन्दावनं मधु । आसीन् मूर्ति-धरं पार्श्वे तव सेवा-पारायणम् ॥3॥ लीला-सुख-विनोदाय यास्यसि मथुरां प्रभो ।

95

Page 96: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तथापि तान् समुद्धर्तुं त्रातुम् अर्हसि दुःखितान् ॥4॥ आयास्ये शीघ्रम् एवेति तान् सान्त्वय्य दया-निधिः । गच्छन् गङ्गा-दर्शनाय वाचस्पति-गृहं प्रति ॥5॥ नृसिंहानन्दस् तच् छ्रुत्वा मनसि परिचिन्तयन् । जङ्घालान् दातुम् आरब्धः क्षेत्रान् मधुपुरावधि ॥6॥ स्वर्ण-रौप्य-प्रवालाद्यैर् मणि-रत्न-गणादिभिः । सूक्ष्म-सूक्ष्म-चीन-वास्त्रैर् निर्वृन्तैः पुष्प-राजिभिः ॥7॥ जलाशयेषु जलजैः पद्म-नीलोत्पलादिभिः । शोभितं रत्न-घट्टैश् च हंसजैर् जल-कुक्कुटैः ॥8॥ एवं क्रमेण सन्नीय नाट्य-स्थलम् अपि द्विजः । आलेख्य वन-लीलां तां स्मरन् कृष्णस्य विक्रमम् ॥9॥ प्रभोर् अपि स्व-भक्तानां पक्ष-पातित्वम् एव च । सुखी-भूत्वा हसन् नृत्यन् प्राह भक्त-जनाग्रतः ॥10॥ अधुना न गमिष्यति मथुरां भगवान् प्रति । आयास्यतीति जानन्तु कृष्ण-नाट्य-स्थलाद् अपि ॥11॥ श्रुत्वा भक्त-गणाः सर्वे तद्-वाक्यम् अमृतं शुभम् । पिबन्तस् तं परिक्रम्य दण्डवत् पतिता भुवि ॥12॥ सोऽनमत् प्रेम-पूर्णात्मा समालिङ्ग्य परस्परम् । प्राप्तास् तद्-दर्शन-सुखं बभूवुर् अतिहर्षिताः ॥13॥ ततो जगन्-मङ्गलम् अच्युतः स्वयं श्री-कृष्ण-सङ्कीर्तनम् एव कृत्वा । वाचस्पतेर् ब्राह्मण-sattamasya grùaà समीयात् स्वजनैः परीतः ॥14॥ श्रीमन्-नवद्वीप-निवासिनो ये ‘परे जना ये सुर-लोक-वासिनः । मूर्त्या सुदृष्ट्वा मुख-पङ्कजं प्रभोर् वाञ्छन्ति ते नेत्र-शतं हि सर्वतः ॥15॥ दिनं कतिपयं कृष्णं उषित्वा द्विज-मन्दिरे । उद्दधार जनं सर्वं जडाण्ध-वधिरादिकम् ॥16॥ वक्रेश्वर-कृपा-पात्रो देवानन्दः सुपण्डितः । आगत्य प्रभु-पादे च निवेद्य पूर्व-दुर्मतिम् ॥17॥ पप्रच्छ निज-हितं च तस्मै प्राह कृपा-निधिः । श्रीमद्-भागवतं साकात् सच्-चिद्-आनन्द-विग्रहम् ॥18॥ श्री-कृष्णम् एव जानीहि मात्सर्यादि-विवर्जितम् । पठन् भक्ति-रसास्वादं प्राप्तानन्दो भविष्यति ॥19॥ श्रुत्वा विप्रो नमन् मूर्ध्ना तत्-पाद-रजसावृतः । गौरचन्द्र-रसे मग्नो ननर्त परमाद्भुतम् ॥20॥

इति श्री-कृष्ण-चैतन्य-चरिते तृतीय-प्रक्रमे

देवानन्दानुग्रहो नाम सप्तदशः सर्गः

||17||

—o)0(o—

(3.18)

96

Page 97: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

अष्टदशः सर्गः

श्री-गोपीनाथ-दर्शनम् ततो भक्तैर् वृतः कृष्णो रामकेलिं जगाम ह । श्रुत्वा तत्रागमद् द्रष्टुं प्रभुपादं सनातनः ॥1॥ प्रभुं दृष्ट्वा प्रीत-मनाः प्रपतन् धरणी-तले । दशनाग्रे तृणं धृत्वा सानुजः प्राह केशवम् ॥2॥ मद्-विधो नास्ति पापात्मा नापराधी च कश्चन । परिहारेऽपि लज्जा मे किं ब्रुवे पुरुषोत्तम ॥3॥ स्व-पादं तस्य शिरसि धृत्वा प्राह जनार्दनः । वृन्दावन-निवासी त्वं सत्यं सत्यं न संशयः ॥4॥ मथुरां गन्तुम् इच्छामि त्वया सार्धं यथा-सुखम् । लुप्त-तीर्थस्य प्राकट्यं तथा वृन्दावनस्य च ॥5॥ कर्तुम् अर्हसि तत् सर्वं मत्-कृपातो भविष्यति । भक्ति-स्वरूपिणी साक्षात् प्रेम-भक्ति-प्रदायिनी ॥6॥ श्रुत्वा प्राह महा-बुद्धिः सानुजः श्री-सनातनः । आरामः कृष्ण-चन्द्रस्य रम्यं वृन्दावनं शुभम् ॥7॥ श्री-राधया सह कृष्णो यत्र क्रीडति सर्वदा । अगम्यं योगिभिर् नित्यं देव-सिद्धैर् नरेतरैः ॥8॥ निर्जनं तज्-जनाद्यैश् च गत्वा किं स्यात् सुखाय च । त्वत्-कृपा-शस्त्र-रूपेण छित्त्वा मे दृढ-शृङ्खलाम् ॥9॥ राज-पात्रादि-रूपां च प्रापय्य निज-सन्निधिम् । शक्ति-सञ्चारणं क्र्ट्वा कुरु कृष्ण यथा-सुखम् ॥10॥ तद्-वाक्यामृतम् एव हि पीत्वा प्राह हसन् प्रभुः । भवन्-मनोरथं कृष्णः सदा पूर्णं करिष्यति ॥11॥ एवं तं परिसन्तोष्य कृष्णो नाट्य-स्थलं गतः । रजन्यां चिन्तयाम् आस सत्यम् उक्तं न संशयः ॥12॥ सनातनेन कृतिना तन्-मुखेन च माधवः । माम् आह निर्जनं सत्यं वृन्दारण्यं सुदुर्लभम् ॥13॥ लोक-सङ्घैर् गते नित्यं दुःखम् एव न संशयः । सङ्गं त्यक्ता गमिष्यामि दक्षिणं चाधुना व्रजे ॥14॥ एवं विचार्य भगवान् सान्द्रानन्द-रसात्मकः । प्रातर् उत्थाय श्री-कृष्णो नित्यानन्द-समन्वितः ॥15॥ अद्वैताचार्य-निलयं जगाम सत्वरं मुदा । तेन सम्पूजितस् तत्र स्थितो भक्त-सुख-प्रदः ॥16॥ अच्युतेनाप्य् अविरतं कौतुकानन्द-वर्धनः । परिहास-रसामोदी हरिदास-दया-परः ॥17॥ हरि-सङ्कीर्तनं रात्रौ कुर्वन् स भक्त-वेष्टितः । ननर्त परम-प्रीतो नित्यानन्द-समन्वितः ॥18॥ मातरं भक्त-वृन्दं च मातृ-भक्त-शिरोमणिः । नवद्वीपात् समानय्य तद्-दुःखं परिमोचयन् ॥19॥ तया पाचितम् अन्नं च चातुर्विध्यं यथोचितम् । भक्ताह्लाद-शतैर् भुक्तो नित्यानन्द-कुतूहली ॥20॥ एवं श्री-भक्त-वर्गानां ग्रामे ग्रामे गृहे गृहे । भुक्त्वा पीत्वा सुखं कृत्वा ययौ श्री-पुरुषोत्तमम् ॥21॥ श्रीमन्-नित्यानन्द-रामः पण्डितः श्री-गदाधरः । गौर-प्रेम-सुधा-मत्तो गौराङ्ग-प्राण-वल्लभः ॥22॥ ताभ्याम् अनुगतः कृष्णो गोपीनाथं ददर्श ह । साक्षान् नन्द-कुमारं च श्री-वंशी-वदनं विभुम् ॥23॥

97

Page 98: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

गोपी-मनोरथामोदी समालिङ्ग्य स्थितो हरिः । दृष्ट्वा गदाधरस् तत्र गौर-कृष्णात्मकं सुखी ॥24॥ साक्षाद् राधा-स्वरूपोऽसौ तं धृत्वा निज-वक्षसि । समानीय कौतुकेन स्थापयाम् आस निश्चलम् ॥25॥ तस्य पाचितम् अन्नं च गोपीनाथावशेषितम् । गदा-धृग् गौरचन्द्रस्य समीपे पुलकावृतः ॥26॥ तेनानुमोदितो हर्षात् सत्र-त्रय-समन्वितम् । प्रसादं गोपीनाथस्य विभज्य बुभुजे पुरा ॥27॥ भोजयित्वा स्व-हस्तेन नित्यानन्दाय च पुनः । गदाधरः स्वयं चापि बुभुजे रस-कौतुकी ॥28॥ ततश् च गौराङ्गः सुखोपविष्टो गदाधरेणापि स्वयं रसज्ञः । रासोत्सुको रास-रसेन मत्तो रामोपरामे रस-राम-रामे ॥29॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये तृतीय-प्रक्रमे अष्टदशः सर्गः

—o)0(o—

98

Page 99: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(4)

चतुर्थः प्रक्रमः

—o)0(o—

(4.1)

प्रथमः सर्गः

काशी-वासि-तपन-मिश्राद्य्-अनुग्रहः एवं जगौ राग-रसान् नीलाचले श्री-कृष्ण-सङ्कीर्तन-पूर्ण-मानसः । स्वरूप-मुख्यैर् गदाधराद्यैः समं ननर्त स हि नाम-कौतुकी ॥1॥ श्री-सार्वभौमेन सह श्री-रामा- नन्दादयः क्षेत्र-निवासिनो ये । आजग्मुः श्री-गौर-रसेन पूर्णाः पपुस् तु हर्षान् मुख-पङ्कजं प्रभोः ॥2॥ शृण्वन्ति सङ्कीर्तन-नाम-मङ्गलं गायन्त्य् आनन्द-समुद्र-मग्नाः । नृत्यन्ति सर्वे रसिकेन्द्र-मौलिना गौराङ्ग-चन्द्रेण समं विहस्ताः ॥3॥ काशीश्वरो राम-मुकुन्द-मुख्यौ वक्रेश्वरो राघव-वासुदेवौ । श्री-शङ्कर-श्री-हरिदास-गौरी- दासादयस् ते हि गौड-वासिनः ॥4॥ खण्ड-स्थिताः श्री-रघुनन्दनादयो गौराङ्ग-भावेन विभावितान्तराः । कुलीन-ग्राम-निवासिनः सुखं नृत्यन्ति गायन्ति नमन्ति सन्ततम् ॥5॥ नृत्यावसाने प्रभुर् अच्युतः स्वयं प्राह परं भक्त-जनानुकम्पवान् । वृन्दावनं रम्यम् अतीव दुर्लभं गच्छामि यच् चेद् भवताम् कृपा भवेत् ॥6॥ पिबन्ति गौराङ्ग-मुखाब्ज-पीयूषं पूर्णास् तथा तेऽपि सुदुःखिता भृशम् । क्रन्दन्ति गौराङ्ग-पदारविन्दे निपत्य दन्ताग्र-तृणा वदन्ति ॥7॥ त्वम् एव वृन्दावन-चन्द्रं हे प्रभो तथापि दासानुमतेन वै सर्वम् । कर्तुं सदा पृच्छसि साम्प्रतं किल

99

Page 100: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तन् नन्द-नन्दन-मुखान् विधेहि नः ॥8॥ एवं श्रुत्वा हसन् प्राह भवता सन्निधौ सदा । तिष्ठामीति ब्रुवन् शीघ्रं गमनाय कृतोद्यमः ॥9॥ रुदतस् तान् समालिङ्ग्य स सान्त्वय्य पुनः पुनः । आयास्येति ब्रुवन् कृष्णो ययौ वृन्दावनं शुभम् ॥10॥ सोत्कण्ठं धावतस् तस्य मत्त-सिंह इव प्रभोः । सङ्गिनो बलदेवाद्या धावन्ति तम् अनुव्रताः ॥11॥ यत्र यत्र पर्वतं च नदीश् च परमः प्रभुः । पश्यन् गोवर्धनं वृन्दावनं कालिन्दीम् अप्य् असौ ॥12॥ मत्त-हुङ्कार-निर्घोषो मत्त-द्विरद-विक्रमः । नृत्यति धावति रौति क्षितौ विलुठति क्वचित् ॥13॥ एवं क्रमेण भगवान् काशीम् उपजगाम ह । विश्वेश्वर-महा-लिङ्ग-दर्शनानन्द-विह्वलः ॥14॥ तत्रैव ब्राह्मणः कश्चित् तपनाख्यः सुवैष्णवः । पश्यन् प्रभु महा-हृष्टो निनाय निज-मन्दिरम् ॥15॥ तेन सम्पूजितः कृष्णः पाद-प्रक्षालनादिभिः । भिक्षां कृत्वा गृहे तस्य सुखासीनो जगद्-गुरुः ॥16॥ तिष्ठति तत्-सुतेनापि रघुनाथेन मानितः । तस्मै महा-कृपां चक्रे बालकाय महात्मने ॥17॥ चन्द्रशेखर-वैद्यस्य गृहे तिष्ठन्न् अपि स्वयम् । काशी-वासि-जनान् कुर्वन् हरि-भक्ति-रतान् किल ॥18॥ हरि-सङ्कीर्तनामोदी स्व-भक्त-गण-वेष्टितः । हरिं वदेति सञ्जल्पन् बाहुम् उत्क्षिपति सदा ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे वृन्दावन-गमन-पूर्वकं काशी-वासि-तपन-मिश्राद्य्-अनुग्रहो नाम

प्रथमः सर्गः ॥1॥

—o)0(o—

(4.2)

द्वितीयः सर्गः

मथुरा-मण्डल-दर्शनम् ततः प्रयागम् आसाद्य दृष्ट्वा श्री-माधवं प्रभुः । प्रेमानन्द-सुधा-पूर्णो ननर्त स्वजनैः सह ॥1॥ श्रीलाक्षय-वटं दृष्ट्वा त्रिवेणी-स्नानम् आचरन् । यमुनायां च सम्मज्य नृत्यन् पारीन्द्र-लीलया ॥2॥ हुङ्कार-गम्भीरारावैः प्रेमाश्रु-पुलकैर् वृतः । व्रजन् क्रमात् ताम् उत्तीर्य वनं चाग्र ददर्श ह ॥3॥ तत्रैव रेणुका नाम ग्रामो यत्र युधां पतिः । जामदग्निर् महात्मा च पुण्य-क्षेत्रे ययौ ततः ॥4॥ तत्रैव यमुनां दृष्ट्वा वृन्दारण्योन्मुखी सदा । राज-ग्रामं ततो गत्वा गोकुलं प्रेक्ष्य विह्वलः ॥5॥ महारण्यं च सम्पश्यन् मथुरां च ददर्श ह । राज-धानीं महैश्वर्य-युक्तां परम-शोभनाम् ॥6॥

100

Page 101: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-वैकुण्ठादि-धाम्ना हि परमाराधनं भुवि । श्री-कृष्ण-प्रकटं चापि प्रेम-भक्ति-प्रदायिनीम् ॥7॥ दृष्ट्वा गौर-हरिः प्रेम-विकार-सर्व-संयुतः । हसन् नृत्यन् रुदन् भूमौ विलुठन् पुलकाचितः ॥8॥ तत्रैव कश्चिद् द्विज-वर्य-सत्तमः पश्यन् हरिं प्रेम-विभिन्न-धैर्यम् । रोमाञ्चितैर् युक्त-स-गद्गदं कृती पपात पादौ जगद्-ईश्वरस्य ॥9॥ कस् त्वं भवान् प्रेम-विभिन्न-धैर्यो दृष्टोऽसि मे भाग्य-वशाद् इति स्वयम् । प्रीतः पुनः प्राह स एव च प्रभुं दासोऽस्म्य् अहं ते भगवन् दया-निधे ॥10॥ नाम्ना हि मात्रं यदि कृष्ण-दासस् तथापि त्वद्-दर्शन-भाग्यवान् अहम् । कृपा-निधे वैष्णव-पाद-रेणुभिः पुनीहि मां नन्द-किशोर गौर ॥11॥ श्रुत्वा प्रभुर् हर्ष-रसाब्धि-मग्नः प्राह त्वं एव खलु कृष्ण-दासः । श्री-कृष्ण-धाम्नो हि रहस्य-लीलां जनासि सर्वां कथयस्व सत्तम ॥12॥ स त्व् एनम् आह शृणु केशव प्रभो यदि स्वयं भक्त-जनाभिमानी । तथापि पादौ विनिधाय मे हृदि प्रकाशय त्वं मधु-मण्डलं निजम् ॥13॥ पीत्वा च तस्य वचनामृतं हरिर् जगाद जीमूत-गभीरया गिरा । मद्-आज्ञया ते च श्री-कृष्ण-लीलाः स्फुरन्तु धामानि च सर्वतः सुखम् ॥14॥ तदा स विप्रश् चरणाब्ज-सन्निधौ पपात हर्षेण प्रभोर् दया-निधे । धृत्वा पदौ ते मम मस्तकोपरि सन्दर्शयिष्ये भवते च सर्वम् ॥15॥ इति ब्रुवन् गौर-रसेन मत्तो नृत्यन् रुदन् प्रेम-विभिन्न-धैर्यः । श्री-रास-लीलाम्बु-विलास-वैभवम् अगायत गोपी-पतिर् मुहुर् मुहुः ॥16॥ प्राप जगन्-मोहन-लीलया हरिः सुखं रजन्यां व्रज-केलि-वार्तया । श्री-राधिका-कृष्ण-विलास-लास्यं जगौ परं भक्ति-रसेन पूर्नः ॥17॥

101

Page 102: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे मथुरा-मण्डल-दर्शनं नाम

द्वितीयः सर्गः ॥2॥

—o)0(o—

(4.3)

तृतीयः सर्गः

द्वादश-वन-प्रसङ्गः एवं तां रजनीं नीत्वा क्षण-प्रायां शची-सुतः । उत्कण्ठितः प्रभाते च विप्रम् आहूय सत्वरम् ॥1॥ प्रोवाच मे दर्शय त्वं मथुरा-मण्डलं सखे । येन हि परमा प्रीतिर् भवेद् एव तथा वचः ॥2॥ सोऽप्य् आह माथुरे ब्रह्मन् यमुना सर्वतोऽधिका । यस्यां प्रीतिं समासाद्य कृष्णः सर्वेश्वरेश्वरः ॥3॥ गोप-गोपी-रसामोदी परमात्मा नराकृतिः । खेलति स्म सुखं रास-जल-केलि-कुतूहली ॥4॥ कालिन्द्याः पश्चिमे भागे मधु-वृन्दावनं परम् । कुमुदं खदिरं चैव ताल-काम्य-बहूलकम् ॥5॥ अस्याः पूर्वे भद्र-बिल्व-लोह-भाण्डीर-नामकम् । महद्-वनं च रसिकैर् ध्यायन्ते प्रीति-हेतवे ॥6॥ भद्र-श्री-लोह-भाण्डिर-महा-ताल-खदिरकम् । बहूलं कुमुदं काम्यं मधु वृन्दावनं तथा ॥7॥ द्वादशैतद् वनं रम्यं श्री-कृष्ण-प्रीति-दं सदा । महत्त्वम् एषां जानन्ति भक्ता नान्ये कदाचन ॥8॥ यमुना-पश्चिमे भागे कंसस्य सदनं परम् । अस्योत्तरे महा-रम्यं वृन्दारण्यं सुदुर्लभम् ॥9॥ कुमुदाख्य-वनं तस्या नैरृते सुख-दं हरेः । तद्-दक्षिणे खदिराख्यं वनं कृष्ण-सुख-प्रदम् ॥10॥ मथुरा-पश्चिमे ताल-वनं केशव-वल्लभम् । नदी तत्र मानसाख्या गङ्गा भुवन-पावनी ॥11॥ वृन्दारण्य-पश्चिमे च गोवर्धन-गिरेस् तटे । श्री-कृष्णः क्रीडति यत्र नौका-खण्डादि-लीलया ॥12॥ मथुरा-पश्चिमे गोवर्धनो नाम महा-गिरिः । तस्यापि पश्चिमे काम्य-वनं कृष्ण-रसायनम् ॥13॥ तत्-सन्निध्ये महा-पुण्या सरस्वती नदी सुभा । मधु-पुर्या उत्तरे च यमुनाम् अनुधावति ॥14॥ ऐशान्यां मथुरायाश् च बहूलाख्य-वनं शुभम् । मनोगङ्गां समुत्तीर्य यत्र क्रीडति कंस-हा ॥15॥ मोहनाख्य-वनं चैव कथितानि महा-भुज । वनानि सप्त-यमुना-पश्चिमे ह परं शृणु ॥16॥ तस्याः पूर्व-कूले पञ्च वनानि रसिकेश्वर । तत्-कृपापार-वश्येन लक्ष्यते विपुलं मया ॥17॥ यमुनायाः सुनिकटे महारण्यं सुदुर्लभम् । बिल्वं तत्-पश्चिमे रम्यं कृष्ण-प्रेम-फल-प्रदम् ॥18॥ तस्योत्तरे लोह-नाम-वनं भद्र-वनं तथा ।

102

Page 103: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

भाण्डीरक-वनं रम्यं कृष्ण-भक्ति-प्रदं महत् ॥19॥ द्वादशैतद् वनं रम्यं मथुरा-मण्डलं प्रभो । एतेषु विहरत्य् एव कृष्णो योगेश्वरेश्वरः ॥20॥ प्रत्येकं दर्शयिष्यामि यस्मात् तेऽनुग्रहो मयि । भवेद् एव हृषीकेश येन स्याद् भव-मोचनम् ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे द्वादश-वन-प्रसङ्गो नाम

तृतीयः सर्गः ॥3॥

—o)0(o—

(4.4)

चतुर्थः सर्गः

मथुरा-मण्डल-घट्ट-कूपादि-दर्शनम् शृणुष्व करुण-सिन्धो मथुरस्य कथां शुभाम् । आदौ मधु-पुरी पश्य राज-धानी सुशोभनम् ॥1॥ त्रिषु परिसरेषूच्चैर् दुर्गं प्राचीरम् उत्तमम् । पुर्याः पूर्वे दक्षिणाभिमुखे वहति भानुजा ॥2॥ उत्तरे दक्षिणे च द्वौ द्वारौ रत्न-कवाटिकौ । राज-वाटीं नैरृते स्यान् नाना-रत्न-विभूषिताम् ॥3॥ पूर्वोत्तराभ्यां द्वरैश् च रत्न-यज्ञैः समन्विताम् । वाट्या उत्तर-पार्श्वे च वेदीं राजोपवेशनाम् ॥4॥ वातव्यां खलु पुर्याश् च बन्दनागारम् एव च । तस्यापि दक्षिणे मूत्र-स्थानं पश्य यथा-सुखम् ॥5॥ अस्य विवरणं वक्ष्ये शृणु सावहितं प्रभो । कंसाद् भीतो हि भगवान् वसुदेव उदार-धीः ॥6॥ कृष्णम् आदाय नन्दस्य गोष्ठं गच्छन् महा-मनाः । ज्ञात्वा क्रोड-स्थितं कृष्णं मूत्रयन् सत्वरं मुदा ॥7॥ अस्य प्रस्तरम् आरुह्य स्थितः स च क्षणं प्रभो । कृष्णस्य मूत्र-चिह्नोऽयम् वर्तते प्रस्तरोपरि ॥8॥ अत एव जनाः सर्वे मूत्र-स्थानं वदन्ति हि । उद्धवस्य गृहं पश्य दक्षिणेऽस्य तद् एव तम् ॥9॥ श्रुत्वा हुङ्कारं कुर्वन्तं प्रभुं दृष्ट्वा द्विजोत्तमः । भीतः किल सुमेधाश् च कृताञ्जलिर् उवाच ह ॥10॥ शृणुष्व वचनं कृष्ण लीलाकारिन् जगद्-गुरो । स्थीरः सन् दर्शनाद् एव सुखम् एव भवेद् ध्रुवम् ॥11॥ रजकस्य गृहं पश्योद्धवस्य गृह-पूर्वतः । रजकस्य गृहात् पूर्वे मालाकार-गृहं तथा ॥12॥ अस्यापि दक्षिणे कुब्जा-गृहं देव-विनिर्मितम् । कुब्जाया नैरृते रङ्ग-स्थलं परम-शोभनम् ॥13॥ रङ्गस्थलस्याग्नि-कोणे वसुदेव-गृहं शुभम् । उग्रसेन-गृहं चास्य चैशान्यां विधिना कृतम् ॥14॥ अस्यापि दक्षिणे पश्य कृष्ण-मूर्तिं गत-श्रमाम् । दृष्ट्वा तां श्री-गौरचन्द्रः पुलकाङ्गो बभूव ह ॥15॥ विश्रामं श्रम-शान्तं च कंस-खालीति संज्ञकम् ।

103

Page 104: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

प्रयागम् तिन्दु-नामानं सप्तर्षि-मोक्ष-कोटिकम् ॥16॥ बोधि-शिव-गणेशादि-द्वादश-घट्ट-संज्ञकम् । क्रमाद् दक्षिणतो ज्ञेयं तीर्थ-राजं महाप्रभम् ॥17॥ पूर्याश् च दक्षिणे रङ्ग-भूमिं कृष्ण-सुख-प्रदाम् । अस्याश् च दक्षिणे कूपं पश्य श्री-कृष्ण-हेतवे ॥18॥ कंसेन खनितं तेन कंस-कूपम् इतीर्यते । अस्यापि नैरृते कुण्डम् अगस्त्येन विनिर्मितम् ॥19॥ पुर्याश् चोत्तरतः सप्त-सामुद्र-कुण्ड-संज्ञकम् । प्रस्तरं पश्य देवक्याः पुत्र-नाशाय निर्मितम् ॥20॥ कंसेनेति हसन्तं तं पुनः प्राह हसन् द्विजः । अस्याप्य् उत्तरतः पश्य लिङ्गं भूतेश्वरं प्रभो ॥21॥ पुनश् च यमुनां पश्य सरस्वती-समन्विताम् । दशाश्वमेध-घट्टं च तत्रैव सोम-तीर्थकम् ॥22॥ कण्ठाभरण-संज्ञं च नाग-तीर्थाभिधानकम् । संयमाख्यक-कुण्डादिं पुरी-प्रसर-सङ्कुलम् ॥23॥ एवं प्रदक्षिणी-कृत्वा मथुरां परमेश्वरः । भिक्षां चकार भिक्षान्नं कृष्ण-दास-गृहे सुखम् ॥24॥ स्मृत्वाथ कृष्ण-दासेन सेवितं चरण-द्वयम् । श्री-कृष्ण-परमानन्द-माधुर्यं कथयन् प्रभुः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे मथुरा-मण्डल-घट्ट-कूपादि-दर्शनं नाम

चतुर्थः सर्गः ॥4॥

—o)0(o—

(4.5)

पञ्चमः सर्गः

सेतु-बन्ध-सरोवर-प्रसन्गः ततः सुप्तोऽपि भगवान् भक्ति-रस-समन्वितः । उत्कण्ठितः कृष्ण-लीलां गायन् प्रेमाश्रु-मोचयन् ॥1॥ प्रतिक्षणं पृष्टवान् स कृष्ण-दास वदस्व मे । शर्वरी दीर्घतां प्राप्ता मम दुःख-प्रदायिनी ॥2॥ स प्राह शृणु हे नाथ मथुरा-मण्डलस्य च । प्रमाणं कथ्यते विज्ञैश् चतुरशीति-क्रोशकम् ॥3॥ क्रमतो दर्शयिष्यामि स्थिर-चित्तो भवान् यदि । भविष्यसि ततो मह्यं सुखं स्याद् भक्त-वत्सल ॥4॥ आगत्य कुण्डोत्तरतः कियद् दूरे सरोवरम् । सेतु-बन्दाख्यकं पश्य श्री-कृष्णेन च निर्मितम् ॥5॥ श्रुत्वा स-विस्मयं प्राह पुलकान्चित-विग्रहः । अस्य विवरणं ब्रूहि कृष्ण-दासेति सादरम् ॥6॥ इति श्री-गौरचन्द्रस्य वचनं श्रवणामृतम् । पिबन् कृष्णम् अनुस्मृत्य प्राह प्रहसिताननः ॥7॥ एकदा रसिक-शेखरो हरिर् गोपिका-रस-विनोद-विनोदी ।

104

Page 105: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सरसि चात्र नव-कुञ्जर-तुल्यः क्रीडति रघु-वरोऽहम् इति जल्पन् ॥8॥ प्राह तं रमणी-शिरोमणि-राधा गोप-पुत्रस् त्वम् असि गोधन-चारी । सत्य-धर्म-प्रतिपालक-राजस् तस्य कर्म पर-दुर्घटम् एव ॥9॥ सिन्धु-बन्धन-रावण-नाशनम् एतद् एव हि तस्य सुशोभनम् । मा कुरु निज-गुण-प्रकाशनं बालिका-वसन-भूषण-चौर ॥10॥ कृष्ण आह परम-कौतक-राशिर् हास्य-कौतुक-रसैक-विलासी । सर्व-सद्-गुण-निधिर् अहम् एव जानीहीति त्वम् असि गोप-कुमारी ॥11॥ वृक्ष-पर्वत-महा-धन-बाणैः प्रस्तरा यदि कदापि न प्लव्याः । तर्हि सर्व-गुण-रत्न-समेतं पश्यत भाव-निधेऽपि प्रभावम् ॥12॥ श्रुत्वा सर्वाः परम-रसिका राधिका-वाक्य-सारम् बद्ध्वा ह्य् अङ्ग परम-रभसात् प्रस्तरादीन् स्व-सख्यः । आनिन्युस् ताः स-तरु-निचयान् तेन बद्धं कृतं तत् पश्यन्त्यास् ताः स-जय-ध्वनिभिस् तं प्रणम्याशशसुः ॥13॥ श्री-राधा-कृष्ण-लीला परम-मधुरा हास्य-रसादि-प्रयुक्ता गोपिकाभिर् जयति च परमं सन्तत-प्रेम-पूर्णा । यां श्रुत्वापि परम-रसिकास् तौ स्मरेयुः सुखेन ज्ञानानन्दं हसन्तः स-रभसम् अखिलं मोक्षम् अप्य् आक्षिपन्ति ॥14॥ एतद् गौर-हरिः कृष्ण-रहस्यं परमाद्भुतम् । श्रुत्वा राधा-रसावेशो ननर्त विवशं मुदा ॥15॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे सेतु-बन्ध-सरोवर-प्रसन्गो नाम

पञ्चमः सर्गः ॥5॥

—o)0(o—

(4.6)

षष्ठः सर्गः

महावनादि-दर्शनम् एवं सङ्कथयन् विप्रो भानुजां प्रभुणा समम् ।

105

Page 106: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

उत्तीर्य दर्शयाम् आस नन्द-गेहं महा-वनम् ॥1॥ पूतना-मोचणं चात्र शकटस्य विमोचनम् । तृणावर्तस्य दुर्वृत्तेर् हरिणात्र कृतो वधः ॥2॥ जृम्भमाणेन कृष्णेन चोदरे विश्वम् अद्भुतम् । दर्शितम् अत्र मात्रे सा भीताप्य् आशिषम् आददौ ॥3॥ अत्रैव नाम-करणं गर्गेन विहितं किल । मृत्तिका-भक्षणं चात्र विश्व-रूप-प्रदर्शनम् ॥4॥ दधि-मन्थन-दण्डम् हि धृतवान् हि हरिः स्वयम् । मातृ-हर्षाय भगवान् नर्तितुम् ह्य् उपचक्रमे ॥5॥ यशोदा तं क्रोडे कृत्वा हसन्ती वीक्ष्य तन्-मुखम् । स्तनं सम्पाययाम् आस कौतूहल-समन्विता ॥6॥ दुग्धम् उत्तापनं वीक्ष्य तं स्थाप्य सत्वर सती । चुल्ली-स्थं दुग्धम् उत्तार्य पायान् मन्थन-संस्थितम् ॥7॥ कृष्णोऽपि क्रोधेन समन्वितः स्वयं भाण्डं च भित्त्वा दृशद्-अश्मना किल । गृहं प्रविष्टो नवनीतकं चाप्य् अशित्वोलूखलाङ्घ्र्य्-उपरि-स्थितोऽहसत् ॥8॥ ततो यशोदा स्व-सुतस्य कर्म तत् प्रलापितं चापि हसन्तम् ऊह्य । बबन्ध दाम्ना तम् अतो हि नाम्ना दमोदरात्रैव बभूव प्रेम-दः ॥9॥ दामोदरोऽत्र भगवान् बभञ्ज यमलार्जुनौ । धान्यं दत्त्वा फलं चात्र बुभुजे फलदेश्वरः ॥10॥ अस्य दक्षिण-पार्श्वे च गोलोकाख्यस् तु गोकुलम् । बाल्य-लीला हि मात्रापि ह्य् अकरोद् अथ स हरिः ॥11॥ गोपेश्वरं देवम् अत्र पश्य सर्वेश्वरेश्वर । सप्त-सामुद्रकं कुण्डम् अत्र भुवन-पावनम् ॥12॥ आयानस्य गृहं ग्रामे पश्चिमे रस-पूर्वकम् । आनन्दाख्यो गोपकोऽप्य् अवसत् तस्यापि दक्षिणे ॥13॥ उपनन्द-गृहं ग्राम-मध्ये कृष्ण-सुख-प्रदम् । अस्य पश्चिम-भागे च रावणस्य तपोवनम् ॥14॥ दुर्वाससो मुनेः कृष्ण आश्रमं ह्य् उत्तरेऽस्य च । अस्यापि निकटे लोह-वनं बिल्व-वनं प्रभो ॥15॥ अत्रापि पश्य नन्दस्य कृष्ण क्रीडयतः सुखम् । बाल्य-लीला-रसं तस्मै ददाति परमाद्भुतम् ॥16॥ मेघागमं च दृष्ट्वा स नन्द आह सुगोपिकाम् । कृष्णम् आदाय मद्-गेहेश्वर्यै शीघ्रं समर्पय ॥17॥ सापि तं स्वाङ्कम् आरोप्याचुम्ब्य चानन्द-विह्वला । गाढम् आलिङ्गिता तेन विस्मिता विवशाभवत् ॥18॥ श्रुत्वा कृष्ण-रसोल्लासं बालकस्यैव वैभवम् । गौर-कृष्णः कृष्ण-दासं प्रेम्नालिङ्गितवान् स्वयम् ॥19॥ अत्र पश्य च गोविन्द गोपाल-चरितं शुभम् । गो-चारण-गतेनात्र कुण्डं च हरिणा कृतम् ॥20॥ अत्रैव चोपनन्दोऽपि नन्दम् आहूय सुन्दरः । गोपैः परिवृतो युक्तिं कृत्वा कृष्ण-सुखाय च ॥21॥ स-व्रजः शकटम् आरुह्य राम-कृष्ण-समन्वितः । ययौ भद्रक-भाण्डीरं द्वौ मासौ तत्र चावसत् ॥22॥

106

Page 107: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे

महावनादि-दर्शनं नाम षष्ठः सर्गः

||4.6||

—o)0(o—

(4.7)

सप्तमः सर्गः

वस्त्र-हरणादि-लीला-स्थली-दर्शनम् अतश् च यमुना-पारे वृन्दारण्यं सनातनम् । तत्र नन्दादयो गोपा वासं चक्रुर् अतन्द्रिताः ॥1॥ पश्यात्र शकटैर् दुर्गं कृतं पित्रादिभिर् वृतौ । राम-कृष्णौ खेलतश् च गो-गोपाल-जनैः सह ॥2॥ कपित्थ-मूलेऽत्र जनार्दनेन वधः कृतो वत्सक-रूप-धारिणः । वत्सासुरस्य बक-वेश-धारिणो बकासुरास्यापि च गौरचन्द्र ॥3॥ अत्रैव श्री-राम-जनार्दनौ च स-वेणु-वेत्रादि-युतैः सखी-जनैः । चिक्रीडतुर् वानर-पक्ष-सङ्कुलैर् मयूर-केकादि-रुतैर् जगत्-पती ॥4॥ श्रुत्वा स्वयं कृष्ण-रसेन पूर्णः श्री-भक्त-रूपो रसिकेन्द्र-मौली । पूर्वापराभ्यां विषयाश्रयावृतो लीला-रसाभ्यां प्रभु-गौरचन्द्रः ॥5॥ अत्र पश्य च गौराङ्ग सर्प-रूप-धरोऽप्य् अघः । बकानुजो महा-पापः प्राप्तस् तं चाहनद् धरिः ॥6॥ स्वजनैः सखिभिश् चात्र दृष्ट्वा भोजन-कौतुकम् । स्वयम्भूर् वत्सरं वत्स-स्वजनापहरोऽभवत् ॥7॥ धेनुकस्य वध चात्र कृपयास्य विमोचनम् । कालीय-दमनं चात्र ह्रदं पश्य सुनिर्मलम् ॥8॥ कालीय-दमनीं चात्र मूर्तिं पश्य जगद्-गुरो । शीतार्त-च्छलतः कृष्ण उत्थितोऽत्र जलाद् बहिः ॥9॥ अत्र वै द्वादशादित्या उत्थिता गगनोपरि । द्वादशादित्य-घट्टोऽयं कथ्यते वेद-पारगैः ॥10॥ अत्रैव वत्स-पालानां दावाग्नेः परिमोचनम् । कृतं नन्द-कुमारेण भक्त-दुःखापहारिणा ॥11॥ क्रीडा-पराजितः कृष्णः श्रीदाम-नाम बालकम् । उवाह परम-प्रीतः प्रलम्बो रोहिणी-सुतम् ॥12॥ ज्ञात्वासुरं पुनः सोऽपि मुष्टीकृत्य कराम्बुजम् । शिरस्य् अताडयत् तस्य सोऽपतद् गत-जीवितः ॥13॥

107

Page 108: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

भाण्डीराख्यं वटं वृन्दारण्ये पश्य महत्तमम् । ईषिकाख्य-वनं ह्य् अत्र गो-धनं तृण-लोभितम् ॥14॥ प्रविष्टं वेणु-नादेन कृष्णेनानीतम् अप्य् उत । दावानले मध्य-गं च स्व-गणं वीक्ष्य श्री-हरिः ॥15॥ पपौ कर-तलीकृत्यानलं भक्त-जन-प्रियः । पश्य चात्र रसज्ञेन श्री-कृष्णेन कृतं हि यत् ॥16॥ तम् एव पतिम् इच्छन्त्यो व्रतं चेरुः कुमारिकाः । अत्रैव यमुना-तीरे वस्त्राभरण-रक्षिताः ॥17॥ विशन्त्यो जलम् एवैतास् ततो नागर-शेखरः । आदाय तासां वस्त्राणि नीपम् आरुह्य सत्वरः ॥18॥ हसति साखिभिः सार्धं ततस् ताः शीत-वेपिताः । कृष्णं सन्तोषयाम् आसुः शुद्ध-भावेन भाविताः ॥19॥ श्री-रामेण समं कृष्णस् तम् उद्देश्य वनस्पतीन् । वृन्दारण्य-स्थितान् अत्र प्रशंसन् यमुनां गतः ॥20॥ ततोऽत्र विप्र-पत्नीभ्यश् चान्नम् आदाय यज्ञ-भुक् । बुभुजे बालकैः सार्धं बलेनापि बलीयसा ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे वस्त्र-हरणादि-लीला-स्थली-दर्शनं नाम

सप्तमः सर्गः ॥7॥

—o)0(o—

(4.8)

अष्टमः सर्गः

श्री-गोवर्धनादि-दर्शनम् पुनश् च कंस-भीतेन संमन्त्र्य स्वजनैः सह । नन्दीश्वरे निवासश् च चक्रे नन्देन स-व्रजम् ॥1॥ गोवर्धन-गिरौ रम्ये मनः स्वर्ग-नदी-तटे । नित्यं विहरतः कृष्ण-रामौ सखि-समन्वितौ ॥2॥ इन्द्र-गर्व-निरासार्थं सप्त-वर्षो हरिः किल । गिरिं दधार हर्षेण स्वानां रक्षां विचिन्तयन् ॥3॥ नौ-क्रीडां कृतवान् कृष्णो गङ्गायां रस-कौतुकी । कुर्वन्ति मथुरां गोष्ठे लोका गमन-निर्गमे ॥4॥ अत्र दान-निमित्तं हि प्रस्तरांशं विशन् हरिः । गोपिका रमयन् रेमे भक्तानुग्रह-काम्यया ॥5॥ पश्यन् श्री-गौरचन्द्रः स रसन-कुतुकाद् बाह्य-वृत्तिं विहाय वशी-श्रीवत्स-वेत्रैः कुसुम-किसलयैर् मण्डितं श्याम-धाम । दानं मे देहि राधे रसवति विमले दान-पात्रेऽवदद् यो ह्य् एव तां स्तौति गौरः स जयति खलु भो राधिका-प्राण-नाथः ॥6॥ तदैव सहसा भक्ति-रसाविष्टोऽखिलेश्वरः । पाषाणं जलदं कृत्वा लिलेप शिरसि रुदन् ॥7॥ गिरेः पूर्वे कुण्ड-युग्मं पश्य कृष्ण-रस-प्रदम् । अस्य दक्षिण-पार्श्वे च रास-मण्डलम् उत्तमम् ॥8॥

108

Page 109: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-राधा-कृष्णयो रास-विलास-स्थानम् अत्र वै । पश्य प्रेम-रसैः पूर्णैर् भक्तैर् एव विभाव्यते ॥9॥ राधा-माधवयोर् ऐक्यात् तत्-तद्-भाव-विभावितः । तत्-तल्-लीलानुकरणं गौराङ्गः समदर्शयत् ॥10॥ भाव-प्रकाशकं कृष्णं प्राह ब्राह्मण-सत्तमः । पर्वतोपरि सम्पश्य राधिकाराधन-स्थलम् ॥11॥ अन्न-कूट-स्थलं चात्र सुरेश-गर्व-नाशकम् । इन्द्रोत्पातं हरिर् वीक्ष्य गोवर्धन-धरोऽभवत् ॥12॥ पर्वतोपरि तं पश्य हरि-रायाख्यकं विभुम् । तस्योपरि दक्षिणेऽपि गोपाल-राय-संज्ञकम् ॥13॥ इन्द्र-गर्व-निरासे च ब्रह्मणा चोदिता सती । सुरभी स्वर्-णदी-तोयेनाभिषेकं मुदाकरोत् ॥14॥ गोविन्दस्य च वेदाद्यैः सेवितस्य महोत्तमे । कृतागस्को महेन्द्रोऽपि यं स्तुत्वा निर्भयोऽभवत् ॥15॥ सर्व-पाप-हरं कुण्डं पश्य पर्वत-दक्षिणे । अस्योपरि पञ्च-कुण्डं ब्रह्म-रुद्रेन्द्र-सूर्यकम् ॥16॥ मोक्षेति-कुण्ड-संज्ञं च सर्व-पाप-हरं शुभम् । पश्यन् गौर-हरिः कृष्णः प्रेम्नोवाच द्विजं प्रभुः ॥17॥ धन्योऽयं गिरि-राज एव जगति श्री-कृष्ण-रामौ मुदा यत्र क्रीदत एव सन्ततम् अहो गोपाल-बालैः सह । एवं जल्पति प्रेम-पूर्ण-रस-दः श्री-गौरचन्द्रः स्वयं श्री-गोवर्धन एव साग्रहम् अपि तं पूजयन् नृत्यति ॥18॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-गोवर्धनादि-दर्शनं नाम

अष्टमः सर्गः ॥8।||

—o)0(o—

(4.9)

नवमः सर्गः

महा-रास-स्थली-दर्शनम् अत्रैव यमुना-नीरे द्वादशी-व्रत-कर्शितः । वरुणेन हृतो नन्दः कृष्ण-दर्शन-काम्यया ॥1॥ ज्ञात्वा ततोऽपि भगवान् स्वयं पितरम् आनयत् । ब्रह्म-कुण्डे मज्जयित्वा स्वजनं ब्रह्म-लोकतः ॥2॥ आनिनाय पुनर् वृन्दारण्यं गोप-कुलं विभुः । तत् कुण्डं परमं रम्यं पश्य कृष्ण सुदुर्लभम् ॥3॥ अशोक-काननं रम्यं ब्रह्म-कुण्डस्य चोत्तरे । श्री-राधया सह कृष्णो यत्र क्रीडति पश्य तत् ॥4॥ कार्त्तिकी-पूर्णिमायां तु देव-देवेश्वरो हरिः । चकार रासं गोपीभिर् यत्र श्री-श्यामसुन्दरः ॥5॥ स रास-रस-ताण्डवैर् विविध-रम्य-वेशोज्ज्वलैः । रत्नोक्षित-सुलक्षितैर् जयति भक्त-वर्गैः प्रभुः ॥6॥

109

Page 110: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

प्रफुल्ल-मधुर-द्युतिः स-रस-रम्य-वृन्दावनं वसन्त-वन-मारुतैः प्रकटयन् स रासोत्सवैः । सुरम्यम् अपि किं ब्रुवे सकलम् एव रास-स्थलं स गोपी-जन-वल्लभो मदन-गर्व-खर्वी बभौ ॥7॥ दृष्ट्वा विप्रस् तथा-भूतं तथापीश्वर-मायया । वृतं स दर्शयाम् आस पूर्व-लीला-स्थलीं शुभाम् ॥8॥ अतस् तं पश्य गोविन्दो वंशी-वट-समीपतः । स्थितो जगौ काम-बीजं गोपी-जन-विमोहनम् ॥9॥ श्रुत्वा सुललितं गानं गोप्यस् तत्र समाययुः । ताभ्यः प्रेम-मदाद् बाह्यं कृष्णो धर्मम् अशिक्षयत् ॥10॥ तासां विशुद्ध-सत्त्वं च भाव-दाता च प्रेम-दः । चकार रासम् अप्य् अत्र कृष्णो योगेश्वरेश्वरः ॥11॥ अत्र तं पश्य गौराङ्ग गोविन्द-रस-कौतुकी । वृन्दावनाधिपत्यं च चकार रस-वल्लभः ॥12॥ एवं रास-रसामोदी गोपीणां राग-वृद्धये । एकाम् आदाय सहसा तिरोभूतोऽत्र पश्य तत् ॥13॥ तस्याः सुचरितं केन वर्ण्यते श्रूयतेऽथवा । यस्याः प्रेम-पराधीनस् तां हि स्वाधीन-भर्तृकाम् ॥14॥ तत्याज कौतुकी कृष्णस् त्व् इतोऽस्याः सन्निधिं हसन् । साऽपि कृष्णं न पश्यन्ती विह्वला तत्-सखी-जनाः ॥15॥ मिलिताः कृष्ण-जन्मादि-लीला-तन्-मयतां ययुः । गोप्यः प्रेम-पराधीनास् तत्-तद्-रूप-प्रकाशिकाम् ॥16॥ ताभ्यः स्व-विरह-व्याधि-पीडिताभ्यो निजां तनुम् । प्रहसन् दर्शयाम् आस कृष्णो नारायणः स्वयम् ॥17॥ ताभिः सम्मानितः कृष्णः परिहासे पराजितः । रासं चकार धर्म-ज्ञो मण्डलीं परिकल्पयन् ॥18॥ विलास-रस-माधुरी-रस-मदेन मत्तः किल संनीय सुबलो जनान् यम-भगिनी-तीरं हरिः । प्रकाश्य बहु-रूपतां जगद्-अनङ्ग-संमर्दनो रराज व्रज-सुन्दरी-निज-भुजैस् तु बद्धः स्वयम् ॥19॥ श्रुत्वा रास-विलास-वैभव-रसं श्री-गौरचन्द्रो हरिः प्रेमोन्माद-विभिन्न-धैर्य-निवहो माधुर्य-सारोज्ज्वलः । राधा-कृष्णं व्रज-वधू-गणैर् वेष्टितं संविभाव्य प्राकट्यं तत् स्वात्मनि तयोर् दर्शयन् सम्बभौ स्म ॥20॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे महा-रास-स्थली-दर्शनं नाम

नवमः सर्गः ॥9॥

—o)0(o—

(4.10)

110

Page 111: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

दशमः सर्गः

श्री-निकुञ्ज-यमुना-आदि-दर्शनम् ततश् च पश्यात्र वसन्त-वेशौ श्री-राम-कृष्णौ व्रज-सुन्दरीभिः । चिक्रीडितुः स्व-स्व-यूथेश्वरीभिः समं रस-ज्ञौ कल-धौत-मण्डितौ ॥1॥ नृत्यन्तौ गोपीभिः सार्धं गायन्तौ रभसान्वितौ । गायन्तीभिश् च रामाभिर् नृत्यन्तीभिश् च शोभितौ ॥2॥ तयोर् इत्थं विहरतोः शङ्खचूडश् च दुर्मतिः । कदर्थयन् गोपी-जनान् ताभ्यां समुपलक्षितः ॥3॥ हृतम् अस्य शिरो-रत्नं कृष्णेनापि हतः खलः । दत्तं श्री-बलदेवाय मणि-रत्नं स्यमन्तकम् ॥4॥ पश्यन्तीनां च गोपीनां श्री-कृष्णेन स-कौतुकम् । तेनापि तन् निज-प्रेष्ठैर् दत्तं तत्-प्रेयसीं प्रति ॥5॥ गोभिः समं प्रतिवनं प्रतिगच्छतोः श्री- वक्त्रं मुकुन्द-बलयोर् व्रज-सुन्दरीभिः । अक्षण्वतां फलम् इदम् इति गीतम् अत्र शृण्वन् प्रभुः पुलकितः किल रोरवीति ॥6॥ कुमुदाख्य-वनं पश्य श्रीदाम-सुबलादिभिः । सह सङ्क्रीडतः कृष्ण-रामौ यत्र सुनिर्भरम् ॥7॥ अत्र सरस्वती-तीरे अम्बिकाख्यं वनं जनैः । पूज्यते शङ्करो देवो गौरी च व्रज-वासिभिः ॥8॥ मुनेः शपात् सर्प-देहं प्राप्तो नाम सुदर्शनः । नन्दार्धं गिलिते कृष्णेनोद्धृतः पाद-संस्पृशन् ॥9॥ गन्धर्व इति विख्यातस् तस्थौ सन्तोषयन् हरिम् । ययाव् अत्र निजं धाम कृष्ण-सङ्कीर्तनैर् मुदा ॥10॥ वृष्भानु-पुरं पश्य यत्र वृन्दावनेश्वरी । प्रादुर्भूता महा-लक्ष्मी राधा कृष्ण-विलासिनी ॥11॥ गिरिं रैवतकं पश्य बलदेवो रसाग्रणीः । यत्र गोपी-जनैः क्रीडन् द्विविदं परिचूर्णयत् ॥12॥ ययौ यामुनकं तीरं कलिन्दीं तां विकर्षयन् । यथेच्छं जलम् आविश्य क्रीडन् गोपीभिर् अच्युतः ॥13॥ तीरम् आसाद्य वासोभिर् विभूय भूषणैर् वरैः । गोपीभिस् ता भूषयित्वा क्रीडति कृष्ण-कौतुकी ॥14॥ नन्द-ग्रामोत्तरे पश्य पावनाख्यं सरोवरम् । यत्र नन्दस्य गो-वत्साश् चरन्ति कृष्ण-पालिताः ॥15॥ नन्दीश्वर-पश्चिमे च वनं हि काम्य-पूर्वकम् । पिच्छलाख्यः पर्वतोऽयम् अत्र तिष्ठति निर्मलः ॥16॥ पिच्छले खेलतः कृष्ण-रामौ च बालकैः सह । अरिष्ट-केशि-व्योमाद्या वृषाश्व-मेष-रूपिणः ॥17॥ पञ्चत्वम् आपिताः कृष्णात् सर्व-मोक्षाधिकारिणः । कृष्णोऽपि बालकैः सार्धं यत्र क्रीडति सर्वदा ॥18॥ खदिराख्यं वनं रम्यं फल-पुष्प-समन्वितम् । मन्द-वायुभिर् आकीर्णं पश्य गौराङ्ग-सुन्दर ॥19॥ अत्रैव गोपीभिः सार्धं राधा-कृष्णौ निरन्तरम् ।

111

Page 112: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

क्रीडतः कौतुकाविष्टौ क्रय-विक्रय-लीलया ॥20॥ निकुञ्ज-नव-मल्लिका-नव-तमाल-सालार्जुनैर् अशोक-नव-माधवी-नव-रसाल-सङ्घैः किल । मयूर-शुक-कोकिलै रभसम् एव संशोभिते सुपुष्प-परिसंस्थितौ जयत एव राधा-माधवौ ॥21॥ सुरम्य-सखी-चातुरी-चरित-चारु-वंशी-स्वनैः प्रगल्भ-तरुणी-जनैर् हसित-गीत-नृत्योत्सवैः । सहैव सततं स्मर-मदन-युक्त-लीला-परौ रासेश्वरी-रासेश्वरौ रस-विशेष-पालोत्सुकौ ॥22॥ राधा-कृष्ण-विलास-वैभव-रसं श्रुत्वा रुदन्न् अप्य् असौ तत्-तद्-रूप-प्रकटन-परो माधुरी-धुर्य-सारम् । व्यक्तीकृत्य स जगति पुनर् गोष्ठ-भावेन पूर्णः सान्द्रानन्दो विजयति परं श्री-शची-नन्दनोऽयम् ॥23॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-निकुञ्ज-यमुना-आदि-दर्शनं नाम

दशमः सर्गः ॥10॥

—o)0(o—

(4.11)

एकादशः सर्गः

अक्रूर-गमनादि-लीला-श्रवणम् एवं स नित्य-लीलाभिर् दिव्यति व्रज-भूमिषु । प्रकटानुमतेनापि कथ्यते यत् तथा शृणु ॥1॥ कंसेन प्रहितोऽक्रूरो रथेनागतवान् पथि । स्मरन् श्री-राम-कृष्णौ च तयोर् दर्शन-लालसः ॥2॥ नाना-मनोरथैः पूर्णः प्रेमाश्रु-पुलकैर् वृतः । ददर्श चरणाम्भोज-चिह्नम् अत्रैव पावनम् ॥3॥ रथाद् उत्थाय शिरसि धूलिम् आदाय सत्वरम् । दण्डवत् पतितो भूमौ दृष्ट्वा श्री-राम-केशवौ ॥4॥ आभ्यां सम्मानितो नीतः स्व-गृहं परमादरात् । पूजितः स्वन्न-पानाद्यैर् नन्देन सुमहात्मना ॥5॥ कंस-चिकीर्षितं श्रुत्वा राम-कृष्ण-समन्वितः । नन्द आघोषयद् गोष्ठं मथुरा-गमनाय च ॥6॥ एवं श्रुत्वा परम-सुखदौ राम-कृष्णौ ददर्श च ॥7॥ वात्सल्ये सार-भूता सा यशोदा राम-कृष्णयोः । करं धृत्वा क्रोडीकृत्य बभाषे सत्वरं हरिम् ॥8॥ ततः किं मां परित्यज्य मथुरां गन्तुम् इच्छथः । न दृष्ट्वा मुख-चन्द्रं वा कथं धास्यामि जीवितम् ॥9॥ न हि न हीति मातस् त्वत्-सन्निधिं क्रोडम् आस्थितौ । तिष्ठावस् त्वं विजानीयाः सत्यं सत्यं न संशयः ॥10॥ श्रुत्वा प्रेम-परीतात्मा चुम्बमाना मुखं तयोः ।

112

Page 113: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

स्थिरी-भूत्वा सुखं मेने राम-कृष्णौ हृदि स्थितौ ॥11॥ एतन्-मध्ये परम-विवशा दुःख-सन्तप्त-चित्ता शून्यं मत्वा सकल-भुवनं दासिकाः पृच्छमाना । कोऽसौ दूरात् शमन-सदृश आगतो राज-दूतो नन्द-द्वारि सकल-व्रज-जन-प्राण-सम्बाध-कारी ॥12॥ श्रुत्वा व्रज-स्त्रियः सर्वा राम-कृष्णात्मकेहया । नाना-भावैर् उपेतास् ता दिव्योन्माद-सुलक्षणाः ॥13॥ एतन्-मध्ये स्व-स्व-पार्श्वे सर्वास् ता व्रज-सुभ्रुवः । स्व-स्व-नाथं सुखेनैव पश्यन्त्यः प्रेम-विह्वलाः ॥14॥ तद्-दर्शन-महानन्दैः सम्पूर्णाः कृष्ण-वल्लभाः । केन संवर्ण्यते ह्य् आसां प्रेम-वैभव-लक्षणम् ॥15॥ स्व-स्व-यूथेश्वरीः सर्वाः गोपिकाः प्रेम-रूपिणीः । आयास्ये शीघ्रम् एवेति गिराश्वास्य कर-द्वयम् ॥16॥ धृत्वासां स्व-कराभ्यां तौ चुम्बनालिङ्गनादिभिः । स्वाधीनतां सम्प्रकाश्य राम-कृष्णौ विजह्रतुः ॥17॥ ततः सर्व-व्रजानन्द-राम-कृष्ण-समन्वितः । मनो-गङ्गां समुत्तीर्य ययौ व्रज-पुरात् पुरीम् ॥18॥ अक्रूरश् च कियद् दूरं गत्वा राम-जनार्दनौ । स्नातुं यमुनाम् आविश्य रथ-स्थौ तौ ददर्श ह ॥19॥ तयोर् विभूतिं सम्पश्यन् प्रणम्य विस्मयान्वितः । श्रुत्वा बहु-विधं ताभ्यां सहितो मथुराम् अगात् ॥20॥ सुदुर्मुखाख्य-रजकं निहत्य वस्त्र-सङ्घशः । गृहीत्वातः सुदाम्नो हि ग्र्हं तौ जग्मतुः सह ॥21॥ ततः स-गणयोः सोऽपि तयोर् वेशं चकार ह । कुब्जापि च तयोर् अङ्गं चन्दनेनाभ्यभूषयत् ॥22॥ कृत्वा तां रूप-सम्पूर्णां धनुर्-भङ्गं च माधवः । स-रामः शकटं गत्वा मातुर् दत्तम् अभोजयत् ॥23॥ रजन्यां सह रामेण नन्द-क्रोड-गतो हरिः । लाल्यमानः सुखं तेन सुष्वाप भक्त-वत्सलः ॥24॥ एतच् छ्रुत्वा श्री-गौराङ्गस् तत्-तद्-भाव-विभावितः । बभूव स रसाविष्टः कृष्ण-दासोऽपि विस्मितः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे अक्रूर-गमनादि-लीला-श्रवणं नाम

एकादशः सर्गः ॥11॥

—o)0(o—

(4.12)

द्वादशः सर्गः

कंस-वधादि-वर्णनम् कृष्ण-दासस् ततः प्राह शृणु कंसस्य चेष्टितम् । यत् कृतं तेन दुष्टेन तत् किञ्चित् कथ्यतेऽधुना ॥1॥ मृत्यु-दूतं बहु-विधं दृष्ट्वा रात्रौ सुदुर्मनाः ।

113

Page 114: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कंसो मञ्चादिकं सर्वं कारयाम् आस सत्वरम् ॥2॥ मञ्चोपरि-स्थितः सोऽपि चावाह्य बन्धु-बान्धवान् । समानाय्य तद् उपरि संस्थाप्य प्राह दुर्मदः ॥3॥ आनीय नन्दं च स-गोप-वृन्दं निवेश्य मञ्चोपरि सम्भ्रमेण । कुत्र स्थितौ तौ वर-युद्ध-कौतुकी पश्यामि युद्धं च तयोः सुनिर्भरम् ॥4॥ ततः परं राम-जनार्दनौ प्रभू द्वार-स्थितं कुञ्जर-राजम् एव । हत्वा च तं तौ च गृहीत-दन्तौ प्रजग्मतुर् एव सुरङ्ग-भूमिम् ॥5॥ चाणूर-मुष्टी स-गणौ निहत्य कंसं च सर्वैर् अभिनन्दितौ सुखम् । ततः पितृभ्याम् उपलालितौ तौ नन्दं समासाद्य मुदाहतुस् तम् ॥6॥ पितः कियन्तं मथुरां दिदृक्षे कालं भवान् मे यदि सुप्रसन्नः । तदा हि सर्वं सुखम् एव मे पितर् मद्-अग्रजो यातु त्वया समं सुखी ॥7॥ श्रुत्वा नन्दो हसन् प्राह बालोऽसि त्वं निरङ्कुशः । मत्त-सिंह-समः केन शासितुं शक्यते भवान् ॥8॥ बलराम पुनश् चात्र भवान् हि स्थातुम् अर्हति । यथा गवां चारणार्थं वृन्दावन-गतः क्वचित् ॥9॥ समालिङ्ग्य सुखेनैव ताभ्यां वन्दित आदरात् । ययौ नन्दीश्वरं नन्दः कृष्ण-रामौ हृदि स्थितौ ॥10॥ ततः परं वसुदेव-देवकी पुत्रयोः किल । उपवीतं च गायत्रीं दापयाम् आसतुर् मुदा ॥11॥ श्री-कृष्ण-चरितं केन वर्ण्यते क्षुद्र-बुद्धिना । यत्र ब्रह्मादयः सर्वे मुह्यन्ति पार-दर्शिनः ॥12॥ एवं हि सूत्र-रूपां च लीलां मथुर-सम्भवाम् । मेने भूरितरां कृष्ण-चैतन्यो रस-विग्रहः ॥13॥ क्वचित् श्यामं क्वचित् पीतं लीलानुकरणं क्वचित् । जगन्-मोहन-रूपं च स्वरूपं प्रेम-दं प्रभुः ॥14॥ दर्शयन् शुद्ध-भक्तानां मनः-श्रवण-मङ्गलम् । नृत्यति गायति रौति हसति धावति सुखम् ॥15॥ एवं विहरतस् तस्य सर्वदानन्द-रूपिणी । लीला सर्व-व्रज-स्थानां प्रादुरासीद् गृहे गृहे ॥16॥ पूतना-मोक्षणादिश् च व्योमासुर-वधान्तिका । वृन्दावन-स्थिता या च या च धामान्तरं गता ॥17॥ सा तु सर्वा शक्ति-मती सर्व-सिद्धि-प्रदा सदा । प्रेम-भक्ति-प्रदा शश्वत् प्रधाना कृष्ण-रूपिणी ॥18॥ केचिद् बालं नव-नीत-करं केऽपि पौगण्ड-रूपं श्रीदामाद्यैर् उपयमुनकं चारयन्तं च वत्सान् । कैशोराद्यं नव-घन-रुचिं वेष्टितं गोपीभिश् च

114

Page 115: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

वंशी-न्यस्ताधर-किसलयं गौरचन्द्रं ददर्श ॥19॥ एवं दृष्ट्वा परम-रसिकाः श्रील-वृन्दावन-स्थाः सर्वे पक्षि-मृग-पशु-गणा बाल-वृद्धाश् च हर्षात् । पश्यन्तः स्वं निज-निज-रसैर् ह्रादयन्तः परीता राधा-कृष्णात्मकम् अपि निजं मेनिरे प्राण-नाथम् ॥20॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे कंस-वधादि-वर्णनम् नाम

द्वादशः सर्गः ॥12॥

—o)0(o—

(4.13)

त्रयोदशः सर्गः

गोपानुग्रहः ततश् च कृष्ण-दासेन दर्शितो व्रज-मण्डलम् । वन्दितः परया भक्त्या प्राह तं करुणा-निधिः ॥1॥ यथा मे हृदय स्निग्धं कृष्ण-कथा-रसामृतैः । तथा ते कृष्ण-चन्द्रश् च प्रसन्नो भवतु स्वयम् ॥2॥ स आह तव दासोऽहं त्वं कृष्णः श्री-निकेतनः । त्वां विना न हि जानीयां यथा तत् कुरु मे प्रभो ॥3॥ तथास्त्व् इति वरं दत्त्वा तम् आलिङ्ग्य शची-सुतः । जगन्नाथं च संस्मृत्य ययौ ब्राह्मण-संवृतः ॥4॥ यमुना-तीरम् आसाद्य प्रयागं पुनर् आगमत् । वेणीं स्नात्वा माधवं च दृष्ट्वा तत्र स्थितो हरिः ॥5॥ तत्र श्री-रूप आगत्य सानुजो जगद्-ईश्वरम् । ददर्श प्रेम-सम्पूर्णो दण्डवत् पतितो भुवि ॥6॥ तम् आलिङ्ग्य स्व-चरणं दत्त्वा तस्य शिरोपरि । प्राह प्रयाहि मथुरां मद्-आज्ञां प्रतिपालय ॥7॥ श्री-राधा-कृष्णयोर् लीलां वृन्दावन-विभूषिताम् । व्यक्ती-करिष्यसि तत्र मम प्रीतिर् न संशयः ॥8॥ गौड-देश-पथे श्रीमज्-जगन्नाथस्य दर्शने । आगमिष्यसि चेन् मह्यं दर्शनं भावि सर्वथा ॥9॥ स आह चरणं धृत्वा गच्छेऽहं पाद-सेवकः । न हीति भगवान् प्राह गच्छ त्वं मथुरां प्रति ॥10॥ एवम् उक्त्वा ययौ कृष्णः काशीं ब्राह्मण-वेश्मनि । स्थितस् तत्रागतः श्रीमान् सनातनः प्रभु-प्रियः ॥11॥ तं दृष्ट्वा सहसा कृष्ण उत्थाय परमादरात् । दृढम् आलिङ्गनं कृत्वा गद्गदन्तम् उवाच ह ॥12॥ श्री-कृष्ण-करुणां कोऽपि वक्तुं शक्नोति पण्डितः । या त्वां विषय-कूप-स्थं समुद्धृत्य बलीयसी ॥13॥ श्री-कृष्ण-निकटं नीत्वा तन्-माधूर्यम् अपाययत् । साधु साध्व् इति हर्षेण शिक्षयाम् आस तं पुनः ॥14॥ वृन्दावनाय गन्तव्यं भक्ति-शास्त्र-निरूपणम् । लुप्त-तीर्थ-प्रकाशं च तन्-माहात्म्यम् अपि स्फुटम् ॥15॥

115

Page 116: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

कर्तव्यं भवता येन भक्तिर् एव स्थिरा भवेत् । याम् आश्रित्य सुखेनैव श्री-कृष्ण-प्रेम-माधुरीम् ॥16॥ पिबन्ति रसिका नित्यं सारासार-विचक्षणाः । स आह त्वत्-कृपा सर्व-फल-दा मम पावनी ॥17॥ श्री-कृष्णेति त्वयोक्तं च तदैव मनसार्थकम् । हसन् प्राह हृषीकेशस् त्वम् एव बुद्धि-सत्तमः ॥18॥ दृष्ट्वा मधु-पुरीं वृन्दारण्यम् एव पुनर् भवान् । आयास्यति जगन्नाथ-दर्शनार्थं मद्-आज्ञया ॥19॥ काशी-वासि-जनान् सर्वान् कृष्ण-भक्ति-प्रदानतः । उद्धृत्य कृपया कृष्णो भक्तानां सुख-हेतवे ॥20॥ सनातनं समालिङ्ग्य तपनादीन् यथा-सुखम् । जगाम सत्वरं श्रीमान् जगन्नाथ-दिदृक्षया ॥21॥ एवं स भगवान् कृष्णः पथि गच्छन् कृपा-निधिः । दृष्ट्वा गोपम् उवाचेदं स-तक्र-कलसं प्रभुः ॥22॥ पिपासितोऽहं तक्रं मे देहि गोप यथा-सुखम् । श्रुत्वा परम-हर्षेण सम्पूर्ण-कलसं ददौ ॥23॥ हस्ताभ्यां कलसं धृत्वा स-तक्रं भक्त-वत्सलः । पीत्वा गोप-कुमाराय वरं दत्त्वा ययौ हरिः ॥24॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे गोपानुग्रहो नाम त्रयोदशः सर्गः

||13||

—o)0(o—

(4.14)

चतुर्दशः सर्गः

श्री-नवद्वीप-विहारे श्री-गौरीदासानुग्रहः एवं क्रमेण पथि गौरचन्द्रश् चलन् समायात् कुलियाह्व-पुरम् । श्रुत्वा ययुस् तत्र महा-निधेः किल श्रीमन्-नवद्वीप-निवासिनः परे ॥1॥ दृष्ट्वा प्रभोः श्री-मुख-पङ्कजं मुहुः पिबन्ति हर्षेण न तृप्तिम् आपिरे । वदन्ति सर्वे कृत-कण्ठ-वाससो जगद्-गुरुं स्नेह-वशं तम् ईश्वरम् ॥2॥ श्रीमन्-नवद्वीपम् अलङ्कुरु प्रभो सङ्कीर्तनानन्द-सुमग्न-चित्तैः । स्व-भक्त-वर्गैर् इति प्रार्थितः स्वयं हरिर् ययौ तत्र स्व-नाम-कौतुकी ॥3॥ आगत्य मातुश् चरणाभिवन्दनं भूमाउ निपत्य कृतवान् मातृ-भक्तः । तदैव सा सत्वरम् एव हर्षाद्

116

Page 117: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

विस्मृत्य सर्वं च तम् आलिलिङ्ग ॥4॥ सा चुम्बती कृष्ण-मुखारविन्दं सिषेच तं वत्सल-भक्ति-नीरैः । चतुर्-विधेनापि रसेन चान्नं सम्भोजयित्वा मुदम् आप वत्सला ॥5॥ नित्यानन्देन सार्धं सकल-रस-गुरुः श्रील-गौराङ्ग-चन्द्रो मात्रा दत्तं परम-मधुरम् अन्नम् आद्यं च सायम् । भुक्त्वा वत्सल-भक्ति-पूर्णतमया बद्धस् तया श्री-हरिर् मात्रा सर्व-सुख-प्रदो जयति स श्री-भक्त-वश्यः प्रभुः ॥6॥ नित्यानन्दो जयति सततं गौर-प्रेमाभिमत्तः सान्द्रानन्दोज्ज्वल-मय-नवद्वीपम् आलम्बमानः । नाना-भावैः प्रणयि-निकरैः सेव्यमानो निजेशं तन्-नामामृत-कीर्तनैस् त्रि-जगतां ताप-त्रयं नाशयन् ॥7॥ प्रकाश-रूपेण निज-प्रियायाः समीपम् आसाद्य निजां हि मूर्तिम् । विधाय तस्यां स्थित एष कृष्णः सा लक्ष्मी-रूपा च निषेवते प्रभुम् ॥8॥ गदाधरेणापि समं रस-ज्ञो गौराङ्ग-चन्द्रो विहरत्य् अहर्-निशम् । श्रीमन्-नवद्वीप-niväsibùiù saha श्री-कृष्ण-सङ्कीर्तन-मग्न-चित्तैः ॥9॥ श्रीवास-मुख्या ये भक्तास् तेषां गृहे गृहे प्रभुः । स्व-प्रकाशतया पूर्ण-कीर्तनानन्द-दायकः ॥10॥ विद्या-विनोद-लीलाद्यैः सम्पूर्णः कौतुकादिभिः । श्रीधरेण समं नित्यं क्रीडति गौरसुन्दरः ॥11॥ ततो नित्यानन्द-गौरचन्द्रौ सर्वेश्वरेश्वरौ । जयतां गौरी-दासाख्य-पण्डितस्य गृहे प्रभू ॥12॥ तस्य प्रेम्ना निबद्धौ तौ प्रकाश्य रुचिरा शुभाम् । मूर्तिं स्वां स्वां रसैः पूर्णां सर्व-शक्ति-समन्विताम् ॥13॥ ददतः परम-प्रीतौ निवसन्तौ यथा-सुखम् । ताभ्यां सह भुक्तवन्ताव् अन्नं च विविधं रसम् ॥14॥ दृष्ट्वा तौ सच्-चिद्-आनन्द-विग्रहौ द्विज-सत्तमः । शुद्ध-सख्य-रसेनापि सेवयाम् आस सर्वदा ॥15॥ सर्वे नित्याः शाश्वताश् च देहास् तस्य महात्मनः । हानोपादान-रहिता इति वेदानुसारतः ॥16॥ श्री-लीला-विग्रहाः सर्वे भक्त-चित्ते निरन्तरम् । तिष्ठन्ति परमानन्द-दायिनो भक्त-वत्सलाः ॥17॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-नवद्वीप-विहारे श्री-गौरीदासानुग्रहो नाम

चतुर्दशः सर्गः ॥14॥

—o)0(o—

117

Page 118: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(4.15)

पञ्चदशः सर्गः

नवद्वीप-विहारः श्री-पुरुषोत्तम-दर्शनं च ततश् च कृष्ण-चैतन्य-नित्यानन्दौ जगद्-गुरू । श्रीलाद्वैताचार्य-गेहं जग्मतुः प्रेम-विह्वलौ ॥1॥ तौ दृष्ट्वा सहसोत्थायाद्वैताचार्यो महेश्वरः । स-गणः प्रेम-विवशो धृत्वा तच्-चरणाम्बुजम् ॥2॥ प्रक्षाल्य विधिवद् धर्षात् पीत्वा शिरसि धारयन् । ननर्त वासो धुन्वानो मत्त-केशरि-विक्रमः ॥3॥ तम् आलिङ्ग्य प्रहर्षेण प्रणम्य च पुनः पुनः । तेन सम्पूजितौ प्रीतौ शाल्य्-अन्न-भोजनादिना ॥4॥ सङ्कीर्तन-सुखे मग्नौ तेन सार्धं जगद्-गुरू । नृत्यन्तौ भक्त-वर्गैश् च वेष्टितौ परमेश्वरौ ॥5॥ तत आचार्यः सहसा बाह्यम् आसाद्य सत्वरम् । आनाय्य श्री-नवद्वीपात् स-भक्तां श्री-शचीं तु ताम् ॥6॥ बुभुजे स तया चापि तथा वैष्णव-पत्नीभिः । सह पाचितम् अन्नं च पायसादि-चतुर्-विधम् ॥7॥ पुरी-श्री-माधवः कृष्ण-प्रेमानन्द-सुखार्णवः । तस्याप्य् आराधन-तिथौ चैत्रस्य शुक्ल-पक्षके ॥8॥ द्वादश्या भोजयाम् आस द्वौ प्रभू साग्रहं मुदा । तथा भक्त-गणान् सर्वान् आचार्योऽद्वैत ईश्वरः ॥9॥ तस्या तेन समं कृष्ण-चैतन्य-वल्लभेन च । स्वयं महा-प्रसादं हि भुक्त्वानन्दम् अवाप्नुयात् ॥10॥ श्री-माधव-पुरी-प्रेम-रसौ श्री-शची-नन्दनौ । हरि-सङ्कीर्तनानन्दौ भक्तैः सह ननर्ततुः ॥11॥ एवं कृत्वा दिनं तत्र स्थित्वा मातृ-वशानुगौ । तां प्रसाद्य मधुरया गिरा संशात-विग्रहौ ॥12॥ आचार्यादीन् भक्त-गणान् तथा श्रीवासकं प्रभुम् । संसान्त्वय्य सुखेनापि गमनाय कृतोद्यमौ ॥13॥ तेषां विक्रीडितं केऽपि वर्णयन्ति महात्मनाम् । यथा कृष्णे मधु-पुरीं गते श्री-व्रज-वासिनः ॥14॥ तिष्ठन्ति तन्-मयाः सर्वे तथैते वैष्णवोत्तमाः । चिन्तयन्तश् च तल्-लीला बभूवुस् तन्-मयाः किल ॥15॥ कृष्ण-रामौ च ताव् एतौ तत्र ते च महत्तमाः । उपमेय-गतिर् ज्ञेयाः कृष्ण-प्राणा बभुः सदा ॥16॥ ततः स्वयं श्री-जगद्-ईश्वराव् उभौ श्रीमज्-जगन्नाथ-दिदृक्षयान्वितौ । प्रजग्मतुः श्री-पुरुषोत्तमं प्रभू स्व-भक्त-वृन्दैः परिषेवितौ ध्रुवम् ॥17॥ आगत्य क्षेत्रं भुवनैक-बन्धू दृष्ट्वा जगन्नाथ-मुखारविन्दम् । प्रेमाश्रु-पूर्णौ कल-धौत-विग्रहौ बभूवतुर् गद्गद-रुद्ध-कण्ठकौ ॥18॥

118

Page 119: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-काशी-मिश्रस्य गृहे गतौ पुनः श्री-राम-कृष्णौ किल भक्त-वेष्टितौ । श्री-सार्वभाउमादय एव सर्वे तत्रागताः क्षेत्र-निवासिनोऽपरे ॥19॥ पश्यन्ति तत्-पाद-सरोज-वैभवं प्रणम्य भूमौ प्रणिपत्य ते मुदा । बद्धाञ्जलिं साश्रु-विलोल-लोचनाः स-गद्गदं कृष्ण-रसाब्धि-मग्नाः ॥20॥ उत्थाय तौ सत्वरम् एव तान् अपि आलिङ्ग्य प्रेम्ना हि मुदान्वितौ प्रभू । वृन्दावनस्य मधुरं कथामृतं शुश्रावयाम् आसतुर् एव मानदौ ॥21॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे नवद्वीप-विहार-श्री-पुरुषोत्तम-दर्शनम् नाम

पञ्चदशः सर्गः ॥15॥

—o)0(o—

(4.16)

षोडशः सर्गः

प्रतापरुद्रानुग्रहः ततो गजपती राजा दर्शनार्थं महाप्रभोः । सार्वभौमं समाहूय रामानन्द-समन्वितम् ॥1॥ पप्रच्छ सत्वरं प्रीतः सादरं विनयान्वितः । दर्शनं गौरचन्द्रस्य साग्रजस्य कथं भवेत् ॥2॥ स प्राह तं महाराज दर्शनं दुर्घटं तव । उपायान्तरम् आसाद्य कर्तव्यं न तु सम्मुखम् ॥3॥ यदा सङ्कीर्तनानन्द-मत्तौ तौ परमेश्वरौ । तदैव ते महाराज कर्तव्यं दर्शनं तयोः ॥4॥ भद्रम् एव तथा कार्यं यथा शीघ्रं भवेद् द्विज । इति प्राह समुत्कण्ठो राजा प्रहसिताननः ॥5॥ तदैव कीर्तनानन्द-मत्तौ तौ परमेश्वरौ । श्रुत्वा राजा समासाद्य ददर्श करुणार्णवौ ॥6॥ अश्रु-कम्प-पुलकाद्यैर् नासालाल-मुखामृतैः । मण्डितौ तौ समुद्वीक्ष्ष्य राजाश्रु-पुलकान्वितः ॥7॥ ययौ स्व-भवनं प्रीतः सुप्तः स्वप्ने ददर्श तौ । रत्न-सिंहासन-स्थौ च कीर्तनानन्द-विग्रहौ ॥8॥ ततः प्रलम्बारि-मुरद्विषौ सुखं पश्यन् सदा-पूर्ण-विलास-वैभवौ । किं किं ब्रुवन् भूमिपतन् सुनिर्भरं पुनः समुत्थाय ददर्श तौ प्रभू ॥9॥

119

Page 120: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एवं स वार-त्रयम् एव स्वप्नं दृष्ट्वा रुदन् प्रेम-विभिन्न-धैर्यः । ततः समुत्थाय जगाम सत्वरं गौराङ्ग-पादाम्बुजयोः समीपकम् ॥10॥ प्रणम्य साष्टाङ्गम् असौ पुनः पुनः निपत्य भूमौ च रुदन् मुहुर् मुहुः । धृत्वा प्रभोः श्री-चरणाम्बुजं हृदि तुष्टाव सर्वेश्वरम् आदि-पुरुषम् ॥11॥ जय जय जगदीश प्रेम-पूर्ण-प्रकाश सकल-जन-निवासानन्द-भोगेन्द्र-शायिन् । निज-जन-मति-मत्त-भृङ्ग-चुम्बि-स्वपाद- सरसिज-विरहार्तं पाहि मां दीन-बन्धो ॥12॥ एवं स्तुवन्तं नृपतिं जगत्-पतिः शृङ्गार-पोषं निज-वैभवं प्रभुः । श्री-विग्रहं षड्-भुजम् अद्भुतं महत् प्रदर्शयामास महा-विभूतिः ॥13॥ पूर्णानन्दं परम-मधुरं दर्शयन् गौरचन्द्रः प्रेमोद्दामो जयति सततं घूर्णयन् नेत्र-भृङ्गम् । नित्यानन्दः स्वयम् अपि बलं दिव्य-माधुर्य-पूर्णं प्रेमोन्मादैः शुभम् अपि निजं विग्रहं शान्त-रूपम् ॥14॥ ऊर्ध्वं हस्त-द्वयम् अपि धनुर्-बाण-युक्तं च मध्यं वंशी-वक्षः-स्थल-विनिहतम् उत्तमं गौरचन्द्रः । शेष-हस्त-द्वयं च परम-सुमधुरं नृत्य-वेशं स बिभ्रद् एवं श्री-गौरचन्द्रं नृपतिर् अखिलं प्रेम-पूर्णं ददर्श ॥15॥ दृष्ट्वा श्री-हरि-रामयोः सुमधुरां श्री-रास-लीलां स्मरन् प्रेमाश्रु-पुलकावृतः कतिपयान् श्लोकान् पठन् नृत्यति । श्रीमद्-भागवतस्य तस्य परमं माधुर्य-सारस्य च श्री-गोपीजन-मण्डली-सुभगयोः स्वानन्द-भावोन्मदैः ॥16॥ श्री-भागवते दशम-स्कन्धे चतुस्-त्रिंशतितमाध्याये— कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः । विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥17॥ उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः । स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-’म्बरौ ॥18॥ निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् । मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना ॥ जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् ॥19॥ [भा.पु. 10.34.20-3] दृष्ट्वा षड्-भुज-विग्रहं प्रभु-वरं श्रीमच्-छचीनन्दनं रामं रोहिणी-पुत्रम् एव पुलकैः संमण्डिताश् चाश्रुभिः । पूर्णाः सर्व-महज्-जनाश् च सततं श्री-सार्वभौमादयः श्री-कृष्ण-गुण-कीर्तनामृत-रसे मग्ना विहस्ता बभुः ॥20॥

120

Page 121: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इति श्री-कृष्ण-चैतन्य-चरिते चतुर्थ-प्रक्रमे श्री-प्रतापरुद्रानुग्रहो नाम

षोडशः सर्गः ॥16॥

—o)0(o—

(4.17)

सप्तदशः सर्गः

भक्त-गोष्ठी-मेलनम्

अथ भक्त-गणाः सर्वे ये ये गौड-निवासिनः । गन्तुम् इच्छन्ति गौराङ्ग-दर्शनाय नीलाचलम् ॥1॥ आचार्यः श्रीमद्-अद्वैत ईश्वरो जगतां गुरुः । स-गणः परमानन्दः श्रीवासः सह भ्रातृभिः ॥2॥ आचार्य-रत्नः श्री-चन्द्र-शेखराचार्य एव च ।

श्री-वासुदेव-दत्तः श्री-मुकुन्द-दत्त एव च ॥5॥

श्री-नन्दनाख्यको ब्रह्मचारी शुक्लाम्बरस् तथा ।

श्री-मुकुन्द-नरहरि-चिरञ्जीव-सुलोचनाः ।

पुण्डरीकाक्षको विद्या-निधिः प्रेम-निधिस् तथा ॥3॥ गङ्गा-दासाख्यकश् चैव पण्डितः सद्-गुणान्वितः । वक्रेश्वरः पण्डितश् च प्रद्युम्न-ब्रह्मचार्य् अपि ॥4॥ हरिदासाख्य-ठक्कुरो हरिदास-द्विजस् तथा ।

श्री-शिवानन्द-सेनश् च पुत्र-दारा-समन्वितः । श्री-गोविन्द-घोष एव मुकुन्द-गायकोत्तमः ॥6॥ लेखको विजयश् चैव श्री-सदा-शिव-पण्डितः । पुरुषोत्तमः सञ्जयश् च श्रीमान्-आख्यक-पण्डितः ॥7॥

खोल-वेचेति विख्यातः स भक्त-श्रीधरः सुखी ॥8॥ लेखक-पण्डितश् चैव गोपीनाथाख्य-पण्डितः । श्री-गर्भ-पण्डितश् चापि पण्डितो वन-मालिकः ॥9॥ जगदीश-पण्डितश् च हिरण्याख्याश् च वैष्णवः । बुद्धिमन्ताख्य-खानश् च आचार्यः श्री-पुरन्दरः ॥10॥ राघव-पण्डितश् चैव वैद्य-सिंह-मुरारिकः । श्री-गरुड-पण्डितश् चैव गोपीनाथाख्य-सिंहकः ॥11॥ श्री-राम-पण्डितश् चैव श्री-नारायण-पण्डितः । दामोदरः पण्डितश् च रघुनन्दन-ठक्कुरः ॥12॥

रामानन्द-वसुश् चैव सत्यराजादयस् तथा ॥13॥ सर्वे श्री-कृष्ण-चैतन्य-प्रानाः प्रेम-समन्विताः । आचार्य-प्रभुना सार्धम् आययुः पुरुषोत्तमम् ॥14॥ श्रीमन्-नरेन्द्रम् आयातान् भक्तान् सर्वेश्वरो हरिः । निकट-स्थान् भक्त-गणान् प्रेषायाम् आस सत्वरम् ॥15॥ पश्चाद् एव स्वयम् अपि गन्तुं चक्रे मनः प्रभुः । भक्त-प्राणो भक्त-वशो भक्तानां प्रीति-दः सदा ॥16॥ नित्यानन्द-प्रभुश् चैव पण्डितः श्रि-गदाधरः । पुरी-श्री-परमानन्दो भट्ट-श्री-सार्वभौमकः ॥17॥ पण्डितो जगदानन्दस् तथा श्री-काशी-मिश्रकः । दामोदर-स्वरूपश् च पण्डितः शङ्करस् तथा ॥18॥ श्री-काशीश्वर-गोस्वामी पण्डितो भगवांस् तथा ।

121

Page 122: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्रील-प्रद्युम्न-मिश्रः श्री-परमानन्द-पात्रकः ॥19॥ श्री-रामानन्द-रायश् च गोविन्दो द्वार-पालकः । ब्रह्मानन्द-भारती च श्रि-रूपः श्री-सनातनः ॥20॥ श्री-रघुनाथ-दासश् च वैद्यः श्री-रघुनाथकः । श्री-नारायण-नन्दाख्य आचार्य-पुत्र-नन्दनः ॥21॥ अच्युतानन्द-गोस्वामी गौराङ्ग-प्राण-वल्लभः । शिखि-माहेति विख्यातो वाणीनाथस् तथापरे ॥22॥ ये क्सेत्र-वासिनो भक्ता आययुः प्रभुणा सह । एतैः समन्वितः कृष्ण-चैतन्यो भक्त-वत्सलः ॥23॥ श्री-नरेन्द्र-सरस्-तीरम् आगतः परमेश्वरः । तत्राद्वैतोऽपि भगवान् स-भक्तः समुपस्थितः ॥24॥ उभयोर् दर्शनाद् एव सर्वे जात-महोत्सवाः । अश्रु-कम्पादयो भावा मूर्तिमन्तस् तदा बभुः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरिते चतुर्थ-प्रक्रमे

भक्त-गोष्ठी-मेलनं नाम सप्तदशः सर्गः

||17||

—o)0(o—

(4.18)

अष्टदशः सर्गः

नरेन्द्र-सरोवर-विहारः

भावम् आसाद्य ते सर्वे परमानन्द-विह्वलाः । नमन्ति दण्डवद् भूमौ हरि-ध्वनि-समन्विताः ॥1॥ ईश्वरोऽपि नमश् चक्रे वैष्णवैः सह वैष्णवान् । दर्शयन्न् आश्रमादीनां वैष्णवाराधने विधिम् ॥2॥ अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्य इति कृष्ण-मुखोदितम् ॥3॥ प्रकाश्य जन-सङ्घानां हिताय जगद्-ईश्वरः । वैष्णवान् वन्दनं चक्रे न्यासादि-मद-खण्डनम् ॥4॥ कम्पाश्रु-पुलक-व्याप्ता धूलि-मण्डित-विग्रहाः । नृत्यन्तश् च नमन्तश् च गायन्तश् च पुनः पुनः ॥5॥ गौराङ्ग-दर्शनानन्द-मत्ताः स्वं न विदन्ति ते । गौराङ्गो जय गौराङ्ग गौराङ्ग इति वादिनः ॥6॥ तथा वैष्णव-पत्न्यश् च दूरे दृष्ट्वा महा-प्रभुम् । तासां प्रेम-परा-काष्ठां को वेद कोऽपि संवदेत् ॥7॥ ततस् ताः श्री-हरेर् भक्ति-संव्यापिन्यो न संशयः । श्री-कृष्ण-नाम-पूर्णास्याः प्रेमाश्रु-पुलकान्विताः ॥8॥ तदैव राम-कृष्णौ श्री-यात्रा-गोविन्द एव च । जल-क्रीडार्थम् आयातौ नरेन्द्र-सरसि ध्रुवम् ॥9॥ महा-विभूति-संयुक्ता हरि-सङ्कीर्तनादिभिः । मण्डिता भक्त-वर्गैश् च गौर-गोविन्द-किङ्कराः ॥10॥ नावम् आसाद्य तावच् च विहरन्तो महा-मुदः । गोविन्द-राम-कृष्णाश् च कुर्वन्ति जल-कौतुकम् ॥11॥ स-भक्तो गौरचन्द्रश् च जलम् आविश्य कौतुकी ।

122

Page 123: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

गदाधर-रसोल्लासी नित्यानन्द-सुख-प्रदः ॥12॥ अद्वैताचार्य-प्रेष्ठश् च स्वरूपाद्यैः समन्वितः । क्रीडति परमानन्दं यमुनायां यथा पुरा ॥13॥ स सनातन-रूप-श्री-रघुनाथेश्वरो हरिः । मुरारि-राम-श्रीवास-गौरीदास-प्रियोऽपि यः ॥14॥ परमानन्द-पुरी-वंशी-रामानन्द-सहायवान् । काशीश्वर-मान-दाता हरिदास-प्रियङ्करः ॥15॥ स्व-प्रकाशतया सर्व-भक्तैश् च विपिनेश्वरः । सहैव क्रीडति गौर-गोविन्दः शची-नन्दनः ॥16॥ सर्वे जानन्ति क्रीडति गौराङ्गो हि मया समम् । तेन सार्धं भक्त-गणाः कुर्वन्ति जल-कौतुकम् ॥17॥ गोपीभिः सह गोविन्दो यमुनायां यथा पुरा । अकरोद् विविधा क्रीडाः श्री-रास-रस-कौतुकी ॥18॥ यथा गोपी-जनाः कृष्णं जल-क्रीड-परायणम् । सुखयन्ति निज-प्रेम-विलास-नव-विभ्रमैः ॥19॥ एवं जल-विहारं च कारयित्वा यथोचितम् । गौराङ्गो राम-कृष्णौ श्री-यात्रा-गोविन्द एव च ॥20॥ उत्थिष्ठन्ति जल-ह्रदाद् भूषिता भूषणोत्तमैः । पूजिताश् चोपहारैश् च स्व-स्व-भृत्य-समन्विताः ॥21॥ नृत्य-वाद्य-सुगानाद्यैर् मन्दिरं प्रययुः सुखम् । राम-कृष्णौ च श्री-यात्रा-गोविन्दः स्वजनैः सह ॥22॥ गौराङ्गश् च निजैर् भक्तैः कृष्ण-सङ्कीर्तनैः परैः । समं भक्तावेशतया ययौ श्री-हरि-मन्दिरम् ॥23॥ जगन्नाथ-मुखं दृष्ट्वा स-भक्तः प्रेम-विह्वलः । गरुड-स्तम्भम् आश्रित्य स्थितो दर्शन-लालसः ॥24॥ नित्यानन्द-सुखोल्लासी भक्त-वर्ग-समन्वितः । द्वौ पार्श्वे पश्यति गौरचन्द्रो राम-जनार्दनौ ॥25॥

इति श्री-कृष्ण-चैतन्य-चरिते चतुर्थ-प्रक्रमे नरेन्द्र-सरोवर-विहारो नाम

अष्टदशः सर्गः ॥18॥

—o)0(o—

(4.19)

एकोनविंशः सर्गः

श्रीमद्-अद्वैत-प्रभु-कृतं श्री-गौराङ्ग-कीर्तनम् ततो भक्त-गणैः सार्धं नित्यानन्द-धृतः प्रभुः । काशीनाथ-गृहं शीघ्रम् आगतो जगद्-ईश्वरः ॥1॥ जगन्नाथ-प्रसादान्नं नित्यानन्द-समन्वितः । श्रीलाद्वैतादिभिः सार्धं स्वरूपाद्यैर् निवेदितम् ॥2॥ भुक्त्वा चतुर्-विधं द्रव्यं भक्त-सङ्कल्प-पालकः । भोजयाम् आस स्वान् भक्तान् पुत्र-प्रायेण लालयन् ॥3॥ त्वं भुङ्क्ष्व भुङ्क्ष्व भुङ्क्ष्वेति वात्सल्य-रस-मूर्तिमान् । जगद्-आनन्द-स्वरूपाद्यैर् द्वारैर् एव दया-निधिः ॥4॥ एवं क्रमेण प्रत्यक्षं सम्बोध्य कौशलान्वितः ।

123

Page 124: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

सम्भोज्य भूरि-द्रव्येण चातुर्विध्येन वैष्णवान् ॥5॥ गण्डूषादि-क्रियाः सर्वं समाप्य जगद्-ईश्वरः । चन्दन-पुष्प-मालाभ्यां भूषयित्वा यथा-क्रमम् ॥6॥ नित्यानन्दाद्वैत-मुख्यान् भक्तान् गौड-निवासिनः । उत्कल-स्थान् अपि श्वेत-द्वीप-स्थान् वैष्णवान् प्रभुः ॥7॥ लालयाम् आस करुणो वात्सल्याद् भक्त-वत्सलः । तैः समं सुखम् आसीनः सङ्कीर्तन-कुतूहली ॥8॥ राजाज्ञया महा-पात्रश् चन्दनेश्वर-संज्ञकः । भक्तान् निवासयाम् आस गेहे गेहे यथा-सुखम् ॥9॥ एवं भक्त-गणाः सर्वे सङ्कीर्तन-परायणाः । तिष्ठन्ति प्रभुणा सार्धं सङ्कीर्तन-विनोदिना ॥10॥ प्रभु-प्रीतये यद् द्रव्यं तैर् आनीतं प्रयत्नतः । तेन वैष्णव-पत्नीभिः पाचितं परमादरात् ॥11॥ अन्नं चतुर्-विधेनापि रसेन सहितं प्रभुः । बुभुजे च घृतैः सिक्तं स-भक्तः साग्रजः सुखी ॥12॥ अद्वैतो भगवान् साक्षात् स्वयम् ओदनम् उत्तमम् । पक्त्वा सुमधुरं चापि नीत्वा तं भार्यया सह ॥13॥ निभृतं भोजयाम् आस क्षीरं घृत-समन्वितम् । स्व-प्राण-वल्लभं कृष्ण-चैतन्यं भक्त-वत्सलम् ॥14॥ एवं क्रमेण श्रीवास-पण्डिताद्याः स-पत्नीकाः । सेवां चक्रुर् भगवतो गौराङ्गस्य यथा-सुखम् ॥15॥ ततश् चाद्वैत-गोस्वामी संमन्त्र्य स्वजनैः सह । नवीनं गौरचन्द्रस्य नाम-सङ्कीर्तनं शुभम् ॥16॥ करोति मण्डलीकृत्य हर्षेण वैष्णवैः सह । नृत्यति परमोद्दण्डं गर्जति धावति क्वचित् ॥17॥ नित्यानन्दोऽपि भगवान् गौराङ्ग-भाव-भावितः । यस्य नृत्य-पदाघातैः कम्पते भुवन-त्रयम् ॥18॥ मत्-प्राण-सर्वस्व गौरचन्द्र माम् उद्धर प्रभो । नित्यानन्द-प्रिय गौर गदाधर-रस-प्रद ॥19॥ श्रीवासादि-प्रिय-प्राण प्रेमद करुणार्णव । एवं सङ्कीर्तनं सोऽपि गौराङ्गः कीर्तन-प्रियः ॥20॥ कृष्ण-सङ्कीर्तनं मत्वा जगौ प्रेम-वशः स्वयम् । स एव कीर्तनानन्दो ब्रह्माण्डं पूरयन् बभौ ॥21॥ सर्वे पश्यन्ति नृत्यन्तं गौरचन्द्रं स्व-सम्मुखम् । यथा मध्य-गतं कृष्णं बालका वन-भोजिनः ॥22॥ ईश्वरोऽपि भगवताद्वैताचार्येण संयुतः । नित्यानन्दो महा-तेजाः प्रेमोन्मादेन नृत्यति ॥23॥ मत्त-पारीन्द्र-विक्रान्तः कारयन्न् अवनी-तलम् । गौराङ्ग-प्रेम-दाता यस् तस्य किं चित्रम् एव तत् ॥24॥ गदाधरोऽपि गौराङ्ग-प्रीति-दो नृत्यति सुखम् । श्रीवासाद्याः सुखं सर्वे नृत्यन्ति गौर-चेतसः ॥25॥ एतद् अन्तर्-गतं यस्य गौराङ्ग-गुण-कीर्तनम् । स एव साक्षी नान्ये च कोटिशो ज्ञान-पारगाः ॥26॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्रीमद्-अद्वैत-प्रभु-कृतं श्री-गौराङ्ग-कीर्तनम् नाम

एकोनविंशः सर्गः ॥19॥

—o)0(o—

124

Page 125: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

(4.20)

विंशः सर्गः

श्री-गुण्डिचा-मन्दिर-विलासः एकदा पृष्टवान् कृष्णः श्री-दामोदर-पण्डितम् । सत्यं कथय मन्-मातुः कृष्ण-भक्तिर् दृढास्ति किम् ॥1॥ श्रुत्वा स प्राह स-क्रोधस् तत्-प्रसादात् परं त्वयि । सास्ति कृष्ण-रसा भक्तिर् नित्यानन्द-स्वरूपिणी ॥2॥ श्रुत्वा विप्रं परिष्वज्य प्राह स-करुणं प्रभुः । यथा त्वं प्राह मा बन्धो सत्यं तत् सर्वम् एव हि ॥3॥ तद्-आज्ञया हि क्षेत्रेऽस्मिन् वसामि नात्र संशयः । तत्-प्रेम्ना नीयते तस्याः सन्निधिम् अप्य् अलं खलु ॥4॥ ततः श्री-जगद्-ईशस्य स्नान-यात्रा-महोत्सवम् । ददर्श परम-प्रीतः स-भक्तः साग्रजो हरिः ॥5॥ ततोऽनवसरं वीक्ष्य राम-माधवयोः प्रभुः । स-भक्तो दुःख-सन्तप्तो गत्वाऽप्य् आलालनाथकम् ॥6॥ पश्यन् देव सप्त-रात्रिं स्थित्वायातः स सत्वरम् । नेत्रोत्सवं च सम्पश्यन् साग्रजस्य जगत्-पतेः ॥7॥ सङ्कीर्तन-रसानन्दैर् ननर्त स्वजनैः सह । भक्ताभिमानी भगवान् नित्यानन्द-कराश्रितः ॥8॥ ततः स्वम् आलयं गत्वा स्व-भक्तैः संवृतो हरिः । भुक्त्वा महा-प्रसादं च भक्त-दत्तं सुखं बभौ ॥9॥ एवं सदानन्द-रसेऽतिमत्तः श्रि-गौरचन्द्रो हरि-रामयोः शुभम् । महा-विभूत्योः किल स्यन्दनोत्सवं द्रष्टुं स्व-भक्तैः सह सत्वरं ययौ ॥10॥ दृष्ट्वा च रामं मधुसूदनं च सुदर्शनेनापि युतां सुभद्राम् । रथ-स्थितौ तौ रथ-संस्थिता ता संवीक्ष्य हर्षेण ननाम साग्रजः ॥11॥ श्री-गुण्डिचा-मन्दिरम् एव सत्वरं रथाश् च गच्छन्ति सुमेरु-तुल्याः । स-भक्त-वर्गः किल गौरचन्द्रमा ययौ तद्-अग्रेऽखिल-भाव-भावितः ॥12॥ पश्यन् जगन्नाथ-मुखारविन्दं स्मरन् कुरु-क्षेत्र-विशाल-वैभवम् । सङ्कीर्तनानन्द-समुद्र-मग्नैः स्व-भक्त-वर्गैः किल वेष्टितो हरिः ॥13॥ श्री-राधिका-प्रेम-भरातिमत्तो हसन् रुदन् प्राह त्वम् एव नाथ । आगच्छ यामि व्रज-मण्डलं विभो वृन्दावनं यत्र सुवंशिका-ध्वनिः ॥14॥

125

Page 126: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

इति ब्रुवन् नर्तन-गान-माधुरी- समुद्र-मग्नाति-मनो-मतङ्ग-जः । श्री-गुण्डिचा-मन्दिरम् आप सत्वरं रथेन सार्धं जगद्-ईश्वरस्य च ॥15॥ श्री-मन्दिरे रत्न-मयीषु वेदीषु स्वयं प्रकाशासु च सङ्गतौ तौ । विवेशतू राम-जनार्दनौ सुखं पश्यन्न् अति प्राह त्वम् आगतः किम् ॥16॥ वृन्दावने आगत एव श्री-हरिर् इति स्ववादीज् जनता-स्वनैः प्रभुः । सर्वं वनं रम्यम् अनुप्रविश्य च स्वानन्द-तृष्णोऽखिल-भाव-पूर्णः ॥17॥ जगन्नाथस्य सर्वं हि भोगादि-रस-वैभवम् । पश्यन् भक्त-जनैः सार्धं करोति कीर्तनं महत् ॥18॥ वृन्दारण्य-विलासिनो मुर-रिपोः श्री-रास-लीलां शुभां साक्षाद् एव विलास-लास्य-लहरी-पूर्णां मनन् श्री-हरिः । श्री-राधा-रस-माधुरी-धुरि-तनुर् गौराङ्ग-मूर्तिः स्वयं श्री-नन्दात्मज एव भक्ति-रसिकः स्वाराज्य-लक्ष्मीं दधे ॥19॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-गुण्डिचा-मन्दिर-विलासो नाम

विंशः सर्गः ॥20॥

—o)0(o—

(4.21)

एकविंशः सर्गः

राम-दासानुग्रहः एवं दिन-त्रयं तत्र भक्तेश्वर-विभावितः । कृष्णो विहरते रत्न-मन्दिरं रास-मण्डलम् ॥1॥ नव-दिन-समुदायं गुण्डिचा-प्रेम-वासं गज-पति-नृप-सेव्ये नील-शैलाधिनाथे । कृतवति जगद्-ईशे साग्रजे गौरचन्द्रो रथम् अनुगत एव भक्त-वर्गेण सार्धम् ॥2॥ हेरा-पञ्चमी-यात्रां च श्री-लक्ष्मी-विजयोत्सवम् । कृत्वा ययौ नील-शैलं श्री-लीला-पुरुषोत्तमः ॥3॥ ततः परं श्री-शची-नन्दनो हरिः पद्मावती-नन्दन-राम-सङ्गतः ।

126

Page 127: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-रत्न-सिंहासन-मध्य-संस्थितं रामानुजं पश्यति वैष्णवैः सह ॥4॥ पौराणिकं ध्यानम्— नीलाद्रौ शङ्ख-मध्ये शत-दल-कमले रत्न-सिंहासन-स्थं सर्वालङ्कार-युक्तं नव-घन-रुचिरं संस्थितं चाग्रजेन । भद्राया वाम-भागे रथ-चरण-युतं ब्रह्म-रुद्रादि-वन्द्यं वेदानां सारम् एकं सकल-गुण-मयं ब्रह्म पूर्णं स्मरामि ॥5॥ एवं ध्यात्वा गतः कृष्णो मिश्रस्य पुष्प-वेष्टिकाम् । सुखम् आसनम् आसित्वा भक्तान् गौड-निवासिनः ॥6॥ यापयाम् आस भगवान् जनन्याः सुख-हेतवे । यातासौ श्री-हरेर् भक्ति-रूपिणी प्रेम-रूपिणी ॥7॥ नित्यानन्दं समालिङ्ग्य धृत्वा तस्य कर-द्वयम् । प्राह स-गद्गदं याहि गौड-देशं त्वम् ईश्वरः ॥8॥ तव देहं विजानीयाद् विश्वास-भरणं मम । एतज् ज्ञात्वा यथेच्छं त्वं कर्तुम् अर्हसि हि प्रभो ॥9॥ मूर्ख-नीच-जडान्धाख्या ये च पातकिनोऽपरे । तान् एव सर्वथा सर्वान् कुरु प्रेमाधिकारिणः ॥10॥ तम् इति प्रहसन् प्राह नर्तकोऽहम् तव प्रभो । करिष्यामि यथाज्ञा ते यतस् त्वं सूत्र-धारकः ॥11॥ तयोर् एव कथयतोः स्वरूपादि-गणैः सह । पुरी-श्री-परमानन्द-रामानन्दादिभिस् तथा ॥12॥ द्राविड-स्थो द्विजः कश्चिद् दरिद्रो बुद्धि-सत्तमः । आजगाम धनार्थं च जगन्नाथ-दिदृक्षया ॥13॥ निवेद्य स्व-प्रयोजनं जगन्नाथस्य सन्निधौ । स्थितः सप्त-दिनान्य् एव प्रत्यादेश विचिन्तयन् ॥14॥ अप्राप्य वाञ्छितं दुःखात् समुद्र-तीरम् आगतः । तत्रैव ह्य् आगतं दैवाद् विभीषणं च दर्शयन् ॥15॥ पप्रच्छ को भवान् कुत्र याहि स त्वं वदस्व भोः । सप्ताहं श्री-जगन्नाथ-दर्शनार्थं गतोऽप्य् अहम् ॥16॥ विभीषणो नाम मह्यम् इत्य् उक्त्वा प्रययौ स च । विप्रोऽपि तेन सार्धं च ययौ सौभाग्य-पर्वतः ॥17॥ आगतो गौरचन्द्रस्य समीपं श्री-विभीषणः । दृष्ट्वा श्री-चरण-द्वन्द्वं तस्य दण्ड-नतिर् भुवि ॥18॥ विप्रोऽपि स-चमत्कारं पश्यन् प्रेम-परिप्लुतः । दारिद्र्यं श्लाघयन् दुःखं ननर्त जात-कौतुकः ॥19॥ विभीषणं च भगवान् वाञ्छा-कल्प-तरुः प्रभुः । प्राह ब्राह्मण-वर्याय धनं दत्त्वा भवान् खलु ॥20॥ पूर्णयिष्यति येनासौ दुःख-रोगाद् विमुच्यते । कृताञ्जलि-पुटः सोऽपि जग्राह शिरसि वचः ॥21॥ श्रुत्वा द्विज-वरः प्राह मा मा सन्त्यक्तुम् अर्हसि । यथा ते वचन-प्राप्तिस् तथा कुरु जगद्-गुरो ॥22॥ जगन्नाथ हृषीकेश संसारार्णव-तारक । पतित-प्रेम-द कृष्ण त्वम् एव मां समुद्धर ॥23॥ तं प्राह करुणा-सिन्धुर् याहि त्वं निज-मन्दिरम् । भुक्त्वा भोगान् समुत्सृज्य श्री-कृष्ण-चरणं सदा ॥24॥ भजनाल् लभते भक्तिं यथा स्यात् प्रेम-सम्पदः । एवं श्रुत्वा प्रणम्यासौ ययौ निज-गृहं द्विजः ॥25॥

127

Page 128: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

विभीषणश् च तं स्तुत्वा प्रणम्य च पुनः पुनः । जगाम स्व-गृहं रम्यं ध्यायन् तच्-चरणाम्बुजम् ॥26॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे राम-दासानुग्रहो नाम

एकविंशः सर्गः ॥21॥

—o)0(o—

(4.22)

द्वाविंशः सर्गः

श्री-नित्यानन्दाद्वैत-सङ्ग-महोसवः ततश् च श्री-गौरचन्द्रो भक्त-वर्ग-समन्वितः । नित्यानन्दं पुनर् अपि प्राह प्रहसिताननः ॥1॥ पूर्वं यत् कथितं तच् च कर्तव्यं भवता किल । गच्छ गौडं हि तच् छ्रुत्वा स जगाम हसन् प्रभुः ॥2॥ पानिहाटि-पुरम् रम्यं रघव-पण्डित-गृहम् । प्रणमन्तं द्विजं क्रोडी-कृत्वा प्राह महा-सुखी ॥3॥ राघव कुरु शीघ्रं मे सुवासित-जलैर् अपि । अभिषेकं चन्दनादि-पुष्पालङ्करणादिना ॥4॥ स्वर्ण-रौप्य-प्रवालादि-मणि-मुक्तादि-निर्मितैः । भूषणैश् च त्वया कार्यं मद्-अङ्ग-परिमण्डनम् ॥5॥ येन मे प्राण-नाथस्य गौरचन्द्रस्य सर्वदा । सच्-चिद्-आनन्द-पूर्णस्य पूर्णो मनोरथो भवेत् ॥6॥ श्रुत्वा सर्वं शीघ्रम् एव कारयित्वा जनैर् द्विजः । सुगन्धि-पयसा सुर-दीर्घिकाया मुदान्वितः ॥7॥ स्नापयित्वा सन्निमज्य भूषयित्वा च भूषणैः । गन्ध-चन्दन-पुष्पैश् च ननाम भुवि दण्डवत् ॥8॥ सर्वालङ्कार-संयुक्तो रेजे नन्द-सुतो यथा । बलदेवः स्वयं चापि स्वयं गोपाल-रूप-धृक् ॥9॥ श्रीदामाद्याः सखा ये च व्रज-गोपाल-रूपिणः । वंशी-वेणु-विषाणाद्यैर् अलङ्कारैश् च मण्डिताः ॥10॥ श्री-राम-सुन्दर-गौरी-दासाद्याः कीर्तन-प्रियाः । विहरन्ति सदा नित्यानन्द-सङ्गे महत्तमाः ॥11॥ एवं स भगवान् रामस् तैः सार्धं जाह्नवी-जले । क्रीडन् ताण्डवम् आसाद्य स्व-भक्तानां गृहे गृहे ॥12॥ रममाणः सुखेनापि गदाधर-गृहं ययौ । गोपी-भावेन पूर्णं स दृष्ट्वा तं प्रेम-विह्वलः ॥13॥ आगतः कीर्तनानन्दः सप्त-ग्रामाख्यकं पुरम् । त्रिवेणी-तीरम् आसाद्य गौराङ्ग-गुण-कीर्तने ॥14॥ ननर्त परमानन्दं गोपी-भावं प्रदर्शयन् । नित्यानन्दोऽपि गौराङ्ग-कीर्तनानन्द-दायकः ॥15॥ कृत्वा तस्मिन् महोल्लासं पुरन्दर-गृहं ययौ । तस्य प्रेम-रसेनापि कृत्वा तस्य सुखं च सः ॥16॥ यत्र सप्तर्षयः सर्वे स्मरन्ति भावतः पदम् । मुक्त-वेणीतयाख्यातं वदन्ति वेद-पारगाः ॥17॥

128

Page 129: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

गङ्गा-यमुनयोश् चैव सरस्वत्याश् च सर्वदा । प्रवाहाश् च वदन्ति स्म तद्-दर्शन-महोत्सवाः ॥18॥ नरा मुक्ता भवन्ति हि स्नात्वा वा स्मरणाद् अपि । हरौ भक्तिं च विन्दन्ति सर्व-दुःख-विनाशिनीम् ॥19॥ नित्यानन्द-प्रभुस् तत्र वणिजान् तु गृहे गृहे । करोति कृष्ण-चैतन्य-नाम-सङ्कीर्तनं महत् ॥20॥ यथा सङ्कीर्तन-सुखं नवद्वीपे भवेत् पुरा । नित्यानन्द-प्रसादेन तद् एवात्र सुखं परम् ॥21॥ उद्धारण-गृहे स्थित्वा तेन सार्धं जगद्-गुरुः । गौरचन्द्र-रसे मग्नः शान्ति-पुरम् अगात् ततः ॥22॥ नित्यानन्द-मुखं दृष्ट्वा श्रीलाद्वैतो महा-मतिः । हुहुङ्कारेण नादेन दिङ्-मुखं परिपूरयन् ॥23॥ स्तुत्वा परम-हर्षेण नमस्कृत्य पुनः पुनः । तम् आलिङ्ग्य प्रभुश् चापि प्रणम्य स-सुखं वसन् ॥24॥ तस्यापि जनयन् हर्षं नवद्वीपम् अगात् प्रभुः । गौराङ्ग-गुण-सम्मत्तो जगद्-आह्लाद-कारकः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-नित्यानन्दाद्वैत-सङ्ग-महोसवो नाम

द्वाविंशः सर्गः ॥22॥

—o)0(o—

(4.23)

त्रयोविंशः सर्गः

नित्यानन्द-विलासः तत आगत्य प्रथमं श्री-शची-दर्शनोत्सुकः । प्रणम्य चरणोपान्ते मातर् आगतोऽहं सुखम् ॥1॥ श्रुत्वा सा सत्वरं माता तस्य मूर्ध्नि कर-द्वयम् । धृत्वा तातेति सम्बोध्य सञ्चुम्ब्य च मुहुर् मुहुः ॥2॥ उवाच मधुरं तात स्थातुम् अर्हसि मद्-गृहे । येन त्वां सर्वदा तात पश्यामि दुःख-च्छेदकम् ॥3॥ प्रहसन् प्राह तां मातः शृणु सत्यं वदामि ते । वसामि सानुजोऽहं ते सदा सन्निहितोऽपि च ॥4॥ त्वया पाचितम् अन्नं यत् श्री-कृष्णाधर-पूरितम् । तल्-लोभेन सदा मातस् तिष्ठामि तव सन्निधौ ॥5॥ एवं श्रुत्वा हसन्ती सा पक्व-शाल्य्-अन्नम् उत्तमम् । सूपं तं पयसाद्यं च तम् अन्नं परमाद्भुतम् ॥6॥ तस्मै सर्वं विनिवेद्य पश्यन्ती मुख-पङ्कजम् । बुभुजे सानुजः सोऽपि प्रहसन् भक्त-वत्सलः ॥7॥ दृष्ट्वा सा राम-कृष्णौ च भुक्तवन्तौ सुखार्णवे । मग्ना बभूव तां दृष्ट्वा नित्यानन्द-दया-निधिः ॥8॥ प्राह मातः सत्यम् एव वचः किं मे वदाधुना । सा प्राह तात ते सत्यम् ईश्वरस्य वचो यथा ॥9॥ तथापि सानुजं त्वां हि द्रष्टुम् इच्छामि सर्वदा । यथाज्ञा ते सुखं मातः कर्तव्यं मे निरन्तरम् ॥10॥

129

Page 130: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

एवं तत्र स्थितो नित्यानन्दः सर्व-सुख-प्रदः । जनयन् परमानन्दं नवद्वीप-निवासिनाम् ॥11॥ कुर्वन् सर्व-जनान् कृष्ण-चैतन्य-रस-भावितान् । गौराङ्ग-कीर्तनानन्दो ननर्त स्वजनैः सह ॥12॥ गन्ध-चन्दन-लिप्ताङ्गो नीलाम्बर-समावृतः । स्वर्ण-रौप्य-प्रवालाद्यैर् अलङ्कारैश् च मण्डितः ॥13॥ कर्पूर-ताम्बुलाद्यैश् च पूर्णः श्री-मुख-पङ्कजः । लोह-दण्ड-धरो रूप्य-हार-कौस्तुभ-भूषणः ॥14॥ कुण्डलैक-धरः श्रीमान् वन-माला-विभूषितः । वेणु-पाणिः सदा कुर्वन् गौराङ्ग-गुण-कीर्तनम् ॥15॥ चौर-दस्यु-गणाः सर्वे दृष्ट्वा तस्य विभूषणम् । हर्तुं कुर्वन्ति ते नाना स्व-यत्नम् आततायिनः ॥16॥ तान् एव कृपया पूर्णो नित्यानन्दो महा-प्रभुः । गौराङ्ग-कीर्तनानन्द-परिपूर्णान् चकार ह ॥17॥ एवं स विहरण् कृष्ण-चैतन्य-रस-भावुकः । करोति विविधाः क्रीडा गोपाल-बाल-लीलया ॥18॥ गङ्गा-तीर समासाद्य स्व-भक्तानां गृहे प्रभुः । विहरन् स्नेह-सम्पूर्णः कृष्ण-दास-गृहं ययौ ॥19॥ बडगाछी-निवासी स प्राप्य दुष्प्राप्यम् ईश्वरम् । आनन्देनाकुलो भूत्वा धुन्वन् वासो ननर्त ह ॥20॥ महा-पुण्यतमो ग्रामो बडगाछीति संज्ञकः नित्यानन्द-स्वरूपस्य विहारो भावि यत्र वै ॥21॥ कृष्ण-दासेन सार्धं श्री-नवद्वीपं समागतः । विहरन् कीर्तनानन्दो राम-दासादिभिर् वृतः ॥22॥ श्री-कृष्ण-चैतन्य-नाम्ना परिपूर्णं जगत्-त्रयम् । कृत्वा रराज गोपालैः समं नन्द-व्रजे यथा ॥23॥ वेत्र-वंशी-शृङ्ग-वेणु-गुञ्ज-माला-विभूषितैः । पार्षदैर् आवृतः कृष्ण-कीर्तनामृत-वर्षकैः ॥24॥ बलदेवः स्वयं गोपो वृन्दारण्य-विलासवान् । तद्-रूपं दर्शयन् लोके गौराङ्ग-प्राण-वल्लभः ॥25॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे नित्यानन्द-विलासो नाम

त्रयोविंशः सर्गः ॥23॥

—o)0(o—

(4.24)

चतुर्विंशः सर्गः

भक्त-मण्डल-विलासः ततः श्री-गौराङ्ग-चन्द्रः स्वरूपाद्यैः समन्वितः । श्री-राधा-भाव-माधुर्यैः पूर्णो न वेद किञ्चन ॥1॥ रामानन्देन सहितः कृष्ण-माधुर्य-वैभवम् । आस्वाद्यास्वादयद् भक्तान् भक्त-वश्यः स्वयं हरिः ॥2॥ वृन्दावन-स्मारकाणि वनान्य् उपवनानि च । श्री-कृष्णान्वेषणं तत्र यमुना-स्मारकेन च ॥3॥

130

Page 131: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

समुद्र-पतनं चापि स्वरूपाद्यैर् निदर्शितम् । कृष्ण-पञ्च-गुणेनैव पञ्चेन्द्रिय-विकर्षणम् ॥4॥ सुरभी-मध्य-पातेन कूर्माकारेण भावनम् । श्री-रास-लीला-स्मरणात् प्रलपाद्य्-अनुवर्णनम् ॥5॥ गोवर्धन-भ्रमेणैव चटक-गिरि-दर्शनम् । कृष्णाधरामृतास्वादं गोपी-भावेन सर्वतः ॥6॥ मधुरा-स्मृति-मात्रेण दिव्योन्माद-विचेष्टितम् । जातं स्वयं भगवतो भक्ति-प्रेम-रसात्मनः ॥7॥ सात्त्विकाद्यैर् अष्टाभिश् च भावैः सम्पूर्ण-विग्रहः । रामानन्द-स्वरूपाभ्यां सेवितो रास-संज्ञया ॥8॥ भावानुरूप-श्लोकेन रास-सङ्कीर्तनादिना । श्री-राधा-कृष्णयोर् लीला-रस-विद्या-निदर्शनम् ॥9॥ श्री-राधा-शुद्ध-प्रेम्ना हि श्रवणामृतम् अद्भुतम् । पीत्वा निरन्तरं श्रीमच्-चैतन्य-रस-विग्रहः ॥10॥ सच्-चिद्-आनन्द-सान्द्रात्मा राधा-कान्तोऽपि सर्वदा । तद्-भाव-भावितानन्द-रस-मग्नो बभूव ह ॥11॥ यां यां लीलां प्रकुर्वति कृष्णः सर्वेश्वरेश्वरः । तां तां को वक्तुं शक्नोति तत्-कृपा-भाजनं विना ॥12॥ रामानन्दः स्वरूपश् च परमानन्द-नामकः । काशीश्वरो वासुदेवो गोविन्दाद्यैश् च सर्वदा ॥13॥ अपरैश् च रसाभिज्ञैः कृष्ण-सङ्कीर्तनात्मकैः । सेव्यमानः स च कृष्णो भक्त-भाव-विभावितः ॥14॥ श्री-नवद्वीपम् आसाद्य श्री-नित्यानन्द ईश्वरः । श्री-चैतन्य-रसोन्मत्तस् तन्-नाम-गुण-कीर्तनैः ॥15॥ परिपूर्णः सदा भाति गौराङ्ग-गुण-गर्वितः । तद्-आज्ञा-पालनाद् गौडे स्थितोऽपि तत्-प्रकाशतः ॥16॥ स्वेच्छा-मयो रसज्ञोऽसौ को वेद तस्य चेष्टितम् । तद्-दर्शन-समुत्कण्ठो ययौ श्री-पुरुषोत्तमम् ॥17॥ पुष्प-वाटीं समासाद्य ध्यायन् गौराङ्ग-सुन्दरम् । उत्थाय प्राणमद् भूमौ निपत्य प्रणमन् मुहुः ॥18॥ हुङ्कार-गम्भीरारावैर् जय-गौराङ्ग-निस्वनैः । तुष्टाव परम-प्रीतो गौरचन्द्रं महा-सुखी ॥19॥ एवं परस्परं कृष्ण-रामौ हि परमेश्वरौ । प्रेम-भक्ति-रसाकृष्टौ चक्रतुर् अभिवन्दनम् ॥20॥ श्री-शचीनन्दनः प्राह श्री-नित्यानन्दम् ईश्वरम् । नन्द-पुत्र भवान् नन्द-गोष्ठ-भक्ति-प्रदः सदा ॥21॥ अलङ्कारादि-रूपेण नवधा भक्तिम् उत्तमाम् । पश्यामि तव देहे च कृष्ण-केलि-सुखार्णवे ॥22॥ नन्द-गोकुल-वासिनां भक्तिर् एव सुदुर्लभा । भाव्यते शुद्ध-भावैश् च लभ्यते वा नरैः क्वचित् ॥23॥ तां भक्तिं त्वं च प्रीत्या हि स्त्री-बालादिभ्यः स्वेच्छया । ददासि को भवांस् तत्र दातास्तीति वदाशु मे ॥24॥ स प्राह प्रहसन् नाथ दाता हर्ता च रक्षिता । प्रेमदः करुणस् तेषां त्वम् एव सर्व-प्रेरकः ॥25॥ एकः स-पार्षदो नित्यानन्दो विश्वम्भरोऽपरः । स्वरूपाद्यैः सदा प्रेम-पूर्णानन्द-विग्रहौ ॥26॥ गदाधरेण च समं सेव्यमानौ निरन्तरम् । क्रीडतः स्व-सुखं कृष्ण-कीर्तन-प्रेम-विह्वलौ ॥27॥ यशोदानन्दनः कृष्णः श्री-गोपी-प्राण-वल्लभः । श्री-राधा-रमणो रामानुजो रास-रसोत्सुकः ॥28॥

131

Page 132: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

रोहिणी-नन्दनः कृष्णो यज्ञो रामो बलो हरिः । रेवती-प्राण-नाथश् च रास-केलि-महोत्सवः ॥29॥ इति नाम प्रगायन्तौ भक्त-वर्ग-समन्वितौ । श्री-कृष्ण-चैतन्य-नित्यानन्द-रामौ स्मरेत् तु तौ ॥30॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे भक्त-मण्डल-विलासो नाम

चतुर्विंशः सर्गः ॥24॥

—o)0(o—

(4.25)

पञ्चविंशः सर्गः

श्री-कृष्ण-जन्मादि-गोपीनाथ-दर्शन-पर्यन्त-कथनम् एतत् ते कथितं सूत्रं श्री-कृष्ण-चरितं द्विज । वर्णयिष्यन्ति विस्तारैः श्रीवासाद्या महत्तमाः ॥1॥ अत्रानुवर्ण्यतेऽभीक्ष्णं श्री-गौराङ्गो महाप्रभुः । फलास्वाद-निमित्तेन कथ्यते तद्-अनुक्रमः ॥2॥ अवतार-कारणं च श्री-कृष्णस्य विचेष्टितम् । बहिर्-मुखान् जनान् दृष्ट्वा नारदस्यानुतापनः ॥3॥ वैकुण्ठ-गमनं चापि श्री-कृष्णेनापि सान्त्वनम् । सर्वेषाम् अवताराणां कथनं कृष्ण-जन्म च ॥4॥ बाल्य-लीलादिकं चैव ब्राह्मणस्यान्न-भोजनम् । विश्वरूपस्य सन्न्यासं नित्यानन्दात्मकस्य च ॥5॥ जगन्नाथस्य संस्थानं दुःख-शोकानुवर्णनम् । विद्या-विलास-लावण्यम् मातृ-दुःख-विमोचनम् ॥6॥ लक्ष्मी-परिणयं चैव पूर्व-देशे गते प्रभौ । तस्याः संस्थितिर् एव स्यात् शची-शोकापनोदनम् ॥7॥ विष्णुप्रिया-परिणयं परमानन्द-वैभवम् । पुरीश्वर-दर्शनं च गया-कृत्य-समापनम् ॥8॥ भाव-प्रकाशनं चैव वराह-वेश-धारणम् । सङ्कीर्तन-शुभारम्भं मेघ-निःसारणं तथा ॥9॥ नामार्थ-कल्पनाद् एव गङ्गा-पतन-निर्गमम् । अधीनं भक्त-वर्गानां श्रीलाद्वैतस्य मेलनम् ॥10॥ भक्तानुकम्पनं चैव श्री-नित्यानन्द-दर्शनम् । षड्-भुज-दर्शनानन्दं बलराम-प्रकाशकम् ॥11॥ भक्ति-रस-समाकृष्टं हरेर् मन्दिर-मार्जनम् । भक्त-दत्त-ग्रहणं च महैश्वर्य-प्रदर्शनम् ॥12॥ नृत्य-गान-विलासादि गङ्गा-मज्जनम् एव च । ब्रह्म-शाप-वरं चैव जीव-निस्तार-हेतुकम् ॥13॥ बलराम-रसावेश-मधु-पानादि-नर्तनम् । गोपी-वेश-धरं नृत्य-गान-माधुर्य-वर्णनम् ॥14॥ सन्न्यासोपक्रमे गुप्त-मुरार्य्-आदिक-सान्त्वनम् । नवद्वीप-कण्टकाख्य-पुर-वासि-विलापनम् ॥15॥ सन्न्यास-नाम-ग्रहणं प्रेमानन्द-प्रकाशनम् । राढ-देश-कृतार्थं च चन्द्रशेखर-प्रेषणम् ॥16॥

132

Page 133: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

नवद्वीपस्य च नित्यानन्देन दुःख-नाशनम् । शान्तिपुर-विलासं च भक्त-वर्ग-समन्वितम् ॥17॥ ततो दण्ड-भञ्जनं श्री-गोपीनाथस्य दर्शनम् । वराह-दर्शनं पुण्यं विरजा-दर्शनं तथा ॥18॥ वैतरणी-याजपुर-श्री-शिव-लिङ्ग-दर्शनम् । नाना-भाव-प्रकाशं श्री-भूवनेश्वर-दर्शनम् ॥19॥ निर्माल्य-ग्रहणस्यापि विधान-कथनं शुभम् । श्री-मन्दिरस्थ-गोपाल-दर्शनं रोदनं प्रभोः ॥20॥ मार्कण्डेय-सरस्य् एव शिव-लिङ्ग-प्रदर्शनम् । ततः श्रीमज्-जगन्नाथ-दर्शनानन्द-वैभवम् ॥21॥ सार्वभौमादिभिः सार्धं पुनः श्री-मुख-दर्शनम् । श्रीमन्-महा-प्रसादस्य वन्दनं भोजनं शुभम् ॥22॥ सार्वभौम-समुद्धारं दक्षिण-गमनं हरेः । कूर्मनाथ-दर्शनं च कूर्म-विप्रानुकम्पनम् ॥23॥ वासुदेव-समुद्धारम् शक्ति-सञ्चारणं तथा । जियडाख्य-नृसिंहस्य चरित्रास्वादनं सुखम् ॥24॥ श्रील-रामानन्द-राय-मिलनं शुभदं शुभम् । पुरी-श्री-माधव-शिष्य-परमानन्द-दर्शनम् ॥25॥ पञ्चवटी-राङ्ग-क्षेत्र-रङ्गनाथ-प्रदर्शनम् । तत्र श्री-परमानन्द-पुरी-प्रस्थापनं प्रभोः ॥26॥ सेतु-बन्धे श्रील-रामेश्वर-लिङ्ग-प्रदर्शनम् । ततः श्रीमज्-जगन्नाथ-दर्शनानन्द-वर्णनम् ॥27॥ वृन्दारण्यं समुद्दिश्य गौडाभिगमनं शुभम् । वाचस्पति-गृहे कृष्ण-वैभवं परमाद्भूतम् ॥28॥ देवानन्दं समुद्दिश्य श्री-भागवत-कीर्तनम् । तद् वक्तुर् लक्षणं चापि श्रोतुश् च कथितं शुभम् ॥29॥ श्री-नृसिंहानन्देन यत् कृतं जङ्घालम् उत्तमम् । तेन यथा रामकेलि-कृष्ण-नाट्य-स्थलावधि ॥30॥ गमनं च पुनः श्रीलाद्वैत-गेह-शुभागमम् । नवद्वीप-भक्त-वर्ग-मेलनं पुनर् एव च ॥31॥ श्री-भोजन-सुखं तत्र मातुश् चरण-वन्दनम् । पुरुषोत्तमम् आसाद्य श्री-गोपीनाथ-दर्शनम् ॥32॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे श्री-कृष्ण-जन्मादि-गोपीनाथ-दर्शन-पर्यन्त-कथनम् नाम

पञ्चविंशः सर्गः ॥25॥

—o)0(o—

(4.26)

षड्विंशः सर्गः

वृन्दावन-गमन-नीलाचलागमन-राधा-कृष्ण-माधुर्य-प्रेम-निरन्तरावेष-पर्यन्तम्

वृन्दावनस्य गमने भक्त-वर्ग-विलापनम् । सान्त्वनं चापि तेषां वै वर्णितं प्रभुणा कृतम् ॥1॥ वन-पथि क्रमेणैव काशी-पुर्याश् च दर्शनम् ।

133

Page 134: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

तथा विश्वेश्वरस्यापि तपनादेश् च मेलनम् ॥2॥ प्रयागे माधव-देव-दर्शनं यमुनाम् अनु । अग्र-वन-रेणुकादि-मथुरालोकनं तथा ॥3॥ कृष्ण-दासेन च समं घट्ट-कूपादि-दर्शनम् । वृन्दारण्यादिकं सर्वं द्वादश-वनम् एव च ॥4॥ प्रतिग्रामं प्रतिवनं प्रतिकुण्डं सनातनम् । कृष्ण-नाना-प्रकाशं च लीलानुकरणं तथा ॥5॥ कृष्ण-जन्म समारभ्य तथा कंस-वधादिकम् । वर्णनं श्रवणं चापि तत्-तद्-रूप-प्रकाशनम् ॥6॥ भावोन्माद-विकारादि-वर्णनं परमाद्भुतम् । सर्व-व्रज-निवासिनां गृहे गृहे प्रकाशनम् ॥7॥ पुनर् आगमनं चैव प्रयागे रूप-मेलनम् । काश्यां सनातनस्यापि तपनाद्य्-अनुरोधतः ॥8॥ काशी-वासी-जनोद्धार-चरितं किल्बिषापहम् । तक्र-पानं च गोपस्य नवद्वीप-शुभागमः ॥9॥ तत्र नित्य-विहारं च गौरीदास-गृहेऽपि च । पुनर् आचार्य-गेहे च गमनं शुभ-दर्शनम् ॥10॥ भक्त-वर्ग-रसोल्लासो मातुश् चरण-वन्दनम् । माधवाराधनं तत्र नीलाद्रि-गमनं ततः ॥11॥ प्रतापरुद्र-सन्त्राण रथ-यात्रादि-दर्शनम् । नरेन्द्र-सरसि भक्त-मेलनं हरि-कीर्तनम् ॥12॥ तैर् दत्तं भोजनं चापि गौराङ्ग-गुण-कीर्तनम् । कृतम् अद्वैत-प्रभुणा राम-दासानुकम्पनम् ॥13॥ नित्यानन्द-विहारादि-गौराङ्ग-गुण-कीर्तनम् । दिव्योन्मदादि-भावानां प्राकट्यं स्याद् अनन्तरम् ॥14॥ रामानन्द-स्वरूपाद्यै रास-सङ्कीर्तनादिकम् । नित्यानन्द-विहारादि-वर्णन गौर-दर्शनम् ॥15॥ गुण्डिचायां पुष्प-वाट्यां विराजं च स-भक्तयोः । गदाधर-समं नित्यानन्द-गौराङ्ग-चन्द्रयोः ॥16॥ एवं सञ्चिन्तयन् कृष्ण-चैतन्य-चरितं बुधः । शुद्ध-प्रेमामृत-निधौ निमग्नो भवति सदा ॥17॥ ईश्वरोऽपि स्वयं कृष्णो यतो भक्ति-रसाश्रयः । आस्वादयति स्व-प्रेम-नाम-माधुर्यम् अद्भुतम् ॥18॥ तल्-लीलास्वादनाद् एव किं न स्यात् प्रेम-वैभवम् । अतो निर्मत्सरो भूत्वा शृणु गौराङ्ग-कीर्तनम् ॥19॥ चत्वारः प्रक्रमा अस्य सर्गादि अष्ट-सप्ततिः । प्रथमः षोडशश् चापि द्वितीयोऽष्टादशस् तथा ॥20॥ तृतीयस् तु तथैव स्यात् चथुर्थः षड्-विंशतिः । एकोनविंश-शतशः सप्त-विंशाधिकानि च ॥21॥ श्लोकानि सुपठन्न् एव रसिकः परमादरात् । प्रेम-पूर्णो भवेन् नित्यं श्रवणाद् अपि भावुकः ॥22॥ श्रुत्वा सर्वं नित्यानन्द-गौराङ्ग-गुण-कीर्तनम् । मुरारिं सम्प्रणम्याह श्री-दामोदर-पण्डितः ॥23॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः । धन्योऽसि हि भवान् कृष्ण-चैतन्य-रस-पूरकः ॥24॥ श्रीलाद्वैत-प्रभुर् अपि सुखं श्रील-गौराङ्ग-चन्द्र- लीला-रत्न-समञ्जसं सुमधुरम् आश्रुत्य हर्षाद् असौ । तं प्राह श्री-मुरारिं त्वम् अपि खलु सदा रामचन्द्रस्य तस्माद् एतत् त्वयि प्रकटितं ग्रन्थ-रत्नं हि तेन ॥25॥

134

Page 135: श्री-श्री-कृष्ण-चैतन्य-चरितामृतम् वा मुरारि …ignca.nic.in/sanskrit/murariguptakadaca.pdfçré-çré-kåñëa-caitanya-caritämåtam वा मुरारि-गुप्तस्य कडचा थे

श्री-रामो गौर इह जगति प्रादुरासीद् यतोऽसौ ग्रन्थेनैतेन जनयति हि प्रेम-माधुर्य-सारम् । श्रुत्वा सर्वे परम-रसिकाः प्रेम-पूर्णान्तराश् च गायन्तस् तं परम-सुख-दं मोक्षम् एवाक्षिपन्ति ॥26॥ श्रीवास-पण्डितः प्राह प्रेम-गद्गदया गिरा । ग्रन्थम् आस्वाद्य हर्षेण मुरारिं परमोत्सुकः ॥27॥ त्वम् एव जगतां बन्ध-मोक्षाय कृतवान् हरेः । लीलां भगवतो ग्रन्थं श्रुत्वा मुच्येज् जनो भयात् ॥28॥ एवं भक्त-गणाः सर्वे ग्रन्थ-वर्णनम् अद्भुतम् । श्रुत्वा मुरारिं संनम्य प्राहुस् तस्य कथां मिथः ॥29॥ सोऽपि प्रणम्य विधिवन् मुरारिर् धृत्वा तु तेषां चरणारविन्दम् । प्रेम्ना जय कृष्ण-चैतन्य-राम इति ब्रुवन्न् नृत्यति रोरवीति ॥30॥ अन्योऽन्यम् आलिङ्ग्य श्री-गौरचन्द्र- रसेन पूर्णाः किल ते बभूवुः । श्री-पतिर् एकेन जगद्-धिताय प्रकाश्य लीलां सुरहस्याम् एताम् ॥31॥ चतुर्दश-शताब्दान्ते पञ्च-त्रिंशति-वत्सरे । आषाढ-सित-सप्तम्यां ग्रन्थोऽयं पूर्णतां गतः ॥32॥

इति श्री-कृष्ण-चैतन्य-चरितामृते महा-काव्ये चतुर्थ-प्रक्रमे वृन्दावन-गमन-नीलाचलागमन-राधा-कृष्ण-माधुर्य-प्रेम-निरन्तरावेष-पर्यन्तम्

षड्विंशः सर्गः ॥26॥

सम्पूर्णोऽयं ग्रन्थः ।

135


Recommended