+ All Categories
Home > Documents > .. RibhuGitafromShivaRahasya.. sanskritdocuments · Ribhu Gita from Shiva Rahasya .....

.. RibhuGitafromShivaRahasya.. sanskritdocuments · Ribhu Gita from Shiva Rahasya .....

Date post: 25-Feb-2020
Category:
Upload: others
View: 38 times
Download: 1 times
Share this document with a friend
191
॥ ौीिशवरहागता ऋभुगीता ॥ .. Ribhu Gita from Shiva Rahasya .. sanskritdocuments.org August 2, 2016
Transcript

॥ ौीिशवरहाग ता ऋभगुीता ॥.. Ribhu Gita from Shiva Rahasya ..

sanskritdocuments.orgAugust 2, 2016

.. Ribhu Gita from Shiva Rahasya ..

॥ ौीिशवरहाग ता ऋभगुीता ॥

Document Information

Text title : RibhugItA shivarahasyAntargataM

File name : RGall.itx

Category : gItA

Location : doc_giitaa

Language : Sanskrit

Subject : religion

Transliterated by : Anil Sharma anilandvijaya at gmail.com

Proofread by : Sunder Hattangadi (sunderh at hotmail.com)

Description-comments : shivarahasyAntargatam

Latest update : February 24, 2013

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

॥ ौीिशवरहाग ता ऋभगुीता ॥१ ॥ ूथमोऽायः ॥हमेाििं िकल मातुफलिमादाय मोदािधकोमौााकिनवािसनां भयपरवैा िैरव ूािथ तः ।नीलीशारनीलमरतलं जफूलं भावयन ्तं मुन ि्गिरमरं पिरमशृन ल्ोदरः पात ु माम ॥् १.१॥वामं य वपःु समजगतां माता िपता चतेरत ्यादाजुनपूरुोवरवः शाथ वाादम ।्यऽेिऽतयं समजगतामालोकहतेःु सदापायावैतसाव भौमिगिरजालारमिूत ः िशवः ॥ १.२॥सतूः -जगैीषः पनुन ा षमखुं िशवसभंवम ।्पू ं तऽ मिुनिभग णपुवःै ॥ १.३॥जगैीषः -कणाकर सव शरणागतपालक ।अणािधपनऽेा चरणरणोखु ॥ १.४॥कणावणाोध े तरिणिुतभार ।िदादशिलानां मिहमा सौंतुो मया ॥ १.५॥ोऽत ौ्ोतिुमािम िशवाानमनुमम ।्ाकपीयषूधारािभः पावयाश ु माम ॥् १.६॥सतूः -इित त िगरा तुः षमखुः ूाह तं मिुनम ॥् १.७॥ौीषमखुः -णुमगजाकानेों ानमहाण वम ।्ऋभवे यरुा ूाह कैलास े शरः यम ॥् १.८॥ॄसनूःु परुा िवूो गा ना महेरम ।्ऋभिुव भ ुं तदा शभं ुं तुाव ूणतो मदुा ॥ १.९॥ऋभःु -िदवामिणिनशापितुटकृपीटयोिनुर-लाटभिसतोसरिऽपुसभागोलम ।्var was िऽपुशभजािम भजुगादं िवधतृसािमसोमूभा-

RGall.pdf 1

॥ ौीिशवरहाग ता ऋभगुीता ॥

िवरािजतकपदकं करिटकृिभूिटम ॥् १.१०॥फालाारदिशकवलोशेवाहोम-ा फलूदावभिसतालारिाधकृ ् ।चःुौोऽवराहारसमुहावःला मांभीभतूगरूभ भगवन ि्भपादाजु ॥ १.११॥गाचकलाललाम भगवन भ्भूुृमारीसखािमं े पदपभावमतलंु कापहं दिेह मे ।तुोऽहं िशिपिवमनसा ॅा मे हिर-ॄेानमरान ि्ऽिवपगतान ि्ना िह मे ताशी ॥ १.१२॥नृाडबंरसटापटिलकाॅाहोडुटाऽुोमकलाललामकिलका शाकमौलीनतम ।्उमानमुभवोमग जगारामपादाजुंरोवकुठारभतूममुया वी े सकुामूदम ॥् १.१३॥फालं मे भिसतिऽपुसरिचतं ादपानतं ??पाहीशान दयािनधान भगवन फ्ालानला ूभो ।कठो मे िशितकठनाम भवतो िाधकृ ् पािह मांकण मे भजुगािधपोसमुहाकण ूभो पािह माम ॥् १.१४॥िनं शरनामबोिधतकथासारादरं शरंवाचं िजपादरां समुहत पारीिमधकृ ् ।बा मे शिशभषूणोम महािलाच नायोतौपािह ूमेरसाियाऽ सुशा शो िहरयूभ ॥ १.१५॥भााचतुयोल सदा नऽे े िऽनऽे े ूभोिोमदशनने सतुरां तृःै सदा पािह मे ।पादौ म े हिरनऽेपिूजतपदाव िनं ूभोिालयूबमूणितिभमा ौ च धौ िवभो ॥ १.१६॥धिसेनिुदनगिलतानसारःप ुसंामथकशा यमिनयमवरिैव व ूभो यः ।दा िबदलं सदजुवरं िकिलं वा मुःूाोतीरपादपजममुानाथा मिुूदम ॥् १.१७॥उमारमण शर िऽदशव वदेे त ्दीयपरभावतो मम सदवै िनवा णकृत ।्भवाण विनवािसनां िकम ु भवदाोह-

2 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ूभावभजनादरं भवित मानसं मिुदम ॥् १.१८॥ससंाराग लपादबजनतासमंोचनं भग त ेपादममुासनाथ भजतां ससंारसभंज कम ।्ामोमगज नादघकुलं सिज तं व ै भवदे ्ःखानां पिरमाज कं तवकृपावीावतां जायत े ॥ १.१९॥िविधमुडकरोमोमेकोदडखिडतपरुाडजवाहबाणपािह मारथिवकष सवुदेवािजहषेाहिष तपदाजु िवनाथ ॥ १.२०॥िवभतूीनामो न िह ख भवानीरमण तेभवे भावं कित ्िय भवह भायने लभते ।अभावं चाान ं भवित जननाै रिहतःउमाका ाे भवदभयपादं कलयतः ॥ १.२१॥वरं शभंो भावभै वभजनभावने िनतरांभवाोिधिन ं भवित िवततः पासंबुलः ।िवमिुं भिुं च ौिुतकिथतभावरधकृ ्भवे भत ुः सव भवित च सदानमधरुः ॥ १.२२॥सोमसामजसकृुिमौिलधकृ ् सामसीमिशरिस तुपाद ।सािमकायिगिरजेर शो पािह मामिखलःखसमहूात ॥् १.२३॥भाराग भजुगा महोसगासु सजुटा िनिटल ुिल ।िला भितमन िवहवाह-सूपाद सदस जनार ॥ १.२४॥वां मिय ताशं तवनचेाध चडूामणेिधृािप िवमु वा िय यतो धो धरयामहम ।्सारं लवणाण व सिललं धारा धरणे णात ्आदायोितमाितौ िह जगतां आादनीयां शाम ॥् १.२५॥त कै्लासवरे िवशोकदयाः बोधोितााडजाःताामिप भदेबिुरिहतं कुवश तऽेनमुहात ।्ामल िनज रोित महाससंार सतंापहंिवान ं कणाऽिदशा भगवन ल्ोकावनाय ूभो ॥ १.२६॥सारी िसहंशाबं शृित सतुिधया निनी ायपोतंमाजा री हंसबालं ूणयपरवशा केिककाा भजुम ।्वरैायाजजातािप गिलतमदा जवोऽेजि

RGall.pdf 3

॥ ौीिशवरहाग ता ऋभगुीता ॥

भाादपे िकम ु भजनवतः सविसिं लभे ॥ १.२७॥ः -इं ऋभुिुतममुावरजािनरीशःौुा तमाह गणनाथवरो महशेः ।ान ं भवामयिवनाशकरं तदवेतै तदवे कथये ण ु पाशमु ै॥ १.२८॥॥ इित ौीिशवरहे शकंराे षाशं ेऋभुिुतना म ूथमोऽायः ॥

२ ॥ ितीयोऽायः ॥ईरः -ौणु ु पजसभंतू मः सऽूिविधबमम ।्ानोादकहतेिून ौिुतसारािण ततः ॥ २.१॥ासा मरषे ु ूितयगुजिनताः शाभंवानिस ैभासमगाऽिनवहा िामालाधराः ।कैलासं समवा शरपदानने सऽूायमुा-काात ्ू ा िवततेकिधया ूामायवादानहो ॥ २.२॥िजां ॄ एवेथपदिविदतःै साधनूापुाय-ैयगयैगापुाययै मिनयममहासांवदेावाःै ।ौोतो भगवान न् पगणुतो म इाह िहवदेोोधदवाहतेकुरणैयः स सााृतःे ॥ २.३॥जा यतोऽ िचऽजगतो िमवै तारणंॄ ॄानवै ूकृितपरमदो वत मान ं िववतत ।्ौुा युा यतो वा इितपदघिटतो बोधतो वि शभं ुंनाणःु कालिवपाककमजिनतेाचोदना व ै मषृा ॥ २.४॥योिनः शा वदेभयमननाणः ूिभािनःासादेजालं िशववरवदनाधेसा ूामतेत ।्तात त्क िवतकककशिधया नाितबमते त्ां िधयंाायिबयया तदूकरणे योिनम हशेो ीवुम ॥् २.५॥तािप समयात ौ्िुतिगरां िवेरे चोदनासा चािनव चनीयतामपुगता वाचो िनवृा इित ।आवैषै इतीव वासवुिृतवृ िं िवधे िधया

4 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

वदेाािदष ु एक एव भगवानुो महशेो ीवुम ॥् २.६॥नासा वीते यडिमित करणगै पािदहीन ंशशा िदहीन ं जगदनगुतमिप त िकंपमी े ।गौणं चदेिप शतो जगिददं यामपाकंताऽािवशदीरोऽथ वचसा मो िनाबमः ॥ २.७॥हयेावचना तिुतिगरां लंू ूं भव-ेिूप ं नापतोऽिप ूकरणवचनं वा िवकारः िकलेदम ।्ाायादिप तदािप परमानो यदीं परःसामाा गतरेथानभुवे िवोतत े शरः ॥ २.८॥ौतुादेाूितपदवचः कारणममुा-सनाथो नाथानां स च िकल न कििनभवः ।स एवानाा ौिुतकिथतकोशािदरिहतोिवकारूाचयुा िह भवित काय च करणम ॥् २.९॥ततेुपदशेतोऽिप िशव एविेत चानकृत ्मवै ण कृतबमणे भगवान स्ानोते ।नरैया नपुपितोऽिप सिुखता चानभदेोऽथ तःकामााननभुावतो िद िभदा जायेयं ससंतृःे ॥ २.१०॥पंु ॄ ूितितिेत वचनाषेी महशेोऽयः ।आकाशारतोऽिप भौितकदाकाशाता वातोॄवै ूितभाित भदेकलन े चाकना कतः ॥ २.११॥सषुुुाोवा न िह ख न भदेः परिशवेअतोानं तै े न भवित परे व ै िवलयन े ।तदह यूं जगिददमनाकारमरसंन गं न श भवित परमशे े िवलिसतम ॥् २.१२॥अधीनं चाथ तवित पनुरवेेणपरंतेा शभंोन ख करणं काय मिप न ॥ २.१३॥येावचना शर पराने ूमोदादेूान ं न िह कारणं ूकृितकं ूऽयाथ वत ।्न िवयें दहेूिवलयशतोानगणनास मृोमृ ुवित िकल भदेने जगतः ॥ २.१४॥महाणीयो भवित च समो लोकसशातथा ोितकंे ूकरणपरं कितवतः ।

RGall.pdf 5

॥ ौीिशवरहाग ता ऋभगुीता ॥

न संाभदेने िऽभवुनिवभवादितकरंभावोऽयं शखुरयित मोदाय जगताम ॥् २.१५॥ूाणातपसंजिनता तिव ौतुंतोऽं मनसो न िसपरमानकैजं महः ।ोितारणदिश त े च करणे सा सिदहंचाकषा भवित ूकष जिनत े ीित वाोरम ॥् २.१६॥जामावचनने जीवजगतोभदः कथं कतेिलं ूाणगतं न चेरपरं ोितः िकलैूदम ।्अाथ िववकेतोऽथ गितकं चाकयातः ।ूािमपरः बमिितरसावो वदं मषृा ॥ २.१७॥ूकृवैं िसं भवित परमानिवधरंुअिभोपादशेाद ्भवित उभयाायवचनःै ।भवाा कता कृितिवरिहतो योिनरिप चूिता िना च िऽभवुनगुः ूमेसदनः ॥ २.१८॥अिभोपादशेात स् ब भवदीािदवशतःसमासाचोभाां ूकृितजसमाायवचनात ।्अतो ाा शुः ूकृितपिरणामने जगतांमदृीव ापारो भवित पिरणामषे ु च िशवः ॥ २.१९॥आनाासयोगािकृतजगदानजगतोअतो हतेोध म न भवित िशवः कारणपरः ।िहरयााऽऽिदऽेििण उदतेीह भगवान ्नतेाधाराणां ौवणवचनगैिपतिधयः ॥ २.२०॥भदेािदपदशेतोऽि भगवानो भवते ि्कं ततःआकाशािदशरीरिलिनयमाां िह सव ततः ।तोितः परमं महेरममुाकााशां महोवदेाषे ु िनतावाकलन े छोऽिभधानादिप ॥ २.२१॥भतूािदपदशेतोऽिप भगविन म्हशे े ीवुंयाूतवरािण जायत इित ौुाऽ लेशाशंतः ।िवं िवपतरेभतू त्भयं ूामायतो दशनात ्ूाणानगुमात स् एव भगवान न्ाः पथा िवते ॥ २.२२॥न वुाा व ै स ख िशवभमूािदिविहतःतथवैायदुहे अरिणवहवत च्बगमहो ।अँयो ाा व ै स िह सुशतः शािनवहःै

6 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िशवो दवेो वामो मिुनरिप च सावा मभजत ॥् २.२३॥ूिसिः सवऽ ौिुतष ु िविधवाभै गवतोमहाभतूजैा तं जगिदित च तािदवचनःै ।अतोऽणीयान ्ायानिप ििवधभदेपगतािववा नोऽीित ूथयित गणुरैवे िह िशवः ॥ २.२४॥सभंोगूािरवे ूकटजगतः कारणतयासदा ोमवैें भवित दये सव जगताम ।्अतोऽा व ै शव रमचरभतूं जगिददंमहामृदुशो भवित िशखराद इित च ॥ २.२५॥ूकरणवचनने वदेजात ेभगवित भवनाशन े महशे े ।ूिवशित िशव एव भोगभोृ-िनयमनदशनतो िह वाजातम ॥् २.२६॥िवशषेणःै शरमवे िनंिधा वदवेमपुािधयोगात ।्अतोऽरा वापदःै समिथ तःानािदयोगभै गवानमुापितः ॥ २.२७॥सखुािभधानात स्खुमवे शभंःुकं ॄ खं ॄ इित ौतुीिरतः ।ौतुोपवाोपिनषचोिदतःगितं ूपते बधुोऽिप िवया ॥ २.२८॥अनवििततोऽिप नतेरो भगवानवे स चिुष ूबुते ।्भयभीताः ख य सोमसयूा नलवाबंजुसभंवा ॅमि ॥ २.२९॥अया िमतयवै लोकमिखलं जानामुायाः पितः ।भतूेरगोऽिप भतूिनवहा नो जानत े शरम ॥् २.३०॥न तृा धमरिभलषणतो भदेिवधरंुन शारीरं भदे े भवित अगजानायकवरे ।अँयामन ख भगवानिदित चपरादािदं चामितरिप च भदेूकलन े॥ २.३१॥भदेादे िवशषेणं परिशवे पं न नाम ूभा ।भावो वा भवित ूभािवरिहतं ॄाना चाह तत ॥् २.३२॥तृं मान ं शभंौ भगवित च ताधनतया-

RGall.pdf 7

॥ ौीिशवरहाग ता ऋभगुीता ॥

तो दवैं भतूं न भवित च साात प्रिशवे ।अिभी चाः िृतमिप तथाऽोऽिप मनतु ेतथा सिव भिुव भवित िकं शभंकुलन े॥ २.३३॥यं मिुपदशेतः ौिुतिशखाशाखाशतःै कितेिभेिरिप ूकीण वचनात स्ावे बाारा ।शो ॄतयवै न ूभवते ूाणूभदेने चताुमणिित िवलये भ ुंऽेसौ शरः ॥ २.३४॥तं भमूा ससादािवमजरमाानमधनुाणोतीेािप णमिप तथां न मनतु े ।तथा धमा पिभ वित परमाकाशजिनतंूशं ावृं दहरमिप दापिदशत ॥् २.३५॥अिलं िलं वदित िविधवाःै ौिुतिरयंधतृरेाकाशां मिहमिन ूिसिेव मशृता ।अतो मशा ायं भवित भवभावाकतयािशवािवभा वो वा भवित च िनप े गतिधयाम ॥् २.३६॥परामश चावित दहरं िकं ौिुतवचोिनं चां यत ्नकृुित तदीयऽेि महसा ।िवभातीदं शत ्ू मितवरशःै ौिुतभवःै ॥ २.३७॥यो ापकोऽिप भगवान प्ुषोऽराा ।वालाममाऽदये िकम ु सििवः ॥ २.३८॥ूानभुवूमाणपरमं वां िकलकैाथ दंमाननेािप च सभंवाॅमपरो वण तथवैाह िह ।शं चािप तथवै िनमिप तत स्ाानपुििबयामािदनधीकृतोऽिप पुषो ोितभावो भवते ॥् २.३९॥भावं चािप शगु तवणतो जारासभंवात ्संारािधकृतोऽिप शरपदं य े वुकामा मनाक ् ।ोितद श नतः ूसादपरमादारीरात प्रंोितािभिनिवँय ोम परमानं परं िवित ॥ २.४०॥तृीनां वादोऽऽ ौिुतिवभवदोषावचसास एवाा दोषिैव गतमितकायः परिशवः ।स िवं िवाा भवित स िह िवािधकतयासमषे ु ूोतो भवित स िह कायष ु करणम ॥् २.४१॥

8 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ूधानानां तषेां भवित इतरषेामनपुमो-लोऽाायं ौिुतिशरिस चोोऽणरुिहतः ।स ँयोऽिचाा भवित वरकायष ु करणंअसा सा सोऽसिदित न ावशगम ॥् २.४२॥असो लयः स भवित िह पिप मधुाअभीमानोशेादनगुितरथाािदरिहतः ।पादौ दोषाौिुतरिप न ई े परमतंिनमो भयूादनिुमितकुतक न िह भवते ॥् २.४३॥भोापरेिप िवषयतो लोकवदेाथ वादोननै ं शाि ूभमुितपरं वािच वारंभणेः ।भोा भोगिवलणो िह भगवान भ्ावोऽिप लो भवते ्साािप पर काय िववशं सावादायात ॥् २.४४॥येुः शाराासिदित न िह काय च करणंूमाणयै ुा वा न भवित िवशषेणे मनसा ।परः ूाणोशेाितकरणदोषािभधिधयातथाँमाा िदा ??? ोति दवेा िदिव ॥ २.४५॥ूसिवा कृा ौिुतवरबलादािन िचरंपे दोषाणां ूभवित च सवा िदसुशा ।िवकाराणां भदेो न भवित िवयोो गणुिधयांअतो लोके लीलापरिवषमनघैृ यिवधरुम ॥् २.४६॥स कमा रंभाा उपलभित यिेत च परंसवध म पदरैयुवचनापःे ूवृभे वते ।्भतूानां गितशोपयुपयिस ारं यथा नोपयकु ्अवानं नवै ूभवित तणृषेूतमत-ेथाभावात प् ुिंस ूकटयित काय च करणम ॥् २.४७॥अिानपुपितोऽनिुमतो शिहीन ं जगत ्ूितिषे िसे ूसभिमित मौन ं िह शरणम ।्महीघ हं उभयमिप कमव करणेतथा साे िा ूभवित भावा िनयतम ॥् २.४८॥न ानतोऽिप ौिुतिलसमयनेूकाशवयैमतो िह माऽा ।सयूपमा ूमविततथा उदा-शना िनयतं ूितिबपम ॥् २.४९॥

RGall.pdf 9

॥ ौीिशवरहाग ता ऋभगुीता ॥

तदं न ततो िलमतेत ्तथोभयपदशेा तजेः ।ूितषधेा परमः सतेरुीशःसामातः ानिवशषेबुा ॥ २.५०॥िवशषेतोपपेथादतः फलं चोपपते यात ।्महेरािुतिभोिदतं यत ध्म परे चेरं चिेत चाे ।न कमवेरे भदेधीन ः ॥ २.५१॥भदेा चिेत परतः परमाथ ााायभदेापसहंारभदेः ।अथाथां वचसोऽसौ वरीयान ्संातेािरवे ूमाणम ॥् २.५२॥सवऽाभदेादनयोथात ्ूाधामानमयः िशरम ।्तथतेरे थ सामायोगात ्ूयोजनाभावतयाऽयाय ते ॥ २.५३॥शाथा ागहृीितरात ्तथायािदतराानपवू म ।्अशादवेमतेत स्मान-मवें च सिंवचनािवशषेात ॥् २.५४॥तशनात स्भंतृ ं चवैमषेोऽनाायाेभदेात प्रिेत ।गतरेथा पपाथ लोके शानमुानःै सगणुोऽयाा ॥ २.५५॥यथािधकारं िितरवे चारातऽवै भदेाििशषीतरवत ।्अथा सकृा तथकेैकामािदरऽायतनषे ु चादरात ॥् २.५६॥उपिते तचनात त्थाःेसलंोप एवािभवः ूदान े ।अतोऽिचाथ भदेिलं बलीयःिबया परं चासमाना ःे ॥ २.५७॥ौतुबे लादनबुमेखे व ैभावापिानकै एव ।तावभावपलिरीशेसावभावादनभुावत ॥ २.५८॥

10 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अावबा िह तथवै मतोभूः बतोजा यत े दश नने ॥ २.५९॥पादे िवपय यणे त ु शा दोषोभयऽायंअमााः सकलानपेकरणं ूाधावादने िह ।तािः समदुायकेऽिप इतरे ूाियकेनािप यत ्िवाऽिवा असित बलतो धयु माया िभशसंी ॥ २.६०॥दोषोभयोरिप तदा गमोऽपुयेा ।ृा सतो िश उदासीनवजते ॥ २.६१॥नाभावापलितोऽिप भगवधै ािदवत ्भावनेापुलिरीिशतरुहो सा व ै णं कते ।सवा था नपुपितोऽिप भगवकेाितीय े पनुः ।कानािन नो िवकारकलनं िनं पतधे म तः ॥ २.६२॥सबंानअुपपितोऽिप समिधानोपपरेिपतवैाकरणं च भोगिवधरंु ं तसवता ।उरेिप कत ुरवे कारणतया िवानभावो यिद??? िनषधेूितपितोऽिप मताकाशतः ूाणतः ॥ २.६३॥अिं तदपीित गौणपरता वाषे ु िभा िबयाकाय िसमयायकरणं शा ॄवै तत ।्शेोऽमतं ौतुं भवित तद ्ान ं परं शाभंवंयावोकिवभागकनवशात भ्तूबमात स्ज ित ॥ २.६४॥तासभंवतो भवेगिददं तजेःूसतूं ौिुतःचापः ा मदवे खाकथयिसंानतः ॥ २.६५॥िवपय यणे बमतोऽरा िह िवानमानबमतो िवशषेात ।्न चानः कारणतािवपय राचरापकतो िह भावःै ॥ २.६६॥नाा ौतुो िनताशियोगाानवे भासिवकको िह ।संान एवाऽ गतागतानां ाानं चोरणनेाणरुवे ॥ २.६७॥शोानाां सखुयित सदाननतन ुंिवरोधाोपिव इव सदाा िनिखलगः ।गणुादालोकेष ुितकरवतो गवहतःपरो ो ाा पिदशित ूानभुवतः ॥ २.६८॥यावाा नवैा ँयते दोषःैप ुंािदवसतो ियोगात ।्

RGall.pdf 11

॥ ौीिशवरहाग ता ऋभगुीता ॥

मनोऽऽायिद कायष ु गौणं िवमखुःकता शातो िवहरित उपादानवशतः ॥ २.६९॥अापदशेतः ौिुतिरयं कतृ वादं वदत ्उपाल ुं शेिव परित समाा िुभतया ।परा ुौुानकृुित सरुिुभतयापरो मो वणभ गवित अनुापिरहरौ ।तनोः सबंने ूिवशित परं ोितकलन े॥ २.७०॥आसतेितकरं परपभदेेआभास एव सुशा िनयतो िनयात ।्आकाशवत स्व गतोऽयााआसिभदेात ्ू ितदशेभावात ॥् २.७१॥तथा ूाणो गौणः ूकृितिविधपवूा थ कलना-दघोये सृः ूिथतगितशषेणे किथतः ।हादयणवः ूाणवायोःचुथा करणा दोषः ॥ २.७२॥यः पविृम नव ँयते तथाणतुो ोितरसु खािन ।भदेौतुलेणिवूयोगादाािदभदे े त ु िवशषे वादः ॥ २.७३॥आकैात ्ू ाणगते वःे त े जागतीवाौतुा चेा ।भोुन चािवदीकृता य े त े धमूमागण िकल ूयाि ॥ २.७४॥चरणािदित चाकनां रि सवै गितूरोहात ।्ापारवधैयु समहूिवा त े कम णवैहे ततृीयलाम ॥् २.७५॥तशन ं तदतोऽिवा सोपपेत दौिवशषेात ।्िचरपः शिुरतो िवशषेात त् े ावरे चािवशषेाथ वादः ॥ २.७६॥साशंसृा िकल िनम म े जगत प्ऽुषे ु मायामयतोऽयाा ।कृं मायामयं तगिददमसतो नामपं त ु जातम ।्जामसषुिुतोऽिप परमानं ितरोधानकृत ॥् २.७७॥दहेयोगात ्॑ सत े वध त े यःतऽवैात प्ँयते सोऽथ बोधात ।्स शोशचुानिृतशबोधः ॥ २.७८॥नानाशािदभदेात फ्लिविवधमहाकम विैचयोगात ्ई े तां गणुधारणां ौिुतिहतां तश नोोधतः ।तशनात ि्सित एव िसतेआचारयोगातततुे ॥ २.७९॥

12 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

वाचा समारंभणतो िनयामतःतािधकाूाकोपदशेात ।्तुं शा सव तः ािभागःअापयाऽािवशषेतु त े ॥ २.८०॥कामोपमदन तरतेसािवमशतो याित ततोऽः ।अनुयें चात ौ्िुतिशरिस िनाॅमवशात ।्िविधुा भावं ूवदितरथारेाधानमनवुदित ानामिप च ॥ २.८१॥ूाणाये वािप समं तथांअबाधतः िृततः कामकारे ।िविहताौमकमतः सहवै काया त ्तथोभयोिलभं च दशयते ॥् २.८२॥तथारा चािप तृिेव शषेतःायोऽिप िलाभयभावनािधका ।सवैािधकारादशनात त्ंआचारतः ािमन ईवृा ॥ २.८३॥तृे ऋिहकाय च कृम ।्तौनवाचा वचनने कुव न ।्तदिैहकं तदवाधतृे ॥ २.८४॥आवृासकृथोपिदशित ापुागितमाहं याित च शातो ूतीककलनात स्ा ॄिः ूभोः ।आिदािदकृतीष ु तथा सतीरिप कमा ताानतःताािरतां रि च पनुय ऽवै तऽ ौतुा ॥ २.८५॥आूायणात त्ऽ ं िह यऽ तऽागमात प्वू योऽषेनाशौ ।तथतेरािप पतदेससंतृौ अनारािहोऽािदकाय ॥ २.८६॥अतोऽषेामभुयोय ऽ योगात ्िवाभोगने वानसी दशना ।सवा यनमुनसा ूाण एवसोऽते उपदशन कित ॥् २.८७॥समानवृा बमते चास ु वृाससंारतो पदशेोपपःे ।सूूमाणोपमदपलिित

RGall.pdf 13

॥ ौीिशवरहाग ता ऋभगुीता ॥

तथोपपरेषे ऊा रसकेै ॥ २.८८॥अऽ यनानपुरतािविधवािस-ेवयासिकम ुिनरषेोयाा ।अिवभागो वचनााद एवरँनसुारी िनिशतो दिणायन े ।योिगनः ूितसतृैथािच रात ्वायमुिटतो वणने ॥ २.८९॥अितवािहकिवधेदिलात त्दऽ उभयोरिप िसिः ।ततैने गितरपुावतृो िवशषेसामीसकाय हतेौ ॥ २.९०॥िृतथाऽोऽिप च दशनने काय े तथा ूितपिूतीकः ।िवशषेा सदािवभ वने नेाशंािुिवानतो िह ॥ २.९१॥आूकाशादिवभागने ः तणोऽिुतताऽतोऽः ।उपासादसकंभूा रथवाोऽथुाह ॥ २.९२॥भावमो उभयं न भावाभावे सिरवें जगत ्ात ।्ूणेोपदशेात ि्ितरिपजगतो िभावापासाभदेाभासिितरिवकारावित िरित च ॥ २.९३॥तथा िेिुव परीतःे ौिुतवशात ्तथा बुबेा भवित अनमुानने िह बधुः ।भोग े सामािलात ि्शवभजनभवे मामनसाअनाविृः शो भवित िविधवाने िनयतम ॥् २.९४॥तवोः सऽूाणां िविधरिप च सामामभुय-ूकृ ौुवै ूभवित महानसदन े॥ २.९५॥ः -िऽनऽेवसचुिरऽपं माथ वादाजुिमऽपाः ।ूपा मनुयो िवतिेनरे मतानसुारीयथ सिूऽतािन ॥ २.९६॥न तािन बुुवबोधदािन िवशेपादाजुभिदािन ॥ २.९७॥॥ इित ौीिशवरहे शराे षाशं े िशवनेऋभ ुं ूित सऽूोपदशेो नाम ितीयोऽायः ॥

३ ॥ ततृीयोऽायः ॥

14 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सतूः -ततो महशेात स्ौंु सऽूािण ऋभरुवे िह ।कैलासशें महादवें तुाव िवनयािलः ॥ ३.१॥लानो महादवेान म्िुनोऽकथय तत ।्तत ्िुतं च णुिेत जगाद िगिरजासतुः ॥ ३.२॥जगैीषं महाानं िजतषग मुमम ।्ः -संु साबंमीशानमभृुा नमिवत ।शाभंवः स महायोगी तुावातन ुं हरम ॥् ३.३॥ऋभःु -गिपवरवृिचिचबोतपटगूमखु मदाोजदिल हिरमखुनखरोत ्ोखु बरुिनभ िनय िसदसिृभगधरिवूभिशव मेूभवुर ।मेोमिशव भेािखलजगवगतवेागमिशव गतुपद पूकट -वगद वैोम पािह शो ॥ ३.४॥चडिपकर काडूभभजु दडोतनगखडिऽपरु महाडुटडुपिशखड ।िुतवर गडय कोदडाक दिडतपाद पािह शभंो ॥ ३.५॥िकिललव िसिजकुल मुिृजनकुंचिजपित चिवजट कुदनखमुतवर कणा पािह शभंो ॥ ३.६॥दवे शर हरमहेर पापतर अमरमयर ।िशवदशकंर परुमहेर भवहरेर पािह शभंो ॥ ३.७॥अजभ तरुरथा जलिधिनषधतृभजुा िश सपुतकरसकुुर जटधतृगयिमिदस भजिशविल भवभयभ ॥ ३.८॥शबंरकरशर दरवरचर डबंरघोषण बंरफलजगिनकुंबभरहर िबिंबतिदिचर लंिबतपदयगुलंबोदरजनकाकहर िशव िबवरासन

RGall.pdf 15

॥ ौीिशवरहाग ता ऋभगुीता ॥

िबगहन शरिदवदनवर कुधवल गणवृिवनतभवभयहर परवर कणाकर फिणवरभषूणर हर गरधर पिरपािह ॥ ३.९॥रासभवषृभभे शरभाननगणगणुनित-िऽगणुपथाितग शरवणभवनतु तरिणित वणालयकृतपारण मिुनशरणाियत पदपाण िपजटाधरकु कणां शर शं कु मे ॥ ३.१०॥जूहरण कुोवनतु कुूमथ िनशुिुतहरिभिणगण िडाियतसरु तारकहरसतुकंुुतपद िवितिदितमाूहर मदािपवरकृिूवर सधुाोनतुपद बुागमिशवमेाितिथवरद ममावं कु िदवसंतव पजूनतः पिरपािह शभंो ॥ ३.११॥कुसश मकरिनभसरुवृिवनतु कुिवमिणगणवृिनभािजमर वसिदमकुट शरदबंजुकृशगरिननगल सुरिगिरतनयाकृितदहेवरािबकिलत िशविलगहन सतुिसरवरमखुबरुवरिसनुदीतट िलिनवहवरिदवस पािह शभंो ॥ ३.१२॥पगाभरण मारमारण िवभिूतभषूण शलैजारमण ।आपरण यािमनीरमणशखेर सखुद पािह शभंो ॥ ३.१३॥दारवरिश ूभवुर ूबलमहोितिसतवःलकुलचःुौवस वराॐज हर ।वीािनहताधोजाज वरकाौय परुपिवदारणलीाियतसरु िभाशन हर पााच नतुभगािहराय शर मोूद पिरपािह महेर ॥ ३.१४॥अयफलद शभुा हराततककरगरभ पिरुरद िितरथ सरुपाय ।परुहर भव हर हिरशर िशव िशवशर कु कु कणां शिशमौले ॥ ३.१५॥भजागसतुाधवं पशपुितं महोजंवलभिसतोलं ूकटददाहािकम ।्भगािहरणं िशवं ूमिथतोदारंूपसरुतामिुनूमथिशिताधोजम ॥् ३.१६॥

16 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ौीनाथािसरोजरािजतपदाभंोजकैपजूोव-ैिन ं मानसमतेदु भगवन स्िाजमौले हर ।भषूाभतूभजुसत महाभानऽेोल-ालादधमनपतगमुाकााव गाधर ॥ ३.१७॥ाानपरायणाबंजुभवुाऽधनुा पािह माम ्MISSING .िगिरजामखुसख षमखु पमखुोतम ुखमखु-हर आखवुहोखु लेखगणोखु शर खगगमपिरपू ॥ ३.१८॥कोिटजिवूकमशुिचवनांौौतिसशुभदधसववणाम ।्िभुमेभिुदधसवपानांिसिू उिभिभिुमिुदाियकाम ।्परुहर इतिुमिुलावासनाभिभासकैलासमीश आशु लते ॥ ३.१९॥ः -तुा तोिषतः शभंुमाह ऋभमुीरः ।ूसः कणाोिधरोजसतुमोदनः ॥ ३.२०॥ईरः -वदेापाठपठनने हठािदयोगःैौीनीलकठपदभििवकुठभावाः ।य े कम ठा यितवरा हिरसौिरगहेेसालावकैृव रकठोरकुठारघातःै ॥ ३.२१॥िभोमादया भसुिुडिभे ।िभाशना जरठरासभवमि ॥ ३.२२॥िवुलजीिवतऽेिप न मनागुते शाभंवीभिभमपदाजुोमपदे भिऽपुसऽेिप च ।िाामलिसिूजपन े िना किनानांिवािवकुिनककुिधयां ानां सव दा ॥ ३.२३॥ॅानां रतो जिनजरानाशने नानांेौीिशिपिवचाचरणाभंोजाच नानादरः ।तनेािनपरंपरासमदुयरैाकृतने िृतःिवापिूरतम ुखषे ु नरके ॅ े िचरं सिंितः ॥ ३.२४॥अायेिभाः सरुवरिनकरं ोऽशाािदतुं

RGall.pdf 17

॥ ौीिशवरहाग ता ऋभगुीता ॥

सऽाशं ममाऽिैव िधिविहतिधया सामभागयै जि ।ौाे ौाभरणहरणॅापाितॄं ेतासमिुदतमनः ारा शमुीशम ॥्नाच ि ूणतशरणं मोदं मां महशेम ॥् ३.२५॥आया ः शव समच नने सततं वा दलःै कोमलःैिबाखवदलै शरमहाभागं दः सदा ।पव िवशिेषतने मनसा गव िवहायादरात ्गा याश ु तरि शरकृपापीयषूधारारसःै ॥ ३.२६ ॥ौीचचडूचरणाबंजु पजूननेकालं नयि पशपुाशिवमिुहतेोः ।भावाः परं भिसतफाललसिपुस-िाकणलसरदडयुमाः ॥ ३.२७॥पारूणवसूिधया वदिनामािन शाभंवमनोहरदािन शभंो ।मिुूदािन सततं िशवभवया ःय े िबमलूिशविलसमच नने ॥ ३.२८॥कालं नयिेमलकोमलिबपऽःैनो त कालजभयं भवतापपापम ।्सापभपूजिनतं भजतां महशेम ॥् ३.२९॥शिशेपादौ यमशमिनयमभैू ितिागाऽोिवऽो भजुादवरिगिरजानायके लभिः ।मुधोऽािवद ्यो भवित भवहराच या ूाकामः ॥ ३.३०॥शरैशतऽेिप नवै स लभते ्ान ं न तकॅमःैमीमासंा यतथायपदं िकं सांसंा वद ।योगायासपरंपरािदिविहतवैदाकाारकेौान भ्ििवविज तने मनसा शोः पदे मुय े ॥ ३.३१॥िकं गया वा मकरे ूयाग-ानने वा योगमखिबयाःै ।यऽािच तं िलवरं िशवतऽवै सवा थ परंपरा ात ॥् ३.३२॥ौीशलैो िहमभधूरोऽणिगिरवृ ाििगोपव तौौीममेसभािवहार भगवन न्ृं िऽनऽेो िगिरः ।

18 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

कैलासोरदिणौ च भगवान य्ऽाच न े शरोिले सििहतो वसनिुदनं शा जे ॥ ३.३३॥तऽािवमंु शिशचडूवासंॐकारकालर िकोिटम ।्गाबधुःे सममिकापित-िूयं त ु गोकण कसजातटम ॥् ३.३४॥यऽाणगतं महशेकणापणू त ु तणू दािलं पिूजतमपािरतं तीथा िन गादयः ।पुयााौमसघंका िगिरवरऽेािण शभंोः पदंभियुभजनने महशे े शिवगिददं पिरभाित ॥ ३.३५॥कमिवृा अिप वदेमौिल-िसावाकलनऽेिप भवि माः ।कामािदबदयाः िसतभपुस-िा शरसमच नतो िवहीनाः ॥ ३.३६॥हीना भवि बधाबधुा भविममेवासभवनषे ु िवहीनवासाः ॥ ३.३७॥अाममिूत िन िश शिशिदवस े सोमचडूं त ु मु ैभतूायां भतूनाथं धतृभिसततनवुतदोष े ूदोष े ।गःै पामतृाःै फलवरजरसिैब पऽै िलेतेु शाेऽसो भजित यतदा नभुकैभः ॥ ३.३८॥ानानुये तिरिविधसमताबिुरीशानमतूभााधिृतरीशिलभजनाशूं त ु मा नसम ।्शभंोीथ महतुीथ वरके िनावरे शारेौीमिुिजपािोहकरणात ्ान ं न चोते ॥ ३.३९॥ईशोष िधयकैिलिनयमादचन ं भधकृ ्िाामल सारम समुहापारे जािपनाम ।्ईशानिनवासशाभंवकथा भि सकंीत न ंभाच नतो भवते स्मुहाान ं परं मिुदम ॥् ३.४०॥आयोय ः ूणवने यंुौीिमं ूजपघम ।्तािंयरणे ुं िशरसा वहिॄादयः ाघिनविृकामाः ॥ ३.४१॥

RGall.pdf 19

॥ ौीिशवरहाग ता ऋभगुीता ॥

अपवूा थव ौिुतिशरिस िवानमनघंमहाखवा ानूशमनकरं यो िवरचयते ।्मनु े वा णां िवशसनकरं समनिुभ-ो तं शीष यं यो िवरचयित तदेमिुदतम ॥् ३.४२॥गरुौ य ूमे ौिुतिशरिस सऽूाथ पदगंमिय ौा वृा भवित िकल तषै सलुभः ।अनो मागऽयम अ्किथतिमदं िप मदुायदा गोो मुध े सिुविहतमिुनवे िदश व ै ॥ ३.४३॥ः -इित ुा शभंोः ूमिुदतमनाषे स ऋभःुमिुनन ा दवें नगमगपदीश िनलयम ।्यतो गा तुा ूपतित िहमािेः िशखरतोमनुीेाहदें तदिप ण ु िवूोम दा ॥ ३.४४॥ऋभःु -पतशनयो मुिग िरवरःै समिुोव राभवधरसवा महगणाः सरुा याघः ।भविनम पजूनाम मनो न यातःशपािम ूपदे ूभोव सरोहाभ े हर ॥ ३.४५॥॥ इित ौीिशवरहे शराे षाशं ेिशवऋभसुवंादो नाम ततृीयोऽायः ॥

४ ॥ चतथुऽायः ॥ः -िहमािििशखरे तऽ केदारे सिंतं ऋभमु ।्केदारशें पजूयं शाभंवं मिुनसमम ।्भिासं िनःहंृ मनुयोऽॄवुन ॥् ४.१॥मनुयः -पोवसतुौे या कैलासपव त े ।आरा दवेमीशान ं तात स्ऽूौतुीिरतम ॥् ४.२॥ानं लं मिुनौे ं नो ॄिूह िवमुय े ।यने ससंारवाराशःे समुीणा भवामहे ॥ ४.३॥सतूः -

20 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ऋभमु ुनीनां वचसा तुः िशान स्मी तान ।्अमिूत पदानिनांानवुाच ह ॥ ४.४॥ऋभःु -नागों भवतामि शाभंवषे ु महास ु ।var was अििऽनऽेूमेसदनान य्ुान ्ू े वदािम तत ॥् ४.५॥शारं सऽूिवान ं ौिुतशीष महोदयम ।्णुं ॄिवेाः िशवानमहोदयम ॥् ४.६॥यने तीणा ः ससंारात ि्शवभा िजतिेयाः ।var was तीणा नमृा महादवें वे िवानमैरम ॥् ४.७॥ऋभःु -िव कारणममुापितरवे दवेोिवोतको जडजगमदकैहतेःु ।न त काय करणं महिेशतःुस एव तारणमीरो हरः ॥ ४.८॥सतूः सायकसभंवः समिुदताः सतूाननेो हयाःनऽे े त े रिथनो रथायगुली युयामृयो रथी ।मौवीमिू रथः ितो रथवहापं शरं परुःयोुं केशचराः स एव िनिखलाणोरणःु पात ु वः ॥ ४.९॥var was नःिनदाघमथ सबंो ततो ऋभुवाच ह ।अािनण यं वे नाि कालऽयेिप ॥ ४.१०॥िशवोपिदं सिं गुात ग्ुतरं सदा ।अनािेत ूसाा अनािेत मनोऽिप वा ।अनािेत जगािप नानािेत िनिन ु॥ ४.११॥सवसकंशूात स्वा कारिववज नात ्केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१२॥िचाभावे िचनीयो दहेाभावे जरा च न ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१३॥var was ॄमाऽात ्पादाभावाितना ि हाभावात ि्बया च न ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१४॥var was ॄमाऽात ्ॄाभावागाि तदभावे हिरन च ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१५॥var was ॄमाऽात ्मृनुा ि जराभावे लोकवदेरािधकम ।्केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१६॥var was ॄमाऽात ्

RGall.pdf 21

॥ ौीिशवरहाग ता ऋभगुीता ॥

धम नाि शिुचना ि सं नाि भयं न च ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१७॥var was ॄमाऽात ्अरोारणं नाि अरजडं मम ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१८॥var was ॄमाऽात ्गुिरिप नावे िशो नाीित ततः ।केवलं ॄभावात न्ानािेत िनिन ु॥ ४.१९॥var was ॄमाऽात ्एकाभावा ितीयं न ितीया चकैता ।समि चते ि्किदसं च सभंवते ॥् ४.२०॥असं यिद भवते स्ं च घिटित ।शभुं यशभुं िवि अशभुं शभुमि चते ॥् ४.२१॥भयं यभयं िवि अभयायमापतते ।्केवलं ॄभावात न्ानािेत िनिन ु॥ ४.२२॥var was ॄमाऽात ्बमि चेोो बाभावे न मोता ।मरणं यिद चे जाभावे मिृतन च ॥ ४.२३॥िमिप भवेाहं ं नो चदेहमवे न ।इदं यिद तदवेािप तदभावे इदं न च ॥ ४.२४॥अि चिेदित ताि नाि चदेि िकंच न ।काय चते क्ारणं िकित क्ाया भावे न कारणम ॥् ४.२५॥तैं यिद तदाऽतैं तैाभावऽेयं च न ।ँयं यिद गि ँयाभावे गवे न ॥ ४.२६॥अयिद बिहः समाभावे बिहन च ।पणू मि चते ि्कंिचदपणू ं ूसते ॥ ४.२७॥िकिदीित चिेे सव भवित शीयतः ।यिंिचत ि्कमिप ािप नाि चे ूसित ॥ ४.२८॥तादतेत ्िचाि ं नाहं वा इमे इदम ।्केवलं ॄभावात न्ानािेत िनिन ु॥ ४.२९॥var was ॄमाऽात ्नाि ाकं लोके नाि दाा िकं िचत ।्केवलं ॄभावात न्ानािेत िनिन ु॥ ४.३०॥var was ॄमाऽात ्परं ॄाहमीित रण मनो न िह ।ॄमाऽं जगिददं ॄमाऽम िह ॥ ४.३१॥िचाऽं केवलं चाहं नानािेत िनिन ु ।इािनण यं ूों भवते सव सहम ॥् ४.३२॥var was िनय ः ूोःसकृवणमाऽणे ॄवै भवित यम ॥् ४.३३॥

22 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िनदाघः-var was ऋभःु-भगवन क्ो भवान क्ो न ु वद मे वदतां वर ।var was िनदाघयुा तणाुेहाससंारसकंटात ॥् ४.३४॥ऋभःु-अहमवे परं ॄ अहमवे परं सखुम ।्अहमवेाहमवेाहमहं ॄाि केवलम ॥् ४.३५॥अहं चतैमवेाि िदानाको हम ।्सवा रिवहीनोऽि अहं ॄाि केवलम ॥् ४.३६॥अहमथ िवहीनोऽि इदमथ िवविज तः ।सवा नथ िवमुोऽि अहं ॄाि केवलम ॥् ४.३७॥िनशुोऽि बुोऽि िनोऽिनमलः ।िनानदपोऽि अहं ॄाि केवलम ॥् ४.३८॥िनपणू पोऽि सिदानमहम ।्केवलातैपोऽहमहं ॄाि केवलम ॥् ४.३९॥अिनदँ यपोऽि आिदहीनोऽनकः ।अूाकृतपोऽि अहं ॄाि केवलम ॥् ४.४०॥सकंहीनोऽहं सवा िवािवविज तः ।सवमि तदवेाि अहं ॄाि केवलम ॥् ४.४१॥सवनामािदहीनोऽहं सव पिवविज तः ।सवसिवहीनोऽि अहं ॄाि केवलम ॥् ४.४२॥सववाचां िविधाि सववदेाविधः परः ।सवकालाविधाि अहं ॄाि केवलम ॥् ४.४३॥सवपाविधाहं सव नामाविधः सखुम ।्सव काविधाि अहं ॄाि केवलम ॥् ४.४४॥अहमवे सखुं नादहमवे िचदयः ।अहमवेाि सवऽ अहं ॄाि केवलम ॥् ४.४५॥केवलं ॄमाऽाा केवलं शुिचनः ।केवलाखडोसारोऽि अहं ॄाि केवलम ॥् ४.४६॥केवलं ानपोऽि केवलाकारपवान ।्केवलासारोऽि अहं ॄाि केवलम ॥् ४.४७॥

RGall.pdf 23

॥ ौीिशवरहाग ता ऋभगुीता ॥

सपोऽि कैवपोऽहमवे िह ।अथा नथ िवहीनोऽि अहं ॄाि केवलम ॥् ४.४८॥अूमयेपोऽि अूतपवान ।्अूगृपोऽि अहं ॄाि केवलम ॥् ४.४९॥अरसतुपोऽि अनतुापिवविज तः ।अनुतूूकाशोऽि अहं ॄाि केवलम ॥् ४.५०॥सवकम िवहीनोऽहं सव भदेिवविज तः ।सवसहेहीनोऽि अहं ॄाि केवलम ॥् ४.५१॥अहंभाविवहीनोऽि िवहीनोऽीित मे न च ।सवदा ॄपोऽि अहं ॄाि केवलम ॥् ४.५२॥ॄ ॄािदहीनोऽि केशवािद न िचत ।्शरािदिवहीनोऽि अहं ॄाि केवलम ॥् ४.५३॥तूीमवेावभासोऽि अहं ॄाि केवलम ।्िकिाि परो नाि िकंिचदि परोऽि च ॥ ४.५४॥न शरीरूकाशोऽि जगासकरो न च ।िचनोऽि िचदशंोऽि सपोऽि सवदा ॥ ४.५५॥मदुा मिुदतपोऽि अहं ॄाि केवलम ।्न बालोऽि न वृोऽि न यवुाऽि परात प्रः ॥ ४.५६॥न च नानापोऽि अहं ॄाि केवलम ।्इमं ानभुवं ूों सवपिनषदां परं रसम ॥् ४.५७॥यो वा को वा णोतीदं ॄवै भवित यम ॥् ४.५८॥न लूोऽनणनु तजेमतामाकाशनीरमाभतूाग तकोशकाशदयााकाशमाऽाबमःै ।उौिुतशासऽूकरणःै िकि सवताबुा मोिहतमायया ौिुतशतभै जानत े शरम ॥् ४.५९॥॥ इित ौी िशवरहे शराे षाशं ेऋभिुनदाघसवंादो नाम चतथुऽायः ॥

५ ॥ पमोऽायः ॥िनदाघः -एवं िते ऋभो को व ै ॄभावाय कते ।

24 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ते वद िवशषेणे ान ं शरवाजम ॥् ५.१॥ऋभःु -मवे ॄ एवािस मवे परमो गुः ।मवेाकाशपोऽिस ं ॄािस न सशंयः ॥ ५.२॥मवे सवभावोऽिस मवेाथ मयः ।ं सव हीनं साी सािहीनोऽिस सवदा ॥ ५.३॥कालं सवहीनं सािहीनोऽिस सवदा ।कालहीनोऽिस कालोऽिस सदा ॄािस िचनः ।सवतपोऽिस ं ॄािस न सशंयः ॥ ५.४॥सोऽिस िसोऽिस सनातनोऽिसमुोऽिस मोोऽिस सदाऽमतृोऽिस ।दवेोऽिस शाोऽिस िनरामयोऽिसॄािस पणूऽिस परावरोऽिस ॥ ५.५॥समोऽिस सािस सनातनोऽिससािदवाःै ूितपािदतोऽिस ।सवा हीनोऽिस सदाितोऽिसॄािस पणूऽिस परावरोऽिस ॥ ५.६॥var was परापरोऽिससवू पॅमविज तोऽिस सवष ु भतूषे ु सदोिदतोऽिस ।सवऽ सकंिवविज तोऽिस ॄािस पणूऽिस परावरोऽिस ॥ ५.७॥सवऽ सोषसखुासनोऽिस सवऽ िवषेिवविज तोऽिस ।सवऽ काया िदिवविज तोऽिस ॄािस पणूऽिस परावरोऽिस ॥ ५.८॥िचदाकारपोऽिस िचाऽोऽिस िनरशः ।आवेावितोऽिस ं ॄािस न सशंयः ॥ ५.९॥आनोऽिस परोऽिस ं सव शूोऽिस िनग ुणः ।एक एवाितीयोऽिस ं ॄािस न सशंयः ॥ ५.१०॥िचनानपोऽिस िचदानोऽिस सवदा ।पिरपणू पोऽिस ं ॄािस न सशंयः ॥ ५.११॥तदिस मिस ोऽिस सोऽिस जानािस वीिस ।िचदिस ॄभतूोऽिस ं ॄािस न सशंयः ॥ ५.१२॥अमतृोऽिस िवभुािस दवेोऽिस ं महानिस ।चलोकलोऽिस ं ॄािस न सशंयः ॥ ५.१३॥

RGall.pdf 25

॥ ौीिशवरहाग ता ऋभगुीता ॥

सवऽिस सवहीनोऽिस शाोऽिस परमो िस ।कारणं ं ूशाोऽिस ं ॄािस न सशंयः ॥ ५.१४॥सामाऽपोऽिस सासामाको िस ।िनशुपोऽिस ं ॄािस न सशंयः ॥ ५.१५॥ईषमाऽिवहीनोऽिस अणमुाऽिवविज तः ।अिविज तोऽिस ं नािािदिवविज तः ॥ ५.१६॥योऽिस सोऽिस महाोऽिस ं ॄािस न सशंयः ॥ ५.१७॥ललणहीनोऽिस िचाऽोऽिस िनरामयः ।अखडकैरसो िनं ं ॄािस न सशंयः ॥ ५.१८॥सवा धारपोऽिस सवतजेः पकः ।सवा थ भदेहीनोऽिस ं ॄािस न सशंयः ॥ ५.१९॥ॄवै भदेशूोऽिस िवुािदिवविज तः ।िशवोऽिस भदेहीनोऽिस ं ॄािस न सशंयः ॥ ५.२०॥ूानवाहीनोऽिस पं ूपँयिस ।पितोऽिस ं ं ॄािस न सशंयः ॥ ५.२१॥पावशषेोऽिस पो मतो िस ।ानिसमुोऽिस ं ॄािस न सशंयः ॥ ५.२२॥ाराे मवेािस यमाानमो िस ।यं पणू पोऽिस ं ॄािस न सशंयः ॥ ५.२३॥िन स्खु ेयं चािस ात ि्कि पँयिस ।ााकाशवािस ं ॄािस न सशंयः ॥ ५.२४॥पा चलिस पा पँयिस ।पामतृोऽिस ं ं ॄािस न सशंयः ॥ ५.२५॥पणे भािस ं पणे जृभंिस ।पादनोऽिस ं ॄािस न सशंयः ॥ ५.२६॥यं यं सदाऽिस ं यं सव ऽ पँयिस ।िन ्यं यं भेु ं ॄािस न सशंयः ॥ ५.२७॥सतूः -तदा िनधाघवचसा तुो ऋभुवाच तम ।्िशवूमेरस े पाऽं तं वीाजननः ॥ ५.२८॥

26 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ऋभःु -कैलास े शरः पऽुं कदािचपिदवान ।्तदवे त े ूवािम सावधानमनाः ण ु ॥ ५.२९॥अयं ूपो नावे नोो न तः िचत ।्िचऽूप इाना ि नावे सवदा ॥ ५.३०॥न ूपो न िचािद नाहंकारो न जीवकः ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३१॥मायकाया िदकं नाि मायाकाय भयं निह ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३२॥कता नाि िबया नाि करणं नाि पऽुक ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३३॥एकं नाि यं नाि मतािदकं च न ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३४॥ौवणं मननं नाि िनिदासनिवॅमः ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३५॥समािधििवधं नाि मातमृानािद नाि िह ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३६॥अानं चािप नावे अिववकेकथा न च ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३७॥अनबुचतंु च सबंऽयमवे न ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३८॥भतूं भिव ािप वत मान ं न व ै िचत ।्केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.३९॥गा गया तथा सतेोुतं वा नादि िह ।केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.४०॥न भिूमन जलं विन वायनु च खं िचत ।्केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.४१॥नवै दवेा न िदाला न िपता न गुः िचत ।्केवलं ॄमाऽात न्ाि नावे सवदा ॥ ५.४२॥न रं नािकं नां न मं न िचत ि्ितः ।

RGall.pdf 27

॥ ौीिशवरहाग ता ऋभगुीता ॥

नातैतैसमसं वा इदं न च ॥ ५.४३॥न मोोऽि न बोऽि न वाता वसरोऽि िह ।िचा िकिदवें वा सदसा सखुािन च ॥ ५.४४॥ं वा तीथ धमा िद आानािेत न िचत ।्न विृनदयो मृनु गमागमिवॅमः ॥ ५.४५॥इह नाि परं नाि न गुन च िशकः ।सदसाि भनूा ि काय नाि कृतं च न ॥ ५.४६॥जाितना ि गितना ि वण नाि न लौिककम ।्शमािदषं नावे िनयमो वा यमोऽिप वा ॥ ५.४७॥सव िमिेत नावे ॄ इवे नाि िह ।िचिदवे िह नावे िचदहं भाषणं न िह ॥ ५.४८॥अहिमवे नावे िनोऽीित च न िचत ।्केवलं ॄमाऽात न्ाि नावे सवथा ॥ ५.४९॥वाचा यते िकिनसा मनतु े च यत ।्बुा िनीयते य िचने ायत े िह यत ॥् ५.५०॥योगने युते य इियाै यत कृ्तम ।्जामसषुिुं च ं वा न तरुीयकम ॥् ५.५१॥सव नाीित िवयें यपािधिविनितम ।्ानािन िह ािप ानात श्िुन िह िचत ॥् ५.५२॥गणुऽयं नाि िकिणुऽयमथािप वा ।एकिपदं नाि न बॅमिवॅमः ॥ ५.५३॥ॅाॅाि च नावे िकिाीित िनिन ु ।केवलं ॄमाऽात न् िकिदविशते ॥ ५.५४॥इदं णोित यः सक् स ॄ भवित यम ॥् ५.५५॥ईरः -वाराँयिुन बुदुा इव घनानाधुावमुा-काऽेनजगतं सरुनरं जातं च ितय ङ् मुः ।भतूं चािप भिवित ूितभवं मायामयं चोिम जंसङ् मामनपुँयतामनभुवनैा वे तषेां भवः ॥ ५.५६॥हरं िवातारं िनिखलतनकुायष ु करणंन जाने मोहािमतकरणा अिततराम ।्

28 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

उमानाथाकारं दयदहराग तसरापयोजात े भावभजुगनाशाडजवरम ॥् ५.५७॥॥इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिशवने कुमारोपदशेवण न ं नाम पमोऽायः ॥

६ ॥ षोऽायः ॥ईरः -ोतािन िमा भवुनािन िमाभावािद िमा भवनािन िमा ।भयं च िमा भरणािद िमाभंु च िमा बबिमा ॥ ६.१॥वदेा िमा वचनािन िमावाािन िमा िविवधािन िमा ।िवािन िमा िवयदािद िमािवधु िमा िवषयािद िमा ॥ ६.२॥गु िमा गणुदोषिमागुं च िमा गणना च िमा ।गित िमा गमनं च िमासव च िमा गिदतं च िमा ॥ ६.३॥वदेशापरुाणं च काय कारणमीरः ।लोको भतूं जनं चवै सव िमा न सशंयः ॥ ६.४॥बो मोः सखुं ःखं ानं िचं सरुासरुाः ।गौणं मुं परं चात स्व िमा न सशंयः ॥ ६.५॥वाचा वदित यिित स्व िमा न सशंयः ।सात क्ते यत म्नसा िचते च यत ॥् ६.६॥बुा िनीयते िकित ि्चने नीयत े िचत ।्ूप े पते यत स्व िमिेत िनयः ॥ ६.७॥ौोऽणे ौयूत े यऽेणे च िनरीते ।नऽें ौोऽं गाऽमवे सव िमा न सशंयः ॥ ६.८॥इदिमवे िनिदिमदिमवे कितम ।्यु पिरातं सव िमा न सशंयः ॥ ६.९॥

RGall.pdf 29

॥ ौीिशवरहाग ता ऋभगुीता ॥

कोऽहं िकिददं सोऽहं अो वाचयते निह ।यत स्भंाते लोके सव िमिेत िनयः ॥ ६.१०॥सवा ां सव गों सव कारणिवॅमः ।सवभतूिेत वाता च िमिेत च िविनयः ॥ ६.११॥सवभदेूभदेो वा सव सकंिवॅमः ।सवदोषूभदे सव िमा न सशंयः ॥ ६.१२॥रको िविुरािद ॄसृे ु कारणम ।्सहंारे िशव इवें सव िमा न सशंयः ॥ ६.१३॥ानं जपपो होमः ाायो दवेपजूनम ।्मो गोऽं च सः सव िमा न सशंयः ॥ ६.१४॥सव िमा जगिा भतूं भं भवथा ।नाि नाि िवभावने सव िमा न सशंयः ॥ ६.१५॥िचभदेो जगदेः अिवाया सभंवः ।अनकेकोिटॄाडाः सव ॄिेत िनिन ु॥ ६.१६॥लोकऽयषे ु सावो गणुदोषािदजृभंणम ।्सव दिेशकवातिः सव ॄिेत िनिन ु॥ ६.१७॥उृं च िनकृं च उमं ममं च तत ।्ॐकारं चाकारं च सव ॄिेत िनिन ु॥ ६.१८॥यगित ँयते यगित वीते ।यगित वतत सव ॄिेत िनिन ु॥ ६.१९॥यने केनारणेों यने केनािप सतम ।्यने केनािप नीतं तत स्व ॄिेत िनिन ु॥ ६.२०॥यने केनािप गिदतं यने केनािप मोिदतम ।्यने केनािप च ूों सव ॄिेत िनिन ु॥ ६.२१॥यने केनािप यं यने केनािप यत कृ्तम ।्यऽ कुऽ जलानं सव ॄिेत िनिन ु॥ ६.२२॥यऽ यऽ शभुं कम यऽ यऽ च ृतम ।्यत क्रोिष सने सव िमिेत िनिन ु॥ ६.२३॥इदं सव महं सव सव ॄिेत िनिन ु ।यत ि्कित ्ू ितभातं च सव िमिेत िनिन ु॥ ६.२४॥

30 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ऋभःु -पनुव े रहानां रहं परमातुम ।्शरणे कुमाराय ूों कैलास पव त े ॥ ६.२५॥ताऽं सव िचाऽमखडकैरसं सदा ।एकविज तिचाऽं सव िचयमवे िह ॥ ६.२६॥इदं च सव िचाऽं सव िचयमवे िह ।आाभासं च िचाऽं सव िचयमवे िह ॥ ६.२७॥सवलोकं च िचाऽं सव िचयमवे िह ।ा मा च िचाऽं िचाऽााि िकन ॥ ६.२८॥आकाशो भजू लं वायरुिॄ ा हिरः िशवः ।यििदत ि्कि सव िचयमवे िह ॥ ६.२९॥अखडकैरसं सव यिाऽमवे िह ।भतूं भं च िचाऽं सव िचयमवे िह ॥ ६.३०॥िं काल िचाऽं ान ं िचयमवे च ।यें ान ं च िचाऽं सव िचयमवे िह ॥ ६.३१॥सभंाषणं च िचाऽं वाक ् च िचाऽमवे िह ।अस स िचाऽं सव िचयमवे िह ॥ ६.३२॥आिदरं च िचाऽं अि चिेयं सदा ।ॄा यिप िचाऽं िविुाऽमवे िह ॥ ६.३३॥िोऽिप दवेािाऽं अि नरितय रुासरुम ।्गुिशािद साऽं ान ं िचाऽमवे िह ॥ ६.३४॥ँयं चािप िचाऽं ाता यें ीवुाीवुम ।्सवा य च िचाऽं दहंे िचाऽमवे िह ॥ ६.३५॥िलं चािप च िचाऽं कारणं काय मवे च ।मतूा मतू च िचाऽं पापपुयमथािप च ॥ ६.३६॥तैातैं च िचाऽं वदेवदेामवे च ।िदशोऽिप िविदशवै िचाऽं त पालकाः ॥ ६.३७॥िचाऽं वहारािद भतूं भं भवथा ।िचाऽं नामपं च भतूािन भवुनािन च ॥ ६.३८॥िचाऽं ूाण एवहे िचाऽं सव िमियम ।्िचाऽं पकोशािद िचाऽानमुते ॥ ६.३९॥

RGall.pdf 31

॥ ौीिशवरहाग ता ऋभगुीता ॥

िनािनं च िचाऽं सव िचाऽमवे िह ।िचाऽं नाि िनं च िचाऽं नाि सकम ॥् ६.४०॥िचाऽमिप वरैायं िचाऽकिमदं िकल ।आधारािद िह िचाऽं आधयें च मनुीर ॥ ६.४१॥य याव िचाऽं य याव ँयते ।य याव रं सव िचाऽमवे िह ॥ ६.४२॥य याव भतूािन य याव वते ।य याव वदेों सव िचाऽमवे िह ॥ ६.४३॥िचाऽं नाि बं च िचाऽं नाि मोकम ।्िचाऽमवे साऽं सं सं िशवं शृे ॥ ६.४४॥सव वदेऽयूों सव िचाऽमवे िह ।िशवूों कुमाराय तदतेत क्िथतं िय ।यः णोित सकृािप ॄवै भवित यम ॥् ६.४५॥सतूः -ईशावाािदमवै रगगनतनोः ऽेवासाथ वादःैतिागारमितसमुहदीशान िलेष ु पजूा ।अेे चािभषकेो ??? ??? ??? िदवासस े वासदान ंनो गयाणहीन े पँयािहीन े गपुाप णािन ॥ ६.४६॥भास े दीपदान ं ??? सवभे महशे ेनवैे ं िनतृ े सकलभवुनग े ूबमो वा नमा ।कुया केनािप भावमै म िनगमिशरोभाव एव ूमाणम ॥् ६.४७॥अिवििैँछःै पिरकरवरःै पजूनिधयाभजााः िविधिविहतबुागतिधयः ।var was तदाःतथापीशं भावभै जित भजतामापदवददातीशो िवं ॅमयित गतां कुत े ॥ ६.४८॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेूप सियकथनं नाम षोऽायः ॥

७ ॥ समोऽायः ॥ऋभःु -

32 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अतुं ूवािम सवलोकेष ु लभम ।्वदेशामहासारं लभं लभं सदा ॥ ७.१॥अखडकैरसो ममखडकैरसं फलम ।्अखडकैरसो जीव अखडकैरसा िबया ॥ ७.२॥अखडकैरसा भिूमरखडकैरसं जलम ।्अखडकैरसो ग अखडकैरसं िवयत ॥् ७.३॥अखडकैरसं शां अखडकैरसं ौिुतः ।अखडकैरसं ॄ अखडकैरसं ोतम ॥् ७.४॥अखडकैरसो िवरुखडकैरसः िशवः ।अखडकैरसो ॄा अखडकैरसाः सरुाः ॥ ७.५॥अखडकैरसं सव मखडकैरसः यम ।्अखडकैरसाा अखडकैरसो गुः ॥ ७.६॥अखडकैरसं वामखडकैरसं महः ।अखडकैरसं दहे अखडकैरसं मनः ॥ ७.७॥अखडकैरसं िचं अखडकैरसं सखुम ।्अखडकैरसा िवा अखडकैरसोऽयः ॥ ७.८॥अखडकैरसं िनमखडकैरसः परः ।अखडकैरसात ि्किदखडकैरसादहम ॥् ७.९॥अखडकैरसं वाि अखडकैरसं न िह ।अखडकैरसादत अ्खडकैरसात प्रः ॥ ७.१०॥अखडकैरसात ्लंू अखडकैरसं जनः ।अखडकैरसं सूमखडकैरसं यम ॥् ७.११॥अखडकैरसं नाि अखडकैरसं बलम ।्अखडकैरसािरुखडकैरसादणःु ॥ ७.१२॥अखडकैरसं नाि अखडकैरसावान ।्अखडकैरसो वे अखडकैरसािदतम ॥् ७.१३॥अखिडतरसाद ्ान ं अखिडतरसाद ् ितम ।्अखडकैरसा लीला अखडकैरसः िपता ॥ ७.१४॥var was लीनाअखडकैरसा भा अखडकैरसः पितः ।अखडकैरसा माता अखडकैरसो िवराट ्॥ ७.१५॥अखडकैरसं गाऽं अखडकैरसं िशरः ।

RGall.pdf 33

॥ ौीिशवरहाग ता ऋभगुीता ॥

अखडकैरसं याणं अखडकैरसं बिहः ॥ ७.१६॥अखडकैरसं पणू मखडकैरसामतृम ।्अखडकैरसं ौोऽमखडकैरसं गहृम ॥् ७.१७॥अखडकैरसं गोमखडकैरसः िशवः ।अखडकैरसं नाम अखडकैरसो रिवः ॥ ७.१८॥अखडकैरसः सोमः अखडकैरसो गुः ।अखडकैरसः साी अखडकैरसः सुत ॥् ७.१९॥अखडकैरसो बरुखडकैरसोऽहम ।्अखडकैरसो राजा अखडकैरसं परुम ॥् ७.२०॥अखडकैरसैय अखडकैरसं ूभःु ।अखडकैरसो म अखडकैरसो जपः ॥ ७.२१॥अखडकैरसं ानमखडकैरसं पदम ।्अखडकैरसं मामखडकैरसं महान ॥् ७.२२॥अखडकैरसं ोितरखडकैरसं परम ।्अखडकैरसं भोमखडकैरसं हिवः ॥ ७.२३॥अखडकैरसो होमः अखडकैरसो जयः ।अखडकैरसः ग ः अखडकैरसः यम ॥् ७.२४॥अखडकैरसाकारादाि निह िचत ।्ण ु भयूो महाय िनानभुवसदम ॥् ७.२५॥लभं लभं लोके सव लोकेष ु लभम ।्अहमि परं चाि ूभाि ूभवोऽहम ॥् ७.२६॥सवपगुाि सवपोऽि सोऽहम ।्अहमवेाि शुोऽि ऋोऽि परमोऽहम ॥् ७.२७॥अहमि सदा ोऽि सोऽि िवमलोऽहम ।्िवानोऽि िवशषेोऽि साोऽि सकलोऽहम ॥् ७.२८॥शुोऽि शोकहीनोऽि चतैोऽि समोऽहम ।्मानावमानहीनोऽि िनग ुणोऽि िशवोऽहम ॥् ७.२९॥तैातैिवहीनोऽि हीनोऽि सोऽहम ।्भावाभाविवहीनोऽि भाषाहीनोऽि सोऽहम ॥् ७.३०॥शूाशूूभावोऽि शोभनोऽि मनोऽहम ।्तुातुिवहीनोऽि तुभावोऽि नाहम ॥् ७.३१॥

34 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सदा सव िवहीनोऽि सािकोऽि सदाहम ।्एकसंािवहीनोऽि िसंा नाि नाहम ॥् ७.३२॥सदसदेहीनोऽि सकंरिहतोऽहम ।्नानाभदेहीनोऽि यत ि्किाि सोऽहम ॥् ७.३३॥नाहमि न चाोऽि दहेािदरिहतोऽहम ।्आौयाौयहीनोऽि आधाररिहतोऽहम ॥् ७.३४॥बमोािदहीनोऽि शुॄािद सोऽहम ।्िचािदसवहीनोऽि परमोऽि परोऽहम ॥् ७.३५॥सदा िवचारपोऽि िनिव चारोऽि सोऽहम ।्आकारािदपोऽि उकारोऽि मदुोऽहम ॥् ७.३६॥ानाानिवहीनोऽि येहीनोऽि सोऽहम ।्पणूा त प्णूऽि पणूऽि सवपणूऽि सोऽहम ॥् ७.३७॥सवा तीतपोऽि परं ॄाि सोऽहम ।्ललणहीनोऽि लयहीनोऽि सोऽहम ॥् ७.३८॥मातमृानिवहीनोऽि मयेहीनोऽि सोऽहम ।्अगत स्व च िाि नऽेािदरिहतोऽहम ॥् ७.३९॥ूवृोऽि ूबुोऽि ूसोऽि परोऽहम ।्सवियिवहीनोऽि सवकम िहतोऽहम ॥् ७.४०॥सववदेातृोऽि सवदा सलुभोऽहम ।्मदुा मिुदतशूोऽि सवमौनफलोऽहम ॥् ७.४१॥िनिचाऽपोऽि सदसियोऽहम ।्यत ि्किदिप हीनोऽि मित नािहतम ॥् ७.४२॥दयमिहीनोऽि दयाापकोऽहम ।्षिकारिवहीनोऽि षोशरिहतोऽहम ॥् ७.४३॥अिरषग मुोऽि अरादरोऽहम ।्दशेकालिवहीनोऽि िदगरमखुोऽहम ॥् ७.४४॥नाि हाि िवमुोऽि नकाररिहतोऽहम ।्सविचाऽपोऽि सिदानमहम ॥् ७.४५॥अखडाकारपोऽि अखडाकारमहम ।्ूपिचपोऽि ूपरिहतोऽहम ॥् ७.४६॥

RGall.pdf 35

॥ ौीिशवरहाग ता ऋभगुीता ॥

सवू कारपोऽि सावाविज तोऽहम ।्कालऽयिवहीनोऽि कामािदरिहतोऽहम ॥् ७.४७॥कायकाियिवमुोऽि िनग ुणूभवोऽहम ।्मिुहीनोऽि मुोऽि मोहीनोऽहं सदा ॥ ७.४८॥सासिवहीनोऽि सदा साऽमहम ।्गदशेहीनोऽि गमनारिहतोऽहम ॥् ७.४९॥सवदा रपोऽि शाोऽि सिुहतोऽहम ।्एवं ानभुवं ूों एतत ्ू करणं महत ॥् ७.५०॥यः णोित सकृािप ॄवै भवित यम ।्िपडाडसभंवजगतखडनो-तेडशुडिनभपीवरबादड ।ॄोमुडकिलताडजवाहबाणकोदडभधूरधरं भजतामखडम ॥् ७.५१॥िवाितीय े भगवित िगिरजानायके काशप ेनीप े िवप े गतिरतिधयः ूावुाभावम ।्अे भदेिधयः ौिुतूकिथतवै णा ौमोौमःैतााः शाििवविज ता िवषियणो ःखं भजहम ॥् ७.५२॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेािनपणं नाम समोऽायः ॥

८ ॥ अमोऽायः ॥ऋभःु -वे ूपशूं शशेण सिंमतम ।्लभं सव लोकेष ु सावधानमनाः ण ु ॥ ८.१॥इदं ूपं यत ि्किः णोित च पँयित ।ँयपं च मपू ं सव शशिवषाणवत ॥् ८.२॥भिूमरापोऽनलो वायःु खं मनो बिुरवे च ।अहंकार तजे सव शशिवषाणवत ॥् ८.३॥नाश ज च सं च लोकं भवुनमडलम ।्पुयं पाप ं जयो मोहः सव शशिवषाणवत ॥् ८.४॥

36 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

कामबोधौ लोभमोहौ मदमोहौ रितधृ ितः ।गुिशोपदशेािद सव शशिवषाणवत ॥् ८.५॥अहं ं जगिदािद आिदरिमममम ।्भतूं भं वत मान ं सव शशिवषाणवत ॥् ८.६॥लूदहंे सूदहंे कारणं काय मयम ।्ँयं च दशन ं िकित स्व शशिवषाणवत ॥् ८.७॥भोा भों भोगपं ललणमयम ।्शमो िवचारः सोषः सव शशिवषाणवत ॥् ८.८॥यमं च िनयमं चवै ूाणायामािदभाषणम ।्गमनं चलनं िचं सव शशिवषाणवत ॥् ८.९॥ौोऽं नऽें गाऽगोऽं गु ं जां हिरः िशवः ।आिदरो ममुुा च सव शशिवषाणवत ॥् ८.१०॥ानिेयं च ताऽं कमियगणं च यत ।्जामसषुुािद सव शशिवषाणवत ॥् ८.११॥चतिुवशिततं च साधनानां चतुयम ।्सजातीयं िवजातीयं सव शशिवषाणवत ॥् ८.१२॥सवलोकं सव भतूं सव धम सतकम ।्सवा िवा सव िवा सव शशिवषाणवत ॥् ८.१३॥सववण ः सव जाितः सव ऽें च तीथ कम ।्सव वदें सव शां सव शशिवषाणवत ॥् ८.१४॥सवबं सव मों सव िवानमीरः ।सवकालं सव बोध सव शशिवषाणवत ॥् ८.१५॥सवा िं सव कम सव सयिुतम हान ।्सव तैमसावं सव शशिवषाणवत ॥् ८.१६॥सववदेािसाः सवशााथ िनण यः ।सवजीवसावं सव शशिवषाणवत ॥् ८.१७॥यत स्वंेत े िकित य्गित ँयते ।यणोित गुणा सव शशिवषाणवत ॥् ८.१८॥यायित िचे च यत स्कंते िचत ।्बुा िनीयते य सव शशिवषाणवत ॥् ८.१९॥

RGall.pdf 37

॥ ौीिशवरहाग ता ऋभगुीता ॥

यद ्वाचा ाकरोित याचा चाथ भाषणम ।्यत स्वियभैा ं सव शशिवषाणवत ॥् ८.२०॥यत स्ते वु यणोित च पँयित ।कीयमदीयं च सव शशिवषाणवत ॥् ८.२१॥सने च याित वुने रसने च ।यत स्ते िचे सव शशिवषाणवत ॥् ८.२२॥यदािेत िनणतं यििमतं वचः ।यिचाय त े िचे सव शशिवषाणवत ॥् ८.२३॥िशवः सहंरत े िनं िवःु पाित जगयम ।्ॐा सजृित लोकान व् ै सव शशिवषाणवत ॥् ८.२४॥जीव इिप यि भाषयिप भाषणम ।्ससंार इित या वाता सव शशिवषाणवत ॥् ८.२५॥यदि परुाणषे ु यदेषे ु िनण यः ।सवपिनषदां भावं सव शशिवषाणवत ॥् ८.२६॥शशवदवेदेमंु ूकरणं तव ।यः णोित रहं व ै ॄवै भवित यम ॥् ८.२७॥भयूः ण ु िनदाघ ं सव ॄिेत िनयम ।्सुलभिमदं नणॄां दवेानामिप सम ॥ ८.२८॥इदिमिप यिूपमहिमिप यनुः ।ँयते यदवेदें सव ॄिेत केवलम ॥् ८.२९॥दहेोऽयिमित सदवे भयमुते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३०॥दहेोऽहिमित सदःकरणं तृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३१॥दहेोऽहिमित सः स िह ससंार उते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३२॥दहेोऽहिमित सनिमहोते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३३॥दहेोऽहिमित यद ्ान ं तदवे नरकं तृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३४॥

38 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

दहेोऽहिमित सो जगत स्व िमतीय त े ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३५॥दहेोऽहिमित सो दयमिरीिरतः ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३६॥दहेऽयऽेिप भावं यत त्हेानमुते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३७॥दहेोऽहिमित यावं सदसावमवे च ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३८॥दहेोऽहिमित सपिमहोते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.३९॥दहेोऽहिमित सदवेाानमुते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४०॥दहेोऽहिमित या बिुम िलना वासनोते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४१॥दहेोऽहिमित या बिुः सं जीवः स एव सः ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४२॥दहेोऽहिमित सो महानरकमीिरतम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४३॥दहेोऽहिमित या बिुम न एविेत िनितम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४४॥दहेोऽहिमित या बिुः पिरििमतीय त े ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४५॥दहेोऽहिमित यद ्ान ं सव शोक इतीिरतम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४६॥दहेोऽहिमित यद ्ान ं संशिमित कते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४७॥दहेोऽहिमित या बिुदवे मरणं तृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४८॥दहेोऽहिमित या बिुदवेाशोभनंतृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.४९॥

RGall.pdf 39

॥ ौीिशवरहाग ता ऋभगुीता ॥

दहेोऽहिमित या बिुम हापापिमित तृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.५०॥दहेोऽहिमित या बिुः तुा सवै िह चोते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.५१॥दहेोऽहिमित सः सवदोषिमित तृम ।्कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.५२॥दहेोऽहिमित सदवे मलमुते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.५३॥दहेोऽहिमित सो महशंयमुते ।कालऽयऽेिप ताि सव ॄिेत केवलम ॥् ८.५४॥यििरणं ःखं यिित ्रणं जगत ।्यििरणं कामो यििरणं मलम ॥् ८.५५॥यििरणं पापं यििरणं मनः ।यििदिप सं महारोगिेत कते ॥ ८.५६॥यििदिप सं महामोहिेत कते ।यििदिप सं तापऽयमदुातम ॥् ८.५७॥यििदिप सं कामबोधं च कते ।यििदिप सं सबंो नतेरत ्िचत ॥् ८.५८॥यििदिप सं सव ःखिेत नतेरत ।्यििदिप सं जगिवॅमम ॥् ८.५९॥यििदिप सं महादोषं च नतेरत ।्यििदिप सं कालऽयमदुीिरतम ॥् ८.६०॥यििदिप सं नानापमदुीिरतम ।्यऽ यऽ च सं तऽ तऽ महगत ॥् ८.६१॥यऽ यऽ च सं तदवेासमवे िह ।यििदिप सं तगाि सशंयः ॥ ८.६२॥यििदिप सं तव निेत िनयः ।मन एव जगव मन एव महािरपःु ॥ ८.६३॥मन एव िह ससंारो मन एव जगयम ।्मन एव महाःखं मन एव जरािदकम ॥् ८.६४॥

40 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

मन एव िह कालं च मन एव मलं सदा ।मन एव िह सो मन एव िह जीवकः ॥ ८.६५॥मन एवाशिुचिन ं मन एवेजालकम ।्मन एव सदा िमा मनो वाकुमारवत ॥् ८.६६॥मन एव सदा नाि मन एव जडं सदा ।मन एव िह िचं च मनोऽहंकारमवे च ॥ ८.६७॥मन एव महं मनोऽःकरणं िचत ।्मन एव िह भिूम मन एव िह तोयकम ॥् ८.६८॥मन एव िह तजे मन एव महान ।्मन एव िह चाकाशो मन एव िह शकः ॥ ८.६९॥मन एव शपं मन एव िह पकम ।्मन एव रसाकारं मनो गः ूकीित तः ॥ ८.७०॥अकोशं मनोपं ूाणकोशं मनोमयम ।्मनोकोशं मनोपं िवान ं च मनोमयः ॥ ८.७१॥मन एवानकोशं मनो जामदवितम ।्मन एव िह ं च मन एव सषुिुकम ॥् ८.७२॥मन एव िह दवेािद मन एव यमादयः ।मन एव िह यििन एव मनोमयः ॥ ८.७३॥मनोमयिमदं िवं मनोमयिमदं परुम ।्मनोमयिमदं भतूं मनोमयिमदं यम ॥् ८.७४॥मनोमयिमयं जाितम नोमयमयं गणुः ।मनोमयिमदं ँयं मनोमयिमदं जडम ॥् ८.७५॥मनोमयिमदं यनो जीव इित ितम ।्समाऽमान ं भदेः स एव िह ॥ ८.७६॥समाऽं िवान ं ं स एव िह ।समाऽकालं च दशें समवे िह ॥ ८.७७॥समाऽो दहे ूाणः समाऽकः ।समाऽं मननं सं ौवणं सदा ॥ ८.७८॥समाऽं नरकं सं ग इिप ।समवे िचाऽं सं चािचनम ॥् ८.७९॥सं वा मनां ॄसमवे िह ।

RGall.pdf 41

॥ ौीिशवरहाग ता ऋभगुीता ॥

स एव यिित त्ावे कदाचन ॥ ८.८०॥नाि नावे सं नाि नाि जगयम ।्नाि नाि गुना ि नाि िशोऽिप वतुः ॥ ८.८१॥नाि नाि शरीरं च नाि नाि मनः िचत ।्नाि नावे िकिा नाि नािखलं जगत ॥् ८.८२॥नाि नावे भतूं वा सव नाि न सशंयः ।सर्वं नाि� ूकरणं मयों च िनदाघ त े ।यः णोित सकृािप ॄवै भवित यम ॥् ८.८३॥वदेारैिप चशखेरपदाोजानरुागादरा-दारोदारकुमारदारिनकरःै ूाणवै नैितः ।ागाो मनसा सकृत ि्शवपदानने यातेतवैाित शतक िनवहःै शां मनवते ॥् ८.८४॥अशषेँयोितयानांसवजन सदाितानाम ।्न जामतः सषुिुभावोन जीवनं नो मरणं च िचऽम ॥् ८.८५॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेूपशू-सवनाििनपणं नाम अमोऽायः ॥

९ ॥ नवमोऽायः ॥िनदाघः-कुऽ वा भवता ान ं िबयते िनतरां गरुो ।ानमं ानकालं तप णं च वद मे ॥ ९.१॥ऋभःु -आानं महाान ं िनानं न चातः ।इदमवे महाान ं अहं ॄाि िनयः ॥ ९.२॥परॄपोऽहं परमानमहम ।्इदमवे महाान ं अहं ॄिेत िनयः ॥ ९.३॥केवलं ानपोऽहं केवलं परमोऽहम ।्केवलं शापोऽहं केवलं िनम लोऽहम ॥् ९.४॥केवलं िनपोऽहं केवलं शातोऽहम ।्

42 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.५॥केवलं सवपोऽहं अहंोऽहमहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.६॥सवहीनपोऽहं िचदाकाशोऽहमहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.७॥केवलं तयु पोऽि तयुा तीतोऽि केवलम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.८॥सदा चतैपोऽि सिदानमहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.९॥केवलाकारपोऽि शुपोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१०॥केवलं ानशुोऽि केवलोऽि िूयोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.११॥केवलं िनिव कोऽि पोऽहमि ह ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१२॥सदा सपोऽि सवदा परमोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१३॥सदा केपोऽि सदाऽनोऽहं सखुम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१४॥अपिरिपोऽहम अ्नानमहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१५॥सानपोऽहं िचरानमहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१६॥अनानपोऽहमवाानसगोचरः ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१७॥ॄानदपोऽहं सानोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१८॥आमाऽपोऽि आानमयोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.१९॥आूकाशपोऽि आोितरसोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२०॥

RGall.pdf 43

॥ ौीिशवरहाग ता ऋभगुीता ॥

आिदमाहीनोऽि आकाशसशोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२१॥िनसापोऽि िनमुोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२२॥िनसणू पोऽि िनं िनम नसोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२३॥िनसापोऽि िनमुोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२४॥िनशपोऽि सवा तीतोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२५॥पातीतपोऽि ोमपोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२६॥भतूानपोऽि भाषानोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२७॥सवा िधानपोऽि सवदा िचनोऽहम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२८॥दहेभाविवहीनोऽहं िचहीनोऽहमवे िह ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.२९॥दहेविृिवहीनोऽहं मवैाहमहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३०॥सवँयिवहीनोऽि ँयपोऽहमवे िह ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३१॥सवदा पणू पोऽि िनतृोऽहं सदा ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३२॥इदं ॄवै सव अहं चतैमवे िह ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३३॥अहमवेाहमवेाि नात ि्कि िवते ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३४॥अहमवे महानाा अहमवे परायणम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३५॥

44 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अहमवे महाशूिमवें ममुमम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३६॥अहमवेावािम अहमवे शरीरवत ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३७॥अहं च िशवािम अहं लोकऽयािदवत ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३८॥अहं कालऽयातीतः अहं वदेैपािसतः ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.३९॥अहं शाषे ु िनणत अहं िचे वितः ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.४०॥मं नाि िकिा मं पिृथवी च या ।इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.४१॥मयाितिरं तोयं वा इवें ममुमम ।्इदमवे परं ॄ अहं ॄाि केवलम ॥् ९.४२॥अहं ॄाि शुोऽि िनशुोऽहं सदा ।िनग ुणोऽि िनरीहोऽि इवें ममुमम ॥् ९.४३॥हिरॄािदपोऽि एतदेोऽिप नाहम ।्केवलं ॄमाऽोऽि केवलोऽजयोऽहम ॥् ९.४४॥यमवे यभंां यमवे िह नातः ।यमवेािन ः इवें ममुमम ॥् ९.४५॥यमवे यं भु यमवे यं रमे ।यमवे यंोितः यमवे यं रमे ॥ ९.४६॥ािन यं रंेावेावलोकये ।ावे सखुनेािस इवें ममुमम ॥् ९.४७॥चतैेयं ाेाराे सखुं रम े ।ािसहंासन े िते इवें ममुमम ॥् ९.४८॥ामं सदा पँयन ्ाानं सदाऽसन ।्अहं ॄाहं मः ापापं िवनाशयते ॥् ९.४९॥अहं ॄाहं मो तैदोषं िवनाशयते ।्अहं ॄाहं मो भदेःखं िवनाशयते ॥् ९.५०॥अहं ॄाहं मिारोगं िवनाशयते ।्

RGall.pdf 45

॥ ौीिशवरहाग ता ऋभगुीता ॥

अहं ॄाहं मो बिुािधं िवनाशयते ॥् ९.५१॥अहं ॄाहं म आिधािधं िवनाशयते ।्अहं ॄाहं मः सवलोकं िवनाशयते ॥् ९.५२॥अहं ॄाहं मः कामदोषं िवनाशयते ।्अहं ॄाहं मः बोधदोषं िवनाशयते ॥् ९.५३॥अहं ॄाहं मिादोषं िवनाशयते ।्अहं ॄाहं मः सं च िवनाशयते ॥् ९.५४॥अहं ॄाहं मः इदं ःखं िवनाशयते ।्अहं ॄाहं मः अिववकेमलं दहते ॥् ९.५५॥अहं ॄाहं मः अानसंमाचरते ।्अहं ॄाहं मः कोिटदोषं िवनाशयते ॥् ९.५६॥अहं ॄाहं मः सवतं िवनाशयते ।्अहं ॄाहं मो दहेदोषं िवनाशयते ॥् ९.५७॥अहं ॄाहं मः ां िवनाशयते ।्अहं ॄाहं म आानूकाशकम ॥् ९.५८॥अहं ॄाहं म आलोकजयूदम ।्अहं ॄाहं म असािद िवनाशकम ॥् ९.५९॥अहं ॄाहं मः अत स्व िवनाशयते ।्अहं ॄाहं म अूतसखुूदम ॥् ९.६०॥अहं ॄाहं मः अनाानमाहरते ।्अहं ॄाहं मो ानानं ूयित ॥ ९.६१॥सकोिट महामा जकोिटशतूदाः ।सवमान स्मुृ जपमने ं समसते ॥् ९.६२॥सो मोमवाोित नाऽ सहेमि मे ।मूकरणे ूों रहं वदेकोिटष ु॥ ९.६३॥यः णोित सकृािप ॄवै भवित यम ।्िनानमयः स एव परमानोदयः शातोयाादतोऽदात मिखलं तं जगत स्व दः ।यो वाचा मनसा तथिेयगणदैहोऽिप वेो न च-ेदेो भववै ईश इित या सा धीः परं मुय े ॥ ९.६४॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादे

46 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अहंॄािूकरणिनपणं नाम नवमोऽायः ॥

१० ॥ दशमोऽायः ॥ऋभःु -िनतप णमाचे िनदाघ ण ु म े वचः ।वदेशाषे ु सवष ुअं लभं नणृाम ॥् १०.१॥सदा ूपं नावे इदिमिप नाि िह ।ॄमाऽं सदापणू इवें ॄतप णम ॥् १०.२॥सपमाऽं ॄवै सिदानमहम ।्आनघन एवाहं इवें ॄतप णम ॥् १०.३॥सवदा सव शूोऽहं सदाानवानहम ।्िनािनपोऽहं इवें ॄतप णम ॥् १०.४॥अहमवे िचदाकाश आाकाशोऽि िनदा ।आनाऽऽिन तृोऽहं इवें ॄतप णम ॥् १०.५॥एकसंाहीनोऽि अपोऽहमयः ।िनशुपोऽहं इवें ॄतप णम ॥् १०.६॥आकाशादिप सूोऽहं अाभावकोऽहम ।्सवू काशपोऽहं इवें ॄतप णम ॥् १०.७॥परॄपोऽहं परावरसखुोऽहम ।्सऽामाऽपोऽहं ँयािदिवविज तः ॥ १०.८॥यत ि्किदहं नाि तू तूीिमहाहम ।्शुमोपोऽहम इ्वें ॄतप णम ॥् १०.९॥सवा नपोऽहं ानानमहं सदा ।िवानमाऽपोऽहम इ्वें ॄतप णम ॥् १०.१०॥ॄमाऽिमदं सव नाि नाऽ ते शप े ।तदवेाहं न सहेः इवें ॄतप णम ॥् १०.११॥िमतेत त्िदतेाि नाीह िकन ।शुचतैमाऽोऽहं इवें ॄतप णम ॥् १०.१२॥अाभावपोऽहमहमवे परारः ।अहमवे सखुं नात इ्वें ॄतप णम ॥् १०.१३॥

RGall.pdf 47

॥ ौीिशवरहाग ता ऋभगुीता ॥

इदं हमेमयं िकिाि नावे ते शप े ।िनग ुणानपोऽहं इवें ॄतप णम ॥् १०.१४॥सािविुवहीनात स्ािं नाि मे सदा ।केवलं ॄभावात इ्वें ॄतप णम ॥् १०.१५॥अहमवेािवशषेोऽहमहमवे िह नामकम ।्अहमवे िवमोहं व ै इवें ॄतप णम ॥् १०.१६॥इियाभावपोऽहं सवा भावपकम ।्बमिुिवहीनोऽि इवें ॄतप णम ॥् १०.१७॥सवा नपोऽहं सवा नघनोऽहम ।्िनचतैमाऽोऽहं इवें ॄतप णम ॥् १०.१८॥वाचामगोचराहं वानो नाि िकन ।िचदानमयाहं इवें ॄतप णम ॥् १०.१९॥सवऽ पणू पोऽहं सव ऽ सखुमहम ।्सवऽािचपोऽहम इ्वें ॄतप णम ॥् १०.२०॥सवऽ तिृपोऽहं सवा नमयोऽहम ।्सवशूपोऽहम इ्वें ॄतप णम ॥् १०.२१॥सवदा मपोऽहं परमानवानहम ।्एक एवाहमवेाहं इवें ॄतप णम ॥् १०.२२॥मुोऽहं मोपोऽहं सव मौनपरोऽहम ।्सविनवा णपोऽहं इवें ॄतप णम ॥् १०.२३॥सवदा सपोऽहं सव दा तयु वानहम ।्तयुा तीतपोऽहं इवें ॄतप णम ॥् १०.२४॥सिवानमाऽोऽहं साऽानवानहम ।्िनिव कपोऽहम इ्वें ॄतप णम ॥् १०.२५॥सवदा जपोऽहं िनरीहोऽहं िनरनः ।ॄिवानपोऽहं इवें ॄतप णम ॥् १०.२६॥ॄतप णमवेों एतकरणं मया ।यः णोित सकृािप ॄवै भवित यम ॥् १०.२७॥िनहोमं ूवािम सववदेषे ु लभम ।्सव शााथ मतैं सावधानमनाः ण ु ॥ १०.२८॥

48 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अहं ॄाि शुोऽि िनोऽि ूभरुहम ।्ॐकाराथ पोऽि एवं होमं सुलभम ॥् १०.२९॥परमापोऽि परानपरोऽहम ।्िचदानपोऽि एवं होमं सुलभम ॥् १०.३०॥िनानपोऽि िनलमयो हम ।्िचदाकारपोऽहं एवं होमं सुलभम ॥् १०.३१॥न िह िकित ्पोऽि नाहमि न सोऽहम ।्िना पारपोऽि एवं होमं सुलभम ॥् १०.३२॥िनरंशोऽि िनराभासो न मनो निेयोऽहम ।्न बिुन िवकोऽहं एवं होमं सुलभम ॥् १०.३३॥न दहेािदापोऽि ऽयािदपिरविज तः ।न जामपोऽि एवं होमं सुलभम ॥् १०.३४॥ौवणं मननं नाि िनिदासनमवे िह ।गतं च न मे िकिद ्एवं होमं सुलभम ॥् १०.३५॥असं िह मनःसा असं बिुपकम ।्अहारमसिि कालऽयमसत स्दा ॥ १०.३६॥गणुऽयमसिि एवं होमं सुलभम ॥् १०.३७॥ौतुं सव मसिि वदें सव मसत स्दा ।सव तमसिि एवं होमं सुलभम ॥् १०.३८॥नानापमसिि नानावण मसत स्दा ।नानाजाितमसिि एवं होमं सुलभम ॥् १०.३९॥शाानमसिि वदेान ं तपोऽसत ।्सव तीथ मसिि एवं होमं सुलभम ॥् १०.४०॥गुिशमसिि गरुोम मसत त्तः ।यद ्ँयं तदसिि एवं होमं सुलभम ॥् १०.४१॥सवा न भ्ोगानसिि यिं तदसत स्दा ।यद ्ँयं तदसिि एवं होमं सुलभम ॥् १०.४२॥सवियमसिि सवममसत ि्ित ।सवू ाणानसिि एवं होमं सुलभम ॥् १०.४३॥जीवं दहेमसिि परे ॄिण नवै िह ।

RGall.pdf 49

॥ ौीिशवरहाग ता ऋभगुीता ॥

मिय सवमसिि एवं होमं सुलभम ॥् १०.४४॥ं ौतुमसिि ओतं ूोतमसिय ।काया काय मसिि एवं होमं सुलभम ॥् १०.४५॥ूािमसिि सोषमसदवे िह ।सवकमा यसिि एवं होमं सुलभम ॥् १०.४६॥सवा सव मसिि पणूा पणू मसत प्रे ।सखुं ःखमसिि एवं होमं सुलभम ॥् १०.४७॥यथाधम मसिि पुयापुयमसत स्दा ।लाभालाभमसिि सदा दहेमसत स्दा ॥ १०.४८॥सदा जयमसिि सदा गव मसत स्दा ।मनोमयमसिि सशंयं िनयं तथा ॥ १०.४९॥शं सव मसिि श सव मसत स्दा ।पं सव मसिि रसं सव मसत स्दा ॥ १०.५०॥गं सव मसिि ान ं सव मसत स्दा ।भतूं भमसिि असत ्ू कृितते ॥ १०.५१॥असदवे सदा सव मसदवे भवोवम ।्असदवे गणुं सव एवं होमं सुलभम ॥् १०.५२॥शशवदवे ं शशवदहम ।्शशवदवेदें शशवदरम ॥् १०.५३॥इवेमाहोमामंु ूकरणं मया ।यः णोित सकृािप ॄवै भवित यम ॥् १०.५४॥ः -यिन स्चं िवचिैत िवमिखलं ोति सयूवोिवुिमणाः सवणा भीता भजीरम ।्भतूं चािप भवँयमिखलं शोः सखुाशंं जगत ्जातं चािप जिनित ूितभवं दवेासरुिैन य िप ।तहेाि न िकिदऽ भगवाना िकित ि्ूयम ॥् १०.५५॥यः ूाणापानभदेमै ननिधया धारणापकाःैमे िवजन सिप िशवो नो ँयते सूया ।बुयादातयािप ौिुतवचनशतदैिशकोकैसूायोगभै िसमितःै िशवतरो ँयो न चात त्था ॥ १०.५६॥

50 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄतप णाहोमा ूकरणयवण न ं नाम दशमोऽायः ॥

११ ॥ एकादशोऽायः ॥ऋभःु -ॄानं ूवािम जीवु लणम ।्आमाऽणे यिते स् जीवु उते ॥ ११.१॥अहं ॄवदवेदेमहमाा न सशंयः ।चतैािेत यिते स् जीवु उते ॥ ११.२॥िचदााहं परााहं िनग ुणोऽहं परारः ।इवें िनयो य स जीवु उते ॥ ११.३॥दहेऽयाितिरोऽहं ॄ चतैमहम ।्ॄाहिमित याः स जीवु उते ॥ ११.४॥आनघनपोऽि परानपरोऽहम ।्यिदवें परानं स जीवु उते ॥ ११.५॥य दहेािदकं नाि य ॄिेत िनयः ।परमानपणू यः स जीवु उते ॥ ११.६॥य िकिदहं नाि िचाऽणेावितत े ।परानो मदुानः स जीवु उते ॥ ११.७॥चतैमाऽं यािाऽकैपवान ।्न रकलनं स जीवु उते ॥ ११.८॥var was कललंसवऽ पिरपणूा ा सव ऽ कलनाकः ।सवऽ िनपणूा ा स जीवु उते ॥ ११.९॥परमापरा िनं परमािेत िनितः ।आनाकृितरः स जीवु उते ॥ ११.१०॥शुकैवजीवाा सवसिवविज तः ।िनानूसाा स जीवु उते ॥ ११.११॥एकपः ूशााा अिचािवविज तः ।िकिदिहीनो यः स जीवु उते ॥ ११.१२॥न मे िचं न मे बिुना हारो न चिेयः ।केवलं ॄमाऽात स् जीवु उते ॥ ११.१३॥

RGall.pdf 51

॥ ौीिशवरहाग ता ऋभगुीता ॥

न मे दोषो न मे दहेो न े म े ूाणो न मे िचत ।्ढिनयवान य्ोऽः स जीवु उते ॥ ११.१४॥न मे माया न मे कामो न मे बोधोऽपरोऽहम ।्न मे िकििददं वाऽिप स जीवु उते ॥ ११.१५॥न मे दोषो न मे िलं न मे बः िचगत ।्यु िनं सदानः स जीवु उते ॥ ११.१६॥न मे ौोऽं न मे नासा न मे चनु म े मनः ।न मे िजिेत याः स जीवु उते ॥ ११.१७॥न मे दहेो न मे िलं न मे कारणमवे च ।न मे तयु िमित ः स जीवु उते ॥ ११.१८॥इदं सव न मे िकिदयं सव न मे िचत ।्ॄमाऽणे यिते स् जीवु उते ॥ ११.१९॥न मे िकि मे कि मे कित ्िचगत ।्अहमवेिेत यिते स् जीवु उते ॥ ११.२०॥न मे कालो न मे दशेो न मे व ु न मे िितः ।न मे ान ं न मे ूासः स जीवु उते ॥ ११.२१॥न मे तीथ न मे सवेा न मे दवेो न मेलम ।्न िचदेहीनोऽयं स जीवु उते ॥ ११.२२॥न मे बं न मे ज न मे ान ं न मे पदम ।्न मे वािमित ः स जीवु उते ॥ ११.२३॥न मे पुयं न मे पाप ं न मे कायं न मे शभुम ।्न मे ँयिमित ानी स जीवु उते ॥ ११.२४॥न मे शो न मे श न मे पं न मे रसः ।न मे जीव इित ाा स जीवु उते ॥ ११.२५॥न मे सव न मे िकित न् मे जीवं न मे िचत ।्न मे भावं न मे व ु स जीवु उते ॥ ११.२६॥न मे मोे न मे तैं न मे वदेो न मे िविधः ।न मे रिमित ः स जीवु उते ॥ ११.२७॥न मे गुन म े िशो न मे बोधो न मे परः ।न मे ौें िचु स जीवु उते ॥ ११.२८॥न मे ॄा न मे िवनु म े िो न मे रिवः ।

52 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न मे कम िचु स जीवु उते ॥ ११.२९॥न मे पृी न मे तोयं न मे तजेो न मे िवयत ।्न मे काय िमित ः स जीवु उते ॥ ११.३०॥न मे वाता न मे वां न मे गोऽं न मे कुलम ।्न मे िविेत यः ः स जीवु उते ॥ ११.३१॥न मे नादो न मे शो न मे लं न मे भवः ।न मे ानिमित ः स जीवु उते ॥ ११.३२॥न मे शीतं न मे चों न मे मोहो न मे जपः ।न मे सिेत यः ः स जीवु उते ॥ ११.३३॥न मे जपो न मे मो न मे होमो न मे िनशा ।न मे सव िमित ः स जीवु उते ॥ ११.३४॥न मे भयं न मे चां न मे तृा न मे धुा ।न मे चािेत यः ः स जीवु उते ॥ ११.३५॥न मे पवू न मे पात न् मे चो न मे िदशः ।न िचिमित ः स जीवु उते ॥ ११.३६॥न मे वमं वा न मे ौोतमविप ।न मे ममीषा स जीवु उते ॥ ११.३७॥न मे भोमीषा न मे ातमविप ।न मेत मवेायं स जीवु उते ॥ ११.३८॥न मे भोगो न मे रोगो न मे योगो न मे लयः ।न मे सव िमित ः स जीवु उते ॥ ११.३९॥न मऽेिं न मे जातं न मे वृं न मे यः ।अारोपो न मे ः स जीवु उते ॥ ११.४०॥अारों न मे िकिदपवादो न मे िचत ।्न मे िकिदहं य ु स जीवु उते ॥ ११.४१॥न मे शिुन म े श ुॅ ो न मे चकंै न मे ब ।न मे भतूं न मे काय स जीवु उते ॥ ११.४२॥न मे कोऽहं न मे चदें न मे नां न मे यम ।्न मे कि मे ः स जीवु उते ॥ ११.४३॥न मे मासं ं न मे रं न मे मदेो न मे शकृत ।्न मे कृपा न मऽेीित स जीवु उते ॥ ११.४४॥

RGall.pdf 53

॥ ौीिशवरहाग ता ऋभगुीता ॥

न मे सव न मे शंु न मे नीलं न मे पथृक ् ।न मे ः यं यो वा स जीवु उते ॥ ११.४५॥न मे तापं न मे लोभो न मे गौण न मे यशः ।न े म े तिमित ः स जीवु उते ॥ ११.४६॥न मे ॅािन म े ान ं न मे गु ं न मे कुलम ।्न मे िकििदित ायन स् जीवु उते ॥ ११.४७॥न मे ां न मे मां न मे हां न मे लयः ।न मे दवैिमित ः स जीवु उते ॥ ११.४८॥न मे ोतं न मे लािनः न मे शों न मे सखुम ।्न मे नू ं िचु स जीवु उते ॥ ११.४९॥न मे ाता न मे ान ं न मे यें न मे यम ।्न मे सव िमित ानी स जीवु उते ॥ ११.५०॥न मे तुं न मे मं न मे ो न मे हम ।्न मे गुन म े य ु स जीवु उते ॥ ११.५१॥न मे जडं न मे चैं न मे लान ं न मे शभुम ।्न मे न मिेत यिते स् जीवु उते ॥ ११.५२॥न मे गोऽं न मे सऽूं न मे पाऽं न मे कृपा ।न मे िकििदित ायी स जीवु उते ॥ ११.५३॥न मे चाा न मे नाा न मे ग न मे फलम ।्न मे ं िचु स जीवु उते ॥ ११.५४॥न मऽेासो न मे िवा न मे शािन म े दमः ।न मे परुिमित ानी स जीवु उते ॥ ११.५५॥न मे शं न मे शा न मे सिुन म े मनः ।न मे िवक इाः स जीवु उते ॥ ११.५६॥न मे जरा न मे बां न मे यौवनमविप ।न मे मिृतन म े ां स जीवु उते ॥ ११.५७॥न मे लोकं न मे भोगं न मे सव िमित तृः ।न मे मौनिमित ूां स जीवु उते ॥ ११.५८॥अहं ॄ हं ॄ हं ॄिेत िनयः ।िचदहं िचदहं चिेत स जीवु उते ॥ ११.५९॥

54 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवैाहं िचदवेाहं परवैाहं न सशंयः ।यमवे यं ोितः स जीवु उते ॥ ११.६०॥यमवे यं पँयते ्यमवे यं ितः ।ावे यं भतूः स जीवु उते ॥ ११.६१॥ाानं यं भ ुं े ाराेयं वस े ।ाराेयं पँय े स जीवु उते ॥ ११.६२॥यमवेाहमकेामः यमवे यं ूभःु ।पः यं पँय े स जीवु उते ॥ ११.६३॥जीविुूकरणं सव वदेषे ु लभम ।्यः णोित सकृािप ॄवै भवित यम ॥् ११.६४॥ये वदेवादिविधकितभदेबुापुयािभसितिधया पिरकशयः ।दहंे कीयमितःखपरं परािभ-षेां सखुाय न त ु जात ु तवशे पादात ॥् ११.६५॥कः सरते भवसागरमते-रसशं जिनमृुपम ।्ईशाच नािविधसबुोिधतभदेहीन-ानोडुपने ूतरेवभावयुः ॥ ११.६६॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेजीवुूकरणं नाम एकादशोऽायः ॥

१२ ॥ ादशोऽायः ॥ऋभःु -दहेमिुूकरणं िनदाघ ण ु लभम ।्ां न रित िवदहेाु एव सः ॥ १२.१॥ॄपः ूशााा नापः सदा सखुी ।पो महामौनी िवदहेाु एव सः ॥ १२.२॥सवा ा सव भतूाा शााा मिुविज तः ।एकाविज तः साी िवदहेाु एव सः ॥ १२.३॥लाा लािलतााहं लीलाा ामाऽकः ।तूीमाा भावाा िवदहेाु एव सः ॥ १२.४॥

RGall.pdf 55

॥ ौीिशवरहाग ता ऋभगुीता ॥

श ुॅ ाा यमााहं सवा ा ामाऽकः ।अजाा चामतृाा िह िवदहेाु एव सः ॥ १२.५॥आनाा िूयः ाा मोाा कोऽिप िनण यः ।इवेिमित िनायी िवदहेाु एव सः ॥ १२.६॥ॄवैाहं िचदवेाहं एकं वािप न िचते ।िचाऽणेवै यििेदहेाु एव सः ॥ १२.७॥िनयं च पिर अहं ॄिेत िनयः ।आनभिूरदहे ु िवदहेाु एव सः ॥ १२.८॥सवमीित नाीित िनयं ितित ।अहं ॄाि नाोऽि िवदहेाु एव सः ॥ १२.९॥िकित ्िचत क्दािच आानं न रसौ ।भावने यिते ि्वदहेाु एव सः ॥ १२.१०॥अहमाा परो ाा िचदााहं न िचते ।ाामीिप यो युो िवदहेाु एव सः ॥ १२.११॥तूीमवे ितू सव तू न िकन ।अहमथ पिरो िवदहेाु एव सः ॥ १२.१२॥परमाा गणुातीतः सवा ािप न समंतः ।सवभावाहाा यो िवदहेाु एव सः ॥ १२.१३॥कालभदें दशेभदें वभुदें भदेकम ।्िकिदें न याि िवदहेाु एव सः ॥ १२.१४॥अहं ं तिददं सोऽयं िकिािप न िवते ।असखुमाऽोऽहं िवदहेाु एव सः ॥ १२.१५॥िनग ुणाा िनराा िह िनाा िनिनण यः ।शूाा सूपो यो िवदहेाु एव सः ॥ १२.१६॥िवाा िवहीनाा कालाा कालहतेकुः ।दवेाा दवेहीनो यो िवदहेाु एव सः ॥ १२.१७॥माऽाा मयेहीनाा मढूााऽनाविज तः ।केवलाा पराा च िवदहेाु एव सः ॥ १२.१८॥सवऽ जडहीनाा सवषामराकः ।सवषािमित यूो िवदहेाु एव सः ॥ १२.१९॥

56 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सवसहीनिेत सिदानमाऽकः ।ाामीित न याो िवदहेाु एव सः ॥ १२.२०॥सव नाि तदीित िचाऽोऽीित सवदा ।ूबुो नाि याो िवदहेाु एव सः ॥ १२.२१॥केवलं परमाा यः केवलं ानिवमहः ।सामाऽपो यो िवदहेाु एव सः ॥ १२.२२॥जीवेरिेत चैिेत वदेशा े हं िित ।ॄवैिेत न याो िवदहेाु एव सः ॥ १२.२३॥ॄवै सवमवेाहं नात ि्किगवते ।्इवें िनयो भावः िवदहेाु एव सः ॥ १२.२४॥इदं चतैमवेिेत अहं चतैमवे िह ।इित िनयशूो यो िवदहेाु एव सः ॥ १२.२५॥चतैमाऽः सिंसः ाारामः सखुासनः ।सखुमाऽारो यो िवदहेाु एव सः ॥ १२.२६॥अपिरिपाा अणोरणिुविनम लः ।तयुा तीतः परानो िवदहेाु एव सः ॥ १२.२७॥नामािप नाि सवा ा न पो न च नािकः ।परॄपाा िवदहेाु एव सः ॥ १२.२८॥तयुा तीतः तोऽतीतः अतोऽतीतः स सयः ।अशभुाशभुशााा िवदहेाु एव सः ॥ १२.२९॥बमिुूशााा सवा ा चाराकः ।ूपाा परो ाा िवदहेाु एव सः ॥ १२.३०॥सवऽ पिरपणूा ा सव दा च परारः ।अराा नाा िवदहेाु एव सः ॥ १२.३१॥अबोधबोधहीनाा अजडो जडविज तः ।अतातसवा ा िवदहेाु एव सः ॥ १२.३२॥असमािधसमाः अलालविज तः ।अभतूो भतू एवाा िवदहेाु एव सः ॥ १२.३३॥िचयाा िचदाकाशिदानिदबंरः ।िचाऽप एवाा िवदहेाु एव सः ॥ १२.३४॥सिदानपाा सिदानिवमहः ।

RGall.pdf 57

॥ ौीिशवरहाग ता ऋभगुीता ॥

सिदानपणूा ा िवदहेाु एव सः ॥ १२.३५॥सदा ॄमयो िनं सदा ािन िनितः ।सदाऽखडकैपाा िवदहेाु एव सः ॥ १२.३६॥ूानघन एवाा ूानघनिवमहः ।िनानपरानो िवदहेाु एव सः ॥ १२.३७॥य दहेः िचाि य िकित ्िृत न ।सदाा ािन ो िवदहेाु एव सः ॥ १२.३८॥य िनवा सन ं िचं य ॄाना िितः ।योगाा योगयुाा िवदहेाु एव सः ॥ १२.३९॥चतैमाऽ एविेत ं सवमितन िह ।गणुागणुिवकाराो िवदहेाु एव सः ॥ १२.४०॥कालदशेािद नाो न माो नािृतः परः ।िनयं च पिरो िवदहेाु एव सः ॥ १२.४१॥भमूानापरानो भोगानिवविज तः ।साी च सािहीन िवदहेाु एव सः ॥ १२.४२॥सोऽिप कोऽिप न सो कोऽिप िकित ि्कि िकन ।आानाा िचदाा च िचदिचाहमवे च ॥ १२.४३॥य ूपानाा ॄाकारमपीह न ।पः यंोितिव दहेाु एव सः ॥ १२.४४॥वाचामगोचरानः सवियिवविज तः ।अतीतातीतभावो यो िवदहेाु एव सः ॥ १२.४५॥िचवृरेतीतो यिविृन भासकः ।सवविृिवहीनो यो िवदहेाु एव सः ॥ १२.४६॥तिन क्ाले िवदहेो यो दहेरणविज तः ।न लूो न कृशो वािप िवदहेाु एव सः ॥ १२.४७॥ईषमाऽितो यो व ै सदा सव िवविज तः ।ॄमाऽणे यिते ि्वदहेाु एव सः ॥ १२.४८॥परं ॄ परानः परमाा परारः ।पररैबााो िवदहेाु एव सः ॥ १२.४९॥शुवदेासारोऽयं शुसािन ितः ।तदेमिप यो िवदहेाु एव सः ॥ १२.५०॥

58 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄामतृरसाादो ॄामतृरसायनम ।्ॄामतृरस े मो िवदहेाु एव सः ॥ १२.५१॥ॄामतृरसाधारो ॄामतृरसः यम ।्ॄामतृरस े तृो िवदहेाु एव सः ॥ १२.५२॥ॄानपरानो ॄानरसूभः ।ॄानपरंोितिव दहेाु एव सः ॥ १२.५३॥ॄानरसानो ॄामतृिनररम ।्ॄानः सदानो िवदहेाु एव सः ॥ १२.५४॥ॄानानभुावो यो ॄामतृिशवाच नम ।्ॄानरसूीतो िवदहेाु एव सः ॥ १२.५५॥ॄानरसोाहो ॄामतृकुटुकः ।ॄानजनयै ुो िवदहेाु एव सः ॥ १२.५६॥ॄामतृवरे वासो ॄानालये ितः ।ॄामतृजपो य िवदहेाु एव सः ॥ १२.५७॥ॄानशरीराो ॄानिेयः िचत ।्ॄामतृमयी िवा िवदहेाु एव सः ॥ १२.५८॥ॄानदमदोो ॄामतृरसभंरः ।ॄािन सदा ो िवदहेाु एव सः ॥ १२.५९॥दहेमिुूकरणं सव वदेषे ु लभम ।्मयों त े महायोिगन ि्वदहेः ौवणावते ॥् १२.६०॥ः -अनाथ नाथ ते पदं भजामुासनाथ स-िशीथनाथमौिलसुंटलाटसज-ुिलदधमथं ूमाथनाथ पािह माम ॥् १२.६१॥िवभिूतभषूगाऽ त े िऽनऽेिमऽतािमयात ्मनःसरोहं णं तथेणने मे सदा ।ूबससंिृतॅममनौघसतौन वदे वदेमौिलरपाःखसितम ॥् १२.६२॥॥इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेदहेमिुूकरणवण न ं नाम ादशोऽायः ॥

RGall.pdf 59

॥ ौीिशवरहाग ता ऋभगुीता ॥

१३ ॥ ऽयोदशोऽायः ॥ऋभःु -णु लभं लोके सारात स्ारतरं परम ।्आपिमदं सव मानोऽ िकन ॥ १३.१॥सवमााि परमा परमाा पराकः ।िनानपाा ानोऽ िकन ॥ १३.२॥पणू पो महानाा पतूाा शाताकः ।िनिव कारपाा िनम लाा िनराकः ॥ १३.३॥शााशापाा ानोऽ िकन ।जीवाा परमाा िह िचािचािचयः ।एकाा एकपाा नकैाािवविज तः ॥ १३.४॥मुामुपाा मुामुिवविज तः ।मोपपाा ानोऽ िकन ॥ १३.५॥तैातैपाा तैातैिवविज तः ।सवविज तसवा ा ानोऽ िकन ॥ १३.६॥मदुामदुपाा मोाा दवेताकः ।सहीनसाराा ानोऽ िकन ॥ १३.७॥िनलाा िनम लाा बुाा पुषाकः ।आनाा जाा च ानोऽ िकन ॥ १३.८॥अगयाा गणाा च अमतृाामतृारः ।भतूभभिवाा ानोऽ िकन ॥ १३.९॥अिखलााऽनमुाा मानाा भावभावनः ।तयु पूसाा आनोऽ िकन ॥ १३.१०॥िनं ूपाा िनूिनण यः ।अहीनभावाा आनोऽ िकन ॥ १३.११॥असीनभावाा अहीनः यं ूभःु ।िवािवाशुाा मानामानिवहीनकः ॥ १३.१२॥िनािनिवहीनाा इहामऽुफलारः ।शमािदषशूाा ानोऽ िकन ॥ १३.१३॥ममुुुं च हीनाा शाा दमनाकः ।

60 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िनोपरतपाा ानोऽ िकन ॥ १३.१४॥सवकालितिताा समाधानािन ितः ।शुाा ािन ाा ानोऽ िकन ॥ १३.१५॥अकोशिवहीनाा ूाणकोशिवविज तः ।मनःकोशिवहीनाा ानोऽ िकन ॥ १३.१६॥िवानकोशहीनाा आनािदिवविज तः ।पकोशिवहीनाा ानोऽ िकन ॥ १३.१७॥िनिव कपाा सिवकिवविज तः ।शानिुवहीनाा ानोऽ िकन ॥ १३.१८॥var was शानिुव-हीनाालूदहेिवहीनाा सूदहेिवविज तः ।कारणािदिवहीनाा ानोऽ िकन ॥ १३.१९॥ँयानिुवशूाा ािदमाविज तः ।शाा समािधशूाा ानोऽ िकन ॥ १३.२०॥ूानवाहीनाा अहं ॄािविज तः ।तमािदवााा ानोऽ िकन ॥ १३.२१॥अयमाेभावाा सवा ा वाविज तः ।ओकंाराा गणुाा च ानोऽ िकन ॥ १३.२२॥जामीनपाा ावािवविज तः ।आनपपणूा ा ानोऽ िकन ॥ १३.२३॥भतूाा च भिवाा राा िचदाकः ।अनािदमपाा ानोऽ िकन ॥ १३.२४॥सवसहीनाा िचाऽमयः ।ातृयेािदहीनाा ानोऽ िकन ॥ १३.२५॥एकाा एकहीनाा तैातैिवविज तः ।यमाा भावाा ानोऽ िकन ॥ १३.२६॥तयुा ा िनमाा च यिििददमाकः ।भानाा मानहीनाा ानोऽ िकन ॥ १३.२७॥var was मानाावाचाविधरनकेाा वाानानकः ।सवहीनासवा ा ानोऽ िकन ॥ १३.२८॥आानमवे वी आानं भावय कम ।्

RGall.pdf 61

॥ ौीिशवरहाग ता ऋभगुीता ॥

ाानं यं भ ुं ानोऽ िकन ॥ १३.२९॥ाानमवे सु आानं यमवे िह ।ाानं यं पँयते ्माानं यं ौतुम ॥् १३.३०॥मािन यं तृः माानं यभंरः ।माानं यं भ ानोऽ िकन ॥ १३.३१॥माानं यं मोदं माानं यं िूयम ।्माानमवे मं ानोऽ िकन ॥ १३.३२॥आानमवे ौोतं आानं ौवणं भव ।आानं कामयिेम आ्ानं िनमच य ॥ १३.३३॥आानं ाघयिेमाानं पिरपालय ।आानं कामयिेम आ्नोऽ िकन ॥ १३.३४॥आवैयेिमयं भिूमः आवैदेिमदं जलम ।्आवैदेिमदं ोितरानोऽ िकन ॥ १३.३५॥आवैायमयं वायरुावैदेिमदम ि्वयत ।्आवैायमहारः आनोऽ िकन ॥ १३.३६॥आवैदेिमदं िचं आवैदेिमदं मनः ।आवैयेिमयं बिुरानोऽ िकन ॥ १३.३७॥आवैायमयं दहेः आवैायमयं गणुः ।आवैदेिमदं तम आ्नोऽ िकन ॥ १३.३८॥आवैायमयं मः आवैायमयं जपः ।आवैायमयं लोकः आनोऽ िकन ॥ १३.३९॥आवैायमयं शः आवैायमयं रसः ।आवैायमयं शः आनोऽ िकन ॥ १३.४०॥आवैायमयं गः आवैायमयं शमः ।आवैदेिमदं ःखं आवैदेिमदं सखुम ॥् १३.४१॥आीयमवेदें जगत आ्ीयः एव िह ।सषुु ं चाथाीयं आनोऽ िकन ॥ १३.४२॥आवै काय मावै ूायो ावैमयम ।्आीयमवेमतैं आनोऽ िकन ॥ १३.४३॥आीयमवेायं कोऽिप आवैदेिमदं िचत ।्आवैायमयं लोकः आनोऽ िकन ॥ १३.४४॥

62 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आवैदेिमदं ँयं आवैायमयं जनः ।आवैदेिमदं सव आनोऽ िकन ॥ १३.४५॥आवैायमयं शभंःु आवैदेिमदं जगत ।्आवैायमयं ॄा आनोऽ िकन ॥ १३.४६॥आवैायमयं सयू आवैदेिमदं जडम ।्आवैदेिमदं ानम आ्वैदेिमदम फ्लम ॥् १३.४७॥आवैायमयं योगः सव मामयं जगत ।्सव मामयं भतूं आनोऽ िकन ॥ १३.४८॥सवमामयं भािव सव मामयं गुः ।सव मामयं िश आनोऽ िकन ॥ १३.४९॥सवमामयं दवेः सव मामयं फलम ।्सव मामयं लं आनोऽ िकन ॥ १३.५०॥सवमामयं तीथ सव मामयं यम ।्सव मामयं मों आनोऽ िकन ॥ १३.५१॥सवमामयं कामं सव मामयं िबया ।सवमामयं बोधः आनोऽ िकन ॥ १३.५२॥सवमामयं िवा सव मामयं िदशः ।सवमामयं लोभः आनोऽ िकन ॥ १३.५३॥सवमामयं मोहः सव मामयं भयम ।्सव मामयं िचा आनोऽ िकन ॥ १३.५४॥सवमामयं धयै सव मामयं ीवुम ।्सव मामयं संआनोऽ िकन ॥ १३.५५॥सवमामयं बोधं सव मामयं ढम ।्सव मामयं मयें आनोऽ िकन ॥ १३.५६॥सवमामयं गुं सव मामयं शभुम ।्सव मामयं शुं आनोऽ िकन ॥ १३.५७॥सवमामयं सव समाा सदाकः ।पणू माा यं चाा परमाा परारः ॥ १३.५८॥इतोऽाा ततोऽाा ावैाा तततः ।सवमामयं संआनोऽ िकन ॥ १३.५९॥

RGall.pdf 63

॥ ौीिशवरहाग ता ऋभगुीता ॥

सवमापं िह ँयाँयं चराचरम ।्सव मामयं ौुा मिुमाोित मानवः ॥ १३.६०॥तशिभ गवानमुाधवोिविचऽकायाकजामत ।सकुारणं काय परंपरािभःस एव मायािवततोऽयाा ॥ १३.६१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव माूकरणं नाम ऽयोदशोऽायः ॥

१४ ॥ चतदु शोऽायः ॥ऋभःु -णु सव ॄवै सं सं िशवं शप े ।िनयनेायोगी अत ि्कि िकन ॥ १४.१॥अणमुाऽमसिूपं अणमुाऽिमदं ीवुम ।्अणमुाऽशरीरं च अत ि्कि िकन ॥ १४.२॥सवमावै शुाा सव िचाऽमयम ।्िनिनम लशुाा अत ि्कि िकन ॥ १४.३॥अणमुाऽ े िविचाा सव न णमुाऽकम ।्अणमुाऽमसकंो अत ि्कि िकन ॥ १४.४॥चतैमाऽं सं चतैं परमं पदम ।्आनं परमं मान ं इदं ँयं न िकन ॥ १४.५॥चतैमाऽमकारः चतैं सकलं यम ।्आनं परमं मान ं इदं ँयं न िकन ॥ १४.६॥आनाहमवेाि अहमवे िचदयः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.७॥अहमवे िह गुाा अहमवे िनररम ।्आनं परमं मान ं इदं ँयं न िकन ॥ १४.८॥अहमवे परं ॄ अहमवे गरुोग ुः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.९॥अहमवेािखलाधार अहमवे सखुात स्खुम ।्

64 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आनं परमं मान ं इदं ँयं न िकन ॥ १४.१०॥अहमवे परं ोितरहमवेािखलाकः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.११॥अहमवे िह तृाा अहमवे िह िनग ुणः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१२॥अहमवे िह पणूा ा अहमवे परुातनः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१३॥अहमवे िह शााा अहमवे िह शातः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१४॥अहमवे िह सवऽ अहमवे िह सिुरः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१५॥अहमवे िह जीवाा अहमवे परारः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१६॥अहमवे िह वााथ अहमवे िह शरः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१७॥अहमवे िह ल अहमवे ूकाशकः ।आनं परमं मान ं इदं ँयं न िकन ॥ १४.१८॥अहमवेाहमवेाहं अहमवे यं यम ।्अहमवे परानोऽहमवे िह िचयः ॥ १४.१९॥अहमवे िह शुाा अहमवे िह सयः ।अहमवे िह शूाा अहमवे िह सव गः ॥ १४.२०॥अहमवे िह वदेाः अहमवे िह िचरः ॥ १४.२१॥अहमवे िह िचाऽं अहमवे िह िचयः ।अ िकित ि्चिूपादहं बािवविज तः ॥ १४.२२॥अहं न िकिद ्ॄाा अहं नादहं परम ।्िनशुिवमुोऽहं िनतृो िनरनः ॥ १४.२३॥आनं परमानमत ि्कि िकन ।नाि िकिाि िकित न्ाि िकित प्रारात ॥् १४.२४॥आवैदें जगत स्व मावैदें मनोभवम ।्आवैदें सखुं सव आवैदेिमदं जगत ॥् १४.२५॥

RGall.pdf 65

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै सव िचाऽं अहं ॄवै केवलम ।्आनं परमं मान ं इदं ँयं न िकन ॥ १४.२६॥ँयं सव परं ॄ ँयं नावे सवदा ।ॄवै सवसो ॄवै न परं िचत ।्आनं परमं मान ं इदं ँयं न िकन ॥ १४.२७॥ॄवै ॄ िचिूपं िचदवें िचयं जगत ।्असदवे जगव असदवे ूपकम ॥् १४.२८॥असदवेाहमवेाि असदवे मवे िह ।असदवे मनोविृरसदवे गणुागणुौ ॥ १४.२९॥असदवे मही सवा असदवे जलं सदा ।असदवे जगािन असदवे च तजेकम ॥् १४.३०॥असदवे सदा वायरुसदवेदेिमिप ।अहारमसिुॄ वै जगतां गणः ॥ १४.३१॥असदवे सदा िचमावैदें न सशंयः ।असदवेासरुाः सव असदवेदेराकृितः ॥ १४.३२॥असदवे सदा िवं असदवे सदा हिरः ।असदवे सदा ॄा तिृरसदवे िह ॥ १४.३३॥असदवे महादवेः असदवे गणेरः ।असदवे सदा चोमा असत ्ो गणेराः ॥ १४.३४॥असदवे सदा जीव असदवे िह दहेकम ।्असदवे सदा वदेा असहेामवे च ॥ १४.३५॥धमशां परुाणं च असे सिवॅमः ।असदवे िह सव च असदवे परंपरा ॥ १४.३६॥असदवेदेमामसदवे मनुीराः ।असदवे सदा लोका लोा असदवे िह ॥ १४.३७॥असदवे सखुं ःखं असदवे जयाजयौ ।असदवे परं बमसिुरिप ीवुम ॥् १४.३८॥असदवे मिृतज असदवे जडाजडम ।्असदवे जगत स्व मसदवेाभावना ॥ १४.३९॥असदवे च पािण असदवे पदं शभुम ।्असदवे सदा चाहमसदवे मवे िह ॥ १४.४०॥

66 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

असदवे िह सवऽ असदवे चलाचलम ।्अस सकलं भतूमसं सकलं फलम ॥् १४.४१॥असमिखलं िवमसमिखलो गणुः ।असमिखलं शषेमसमिखलं जगत ॥् १४.४२॥असमिखलं पापं असं ौवणऽयम ।्असं च सजातीयिवजातीयमसत स्दा ॥ १४.४३॥असमिधकारा अिना िवषयाः सदा ।असदवे िह दवेाा असदवे ूयोजनम ॥् १४.४४॥असदवे शमं िनं असदवे शमोऽिनशम ।्असदवे ससहंे असुं सरुासरुम ॥् १४.४५॥var was असदवे च सहंेअसदवेशेभावं चासदवेोपामवे िह ।अस कालदशेािद असत ्ऽेािदभावनम ॥् १४.४६॥तधमा धम च असदवे िविनण यः ।अस सवकमा िण असदपरॅमः ॥ १४.४७॥अस िचसाव अस लूदहेकम ।्अस िलदहंे च सं सं िशवं शप े ॥ १४.४८॥असंग नरकं असं तवं सखुम ।्अस माहकं सव असं मापकम ॥् १४.४९॥असं सवावं असं त े िशवे शप े ।var was सवानंअसं वत मानां असं भतूपकम ॥् १४.५०॥असं िह भिवां सं सं िशवे शप े ।असत प्वू मसमसदिमदं जगत ॥् १४.५१॥असदवे सदा ूायं असदवे न सशंयः ।असदवे सदा ानमानयेमवे च ॥ १४.५२॥असं सव दा िवमसं सव दा जडम ।्असं सव दा ँयं भाित तौ रवत ॥् १४.५३॥असं सव दा भावः असं कोशसभंवम ।्असं सकलं मं सं सं न सशंयः ॥ १४.५४॥आनोऽगाि नानािमदं सदा ।आनोऽषृवैदें सं सं न सशंयः ॥ १४.५५॥

RGall.pdf 67

॥ ौीिशवरहाग ता ऋभगुीता ॥

आनोऽखुं नाि आनोऽ िकन ।आनोऽा गितना ि ितमािन सवदा ॥ १४.५६॥आनोऽ िह ािप आनोऽत त्णृं न िह ।आनोऽ िकि िचदानो न िह ॥ १४.५७॥आानूकरणमतेऽेिभिहतं मया ।यः णोित सकृिान ्ॄ वै भवित यम ॥् १४.५८॥सकृवणमाऽणे सोबिवमिुदम ।्एताथ माऽं व ै गणृन स्विव मुत े ॥ १४.५९॥सतूः -पणू सं महशें भज िनयतदा योऽरायिैव हीनःसो िनो िनिव को भवित भिुव सदा ॄभतूो ऋताा ।िविमिरीशे िशविवमलपदे िवते भासतऽेःआरामोऽभ वित िनयतं िवभतूो मतृ ॥ १४.६०॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेआानूकरणवण न ं नाम चतदु शोऽायः ॥

१५ ॥ पदशोऽायः ॥ऋभःु -महारहं वािम गुात ग्ुतरं पनुः ।अलभं लोके सव ॄवै केवलम ॥् १५.१॥ॄमाऽिमदं सव ॄमाऽमस िह ।ॄमाऽं ौतुं सव सव ॄवै केवलम ॥् १५.२॥ॄमाऽं महायं ॄमाऽं िबयाफलम ।्ॄमाऽं महावां सव ॄवै केवलम ॥् १५.३॥ॄमाऽं जगव ॄमाऽं जडाजडम ।्ॄमाऽं परं दहंे सव ॄवै केवलम ॥् १५.४॥ॄमाऽं गणुं ूों ॄमाऽमहं महत ।्ॄमाऽं परं ॄ सव ॄवै केवलम ॥् १५.५॥ॄमाऽिमदं व ु ॄमाऽं स च पमुान ।्ॄमाऽं च यत ि्कित स्व ॄवै केवलम ॥् १५.६॥ॄमाऽमनाा ॄमाऽं परं सखुम ।्

68 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄमाऽं परं ान ं सव ॄवै केवलम ॥् १५.७॥ॄमाऽं परं पारं ॄमाऽं परुऽयम ।्ॄमाऽमनकें सव ॄवै केवलम ॥् १५.८॥ॄवै केवलं गं ॄवै परमं पदम ।्ॄवै केवलं याणं सव ॄवै केवलम ॥् १५.९॥ॄवै केवलं श शं ॄवै केवलम ।्ॄवै केवलं पं सव ॄवै केवलम ॥् १५.१०॥ॄवै केवलं लोकं रसो ॄवै केवलम ।्ॄवै केवलं िचं सव ॄवै केवलम ॥् १५.११॥तदं च सदा ॄ ं पदं ॄ एव िह ।असीवे पदं ॄ ॄैं केवलम स्दा ॥ १५.१२॥ॄवै केवलं गुं ॄ बां च केवलम ।्ॄवै केवलं िनं सव ॄवै केवलम ॥् १५.१३॥ॄवै तलानीित जगदायोः िितः ।ॄवै जगदां सव ॄवै केवलम ॥् १५.१४॥ॄवै चाि नाीित ॄवैाहं न सशंयः ।ॄवै सव यत ि्कित स्व ॄवै केवलम ॥् १५.१५॥ॄवै जामत स्व िह ॄमाऽमहं परम ।्ॄवै समिं ॄवै तयु मुत े ॥ १५.१६॥ॄवै सा ॄवै ॄवै गुभावनम ।्ॄवै िशसावं मों ॄवै केवलम ॥् १५.१७॥पवूा परं च ॄवै पणू ॄ सनातनम ।्ॄवै केवलं साात स्व ॄवै केवलम ॥् १५.१८॥ॄ सिखुं ॄ पणू ॄ सनातनम ।्ॄवै केवलं साात स्व ॄवै केवलम ॥् १५.१९॥ॄवै केवलं सित स्खुं ॄवै केवलम ।्आनं ॄ सवऽ िूयपमवितम ॥् १५.२०॥शभुवासनया जीवं िशववाित सवदा ।पापवासनया जीवो नरकं भोवत ि्तम ॥् १५.२१॥ॄवैिेयवानं ॄवै िवषयािदवत ।्

RGall.pdf 69

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै वहार सव ॄवै केवलम ॥् १५.२२॥ॄवै सवमानं ॄवै ानिवमहम ।्ॄवै मायाकाया ं सव ॄवै केवलम ॥् १५.२३॥ॄवै यसानं ॄवै दयारम ।्ॄवै मोसारां सव ॄवै केवलम ॥् १५.२४॥ॄवै शुाशुं च सव ॄवै कारणम ।्ॄवै काय भलूोकं सव ॄवै केवलम ॥् १५.२५॥ॄवै िनतृाा ॄवै सकलं िदनम ।्ॄवै तू भतूाा सव ॄवै केवलम ॥् १५.२६॥ॄवै वदेसाराथ ः ॄवै ानगोचरम ।्ॄवै योगयोगां सव ॄवै केवलम ॥् १५.२७॥नानापाद ्ॄ उपािधने ँयते ।मायामाऽिमित ाा वतुो नाि ततः ॥ १५.२८॥ॄवै लोकवाित ॄवै जनवथा ।ॄवै पवाित वतुो नाि िकन ॥ १५.२९॥ॄवै दवेताकारं ॄवै मिुनमडलम ।्ॄवै ानपं च सव ॄवै केवलम ॥् १५.३०॥ॄवै ानिवान ं ॄवै परमेरः ।ॄवै शुबुाा सव ॄवै केवलम ॥् १५.३१॥ॄवै परमानदं ॄवै ापकं महत ।्ॄवै परमाथ च सव ॄवै केवलम ॥् १५.३२॥ॄवै यपं च ॄ हं च केवलम ।्ॄवै जीवभतूाा सव ॄवै केवलम ॥् १५.३३॥ॄवै सकलं लोकं ॄवै गुिशकम ।्ॄवै सविसिं च सव ॄवै केवलम ॥् १५.३४॥ॄवै सवमं च ॄवै सकलं जपम ।्ॄवै सवकाय च सव ॄवै केवलम ॥् १५.३५॥ॄवै सवशां ॄवै दयारम ।्ॄवै सवकैवं सव ॄवै केवलम ॥् १५.३६॥ॄवैारभाव ॄवैारलणम ।्

70 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवै ॄप सव ॄवै केवलम ॥् १५.३७॥ॄवै सभवनं ॄवैाहं न सशंयः ।ॄवै तदाथ सव ॄवै केवलम ॥् १५.३८॥ॄवैाहंपदाथ ॄवै परमेरः ।ॄवै पंदाथ सव ॄवै केवलम ॥् १५.३९॥ॄवै यत प्रमं ॄवैिेत परायणम ।्ॄवै कलनाभावं सव ॄवै केवलम ॥् १५.४०॥ॄ सव न सहेो ॄवै ं सदािशवः ।ॄवैदें जगत स्व सव ॄवै केवलम ॥् १५.४१॥ॄवै सवसलुभं ॄवैाा यं यम ।्ॄवै सखुमाऽात स्व ॄवै केवलम ॥् १५.४२॥ॄवै सव ॄवै ॄणोऽदसत स्दा ।ॄवै ॄमाऽाा सव ॄवै केवलम ॥् १५.४३॥ॄवै सववााथ ः ॄवै परमं पदम ।्ॄवै सासं च सव ॄवै केवलम ॥् १५.४४॥ॄवैकैमनां ॄवैकंै न सशंयः ।ॄवैकंै िचदानः सव ॄवै केवलम ॥् १५.४५॥ॄवैकंै सखुं िनं ॄवैकंै परायणम ।्ॄवैकंै परं ॄ सव ॄवै केवलम ॥् १५.४६॥ॄवै िचत ्यं ं ॄवै गणुविज तम ।्ॄवैािकं सव सव ॄवै केवलम ॥् १५.४७॥ॄवै िनम लं सव ॄवै सलुभं सदा ।ॄवै सं सानां सव ॄवै केवलम ॥् १५.४८॥ॄवै सौं सौं च ॄवैाहं सखुाकम ।्ॄवै सवदा ूों सव ॄवै केवलम ॥् १५.४९॥ॄवैमिखलं ॄ ॄकंै सवसािकम ।्ॄवै भिूरभवनं सव ॄवै केवलम ॥् १५.५०॥ॄवै पिरपणूा ा ॄवैं सारमयम ।्ॄवै कारणं मलंू ॄवैकंै परायणम ॥् १५.५१॥ॄवै सवभतूाा ॄवै सखुिवमहम ।्

RGall.pdf 71

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै िनतृाा सव ॄवै केवलम ॥् १५.५२॥ॄवैातैमाऽाा ॄवैाकाशवत ्ू भःु ।ॄवै दयानः सव ॄवै केवलम ॥् १५.५३॥ॄणोऽत प्रं नाि ॄणोऽग च ।ॄणोऽदहं नाहं सव ॄवै केवलम ॥् १५.५४॥ॄवैासखुं नाि ॄणोऽत फ्लं न िह ।ॄणोऽत त्णृं नाि सव ॄवै केवलम ॥् १५.५५॥ॄणोऽत प्दं िमा ॄणोऽ िकन ।ॄणोऽगिा सव ॄवै केवलम ॥् १५.५६॥ॄणोऽदहं िमा ॄमाऽोहमवे िह ।ॄणोऽो गुना ि सव ॄवै केवलम ॥् १५.५७॥ॄणोऽदसत क्ाय ॄणोऽदसपःु ।ॄणोऽनो नाि सव ॄवै केवलम ॥् १५.५८॥ॄणोऽगिा ॄणोऽ िकन ।ॄणोऽ चाहा सव ॄवै केवलम ॥् १५.५९॥ॄवै सविमवें ूों ूकरणं मया ।यः पठेत ौ्ावयते स्ो ॄवै भवित यम ॥् १५.६०॥अि ॄिेत वदे े इदिमदमिखलं वदे सो सवते ।्सास जगथा ौिुतवचो ॄवै तािदकम ॥्यतो िववैदें पिरठित मोहने जगित ।अतो िवापादो पिरभवित ॄवै िह सदा ॥ १५.६१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄवै सव ूकरणिनपणं नाम पदशोऽायः ॥

१६ ॥ षोडशोऽायः ॥ऋभःु -अं लभं वे वदेशाागमािदष ु ।व ु सावधानने असदवे िह केवलम ॥् १६.१॥यििद ्ँयते लोके यििाषते सदा ।यििद ्भुत े ािप तवमसदवे िह ॥ १६.२॥

72 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

यत ि्किपं वािप ान ं वा जलमवे वा ।आनोऽत प्रं यत अ्सत स्व न सशंयः ॥ १६.३॥िचकाय बिुकाय मायाकाय तथवै िह ।आनोऽत प्रं िकित त्वमसदवे िह ॥ १६.४॥अहायाः परं पं इदंं सिमिप ।आनोऽत प्रं िकित त्वमसदवे िह ॥ १६.५॥नानामवे पं वहारः िचत ्िचत ।्आीय एव सवऽ तवमसदवे िह ॥ १६.६॥तभदें जगदें सव भदेमसकम ।्इाभदें जगदें तवमसदवे िह ॥ १६.७॥तैभदें िचऽभदें जामदें मनोमयम ।्अहंभदेिमदभंदेमसदवे िह केवलम ॥् १६.८॥भदें सिुभदें तयु भदेमभदेकम ।्कतृ भदें काय भदें गणुभदें रसाकम ।्िलभदेिमदभंदेमसदवे िह केवलम ॥् १६.९॥आभदेमसदें सदेमसदविप ।अाभावसदेम अ्सदवे िह केवलम ॥् १६.१०॥अिभदें नािभदेमभदें भदेिवॅमः ।ॅािभदें भिूतभदेमसदवे िह केवलम ॥् १६.११॥पनुरऽ सदेिमदमऽ वा भयम ।्पुयभदें पापभदें असदवे िह केवलम ॥् १६.१२॥सभदें तदें सदा सव ऽ भदेकम ।्ानाानमयं सव असदवे िह केवलम ॥् १६.१३॥ॄभदें ऽभदें भतूभौितकभदेकम ।्इदभंदेमहंभदें असदवे िह केवलम ॥् १६.१४॥वदेभदें दवेभदें लोकानां भदेमीशम ।्पारमसिम अ्सदवे िह केवलम ॥् १६.१५॥ानिेयमसिं कमियमसदा ।असदवे च शां असं तलं तथा ॥ १६.१६॥असं पभतूामसं पदवेताः ।असं पकोशाम अ्सदवे िह केवलम ॥् १६.१७॥

RGall.pdf 73

॥ ौीिशवरहाग ता ऋभगुीता ॥

असं षिकारािद असं षमिूम णाम ।्असमिरषग मसं षडृतुदा ॥ १६.१८॥var was तथाअसं ादशमासाः असं वरथा ।असं षडवां षालमसदवे िह ॥ १६.१९॥असमवे षां असदवे िह केवलम ।्असदवे सदा ान ं असदवे िह केवलम ॥् १६.२०॥अनुमंु नों च असदवे िह केवलम ।्असकरणं ूों सव वदेषे ु लभम ॥् १६.२१॥भयूः ण ुं योगी सााों ॄवीहम ।्साऽमहमवेाा सिदान केवलम ॥् १६.२२॥सयानभतूाा िचयानसनः ।िचयानसोहिचदानो िह केवलम ॥् १६.२३॥िचाऽोितरािाऽोितिवमहः ।िचाऽोितरीशानः सव दानकेवलम ॥् १६.२४॥िचाऽोितरिखलं िचाऽोितरहम ।्िचाऽं सव मवेाहं सव िचाऽमवे िह ॥ १६.२५॥िचाऽमवे िचं च िचाऽं मो एव च ।िचाऽमवे मननं िचाऽं ौवणं तथा ॥ १६.२६॥िचाऽमहमवेाि सव िचाऽमवे िह ।िचाऽं िनग ुणं ॄ िचाऽं सगणुं परम ॥् १६.२७॥िचाऽमहमवे ं सव िचाऽमवे िह ।िचाऽमवे दयं िचाऽं िचयं सदा ॥ १६.२८॥िचदवे ं िचदवेाहं सव िचाऽमवे िह ।िचाऽमवे शां िचाऽं शािलणम ॥् १६.२९॥िचाऽमवे िवान ं िचाऽं ॄ केवलम ।्िचाऽमवे सकंं िचाऽं भवुनऽयम ॥् १६.३०॥िचाऽमवे सव ऽ िचाऽं ापको गुः ।िचाऽमवे शुं िचाऽं ॄ केवलम ॥् १६.३१॥िचाऽमवे चतैं िचाऽं भारािदकम ।्िचाऽमवे साऽं िचाऽं जगदवे िह ॥ १६.३२॥िचाऽमवे सम िचाऽं िनमलम ।्

74 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िचाऽमवे िह ॄ िचाऽं हिररवे िह ॥ १६.३३॥िचाऽमवे मौनाा िचाऽं िसिरवे िह ।िचाऽमवे जिनतं िचाऽं सखुमवे िह ॥ १६.३४॥िचाऽमवे गगनं िचाऽं पव तं जलम ।्िचाऽमवे नऽं िचाऽं मघेमवे िह ॥ १६.३५॥िचदवे दवेताकारं िचदवे िशवपजूनम ।्िचाऽमवे कािठं िचाऽं शीतलं जलम ॥् १६.३६॥िचाऽमवे मं िचाऽं ँयभावनम ।्िचाऽमवे सकलं िचाऽं भवुन ं िपता ॥ १६.३७॥िचाऽमवे जननी िचाऽााि िकन ।िचाऽमवे नयनं िचाऽं ौवणं सखुम ॥् १६.३८॥िचाऽमवे करणं िचाऽं काय मीरम ।्िचाऽं िचयं सं िचाऽं नाि नाि िह ॥ १६.३९॥िचाऽमवे वदेां िचाऽं ॄ िनयम ।्िचाऽमवे सािव िचाऽं भाित िनशः ॥ १६.४०॥िचदवे जगदाकारं िचदवे परमं पदम ।्िचदवे िह िचदाकारं िचदवे िह िचदयः ॥ १६.४१॥िचदवे िह िशवाकारं िचदवे िह िशविवमहः ।िचदाकारिमदं सव िचदाकारं सखुासखुम ॥् १६.४२॥िचदवे िह जडाकारं िचदवे िह िनररम ।्िचदवेकलनाकारं जीवाकारं िचदवे िह ॥ १६.४३॥िचदवे दवेताकारं िचदवे िशवपजूनम ।्िचदवे ं िचदवेाहं सव िचाऽमवे िह ॥ १६.४४॥िचदवे परमाकारं िचदवे िह िनरामयम ।्िचाऽमवे सततं िचाऽं िह परायणम ॥् १६.४५॥िचाऽमवे वरैायं िचाऽं िनग ुणं सदा ।िचाऽमवे सारं िचाऽं मतकम ॥् १६.४६॥िचदाकारिमदं िवं िचदाकारं जगयम ।्िचदाकारमहारं िचदाकारं परात प्रम ॥् १६.४७॥िचदाकारिमदं भदें िचदाकारं तणृािदकम ।्िचदाकारं िचदाकाशं िचदाकारमपकम ॥् १६.४८॥

RGall.pdf 75

॥ ौीिशवरहाग ता ऋभगुीता ॥

िचदाकारं महानं िचदाकारं सखुात स्खुम ।्िचदाकारं सखुं भों िचदाकारं परं गुम ॥् १६.४९॥िचदाकारिमदं िवं िचदाकारिमदं पमुान ।्िचदाकारमजं शां िचदाकारमनामयम ॥् १६.५०॥िचदाकारं परातीतं िचदाकारं िचदवे िह ।िचदाकारं िचदाकाशं िचदाकाशं िशवायते ॥ १६.५१॥िचदाकारं सदा िचं िचदाकारं सदाऽमतृम ।्िचदाकारं िचदाकाशं तदा सवा रारम ॥् १६.५२॥िचदाकारिमदं पणू िचदाकारिमदं िूयम ।्िचदाकारिमदं सव िचदाकारमहं सदा ॥ १६.५३॥िचदाकारिमदं ानं िचदाकारं दरम ।्िचदाबोधं िचदाकारं िचदाकाशं ततं सदा ॥ १६.५४॥िचदाकारं सदा पणू िचदाकारं महलम ।्िचदाकारं परं तं िचदाकारं परं भवान ॥् १६.५५॥िचदाकारं सदामोदं िचदाकारं सदा मतृम ।्िचदाकारं परं ॄ िचदहं िचदहं सदा ॥ १६.५६॥िचदहं िचदहं िचं िचं न सशंयः ।िचदवे जगदाकारं िचदवे िशवशरः ॥ १६.५७॥िचदवे गगनाकारं िचदवे गणनायकम ।्िचदवे भवुनाकारं िचदवे भवभावनम ॥् १६.५८॥िचदवे दयाकारं िचदवे दयेरः ।िचदवे अमतृाकारं िचदवे चलनादम ॥् १६.५९॥िचदवेाहं िचदवेाहं िचयं िचयं सदा ।िचदवे सिवासं िचदवे ॄभावनम ॥् १६.६०॥िचदवे परमं दवें िचदवे दयालयम ।्िचदवे सकलाकारं िचदवे जनमडलम ॥् १६.६१॥िचदवे सव मानं िचदवे िूयभाषणम ।्िचदवे ं िचदवेाहं सव िचाऽमवे िह ॥ १६.६२॥िचदवे परमं ान ं िचदवे परमहणम ।्िचदवे ं िचदवेाहं सव िचयमवे िह ॥ १६.६३॥

76 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िचदवे ं ूकरणं सव वदेषे ु लभम ।्सकृवणमाऽणे ॄवै भवित ीवुम ॥् १६.६४॥यािभानयोगािनमिृतिववशाः शातं विृिभयमायामोहिैव हीना दरभयजं िछते मिजातम ।्िवं िवािधकरसं भवित भवतो दशनादाकामःसो िनो िनिव को भवित भिुव सदा ॄभतूोऽराा ॥ १६.६५॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिचदवेंू करणवण न ं नाम षोडशोऽायः ॥

१७ ॥ सदशोऽायः ॥ऋभःु -िनदाघ ण ु गुं म े सव िसासहम ।्तैातैिमदं शूं शां ॄवै सवदा ॥ १७.१॥अहमवे परं ॄ अहमवे परात प्रम ।्तैातैिमदं शूं शां ॄवै केवलम ॥् १७.२॥अहमवे िह शााा अहमवे िह सवगः ।अहमवे िह शुाा अहमवे िह िनशः ॥ १७.३॥अहमवे िह नानाा अहमवे िह िनग ुणः ।अहमवे िह िनाा अहमवे िह कारणम ॥् १७.४॥अहमवे िह जगत स्व इदं चवैाहमवे िह ।अहमवे िह मोदाा अहमवे िह मिुदः ॥ १७.५॥अहमवे िह चतैं अहमवे िह िचयः ।अहमवे िह चतैमहं सवा रः सदा ॥ १७.६॥अहमवे िह भतूाा भौितकं हमवे िह ।अहमवे मवेाहमहमवेाहमवे िह ॥ १७.७॥जीवाा हमवेाहमहमवे परेरः ।अहमवे िवभिुन महमवे यं सदा ॥ १७.८॥अहमवेारं साात अ्हमवे िह मे िूयम ।्अहमवे सदा ॄ अहमवे सदाऽयः ॥ १७.९॥अहमवेाहमवेाम े अहमवेारारः ।अहमवे िचदाकाशमहमवेावभासकः ॥ १७.१०॥

RGall.pdf 77

॥ ौीिशवरहाग ता ऋभगुीता ॥

अहमवे सदा ॐा अहमवे िह रकः ।अहमवे िह लीलाा अहमवे िह िनयः ॥ १७.११॥अहमवे सदा साी मवे ं परुातनः ।मवे िह परं ॄ मवे िह िनररम ॥् १७.१२॥अहमवेाहमवेाहमहमवे मवे िह ।अहमवेायाकारः अहमवे िवदहेकः ॥ १७.१३॥अहमवे ममाधारः अहमवे सदाकः ।अहमवेोपशााा अहमवे ितितकः ॥ १७.१४॥अहमवे समाधान ं ौा चाहमवे िह ।अहमवे महाोम अहमवे कलाकः ॥ १७.१५॥अहमवे िह कामाः अहमवे सदारः ।अहमवे परुा अहं पादहं सदा ॥ १७.१६॥अहमवे िह िवाा अहमवे िह केवलम ।्अहमवे परं ॄ अहमवे परारः ॥ १७.१७॥अहमवे िचदानः अहमवे सखुासखुम ।्अहमवे गुं च अहमवेातुः सदा ॥ १७.१८॥अहमवे िह वदेाः अहमवे िह िचनः ।दहेोऽहं शुचतैः अहं सशंयविज तः ॥ १७.१९॥अहमवे परं ोितरहमवे परं पदम ।्अहमवेािवनाँयाा अहमवे परुातनः ॥ १७.२०॥अहं ॄ न सहेः अहमवे िह िनलः ।अहं तयु न सहेः अहमाा न सशंयः ॥ १७.२१॥अहिमिप हीनोऽहमहं भावनविज तः ।अहमवे िह भावाा अहमवे िह शोभनम ॥् १७.२२॥अहमवे णातीतः अहमवे िह मलम ।्अहमवेातुानः अहमवे िनररम ॥् १७.२३॥अहमवेाूमयेाा अहं सकंविज तः ।अहं बुः परंधाम अहं बिुिवविज तः ॥ १७.२४॥अहमवे सदा सं अहमवे सदासखुम ।्अहमवे सदा लं अहं सलुभकारणम ॥् १७.२५॥अहं सलुभिवान ं लभो ािननां सदा ।

78 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अहं िचाऽ एवाा अहमवे िह िचनः ॥ १७.२६॥अहमवे मवेाहं ॄवैाहं न सशंयः ।अहमाा न सहेः सव ापी न सशंयः ॥ १७.२७॥अहमाा िूयं सं सं सं पनुः पनुः ।अहमााऽजरो ापी अहमवेानो गुः ॥ १७.२८॥अहमवेामतृो मोो अहमवे िह िनलः ।अहमवे िह िनाा अहं मुो न सशंयः ॥ १७.२९॥अहमवे सदा शुः अहमवे िह िनग ुणः ।अहं ूपहीनोऽहं अहं दहेिवविज तः ॥ १७.३०॥अहं कामिवहीनाा अहं मायािवविज तः ।अहं दोषूवृाा अहं ससंारविज तः ॥ १७.३१॥अहं सरिहतो िवकरिहतः िशवः ।अहमवे िह तयुा ा अहमवे िह िनम लः ॥ १७.३२॥अहमवे सदा ोितरहमवे सदा ूभःु ।अहमवे सदा ॄ अहमवे सदा परः ॥ १७.३३॥अहमवे सदा ानमहमवे सदा मृः ।अहमवे िह िचं च अहं मानिवविज तः ॥ १७.३४॥अहंकार ससंारमहारमसदा ।अहमवे िह िचाऽं मोऽाि नाि िह ॥ १७.३५॥अहमवे िह मे सं मोऽाि िकन ।मोऽदं नाि मोऽत ्दं निह ॥ १७.३६॥पुयिमिप न ािप पापिमिप नाि िह ।इदं भदेमयं भदें सदसदेिमिप ॥ १७.३७॥नाि नाि या सं सं सं पनुः पनुः ।नाि नाि सदा नाि सव नाीित िनयः ॥ १७.३८॥इदमवे परं ॄ अहं ॄ मवे िह ।कालो ॄ कला ॄ काय ॄ णं तदा ॥ १७.३९॥सव ॄाहं ॄ ॄाीित न सशंयः ।िचं ॄ मनो ॄ सं ॄ सदाऽहम ॥् १७.४०॥िनग ुणं ॄ िनं च िनररमहं परः ।

RGall.pdf 79

॥ ौीिशवरहाग ता ऋभगुीता ॥

आं ॄ एवाहं आं च निह िचत ॥् १७.४१॥अहिमिप वाता ऽिप रणं भाषणं न च ।सव ॄवै सहेिमिप न िह िचत ॥् १७.४२॥वा नाि न सहेः एषा गीता सुलभः ।सो मोूदं तेत स्ो मिुं ूयित ॥ १७.४३॥स एव परं ॄ पदं ूाोित िनयः ।सकृवणमाऽणे सो मिुं ूयित ॥ १७.४४॥एत ु लभं लोके ऽलैोऽेिप च लभम ।्अहं ॄ न सहे इवें भावयते ्ढम ।्ततः सव पिर तू ित यथा सखुम ॥् १७.४५॥सतूः -भवुनगगनमानयोगासेयमिनयमिवशषेभै रागासःै ।सखुमखुभिरताशाः कोशपाशािहीनािद मिुदतपराशाः शाभंवाः शभंवु ॥ १७.४६॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव िसासमंहूकरणं नाम सदशोऽायः ॥

१८ ॥ अादशोऽायः ॥ऋभःु -णु भयूः परं तं सो मोूदायकम ।्सव ॄवै सततं सव शां न सशंयः ॥ १८.१॥ॄारिमदं सव पराकारिमदं निह ।इदिमिप योषं वयिमिप भाषणम ॥् १८.२॥यििरणं नाि यििद ्ानमवे िह ।यििद ्ानपं वा तव ॄ एव िह ॥ १८.३॥यििद ्ॄवां वा यििदेवाकम ।्यििुवां वा तव ॄ एव िह ॥ १८.४॥यििषं सं यिित ि्ूयभाषणम ।्यििननं सा तव ॄ एव िह ॥ १८.५॥यिित ौ्वणं िनं यत ि्किानमतु े ।

80 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

यििियं ौा तव ॄ एव िह ॥ १८.६॥यििद ्गुपदशें यििुिचनम ।्यििोगभदें वा तव ॄ एव िह ॥ १८.७॥सव गंु सव स िनशः ।तूीमवेासनं ॄ सखुमवे िह केवलम ॥् १८.८॥सव ा सखुं िनं सव ागं सखुं महत ।्सव ागं परानं सव ागं परं सखुम ॥् १८.९॥सवागं मनागः सवागमहंकृतःे ।सव ागं महायागः सव ागं सखुं परम ॥् १८.१०॥सवागं महामों िचागं तदवे िह ।िचमवे जगिं िचमवे िह ससंिृतः ॥ १८.११॥िचमवे महामाया िचमवे शरीरकम ।्िचमवे भयं दहेः िचमवे मनोमयम ॥् १८.१२॥िचमवे ूपां िचमवे िह कषम ।्िचमवे जडं सव िचमवेिेयािदकम ॥् १८.१३॥िचमवे सदा सं िचमवे निह िचत ।्िचमवे महाशां िचमवे मनःूदम ॥् १८.१४॥िचमवे सदा पापं िचमवे सदा मतम ।्िचमवे िह सवा ं िचमवे सदा जिह ॥ १८.१५॥िचं नाीित िचा ात आ्माऽं ूकाशते ।िचमीित िचा चते ि्चं यमवे िह ॥ १८.१६॥यमवे िह िचां यं ॄ न सशंयः ।िचमवे िह सवा ं िचं सव िमित तृम ॥् १८.१७॥ॄवैाहं यंोितॄ वैाहं न सशंयः ।सव ॄ न सहेः सव िचोितरवे िह ॥ १८.१८॥अहं ॄवै िनाा पणूा त प्णू तरं सदा ।अहं पृािदसिहतं अहमवे िवलणम ॥् १८.१९॥अहं सूशरीरामहमवे परुातनम ।्अहमवे िह मानाा सव ॄवै केवलम ॥् १८.२०॥िचदाकारो हं पणू िदाकारिमदं जगत ।्

RGall.pdf 81

॥ ौीिशवरहाग ता ऋभगुीता ॥

िचदाकारं िचदाकाशं िचदाकाशमहं सदा ॥ १८.२१॥िचदाकाशं मवेािस िचदाकाशमहं सदा ।िचदाकाशं िचदवेदें िचदाकाशा िकन ॥ १८.२२॥िचदाकाशततं सव िचदाकाशं ूकाशकम ।्िचदाकारं मनो पं िचदाकाशं िह िचनम ॥् १८.२३॥िचदाकाशं परं ॄ िचदाकाशं च िचयः ।िचदाकाशं िशवं साािदाकाशमहं सदा ॥ १८.२४॥सिदानपोऽहं सिदानशातः ।सिदान साऽं सिदानभावनः ॥ १८.२५॥सिदानपणूऽहं सिदानकारणम ।्सिदानसोहः सिदान ईरः ॥ १८.२६॥var was हीनकःसिदानिनोऽहं सिदानलणम ।्सिदानमाऽोऽहं सिदानपकः ॥ १८.२७॥आवैदेिमदं सव मावैाहं न सशंयः ।आवैाि परं समावै परमं पदम ॥् १८.२८॥आवै जगदाकारं आवै भवुनऽयम ।्आवै जगतां ौेः आवै िह मनोमयः ॥ १८.२९॥आवै जगतां ऽाता आवै गुरानः ।आवै बधा भाित आवैकंै परानः ॥ १८.३०॥आवै परमं ॄ आवैाहं न सशंयः ।आवै परमं लोकं आवै परमानः ॥ १८.३१॥आवै जीवपाा आवैेरिवमहः ।आवै हिररानः आवै यमानः ॥ १८.३२॥आवैानसोह आवैदें सदा सखुम ।्आवै िनशुाा आवै जगतः परः ॥ १८.३३॥आवै पभतूाा आवै ोितरानः ।आवै सवदा नादावै परमोऽयः ॥ १८.३४॥आवै ाभासाा आवै िवभरुयः ।आवै ॄिवान ंआवैाहं मवे िह ॥ १८.३५॥आवै परमान आवैाहं जगयः ।आवैाहं जगानंआवैाहं न िकन ॥ १८.३६॥

82 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आवै ानः ानमावै ानो जपः ।आवै ानो मोदमावैािूयः सदा ॥ १८.३७॥आवै ानो िनो ावै गणुभासकः ।आवै तयु पाा आातीततः परः ॥ १८.३८॥आवै िनपणूा ा आवैाहं न सशंयः ।आवै महं चाा सवमावै केवलम ॥् १८.३९॥िनोऽहं िनपणूऽहं िनोऽहं सव दा सदा ।आवैाहं जगाद ्अमतृाा परुातनः ॥ १८.४०॥परुातनोऽहं पुषोऽहमीशः परात प्रोऽहं परमेरोऽहम ।्भवूदोऽहं भवनाशनोऽहं सखुूदोऽहं सखुपमयम ॥् १८.४१॥आनोऽहमशषेोऽहममतृोहं न सशंयः ।अजोऽहमापोऽहमाि सदा िूयः ॥ १८.४२॥ॄवैाहिमदं ॄ सव ॄ सदाऽयः ।सदा सव पदं नाि सवमवे सदा न िह ॥ १८.४३॥िनग ुणोऽहं िनराधार अहं नाीित सवदा ।अनथ मलंू नावे मायाकाय न िकन ॥ १८.४४॥अिवािवभवो नाि अहं ॄ न सशंयः ।सव ॄ िचदाकाशं तदवेाहं न सशंयः ॥ १८.४५॥तदवेाहं यं चाहं परं चाहं परेरः ।िवाधरोऽहमवेाऽ िवािवे न िकन ॥ १८.४६॥िचदहं िचदहं िनं तयुऽहं तयु कः परः ।ॄवै सव ॄवै सव ॄ सदाऽहम ॥् १८.४७॥मोऽापरं िकिोऽ च िचत ।्मोऽत प्रमं नाि मोऽिदं निह ॥ १८.४८॥मोऽत स्दं नाि मोऽिदं न मे ।मोऽत भ्वनं नाि मोऽद ्ॄ एव न ॥ १८.४९॥मोऽत क्ारणं नाि मोऽत ि्किदणु ।मोऽत स्पं च मोऽत श्ुमवे न ॥ १८.५०॥मोऽत प्ावनं नाि मोऽत त्दं न िह ।मोऽत ध्म पं वा मोऽदिखलं न च ॥ १८.५१॥

RGall.pdf 83

॥ ौीिशवरहाग ता ऋभगुीता ॥

मोऽदसदवेाऽ मोऽिा एव िह ।मोऽाित सवं मोऽशवत ॥् १८.५२॥मोऽाित चिेा मोऽेजालकम ।्मोऽत स्शंयो नाि मोऽत क्ाय कारणम ॥् १८.५३॥ॄमाऽिमदं सव सोऽहमीित भावनम ।्सव मंु भगवता एवमवेिेत िनिन ु॥ १८.५४॥बनोेन िकं योिगन ि्नयं कु सवदा ।सकृियमाऽणे ॄवै भवित यम ॥् १८.५५॥वननगभवुनं यराादिजगिददमसरुां दवेदवेः स एव ।तनमुनगमनाःै कोशकाशावकाशेस ख परिशवाा ँयते सूबुा ॥ १८.५६॥चःुौोऽमनोऽसव िद खाािसतारात ्तिवे िवलीयते गितपरं यासना वािसनी ।िचं चतेयत े िदियगणं वाचां मनोरगंतं ॄामतृमतेदवे िगिरजाकााना सिंतम ॥् १८.५७॥॥ इित ौीिशवरहे शराे षाशं ेऋभिुनदाघसवंादे अादशोऽायः ॥

१९ ॥ एकोनिवशंोऽायः ॥ऋभःु -ॄानं ूवािम िऽष ुलोकेष ु लभम ।्य ौवणमाऽणे सदा मिुमवायुात ॥् १९.१॥var was यिुमायुात ्परमानोऽहमवेाा सवदानमवे िह ।पणूा नपोऽहं िचदानमयं जगत ॥् १९.२॥सदानमनोऽहं बोधानिमदं जगत ।्बुानपोऽहं िनानिमदं मनः ॥ १९.३॥केवलानमाऽोऽहं केवलानवानहम ।्इित भावय यने ूपोपशमाय व ै ॥ १९.४॥सदा सं परं ोितः सदा सािदलणः ।सदा सािदहीनाा सदा ोितः िूयो हम ॥् १९.५॥

84 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

नाि िमाूपाा नाि िमा मनोमयः ।नाि िमािभधानाा नाि िचं रावान ॥् १९.६॥नाि मढूतरो लोके नाि मढूतमो नरः ।अहमवे परं ॄ अहमवे यं सदा ॥ १९.७॥इदं परं च नावे अहमवे िह केवलम ।्अहं ॄाि शुोऽि सव ॄवै केवलम ॥् १९.८॥जगव सदा नाि िचमवे जगयम ।्िचमवे ूपां िचमवे शरीरकम ॥् १९.९॥िचमवे महादोषं िचमवे िह बालकः ।िचमवे महााऽयं िचमवे महानसत ॥् १९.१०॥िचमवे िह िमाा िचं शशिवषाणवत ।्िचं नाि सदा सं िचं वाकुमारवत ॥् १९.११॥िचं शूं न सहेो ॄवै सकलं जगत ।्अहमवे िह चतैं अहमवे िह िनग ुणम ॥् १९.१२॥मन एव िह ससंारं मन एव िह मडलम ।्मन एव िह बं मन एव िह पातकम ॥् १९.१३॥मन एव महःुखं मन एव शरीरकम ।्मन एव ूपां मन एव कलेवरम ॥् १९.१४॥मन एव महासं मन एव चतमु ुखः ।मन एव हिरः साात म्न एव िशवः तृः ॥ १९.१५॥मन एवेजालां मनः समाऽकम ।्मन एव महापापं मन एव रावान ॥् १९.१६॥मन एव िह सवा ं मन एव महयम ।्मन एव परं ॄ मन एव िह केवलम ॥् १९.१७॥मन एव िचदाकारं मन एव मनायते ।िचदवे िह परं पं िचदवे िह परं पदम ॥् १९.१८॥परं ॄाहमवेा परं ॄाहमवे िह ।अहमवे िह तृाा अहमानिवमहः ॥ १९.१९॥अहं बिुः ूवृाा िनं िनलिनम लः ।अहमवे िह शााा अहमाविज तः ॥ १९.२०॥

RGall.pdf 85

॥ ौीिशवरहाग ता ऋभगुीता ॥

अहमवे ूकाशाा अहं ॄवै केवलम ।्अहं िनो न सहे अहं बिुः िूयः सदा ॥ १९.२१॥var was बिुिूयःसदाअहमवेाहमवेकैः अहमवेािखलामतृः ।अहमवे यं िसः अहमवेानमुोदकः ॥ १९.२२॥अहमवे मवेाहं सवा ा सव विज तः ।अहमवे परं ॄ अहमवे परारः ॥ १९.२३॥अहारं न मे ःखं न मे दोषं न मे सखुम ।्न मे बिुन म े िचं न मे दहेो न मिेयम ॥् १९.२४॥न मे गोऽं न मे नऽें न मे पाऽं न मे तणृम ।्न मे जपो न मे मो न मे लोको न मे सुत ॥् १९.२५॥न मे बनु म े शऽनु म े माता न मे िपता ।न मे भों न मे भोा न मे विृन म े कुलम ॥् १९.२६॥न मे जाितन म े वण ः न मे ौोऽं न मे िचत ।्न मे बां न मे बिुः ानं वािप न मे वयः ॥ १९.२७॥न मे तं न मे लोको न मे शािन म े कुलम ।्न मे कोपो न मे कामः केवलं ॄमाऽतः ॥ १९.२८॥केवलं ॄमाऽात के्वलं यमवे िह ।न मे रागो न मे लोभो न मेोऽं न मेिृतः ॥ १९.२९॥न मे मोहो न मे तृा न मे हेो न मे गणुः ।न मे कोशं न मे बां न मे यौवनवाध कम ॥् १९.३०॥सव ॄकैपादकंे ॄिेत िनितम ।्ॄणोऽत प्रं नाि ॄणोऽ िकन ॥ १९.३१॥ॄणोऽिददं नाि ॄणोऽिददं न िह ।आनोऽत स्दा नाि आवैाहं न सशंयः ॥ १९.३२॥आनोऽत स्खुं नाि आनोऽदहं न च ।मामाहकहीनोऽहं ागािवविज तः ॥ १९.३३॥न ां न च मे मां न बो न च भिुदम ।्var was मिुदम ्न मे लोकं न मे हीन ं न ौें नािप षणम ॥् १९.३४॥न मे बलं न चडालो न मे िवूािदवण कम ।्

86 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न मे पान ं न मे ॑ं न मे ीणं न मे बलम ॥् १९.३५॥न मे शिन म े भिुन म े दवैं न मे पथृक ् ।अहं ॄकैमाऽात ि्ना िकन ॥ १९.३६॥न मतं न च मे िमा न मे सं वपःु िचत ।्अहिमिप नावे ॄ इिप नाम वा ॥ १९.३७॥यपोऽि यरुोव चः ।तव ॄ एवाहं तव िचयं मतम ॥् १९.३८॥िचयं िचयं ॄ सयं सयं सदा ।यमवे यं ॄ यमवे यं परः ॥ १९.३९॥यमवे यं मोः यमवे िनररः ।यमवे िह िवान ं यमवे िह नाकम ॥् १९.४०॥यमवे सदासारः यमवे यं परः ।यमवे िह शूाा यमवे मनोहरः ॥ १९.४१॥तूीमवेासनं ान ं तूीमवेासनं जपः ।तूीमवेासनं पजूा तूीमवेासनं परः ॥ १९.४२॥िवचाय मनसा िनमहं ॄिेत िनिन ु ।अहं ॄ न सहेः एवं तूिितज पः ॥ १९.४३॥सव ॄवै नात स्व ानमयं तपः ।यमवे िह नावे सवा तीतपवान ॥् १९.४४॥वाचातीतपोऽहं वाचा जमनथ कम ।्मानसः परमाथऽयं एतदेमहं न मे ॥ १९.४५॥कुणपं सव भतूािद कुणपं सव सहम ।्असं सव दा लोकमसं सकलं जगत ॥् १९.४६॥असमदिमसं नाि भाषणम ।्असाकारमिं ॄमाऽं सदा यम ॥् १९.४७॥असं वदेवदेां असं शािनयः ।असं ौवणं तेदसं मननं च तत ॥् १९.४८॥असं च िनिदासः सजातीयमसकम ।्िवजातीयमसत ्ू ों सं सं न सशंयः ।सव ॄ सदा ॄ एकं ॄ िचदयम ॥् १९.४९॥

RGall.pdf 87

॥ ौीिशवरहाग ता ऋभगुीता ॥

चतेोिवलासजिनतं िकल िवमते-िािधक कृपया पिरपणू भाात ।्नातः ौिुतिशरोितवामोघ-शाानसुािरकरणभै वत े िवमु ै॥ १९.५०॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄानूकरणं नाम एकोनिवशंोऽायः ॥

२० ॥ िवशंोऽायः ॥ऋभःु -णु केवलमं रहं परमातुम ।्इित गुतरं सो मोूदिमदं सदा ॥ २०.१॥सलुभं ॄिवान ं सलुभं शभुमुमम ।्सलुभं ॄिनानां सलुभं सव बोधकम ॥् २०.२॥सलुभं कृतकृानां सलुभं यमानः ।सलुभं कारणाभावं सलुभं ॄिण ितम ॥् २०.३॥सलुभं िचहीनानां यं त यं यम ।्यं ससंारहीनानां िचं ससंारमुते ॥ २०.४॥सृदैं न ससंारः ॄवैदें मनो न च ।ॄवैदें भयं नाि ॄवैदें न िकन ॥ २०.५॥ॄवैदेमसत स्व ॄवैदें परायणम ।्ॄवैदें शरीराणां ॄवैदें तणृं न च ॥ २०.६॥ॄवैाि न चाोऽि ॄवैदें जग च ।ॄवैदें िवयाि ॄवैदें िबया न च ॥ २०.७॥ॄवैदें महाानं ॄवैदें िूयं सदा ।ॄवैदें जगाो ॄवैाहं भयं न िह ॥ २०.८॥ॄवैाहं सदािचं ॄवैाहिमदं न िह ।ॄवैाहं त ु यिा ॄवैाहिमयं ॅमा ॥ २०.९॥ॄवै सविसाो ॄवै मनसादम ।्ॄवै सवभवनं ॄवै मिुनमडलम ॥् २०.१०॥ॄवैाहं त ु नाद ्ॄवै गुपजूनम ।्ॄवै नात ि्कि ु ॄवै सकलं सदा ॥ २०.११॥

88 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवै िऽगणुाकारं ॄवै हिरपकम ।्ॄणोऽत प्दं नाि ॄणोऽत ्णं न मे ॥ २०.१२॥ॄवैाहं नावाता ॄवैाहं न च ौतुम ।्ॄवैाहं समं नाि सव ॄवै केवलम ॥् २०.१३॥ॄवैाहं न मे भोगो ॄवैाहं न मे पथृक ् ।ॄवैाहं सतं नाि ॄवै ॄपकः ॥ २०.१४॥ॄवै सवदा भाित ॄवै सखुमुमम ।्ॄवै नानाकारात ्ॄ वैाहं िूयं महत ॥् २०.१५॥ॄवै ॄणः पूं ॄवै ॄणो गुः ।ॄवै ॄमाता त ु ॄवैाहं िपता सतुः ॥ २०.१६॥ॄवै ॄ दवें च ॄवै ॄ तयः ।ॄवै ानपाा ॄवै ॄणो गणुः ॥ २०.१७॥आवै सविनाा आनोऽ िकन ।आवै सततं ाा आवै गुरानः ॥ २०.१८॥आोितरहंभतूमावैाि सदा यम ।्यं तमिस ॄ यं भािम ूकाशकः ॥ २०.१९॥यं जीवसशंािः यमीरपवान ।्यं ॄ परं ॄ यं केवलमयम ॥् २०.२०॥यं नाशं च िसां यमाा ूकाशकः ।यं ूकाशपाा यमिनमलः ॥ २०.२१॥यमवे िह िनाा यं शुः िूयािूयः ।यमवे यं छः यं दहेािदविज तः ॥ २०.२२॥यं दोषिवहीनाा यमाकाशवत ि्तः ।अयं चदें च नावे अयं भदेिवविज तः ॥ २०.२३॥ॄवै िचवाित ॄवै िशववत स्दा ।ॄवै बिुवाित ॄवै िशववत स्दा ॥ २०.२४॥ॄवै शशवाित ॄवै लूवत ्यम ।्ॄवै सततं नात ्ॄ वै गुरानः ॥ २०.२५॥आोितरहं भतूमहं नाि सदा यम ।्यमवे परं ॄ यमवे िचदयः ॥ २०.२६॥

RGall.pdf 89

॥ ौीिशवरहाग ता ऋभगुीता ॥

यमवे यं ोितः यं सव ऽ भासते ।यं ॄ यं दहेः यं पणू ः परः पमुान ॥् २०.२७॥यं तमिस ॄ यं भाित ूकाशकः ।यं जीवसशंाः यमीरपवान ॥् २०.२८॥यमवे परं ॄ यं केवलमयः ।यं राािसाः यमाा ूकाशकः ॥ २०.२९॥यं ूकाशपाा यमिनमलः ।यमवे िह िनाा यं शुः िूयािूयः ॥ २०.३०॥यमवे यं ः यं दहेिवविज तः ।यं दोषिवहीनाा यमाकाशवत ि्तः ॥ २०.३१॥अखडः पिरपणूऽहमखडरसपरूणः ।अखडान एवाहमपिरििवमहः ॥ २०.३२॥इित िनि पणूा ा ॄवै न पथृक ्यम ।्अहमवे िह िनाा अहमवे िह शातः ॥ २०.३३॥अहमवे िह त ॄवैाहं जगभःु ।ॄवैाहं िनराभासो ॄवैाहं िनरामयः ॥ २०.३४॥ॄवैाहं िचदाकाशो ॄवैाहं िनररः ।ॄवैाहं महानो ॄवैाहं सदावान ॥् २०.३५॥ॄवैाहमनाा ॄवैाहं सखुं परम ।्ॄवैाहं महामौनी सव वृाविज तः ॥ २०.३६॥ॄवैाहिमदं िमा ॄवैाहं जग िह ।ॄवैाहं न दहेोऽि ॄवैाहं महायः ॥ २०.३७॥ॄवै िचवाित ॄवै िशववत स्दा ।ॄवै बिुवाित ॄवै फलवत ्यम ॥् २०.३८॥ॄवै मिूत वाित तािस न सशंयः ।ॄवै कालवाित ॄवै सकलािदवत ॥् २०.३९॥ॄवै भिूतवाित ॄवै जडवत ्यम ।्ॄवैकारवत स्व ॄवैकारपवत ॥् २०.४०॥ॄवै नादव नाि भदेो न चायम ।्सं सं पनुः सं ॄणोऽ िकन ॥ २०.४१॥

90 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवै सवमावै ॄणोऽ िकन ।सव िमा जगिा ँयाटवत स्दा ॥ २०.४२॥ॄवैाहं न सहेिाऽादहं सदा ।ॄवै शुपात ्मपूात ्यं महत ॥् २०.४३॥अहमवे परं ॄ अहमवे परात प्रः ।अहमवे मनोतीत अहमवे जगरः ॥ २०.४४॥अहमवे िह िनाा अहं िमा भावतः ।आनोऽहं िनराधारो ॄवै न च िकन ॥ २०.४५॥नात ि्किदहं ॄ नात ि्कििदयः ।आनोऽत प्रं तुमानोऽदहं निह ॥ २०.४६॥आनोऽ मे दहेः आवैाहं न मे मलम ।्आवेाना िचमावैाहं न तत प्थृक ् ॥ २०.४७॥आवैाहमहं शूमावैाहं सदा न मे ।आवैाहं गणुो नाि आवै न पथृक ् िचत ॥् २०.४८॥अाभाव एव ं अाभावमीशम ।्अाभाव एवदेमाभावमविप ॥ २०.४९॥आवैाहं परं ॄ सव िमा जगयम ।्अहमवे परं ॄ अहमवे परो गुः ॥ २०.५०॥जीवभावं सदासं िशवसावमीशम ।्िववुावनाॅािः सव शशिवषाणवत ॥् २०.५१॥अहमवे सदा पणू अहमवे िनररम ।्िनतृो िनराकारो ॄवैाहं न सशंयः ॥ २०.५२॥अहमवे परान अहमवे णािकः ।अहमवे मवेाहं ं चाहं नाि नाि िह ॥ २०.५३॥वाचामगोचरोऽहं व ै वानो नाि कितम ।्अहं ॄवै सवा ा अहं ॄवै िनम लः ॥ २०.५४॥अहं ॄवै िचाऽं अहं ॄवै िनशः ।इदं च सवदा नाि अहमवे सदा िरः ॥ २०.५५॥इदं सखुमहं ॄ इदं सखुमहं जडम ।्इदं ॄ न सहेः सं सं पनुः पनुः ॥ २०.५६॥

RGall.pdf 91

॥ ौीिशवरहाग ता ऋभगुीता ॥

इावभैवं ूों सव लोकेष ु लभम ।्सकृवणमाऽणे ॄवै भवित यम ॥् २०.५७॥शािदािपरमा भवतााःाभामिनशं शिशकाम ।्अकाकमहो कलयःवदेमौिलवचनःै िकल शााः ॥ २०.५८॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेआवभैवूकरणं नाम िवशंोऽायः ॥

२१ ॥ एकिवशंोऽायः ॥ऋभःु -महारहं वािम वदेाषे ु च गोिपतम ।्य ौवणमाऽणे ॄवै भवित यम ॥् २१.१॥सिदानमाऽोऽहं सव सियं ततम ।्तदवे ॄ सँयत ्ॄ वै भवित यम ॥् २१.२॥अहं ॄ इदं ॄ नाना ॄ न सशंयः ।सं ॄ सदा ॄाहं ॄवै केवलम ॥् २१.३॥गुॄ गणुो ॄ सव ॄपरोऽहम ।्नां ॄ अहं ॄ सव ॄापरोऽहम ॥् २१.४॥वदेवें परं ॄ िवा ॄ िवशषेतः ।आा ॄ अहं ॄ आं ॄ सोऽहम ॥् २१.५॥सं ॄ सदा ॄ अाि सदा परम ।्अहं ॄ हं नाि अहंकारपरं निह ॥ २१.६॥अहं ॄ इदं नाि अयमाा महान स्दा ।वदेावेो ॄाा अपरं शशवत ॥् २१.७॥भतूं नाि भिवं न ॄवै िरतां गतः ।िचयोऽहं जडं तंु िचाऽं दहेनाशनम ॥् २१.८॥िचं िकित ्िचािप िचं रोऽहमाकः ।var was हरोऽहमाकःसं ानमनं यानतृं जडःखकम ॥् २१.९॥आा समनाा दहेमवे न सशंयः ।वाता सतुं त अहमवे महोमहः ॥ २१.१०॥

92 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

एकसंास समवे सदाऽहम ।्सव मवेमसं च उात प्रात स्दा ॥ २१.११॥सवा वयवहीनोऽिप िनात प्रमो हम ।्सव ँयं न मे िकित ि्चयादाहम ॥् २१.१२॥आमहं च न मे िकित ि्चयादाहम ।्इदिमिप िनदशो न िच िचत स्दा ॥ २१.१३॥िनग ुणॄ एवाहं सगुरुोपदशेतः ।िवान ं सगणुो ॄ अहं िवानिवमहः ॥ २१.१४॥िनग ुणोऽि िनरंशोऽि भवोऽि भरणोऽहम ।्दवेोऽि िपणूऽि शुोऽि रिहतोऽहम ॥् २१.१५॥रसोऽि रसहीनोऽि तयुऽि शभुभावनः ।कामोऽि काय हीनोऽि िनिनम लिवमहः ॥ २१.१६॥आचारफलहीनोऽि अहं ॄाि केवलम ।्इदं सव परं ॄ अयमाा न िवयः ॥ २१.१७॥पणूा पणू पाा िनं सवा िवमहः ।परमानताा पिरिं न िह िचत ॥् २१.१८॥एकाा िनम लाकार अहमवेिेत भावय ।अहंभावनया यु अहंभावने सयंतुः ॥ २१.१९॥शां भावय सवा ा शातं मनोमलः ।दहेोऽहिमित स ॄाहिमित िनिन ु॥ २१.२०॥ॄवैाहं ॄमाऽं ॄणोऽ िकन ।इदं नाहिमदं नाहिमदं नाहं सदा र ॥ २१.२१॥अहं सोऽहमहं सोऽहमहं ॄिेत भावय ।िचदहं िचदहं ॄ िचदहं िचदहं वद ॥ २१.२२॥नदें नदें सदा नदें न ं नाहं च भावय ।सव ॄ न सहेः सव वदें न िकन ॥ २१.२३॥सव शाथ भवनं सव लोकभयं न च ।सवतीथ न सं िह सव दवेालयं न िह ॥ २१.२४॥सवचतैमाऽात स्व नाम सदा न िह ।सवपं पिर सव ॄिेत िनिन ु॥ २१.२५॥ॄवै सव तं ूपं ूकृितन िह ।

RGall.pdf 93

॥ ौीिशवरहाग ता ऋभगुीता ॥

ूाकृतं रणं ॄरणमाहर ॥ २१.२६॥ततदिप स िनजप े िरो भव ।िरपं पिरआमाऽं भवसौ ॥ २१.२७॥ागमिप स भदेमाऽं सदा ज ।यं िनजं समावृ यमवे यं भज ॥ २१.२८॥इदिमलुीिमदममचतेनम ।्इदं वां च वाने वाचाऽिप पिरवदेनम ॥् २१.२९॥सवभावं न सहेः सव नाि न सशंयः ।सव तंु न सहेः सव माया न सशंयः ॥ २१.३०॥ं ॄाहं न सहेो ॄवैदें न सशंयः ।सव िचं न सहेः सव ॄ न सशंयः ॥ २१.३१॥ॄााित चिेा सव िमा परावरा ।न दहंे पभतूं वा न िचं ॅािमाऽकम ॥् २१.३२॥न च बुीियाभावो न मिुॄमाऽकम ।्िनिमषं च न शािप न सं तदि चते ॥् २१.३३॥अहारमसिि अिभमान ं तदि चते ।्न िचरणं ते सहेो जरा यिद ॥ २१.३४॥ूाणो???दीयत े शाि याणो यिदह गकम ।्चयु िदह भतू ौोऽं ौवणभावनम ॥् २१.३५॥गि चते ्शसा िजा चिेससहः ।जीवोऽि चेीवनं च पादते प्ादचारणम ॥् २१.३६॥हौ यिद िबयासा ॐा चते स्िृसभंवः ।रं चिेको िवभु ं चेकः िशवः ॥ २१.३७॥सव ॄ न सहेः सव ॄवै केवलम ।्पूं चते प्जून ं चाि भां चेासकः िशवः ॥ २१.३८॥सव िमा न सहेः सव िचाऽमवे िह ।अि चते क्ारणं सं काय चवै भिवित ॥ २१.३९॥नाि चेाि हीनोऽहं ॄवैाहं परायणम ।्अःखमतेि असखुमयम ॥् २१.४०॥अं जमाऽं च अं रणसभंवम ।्अं मिलनं सव मं िनम लं परम ॥् २१.४१॥

94 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अं कनं ं अं िनम लं हम ।्अं सव दा दोषमं सव दा गणुम ॥् २१.४२॥अं सवदा श ुॅ मं सव दा मलम ।्अं सव दा चाहमं सव दा इदम ॥् २१.४३॥अं सवदा ॄ अं सवदा जगत ।्एतावमभयमहं भदें न िकन ॥ २१.४४॥सदसािप नावे सदसािप वाकम ।्नाि नाि न सहेो ॄवैाहं न सशंयः ॥ २१.४५॥कारणं काय पं वा सव नाि न सशंयः ।कता भोा िबया वािप न भों भोगतृता ॥ २१.४६॥सव ॄ न सहेः सव शो न वावम ।्भतूं भिवं वात त ु काय वा नाि सवदा ॥ २१.४७॥सदसेभदें वा न गणुा गणुभािगनः ।िनम लं वा मलं वािप नाि नाि न िकन ॥ २१.४८॥भां वा भाषणं वाऽिप नाि नाि न िकन ।ूबलं ब लं वािप अहं च ं च वा िचत ॥् २१.४९॥मां च माहकं वािप उपें नानः िचत ।्तीथ वा ानपं वा दवेो वा दवे पजूनम ॥् २१.५०॥ज वा मरणं हतेनुा ि नाि न िकन ।सं वा सपं वा नाि नाि न िकन ॥ २१.५१॥मातरः िपतरो वािप दहेो वा नाि िकन ।मपू ं ँयपं वा नाि नाीह िकन ॥ २१.५२॥मायाकाय च माया वा नाि नाीह िकन ।ान ं वा ानभदेो वा नाि नाीह िकन ॥ २१.५३॥सवू पहयें ूों ूकरणं च त े ।यः णोित सकृािप आाकारं ूपते ॥ २१.५४॥ः -माया सा िऽगणुा गणािधपगरुोरणेाचडूामणःेपादाोजसमच नने िवलयं यावे नाथा ।िवा तमा सिुविुदव सा भावे जे

RGall.pdf 95

॥ ौीिशवरहाग ता ऋभगुीता ॥

यानतपोिभमकरणाक ् त मिुः िरा ॥ २१.५५॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव ू पहयेूकरणवण न ं नाम एकिवशंोऽायः ॥

२२ ॥ ािवशंोऽायः ॥ऋभःु -वे ॄमयं सव नाि सव जगषृा ।अहं ॄ न मे िचा अहं ॄ न मे जडम ॥् २२.१॥अहं ॄ न मे दोषः अहं ॄ न मे फलम ।्अहं ॄ न मे वाता अहं ॄ न मे यम ॥् २२.२॥अहं ॄ न मे िनमहं ॄ न मे गितः ।अहं ॄ न मे माता अहं ॄ न मे िपता ॥ २२.३॥अहं ॄ न मे सोऽयमहं वैानरो न िह ।अहं ॄ िचदाकाशमहं ॄ न सशंयः ॥ २२.४॥सवा रोऽहं पणूा ा सवा रमनोऽरः ।अहमवे शरीरारहमवे िरः सदा ॥ २२.५॥एवं िवानवान म्ु एवं ान ं सुलभम ।्अनकेशतसाहेके एव िववकेवान ॥् २२.६॥त दशनमाऽणे िपतरिृमागताः ।ािननो दशन ं पुयं सव तीथा वगाहनम ॥् २२.७॥ािननः चाच ननेवै जीवुो भवेरः ।ािननो भोजन े दान े सो मुो भवेरः ॥ २२.८॥अहं ॄ न सहेः अहमवे गुः परः ।अहं शाोऽि शुोऽि अहमवे गणुारः ॥ २२.९॥गणुातीतो जनातीतः परातीतो मनः परः ।परतः परतोऽतीतो बुातीतो रसात प्रः ॥ २२.१०॥भावातीतो मनातीतो वदेातीतो िवदः परः ।शरीरादे परतो जामसषुिुतः ॥ २२.११॥अात प्रतोऽतीत इवें ानिनयः ।िचदतेिर सव सं मकूवत ॥् २२.१२॥

96 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

तू ॄ परं ॄ शातॄवान ्यम ।्ािननो मिहमा िकिदणमुाऽमिप ुटम ॥् २२.१३॥हिरणािप हरणेािप ॄणािप सरुरैिप ।न शते वण ियत ुं ककोिटशतरैिप ॥ २२.१४॥अहं ॄिेत िवान ं िऽष ुलोकेष ु लभम ।्िवविेकनं महाानं ॄमाऽणेावितम ॥् २२.१५॥िु ं च भािषत ुं वािप लभं पादसवेनम ।्कदािचत प्ादतीथन ातते ्ॄ एव सः ॥ २२.१६॥सव िमा न सहेः सव ॄवै केवलम ।्एतत ्ू करणं ूों सव िसासमंहः ॥ २२.१७॥लभं यः पठेा ॄ सते नरः ।वे ॄमयं सव नात स्व जगषृा ॥ २२.१८॥ॄवै जगदाकारं ॄवै परमं पदम ।्अहमवे परं ॄ अहिमिप विज तः ॥ २२.१९॥सवविज तिचाऽं सव विज तचतेनः ।सवविज तशााा सवमलिवमहः ॥ २२.२०॥अहं ॄ परं ॄ असदें न मे न मे ।न मे भतूं भिव न मे वण न सशंयः ॥ २२.२१॥ॄवैाहं न मे तंु अहं ॄ परं तपः ।ॄपिमदं सव ॄपमनामयम ॥् २२.२२॥ॄवै भाित भदेने ॄवै न परः परः ।आवै तैवाित आवै परमं पदम ॥् २२.२३॥ॄवैं भदेरिहतं भदेमवे महयम ।्आवैाहं िनम लोऽहमावै भवुनऽयम ॥् २२.२४॥आवै नात स्व ऽ सव ॄवै नाकः ।अहमवे सदा भािम ॄवैाि परोऽहम ॥् २२.२५॥िनम लोऽि परं ॄ काया काय िवविज तः ।सदा शुकैपोऽि सदा चतैमाऽकः ॥ २२.२६॥िनयोऽि परं ॄ सोऽि सकलोऽहम ।्अरोऽि परं ॄ िशवोऽि िशखरोऽहम ॥् २२.२७॥

RGall.pdf 97

॥ ौीिशवरहाग ता ऋभगुीता ॥

समपोऽि शाोऽि तरोऽि िचदयः ।सदा ॄ िह िनोऽि सदा िचाऽलणः ॥ २२.२८॥सदाऽखडकैपोऽि सदामानिवविज तः ।सदा शुकैपोऽि सदा चतैमाऽकः ॥ २२.२९॥सदा सानपोऽि सदा साूकाशकः ।सदा िसापोऽि सदा पावनमलः ॥ २२.३०॥एवं िनितवान म्ुः एवं िनपरो वरः ।एवं भावनया युः परं ॄवै सवदा ॥ २२.३१॥एवं ॄावान ्ानी ॄाहिमित िनयः ।स एव पुषो लोके ॄाहिमित िनितः ॥ २२.३२॥स एव पुषो ानी जीवुः स आवान ।्ॄवैाहं महानाा सिदानिवमहः ॥ २२.३३॥नाहं जीवो न मे भदेो नाहं िचा न मे मनः ।नाहं मासं ं न मऽेीिन नाहंकारकलेवरः ॥ २२.३४॥न ूमाता न मयें वा नाहं सव परोऽहम ।्सविवानपोऽि नाहं सव कदाचन ॥ २२.३५॥नाहं मतृो जनाो न िचाऽोऽि नाहम ।्न वाोऽहं न मुोऽहं न बुोऽहं कदाचन ॥ २२.३६॥न शूोऽहं न मढूोऽहं न सवऽहं परोऽहम ।्सवदा ॄमाऽोऽहं न रसोऽहं सदािशवः ॥ २२.३७॥न याणोऽहं न गोऽहं न िचोऽयं न मे िूयः ।नाहं जीवो रसो नाहं वणो न च गोलकः ॥ २२.३८॥ॄवैाहं न सहेो नामपं न िकन ।न ौोऽोऽहं न शोऽहं न िदशोऽहं न सािकः ॥ २२.३९॥नाहं न ं न च ग नाहं वायनु सािकः ।पायनुा हं िवसग न न मृनु च सािकः ॥ २२.४०॥गुं नाहं न चानो न ूजापितदवेता ।सव ॄ न सहेः सव ॄवै केवलम ॥् २२.४१॥नाहं मनो न सो न चो न च सािकः ।नाहं बुीियो ॄा नाहं िनयपवान ॥् २२.४२॥

98 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

नाहंकारमहं िो नािभमानो न सािकः ।िचं नाहं वासदुवेो धारणा नायमीरः ॥ २२.४३॥नाहं िवो न जामा लूदहेो न मे िचत ।्न ूाितभािसको जीवो न चाहं ावहािरकः ॥ २२.४४॥न पारमािथ को दवेो नाहममयो जडः ।न ूाणमयकोशोऽहं न मनोमयकोशवान ॥् २२.४५॥न िवानमयः कोशो नानमयकोशवान ।्ॄवैाहं न सहेो नामप े न िकन ॥ २२.४६॥एतावा सकलं नामपयाकम ।्सव णने िवृ कालोािदवत ्जते ॥् २२.४७॥एतवमसिं सदा वाकुमारवत ।्शशवदवेदें नरवदवे तत ॥् २२.४८॥आकाशपुसशं यथा ममरीिचका ।गवनगरं यिदजालवदवे िह ॥ २२.४९॥असमवे सततं पपकिमते ।िशोपदशेकालो िह तैं न परमाथ तः ॥ २२.५०॥माता मतृ े रोदनाय िं दाऽऽयेनान ।्तषेां रोदनमाऽं यत के्वलं िपकम ॥् २२.५१॥तदतैं मया ूों सव िवृ कुवत ।्अहं ॄिेत िनि अहमवेिेत भावय ॥ २२.५२॥अहमवे सखुं चिेत अहमवे न चापरः ।अहं िचाऽमवेिेत ॄवैिेत िविनिन ु॥ २२.५३॥अहं िनम लशुिेत अहं जीविवलणः ।अहं ॄवै सवा ा अहिमवभासकः ॥ २२.५४॥अहमवे िह िचाऽमहमवे िह िनग ुणः ।सवा या हं ॄ िचाऽोऽहं सदािशवः ॥ २२.५५॥िनमलपाा िनमोमयः पमुान ।्एवं िनि सततं ाानं यमाितः ॥ २२.५६॥ॄवैाहं न सहेो नामप े न िकन ।एतिूपूकरणं सव वदेषे ु लभम ।्यः णोित सकृािप ॄवै भवित यम ॥् २२.५७॥

RGall.pdf 99

॥ ौीिशवरहाग ता ऋभगुीता ॥

तं वदेािदवचोिभरीिडतमहायागै भोगोै त-ैदा नैानशनयै मािदिनयमैं िविषे िजाः ।तानिरपोरतीव समुहां िह िलाच न ंतनेवैाश ु िवनाँय मोहमिखलं ान ं ददातीरः ॥ २२.५८॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेनामपिनषधेूकरणं नाम ािवशंोऽायः ॥

२३ ॥ ऽयोिवशंोऽायः ॥ऋभःु -िनदाघ ण ु वािम सवलोकेष ु लभम ।्इदं ॄ परं ॄ सिदान एव िह ॥ २३.१॥नानािवधजनं लोकं नाना कारणकाय कम ।्ॄवैादसत स्व सिदान एव िह ॥ २३.२॥अहं ॄ सदा ॄ अि ॄाहमवे िह ।कालो ॄ णो ॄ अहं ॄ न सशंयः ॥ २३.३॥वदेो ॄ परं ॄ सं ॄ परात प्रः ।हंसो ॄ हिरॄ िशवो ॄ िचदयः ॥ २३.४॥सवपिनषदो ॄ सां ॄ समोऽहम ।्अजो ॄ रसो ॄ िवय परारः ॥ २३.५॥ऽिुटॄ मनो ॄ िॄ सदामदुः ।इदं ॄ परं ॄ तं ॄ सदा जपः ॥ २३.६॥अकारो ॄ एवाहमकुारोऽहं न सशंयः ।मकारॄमाऽोऽहं मॄमनःु परम ॥् २३.७॥िशकारॄमाऽोऽहं वाकारं ॄ केवलम ।्यकारं ॄ िनं च पारमहं परम ॥् २३.८॥रचेकं ॄ स परूकं ॄ सवतः ।कंुभकं ॄ सवऽहं धारणं ॄ सवतः ॥ २३.९॥ॄवै नात त्व सिदान एव िह ।एवं च िनितो मुः स एव न सशंयः ॥ २३.१०॥केिचदवे महामढूाः तैमवें वदि िह ।

100 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न सभंााः सदानहा नमारे न योयता ॥ २३.११॥मढूा मढूतराुाथा मढूतमाः परे ।एत े न सि मे िनं अहंिवानमाऽतः ॥ २३.१२॥सव िचाऽपादाना मे भयम ।्अहिमिप नावे परिमिप न िचत ॥् २३.१३॥ॄवै नात त्व सिदान एव िह ।कालातीतं सखुातीतं सवा तीतमतीतकम ॥् २३.१४॥िनातीतमिनानामिमतं ॄ केवलम ।्ॄवै नाव सिदानमाऽकम ॥् २३.१५॥तैसबिु तैबुा न तत ्र ।सव ॄवै नाोऽि सव ॄवै केवलम ॥् २३.१६॥बुातीतं मनोऽतीतं वदेातीतमतः परम ।्आातीतं जनातीतं जीवातीतं च िनग ुणम ॥् २३.१७॥काातीतं कलातीतं नाातीतं परं सखुम ।्ॄमाऽणे सँयन ्ॄ माऽपरो भव ॥ २३.१८॥ॄमाऽपरो िनं िचाऽोऽहं न सशंयः ।ोितरानमाऽोऽहं िनजानामाऽकः ॥ २३.१९॥शूानामाऽोऽहं िचाऽोऽहिमित र ।सामाऽोऽहमवेाऽ सदा कालगणुारः ॥ २३.२०॥िनसाऽपोऽहं शुानामाऽकम ।्ूपहीनपोऽहं सिदानमाऽकः ॥ २३.२१॥िनयानमाऽोऽहं केवलानमाऽकः ।परमानमाऽोऽहं पणूा नोऽहमवे िह ॥ २३.२२॥तैमाऽिसोऽहं साॆापदलणम ।्इवें िनयं कुव न स्दा िऽष ु यथासखुम ॥् २३.२३॥ढिनयपाा ढिनयसयः ।ढिनयशााा ढिनयमानसः ॥ २३.२४॥ढिनयपणूा ा ढिनयिनम लः ।ढिनयजीवाा ढिनयमलः ॥ २३.२५॥ढिनयजीवाा सशंयं नाशमेित ।

RGall.pdf 101

॥ ौीिशवरहाग ता ऋभगुीता ॥

ढिनयमवेाऽ ॄान लणम ॥् २३.२६॥ढिनयमवेाऽ वाान लणम ।्ढिनयमवेाऽ कारणं मोसदः ॥ २३.२७॥एवमवे सदा काय ॄवैाहिमित िरम ।्ॄवैाहं न सहेः सिदान एव िह ॥ २३.२८॥आानपोऽहं नादीित भावय ।ततदिप स एक एव िरो भव ॥ २३.२९॥ततदिप स िनग ुणो भव सवदा ।िनग ुणं च स वाचातीतो भवते त्तः ॥ २३.३०॥वाचातीतं च स िचाऽपरो भव ।आातीतं च स ॄमाऽपरो भव ॥ २३.३१॥िचाऽं च स सवतूपरो भव ।सवतू च स महातूपरो भव ॥ २३.३२॥महातू च स िचतू समाौय ।िचतू च स जीवतू समाहर ॥ २३.३३॥जीवतू पिर जीवशूपरो भव ।शूागं पिर यथा ित तथािस भो ॥ २३.३४॥ितमिप स अवाानसगोचरः ।ततः परं न वं ततः पँये िकन ॥ २३.३५॥नो चते स्व पिरागो ॄवैाहिमतीरय ।सदा रन स्दा िचं सदा भावय िनग ुणम ॥् २३.३६॥सदा ित त सदा ानी सदा परः ।सदानः सदातीतः सदादोषिवविज तः ॥ २३.३७॥सदा शाः सदा तृः सदा ोितः सदा रसः ।सदा िनः सदा शुः सदा बुः सदा लयः ॥ २३.३८॥सदा ॄ सदा मोदः सदानः सदा परः ।सदा यं सदा शूः सदा मौनी सदा िशवः ॥ २३.३९॥सदा सव सदा िमऽः सदा ान ं सदा जपः ।सदा सव च िवृ सदा मौन ं पिरज ॥ २३.४०॥दहेािभमान ं स िचसां पिरज ।

102 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आवैाहं यं चाहं इवें सव दा भव ॥ २३.४१॥एवं िते ं मुोऽिस न त ु काया िवचारणा ।ॄवै सव यिित स्िदान एव िह ॥ २३.४२॥अहं ॄ इदं ॄ ं ॄािस िनररः ।ूान ं ॄ एवािस ं ॄािस न सशंयः ॥ २३.४३॥ढिनयमवे ं कु काणमानः ।मनसो भषूणं ॄ मनसो भषूणं परः ॥ २३.४४॥मनसो भषूणं कता ॄवैाहमवेतः ।ॄवै सिदानदः सिदानिवमहः ॥ २३.४५॥सिदानमिखलं सिदान एव िह ।सिदानजीवाा सिदानिवमहः ॥ २३.४६॥सिदानमतैं सिदानशरः ।सिदानिवान ं सिदानभोजनः ॥ २३.४७॥सिदानपणूा ा सिदानकारणः ।सिदानलीलाा सिदानशवेिधः ॥ २३.४८॥सिदानसवा ः सिदानचनः ।सिदानिसाः सिदानवदेकः ॥ २३.४९॥सिदानशााथ ः सिदानवाचकः ।सिदानहोम सिदानराकः ॥ २३.५०॥सिदानपणूा ा सिदानपणू कः ।सिदानसाऽं मढूषे ु पिठतं च यत ॥् २३.५१॥शुं मढूषे ु यं सबुं माग चािरणा ।िवषयासिचषे ु न सभंां िवविेकना ॥ २३.५२॥सकृवणमाऽणे ॄवै भवित यम ।्इा चेिद नारीणां मखुं ॄाण एव िह ॥ २३.५३॥सव चतैमाऽात ्ीभदें च न िवते ।वदेशाणे युोऽिप ानाभावाद ् िजोऽिजः ॥ २३.५४॥ॄवै तनुा तने बाे मिुिचकाः ।सवमंु भगवता रहं शरणे िह ॥ २३.५५॥सोमापीडपदाबंजुाच नफलभै ु ै भवान म्ानसं

RGall.pdf 103

॥ ौीिशवरहाग ता ऋभगुीता ॥

नाोगपथा ौिुतौवणतः िकं कम िभभू यत े ।युा िशितमानसानभुवतोऽँमासो वचांिकं मां भवतीियाथ रिहतानकैसाः िशवः ॥ २३.५६॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेरहोपदशेूकरणं नाम ऽयोिवशंोऽायः ॥

२४ ॥ चतिुवशोऽायः ॥ऋभःु -पनुः पनुः परं वेआनोऽदसत ्तः ।असतो वचनं नाि सतो नाि सदा िते ॥ २४.१॥ॄाास पराहं वे िनण यमानः ।तािप सकृदवेाहं वे मलपवू कम ॥् २४.२॥सव ॄाहमवेाि िचाऽो नाि िकन ।अहमवे परं ॄ अहमवे िचदाकम ॥् २४.३॥अहं ममिेत नावे अहं ानीित नाि च ।शुोऽहं ॄपोऽहमानोऽहमजो नरः ॥ २४.४॥var was नजःदवेोऽहं िदभानोऽहं तयुऽहं भवभाहम ।्अडजोऽहमशषेोऽहमरादरोऽहम ॥् २४.५॥अमरोऽहमजॐोऽहमपरमोऽहम ।्परापरपोऽहं िनािनरसोऽहम ॥् २४.६॥गणुागणुिवहीनोऽहं तयुा तयु रसोऽहम ।्शााशािवहीनोऽहं ानाानरसोऽहम ॥् २४.७॥कालाकालिवहीनोऽहमाानािवविज तः ।लालािदहीनोऽहं सव शूोऽहमयः ॥ २४.८॥अहमवेाहमवेाहमनरिनररम ।्शातोऽहमलोऽहमाा न पिरपणू तः ॥ २४.९॥इािदशमुोऽहं इां च न चाहम ।्इािदवामुोऽहं सव विज तज यः ॥ २४.१०॥िनररोऽहं भतूोऽहं भोऽहं भवविज तः ।ललणहीनोऽहं काय हीनोऽहमाशगुः ॥ २४.११॥ोमािदपहीनोऽहं ोमपोऽहमतुः ।

104 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अरारभावोऽहमरारविज तः ॥ २४.१२॥सविसापोऽहं सव दोषिवविज तः ।न कदाचन मुोऽहं न बोऽहं कदाचन ॥ २४.१३॥एवमवे सदा कृा ॄवैाहिमित र ।एतावदवे माऽं त ु मुो भवत ु िनयः ॥ २४.१४॥िचाऽोऽहं िशवोऽहं व ै शभुमाऽमहं सदा ।सदाकारोऽहं मुोऽहं सदा वाचामगोचरः ॥ २४.१५॥सवदा पिरपणूऽहं वदेोपािधिवविज तः ।िचकाय िवहीनोऽहं िचमीित मे न िह ॥ २४.१६॥यत ि्किदिप नावे नावे िूयभाषणम ।्आिूयमनाा िह इदं म े वतुो न िह ॥ २४.१७॥इदं ःखिमदं सौिमदं भाित अहं न िह ।सवविज तपोऽहं सव विज तचतेनः ॥ २४.१८॥अिनवा मिनवा ं परं ॄ रसोऽहम ।्अहं ॄ न सहे अहमवे परात प्रः ॥ २४.१९॥अहं चतैभतूाा दहेो नाि कदाचन ।िलदहंे च नावे कारणं दहेमवे न ॥ २४.२०॥अहं ा परं चाहं अहं ॄपतः ।कामािदविज तोऽतीतः कालभदेपरारः ॥ २४.२१॥ॄवैदें न सवंें नाहं भावं न वा निह ।सवसशंयसशंाो ॄवैाहिमित िितः ॥ २४.२२॥िनयं च न मे िकित ि्चाभावात स्दाऽरः ।िचदहं िचदहं ॄ िचदहं िचदहं सदा ॥ २४.२३॥एवं भावनया युशः सखुीभव ।सवसं पिरआैवैं भवाहम ॥् २४.२४॥सं नाम ूवऽेहं ॄाहिमित िनयः ।सोऽहं परमााऽहं यमवे यं यम ॥् २४.२५॥नाहं दहेो न च ूाणो न ो न च िनम लः ।एष एव िह सः एष एव िह िनम लः ॥ २४.२६॥महे महभावनं परमं पदम ।्

RGall.pdf 105

॥ ौीिशवरहाग ता ऋभगुीता ॥

अहं शाूभावोऽहं अहं ॄ न सशंयः ॥ २४.२७॥अहं पोऽहं अहं िचािदविज तः ।एष एव िह सः एष िनं भवानहम ॥् २४.२८॥सवसहीनोऽहं सव विृिवविज तः ।अमतृोऽहमजो िनं मिृतभीितरतीितकः ॥ २४.२९॥सवकाणपोऽहं सव दा िूयपवान ।्समलाो मलातीतः सव दाहं सदानगुः ॥ २४.३०॥अपिरिसाऽं सानपवान ।्नादारोऽहं नादोऽहं नामपिवविज तः ॥ २४.३१॥अािभहीनोऽहमािदमाविज तः ।एवं िनं ढाास एवं ानभुवने च ॥ २४.३२॥एवमवे िह िनाभावनने सखुी भव ।एवमाा सखुं ूाः पनुज न सभंवते ॥् २४.३३॥सो मुो भवेाकारणे पिरितित ।आाकारिमदं िवमााकारमहं महत ॥् २४.३४॥आवै नाूतं वा आवै मन एव िह ।आवै िचवाित आवै िृतवत ्िचत ॥् २४.३५॥आवै विृवाित आवै बोधवत स्दा ।var was विृमाितआवै ौवणं तदावै मननं च तत ॥् २४.३६॥आवैोपबमं िनमपुसहंारमावत ।्आवैाां समं िनमावैापवू ताफलम ॥् २४.३७॥अथ वादवदाा िह परमाोपपि िह ।इा ूारव इामारवत प्रः ॥ २४.३८॥var was ूारवद ्परेारवा इाशििदवे िह ।अिनाशिरावै परेाशिरयः ॥ २४.३९॥परमावैािधकारो िवषयं परमानः ।सबंं परमावै ूयोजनं पराकम ॥् २४.४०॥ॄवै परमं सं कम जं ॄ समम ।्ॄवै ॅािजं भाित ं ॄवै नातः ॥ २४.४१॥सव ॄिेत िनि स एव िवमोदम ।्सिवकसमािधं िनिव कसमािध िह ॥ २४.४२॥

106 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

शानिुवं ॄवै ॄ ँयानिुवकम ।्ॄवैािदसमािध तमसमािधकम ॥् २४.४३॥ॄवै िनयं शूं तमसमािधकम ।्दहेािभमानरिहतं तरैायसमािधकम ॥् २४.४४॥एतावनया शां जीवुसमािधकः ।अं सव शां दहेो मुसमािधकम ॥् २४.४५॥एतदािसनां ूों सव चतैमितम ।्सव िवृ िवृ ा ा पनुः पनुः ॥ २४.४६॥सवविृं च शूने ाामीित िवमु िह ।न ाामीित िवृ भाामीित च िवर ॥ २४.४७॥चतैोऽहिमित ा साऽोऽहिमित ज ।जनं च पिर भावनं च पिरज ॥ २४.४८॥सव ा मनः िूं रणं च पिरज ।रणं िकिदवेाऽ महाससंारसागरम ॥् २४.४९॥रणं िकिदवेाऽ महाःखं भवते त्दा ।महादोषं भवं बं िचज शतं मनः ॥ २४.५०॥ूारं दयमि ॄहािद पातकम ।्रणं चवैमवेहे बमो कारणम ॥् २४.५१॥अहं ॄूकरणं सव ःखिवनाशकम ।्सवू पशमनं सो मोूदं सदा ।एतवणमाऽणे ॄवै भवित यम ॥् २४.५२॥भा पदलापिूजतपदानानवुृा मनःाानपथूचारिवधरंु मु ै भवेानसम ।्सोितमतेदसमुहाशीलो दयाोिनधौकित ्ािवभधयु समुहाशाः िशवूमेतः ॥ २४.५३॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेअहं ॄूकरणिनपणं नाम चतिुवशोऽायः ॥

२५ ॥ पिवशंोऽायः ॥ऋभःु -

RGall.pdf 107

॥ ौीिशवरहाग ता ऋभगुीता ॥

वे ूिसमाानं सव लोकूकाशकम ।्सवा कारं सदा िसं सव ऽ िनिबडं महत ॥् २५.१॥ताहं न सहे इित िनि ित भोः ।िचदवेाहं िचदवेाहं िचऽं चदेहमवे िह ॥ २५.२॥वाचाविध दवेोऽहं िचदवे मनसः परः ।िचदवेाहं परं ॄ िचदवे सकलं पदम ॥् २५.३॥लूदहंे िचदवेदें सूदहंे िचदवे िह ।िचदवे करणं सोऽहं कायमवे िचदवे िह ॥ २५.४॥अखडाकारविृ उमाधमममाः ।दहेहीनिदवेाहं सूदहेिदवे िह ॥ २५.५॥िचदवे कारणं सोऽहं बिुहीनिदवे िह ।भावहीनिदवेाहं दोषहीनिदवे िह ॥ २५.६॥अिं ॄ नावे नाि ॄिेत नाि िह ।अि नाीित नावे अहमवे िचदवे िह ॥ २५.७॥सव नावे नावे साकारं नाि नाि िह ।यििदिप नावे अहमवे िचदवे िह ॥ २५.८॥अयितरकंे च आिदमाषणम ।्सव िचाऽपादहमवे िचदवे िह ॥ २५.९॥सवा परं च सदसत क्ाय कारणकतृ कम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.१०॥अशुं शुमतैं तैमकेमनकेकम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.११॥अससमं ं च परतः परम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.१२॥भतूं भिवं वत च मोहामोहौ समासमौ ।सव नावे नावे अहमवे िह केवलम ॥् २५.१३॥णं लवं ऽिुटॄ पंदं तदं तथा ।सव नावे नावे अहमवे िह केवलम ॥् २५.१४॥पंदं तदं वािप ऐं च हमवे िह ।सव नावे नावे अहमवे िह केवलम ॥् २५.१५॥

108 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आनं परमानं सवा नं िनजं महत ।्सव नावे नावे अहमवे िह केवलम ॥् २५.१६॥अहं ॄ इदं ॄ कं ॄ रं परम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.१७॥िवरुवे परं ॄ िशवो ॄाहमवे िह ।सव नावे नावे अहमवे िह केवलम ॥् २५.१८॥ौोऽं ॄ परं ॄ शं ॄ पदं शभुम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.१९॥श ॄ पदं ॄ पररम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.२०॥परं पं चिुभः एव तऽवै योताम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.२१॥ॄवै सव सततं सिदानमाऽकम ।्सव नावे नावे अहमवे िह केवलम ॥् २५.२२॥िचयानमाऽोऽहं इदं िविमदं सदा ।सव नावे नावे अहमवे िह केवलम ॥् २५.२३॥ॄवै सव यिित त्ाहं न सशंयः ।सव नावे नावे अहमवे िह केवलम ॥् २५.२४॥वाचा यत ्ू ोते नाम मनसा मनतु े त ु यत ।्सव नावे नावे अहमवे िह केवलम ॥् २५.२५॥कारणे किते यत त्ू वा ीयते सदा ।शरीरणे त ु यद ्भेु इिययै ु भाते ।सव नावे नावे अहमवे िह केवलम ॥् २५.२६॥वदेे यत क्म वदेों शां शाोिनण यम ।्गुपदशेिसां शुाशुिवभासकम ॥् २५.२७॥कामािदकलनं ॄ दवेािद कलनं पथृक ् ।जीवयेुित कलनं िवदहेो मिुकनम ॥् २५.२८॥ॄ इिप सं ॄिवरकनम ।्वरीयािनित सं विर इित कनम ॥् २५.२९॥ॄाहिमित सं िचदहं चिेत कनम ।्महािविेत सं महामायिेत कनम ॥् २५.३०॥

RGall.pdf 109

॥ ौीिशवरहाग ता ऋभगुीता ॥

महाशूिेत सं महािचिेत कनम ।्महालोकेित सं महासिेत कनम ॥् २५.३१॥महापिेत सं महापं च कनम ।्सवसकं िचं सव सकं मनः ॥ २५.३२॥सव नावे नावे सव ॄवै केवलम ।्सव तैं मनोपं सव ःखं मनोमयम ॥् २५.३३॥िचदवेाहं न सहेः िचदवेदें जगयम ।्यििाषणं वािप यििनसो जपम ।्यििानसं कम सव ॄवै केवलम ॥् २५.३४॥सव नाीित सं जीवॄपकम ।्ॄवै सविमवें मवैोमोमम ॥् २५.३५॥अनुमं सं विृशूं परं महत ।्सव ॄिेत सं तदवे परमं पदम ॥् २५.३६॥सव ॄिेत सं महादवेिेत कीत नम ।्सव ॄिेत सं िशवपजूासमं महत ॥् २५.३७॥सव ॄेनभुवः सवा कारो न सशंयः ।सव ॄिेत सं सव ागिमतीिरतम ॥् २५.३८॥सव ॄिेत सं भावाभाविवनाशनम ।्सव ॄिेत सं महादवेिेत िनयः ॥ २५.३९॥सव ॄिेत सं कालसािविनम ुः ।सव ॄिेत सः दहेसा िवमिुकः ॥ २५.४०॥सव ॄिेत सः सिदानपकः ।सवऽहं ॄमाऽवै सव ॄवै केवलम ॥् २५.४१॥इदिमवे यिित त्वै न सशंयः ।ॅाि नरकं ःखं ग ॅ ाििरतीिरता ॥ २५.४२॥ॄा िविुरित ॅािॅा ि िशवपकम ।्िवराट ्राट ्तथा सॆाट ्सऽूाा ॅािरवे च ॥ २५.४३॥दवेा दवेकाया िण सयूा चमसोग ितः ।मनुयो मनवः िसा ॅािरवे न सशंयः ॥ २५.४४॥सवदवेासरुा ॅािषेां युािद ज च ।

110 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िवोज ावतारािण चिरतं शािरवे िह ॥ २५.४५॥ॄणः सिृकृािन ि चिरतािन च ।सवॅ ािसमायंु ॅाा लोकातदु श ॥ २५.४६॥वणा ौमिवभाग ॅािरवे न सशंयः ।ॄिवीशिाणामपुासा ॅािरवे च ॥ २५.४७॥तऽािप यमाां ॅािरवे न सशंयः ।वाचामगोचरं ॄ सव ॄमयं च िह ॥ २५.४८॥सव नावे नावे अहमवे िचदवे िह ।एवं वद ं ित ं सो मुो भिविस ॥ २५.४९॥एतावं यिित त्ावे न सशंयः ।एवं यदारं िूं ॄवै ढिनयम ॥् २५.५०॥ढिनयमवेाऽ ूथमं कारणं भवते ।्िनयः खयं पात ्यमवे भिवित ॥ २५.५१॥आत यिवपादतोऽिदतरं तािदशाकंचतेोविृपरं पराूमिुदतं षाविसं जगत ।्भतूाािदमनोवचोिभरनघ े साे महशे े घन ेिसौ सैवखडवगिददं लीयते वृिुतम ॥् २५.५२॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄणवपिनपणूकरणं नाम पिवशंोऽायः ॥

२६ ॥ षिशंोऽायः ॥ऋभःु -वे सिरानं भावं सव दा सखुम ।्सव वदेपरुाणानां सारात स्ारतरं यम ॥् २६.१॥न भदें च यं ं न भदें भदेविज तम ।्इदमवे परं ॄ ानाौयमनामयम ॥् २६.२॥न िचात एवाहं नारं न परारम ।्इदमवे परं ॄ ानाौयमनामयम ॥् २६.३॥न बिहना रं नाहं न सो न िवमहः ।इदमवे परं ॄ ानाौयमनामयम ॥् २६.४॥न सं च पिर न वाता नाथ षणम ।्

RGall.pdf 111

॥ ौीिशवरहाग ता ऋभगुीता ॥

इदमवे परं ॄ ानाौयमनामयम ॥् २६.५॥न गणुो गिुणवां वा न मनोविृिनयः ।न जपं न पिरिं न ापकमसत फ्लम ॥् २६.६॥न गुन च िशो वा न िरं न शभुाशभुम ।्नकैपं नापं न मोो न च बकम ॥् २६.७॥अहं पदाथ दं वा निेयं िवषयािदकम ।्न सशंयं न तंु वा न िनयं न वा कृतम ॥् २६.८॥न शािपमतैं न चो न च नीचकम ।्न लणं न ःखां न सखुं न च चलम ॥् २६.९॥न शरीरं न िलं वा न कारणमकारणम ।्न ःखं नािकं नाहं न गढंू न परं पदम ॥् २६.१०॥न सितं च नागािम न सं च माहकम ।्नाान ं न च िवान ं न मढूो न च िववान ॥् २६.११॥न नीचं नरकं नां न मिुन च पावनम ।्न तृा न च िवां नाहं तं न दवेता ॥ २६.१२॥न शभुाशभुसेतो न मृनु च जीवनम ।्न तिृन च भों वा न खडकैरसोऽयम ॥् २६.१३॥न सं न ूपं न जागरणराजकम ।्न िकिमतादोषो न तयु गणना ॅमः ॥ २६.१४॥न सव समलं नें न नीितन च पजूनम ।्न ूपं न बना नाभाषणसमः ॥ २६.१५॥न समसः न ॄ न िवचारणम ।्नाासं न च वा च न ानं न च तीथ कम ॥् २६.१६॥न पुयं न च वा पापं न िबया दोषकारणम ।्न चाां नािधभतूं न दवैतमसवम ॥् २६.१७॥न जमरणे ािप जामसषुिुकम ।्न भलूोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥न हीन ं न च वा भीितन रितन मिृतरा ।अिचं नापरााा िनगमागमिवॅमः ॥ २६.१९॥न सािकं राजसं च न तामसगणुािधकम ।्न शवैं न च वदेां न ां त मानसम ॥् २६.२०॥

112 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न बो न च मोो वा न वां ऐलणम ।्न ीपं न प ुभंावः न षडो न िरः पदम ॥् २६.२१॥न भषूणं न षणं न ोऽं न िुतन िह ।न लौिककं विैदकं न शां न च शासनम ॥् २६.२२॥न पान ं न कृशं नदें न मोदं न मदामदम ।्न भावनमभावो वा न कुलं नामपकम ॥् २६.२३॥नोृं च िनकृं च न ौयेोऽौये एव िह ।िनम लं मलोग न जीवो न मनोदमः ॥ २६.२४॥न शािकलना नागं न शािन शमो दमः ।न बीडा न च भावां न िवकारं न दोषकम ॥् २६.२५॥न यिि यऽाहं न मायाा न माियका ।यिि च धमा िद न धम पिरपीडनम ॥् २६.२६॥न यौवनं न बां वा न जरामरणािदकम ।्न बनु च वाऽबनु िमऽं न च सोदरः ॥ २६.२७॥नािप सव न चािकि िविरो न केशवः ।न िशवो नािदालो न िवो न च तजैसः ॥ २६.२८॥न ूाो िह न तयु वा न ॄऽिवरः ।इदमवे परं ॄ ानामतृमनामयम ॥् २६.२९॥न पनुभा िव पाा न पनुभ वसभंवः ।न कालकलना नाहं न सभंाषणकारणम ॥् २६.३०॥न चोमःकरणं न च िचाऽभाषणम ।्न ॄाहिमित तैं न िचाऽिमित यम ॥् २६.३१॥नाकोशं न च ूाणमनोमयमकोशकम ।्न िवानमयः कोशः न चानमयः पथृक ्॥ २६.३२॥न बोधपं बों वा बोधकं नाऽ यमः ।न बां बाधकं िमा िऽपटुीानिनण यः ॥ २६.३३॥न ूमाता ूमाणं वा न ूमयें फलोदयम ।्इदमवे परं ॄ ानामतृमनोमयम ॥् २६.३४॥न गुं न ूकाशं वा न महं न चाणतुा ।न ूपो िवमान ं न ूपः कदाचन ॥ २६.३५॥

RGall.pdf 113

॥ ौीिशवरहाग ता ऋभगुीता ॥

नाःकरणससंारो न मनो जगतां ॅमः ।न िचपससंारो बिुपवू ूपकम ॥् २६.३६॥न जीवपससंारो वासनापससंिृतः ।न िलभदेससंारो नाानमयसंिृतः ॥ २६.३७॥var was ससंिृतःन वदेपससंारो न शाागमससंिृतः ।नादीित ससंारमदीित भदेकम ॥् २६.३८॥न भदेाभदेकलनं न दोषादोषकनम ।्न शााशाससंारं न गणुागणुससंिृतः ॥ २६.३९॥न ीिलं न प ुिंलं न नप ुसंकससंिृतः ।न ावरं न जमं च न ःखं न सखुं िचत ॥् २६.४०॥न िशािशपं वा न योयायोयिनयः ।न तैविृपं वा सािविृलणम ॥् २६.४१॥अखडाकारविृमखडकैरसं सखुम ।्दहेोऽहिमित या विृॄ ाहिमित शकम ॥् २६.४२॥अखडिनया विृना खडकैरसं महत ।्न सवविृभवनं सव विृिवनाशकम ॥् २६.४३॥सववृनसुानं सव विृिवमोचनम ।्सव विृिवनाशां सव विृिवशूकम ॥् २६.४४॥न सवविृसाहॐं णणिवनाशनम ।्न सवविृसािं न च ॄाभावनम ॥् २६.४५॥न जग मनो नाो न काय कलनं िचत ।्न षणं भषूणं वा न िनरशलणम ॥् २६.४६॥न च धमा नो िलं गणुशािललणम ।्न समािधकिलं वा न ूारं ूबकम ॥् २६.४७॥ॄिवं आसो न परः लणम ।्न च वय परो रोधो विरो नाथ तरः ॥ २६.४८॥आानिवहीनो यो महापातिकरवे सः ।एतावद ्ानहीनो यो महारोगी स एव िह ॥ २६.४९॥अहं ॄ न सहे अखडकैरसाकः ।ॄवै सवमवेिेत िनयानभुवाकः ॥ २६.५०॥सो मुो न सहेः सः ूानिवमहः ।

114 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

स एव ानवान ल्ोके स एव परमेरः ॥ २६.५१॥इदमवे परं ॄ ानामतृमनोमयम ।्एतकरणं यु णतु े ॄ एव सः ॥ २६.५२॥एकं न बमणमुहत क्ाय न व ै कारणंिवं िवपितमरसकं नो गपं सदा ।बं मुमनुमोममहानकैमोदं सदाभमूानसदािशवं जिनजरारोगासं महः ॥ २६.५३॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेानामतृमनोमयूकरणवण न ं नाम षिशंोऽायः ॥

२७ ॥ सिवशंोऽायः ॥ऋभःु -वे ूकरणं सं ॄानमनोमयम ।्काय कारणिनम ुं िनानमयं िदम ॥् २७.१॥अयान एवाहमाानूकाशकम ।्ानानपोऽहं लानमयं सदा ॥ २७.२॥िवषयानशूोऽहं िमानूकाशकः ।विृशूसखुााहं विृशूसखुारम ॥् २७.३॥जडानूकाशाा आानरसोऽहम ।्आानिवहीनोऽहं नाानािवमहः ॥ २७.४॥काया निवहीनोऽहं काया नकलाकः ।गणुानिवहीनोऽहं गुानपवान ॥् २७.५॥गुानपोऽहं कृानमहानहम ।्येानिवहीनोऽहं गोानिवविज तः ॥ २७.६॥सदानपोऽहं मदुानिनजाकः ।लोकानो महानो लोकातीतमहानयम ॥् २७.७॥भदेानिदानः सखुानोऽहमयः ।िबयानोऽयानो वृानिवविज तः ॥ २७.८॥सवा नोऽयानिदानोऽहमयः ।सानः परानः सोनः परारः ॥ २७.९॥वाानमहानः िशवानोऽहमयः ।

RGall.pdf 115

॥ ौीिशवरहाग ता ऋभगुीता ॥

िशवानोरान आानिवविज तः ॥ २७.१०॥अमलाा परानिदानोऽहमयः ।वृानपरानो िवातीतो िह िनम लः ॥ २७.११॥कारणातीत आनिदानोऽहमयः ।सवा नः परानो ॄानाभावनः ॥ २७.१२॥जीवानो लयानिदानपवान ।्शुानपाा बुानो मनोमयः ॥ २७.१३॥शानो महानिदानोऽहमयः ।आनानशूाा भदेानिवशूकः ॥ २७.१४॥तैानूभावाा िचदानोऽहमयः ।एवमािदमहान अहमवेिेत भावय ॥ २७.१५॥शाानोऽहमवेिेत िचदानूभारः ।एकानपरान एक एव िचदयः ॥ २७.१६॥एक एव महानाा एकसंािवविज तः ।एकतमहानभदेिवविज तः ॥ २७.१७॥िविजतानहीनोऽहं िनिज तानहीनकः ।हीनानूशाोऽहं शाोऽहिमित शाकः ॥ २७.१८॥ममतानशाोऽहमहमािदूकाशकम ।्सवदा दहेशाोऽहं शाोऽहिमित विज तः ॥ २७.१९॥ॄवैाहं न ससंारी इवेिमित शाकः ।अरादरोऽहं व ै अरादरारः ॥ २७.२०॥एक एव महान एक एवाहमरः ।एक एवारं ॄ एक एवारोऽरः ॥ २७.२१॥एक एव महानाा एक एव मनोहरः ।एक एवायोऽहं व ै एक एव न चापरः ॥ २७.२२॥एक एव न भरूािद एक एव न बुयः ।एक एव ूशाोऽहं एक एव सखुाकः ॥ २७.२३॥एक एव न कामाा एक एव न कोपकम ।्एक एव न लोभाा एक एव न मोहकः ॥ २७.२४॥एक एव मदो नाहं एक एव न मे रसः ।एक एव न िचाा एक एव न चाकः ॥ २७.२५॥

116 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

एक एव न साा एक एव जरामरः ।एक एव िह पणूा ा एक एव िह िनलः ॥ २७.२६॥एक एव महान एक एवाहमकेवान ।्दहेोऽहिमित हीनोऽहं शाोऽहिमित शातः ॥ २७.२७॥िशवोऽहिमित शाोऽहं आवैाहिमित बमः ।जीवोऽहिमित शाोऽहं िनशुदरः ॥ २७.२८॥एवं भावय िनःशं सो मुमये ।एवमािद सशुं वा िनं पठत ु िनलः ॥ २७.२९॥कालभावो िनयतै भतूःैजगिजायते इित ौतुीिरतम ।्तै मषृा ागतो जडतःइाभवं चतैदथेर ॥ २७.३०॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेआनपिनपणूकरणं नाम सिवशंोऽायः ॥

२८ ॥ अािवशंोऽायः ॥ऋभःु -ॄवैाहं िचदवेाहं िनम लोऽहं िनररः ।शुप एवाहं िनपः परोऽहम ॥् २८.१॥िनिनम लपोऽहं िनचतैिवमहः ।आपहीनोऽहमातैहीनकः ॥ २८.२॥अजॐसखुपोऽहं अजॐानपवान ।्अहमवेािदिनम ुः अहं कारणविज तः ॥ २८.३॥अहमवे परं ॄ अहमवेाहमवे िह ।इवें भावयिं सखुमािन िनम लः ॥ २८.४॥सखुं ित सखुं ित सिुचरं सखुमावह ।सववदेमनं सवदा नाि कनम ॥् २८.५॥सवदा नाि िचां सव दा नाि ससंिृतः ।सवदा नाि नावे सवदा जगदवे न ॥ २८.६॥जगसो नावे दहेवाता कुततः ।

RGall.pdf 117

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै सविचाऽमहमवे िह केवलम ॥् २८.७॥िचिमिप नावे िचमि िह नाि िह ।अिभावना िना जगदिवाषृा ॥ २८.८॥अिवा वाता िह जगदीित भावना ।ानोऽगिा दहेोऽहिमित िनितः ॥ २८.९॥महाचडाल एवासौ महािवूोऽिप िनयः ।तािदित जगिेत िचं वा बिुरवे च ॥ २८.१०॥नाि नाीित सहसा िनयं कु िनम लः ।ँयं नावे नावे नाि नाीित भावय ॥ २८.११॥अहमवे परं ॄ अहमवे िह िनलः ।अहमवे न सहेः अहमवे सखुात स्खुम ॥् २८.१२॥अहमवे िह िदाा अहमवे िह केवलः ।वाचामगोचरोऽहं व ै अहमवे न चापरः ॥ २८.१३॥अहमवे िह सवा ा अहमवे सदा िूयः ।अहमवे िह भावाा अहं विृिवविज तः ॥ २८.१४॥अहमवेापिरि अहमवे िनररः ।अहमवे िह िनि अहमवे िह सुः ॥ २८.१५॥अहमवे सदा साी अहमवेाहमवे िह ।नाहं गुो न वाऽगुो न ूकाशाकः सदा ॥ २८.१६॥नाहं जडो न िचाऽः िचत ि्कित त्दि िह ।नाहं ूाणो जडं तदं सव दा ॅमः ॥ २८.१७॥अहममान अहमिनम लः ।अहमवदेाा अहमशारः ॥ २८.१८॥अहिमिप मे िकिदहिमिप न िृतः ।सवहीनोऽहमवेाम े सव हीनः सखुाभात ॥् २८.१९॥परात प्रतरं ॄ परात प्रतरः पमुान ।्परात प्रतरोऽहं व ै सव ात प्रतः परः ॥ २८.२०॥सवदहेिवहीनोऽहं सव कम िवविज तः ।सवमः ूशााा सवा ःकरणात प्रः ॥ २८.२१॥सवोऽिवहीनोऽहं सव दवेूकाशकः ।सवानिवहीनाा एकमोऽहमयः ॥ २८.२२॥

118 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

आतीथ ाजले आानमनोहरे ।आवैाहिमित ाा आारामोवसाहम ॥् २८.२३॥आवै भोजनं ाा तिृरासखुाकः ।आवै ानो ाा आवै परमो हम ॥् २८.२४॥अहमााऽहमााहमहमाा न लौिककः ।सवा ाहं सदााहं िनााहं गणुारः ॥ २८.२५॥एवं िनं भाविया सदा भावय िसये ।िसं ितित िचाऽो िनयं माऽमवे सा ।िनयं च लयं याित यमवे सखुी भव ॥ २८.२६॥शाखािदिभ ौतुयो ना-ामकेमवे भगवन ब्धा वदि ।िविधातरृिवसूनलािनलािदभतूानाथ गणनाथललाम शो ॥ २८.२७॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेआवलैयूकरणं नाम अािवशंोऽायः ॥

२९ ॥ एकोनिऽशंोऽायः ॥ऋभःु -अं तयं वे लभं योिगनामिप ।वदेशाषे ु दवेषे ु रहमितलभम ॥् २९.१॥यः परं ॄ सवा ा सिदानिवमहः ।सवा ा परमाा िह तयो भव सवदा ॥ २९.२॥आपिमदं सव मारिहतोऽजयः ।काया काय िमदं नाि तयो भव सवदा ॥ २९.३॥यऽ तैभयं नाि यऽातैूबोधनम ।्शााशायं नाि तयो भव सवदा ॥ २९.४॥यऽ सकं नाि यऽ ॅािन िवते ।तदवे िह मितना ि तयो भव सवदा ॥ २९.५॥यऽ ॄिण नावे यऽ भािव िवकनम ।्यऽ सव जगाि तयो भव सवदा ॥ २९.६॥

RGall.pdf 119

॥ ौीिशवरहाग ता ऋभगुीता ॥

यऽ भावमभावं वा मनोॅाि िवकनम ।्यऽ ॅाने वाता वा तयो भव सवदा ॥ २९.७॥यऽ नाि सखुं नाि दहेोऽहिमित पकम ।्सवसिनम ुं तयो भव सवदा ॥ २९.८॥यऽ ॄ िवना भावो यऽ दोषो न िवते ।यऽ भयं नाि तयो भव सवदा ॥ २९.९॥यऽ वाायकाय वा यऽ को लयं गतः ।यऽ ूपं नों तयो भव सवदा ॥ २९.१०॥यऽ माया ूकाशो न माया काय न िकन ।यऽ ँयमँयं वा तयो भव सवदा ॥ २९.११॥िवान ि्वािप नावे यऽ पिवपकौ ।न यऽ दोषादोषौ वा तयो भव सवदा ॥ २९.१२॥यऽ िवुभदेो न यऽ ॄा न िवते ।यऽ शरभदेो न तयो भव सवदा ॥ २९.१३॥न यऽ सदसदेो न यऽ कलनापदम ।्न यऽ जीवकलना तयो भव सवदा ॥ २९.१४॥न यऽ शरानं न यऽ परमं पदम ।्न यऽ कलनाकारं तयो भव सवदा ॥ २९.१५॥न यऽाणमु हं च यऽ सोषकनम ।्यऽ ूपमाभासं तयो भव सवदा ॥ २९.१६॥न यऽ दहेकलनं न यऽ िह कुतहूलम ।्न यऽ िचकलनं तयो भव सवदा ॥ २९.१७॥न यऽ बिुिवान ं न यऽाा मनोमयः ।न यऽ कामकलनं तयो भव सवदा ॥ २९.१८॥न यऽ मोिवौािय ऽ बिवमहः ।न यऽ शातं ान ं तयो भव सवदा ॥ २९.१९॥न यऽ कालकलनं यऽ ःखभावनम ।्न यऽ दहेकलनं तयो भव सवदा ॥ २९.२०॥न यऽ जीववरैायं यऽ शािवकनम ।्यऽाहमहमां तयो भव सवदा ॥ २९.२१॥

120 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न यऽ जीविुवा यऽ दहेिवमोचनम ।्यऽ सितं काय तयो भव सवदा ॥ २९.२२॥न यऽ भतूकलनं यऽाूभावनम ।्न यऽ जीवभदेो वा तयो भव सवदा ॥ २९.२३॥यऽानपदं ॄ यऽानपदं सखुम ।्यऽानगणुं िनं तयो भव सवदा ॥ २९.२४॥न यऽ वुू भवं न यऽापजयोजयः ।न यऽ वाकथनं तयो भव सवदा ॥ २९.२५॥न यऽािवचारां न यऽ ौवणाकुलम ।्न यऽ च महानं तयो भव सवदा ॥ २९.२६॥न यऽ िह सजातीयं िवजातीयं न यऽ िह ।न यऽ गतं भदें तयो भव सवदा ॥ २९.२७॥न यऽ नरको घोरो न यऽ ग सदः ।न यऽ ॄलोको वा तयो भव सवदा ॥ २९.२८॥न यऽ िवसुायुं यऽ कैलासपव तः ।ॄाडमडलं यऽ तयो भव सवदा ॥ २९.२९॥न यऽ भषूणं यऽ षणं वा न िवते ।न यऽ समता दोषं तयो भव सवदा ॥ २९.३०॥न यऽ मनसा भावो न यऽ सिवकनम ।्न यऽानभुवं ःखं तयो भव सवदा ॥ २९.३१॥यऽ पापभयं नाि पपापादिप िचत ।्न यऽ सदोषं वा तयो भव सवदा ॥ २९.३२॥यऽ तापऽयं नाि यऽ जीवऽयं िचत ।्यऽ िविवकां तयो भव सवदा ॥ २९.३३॥न यऽ बोधमुं न यऽ जगतां ॅमः ।न यऽ करणाकारं तयो भव सवदा ॥ २९.३४॥न यऽ िह मनो रां यऽवै परमं सखुम ।्यऽ व ै शातं ानं तयो भव सवदा ॥ २९.३५॥यऽ व ै कारणं शां यऽवै सकलं सखुम ।्या न िनवत े तयो भव सवदा ॥ २९.३६॥

RGall.pdf 121

॥ ौीिशवरहाग ता ऋभगुीता ॥

यद ्ाा मुते सव यद ्ााऽ िवते ।यद ्ाा नािवान ं तयो भव सवदा ॥ २९.३७॥यऽवै दोषं नों यऽवै ानिनलः ।यऽवै जीवसातः तयो भव सवदा ॥ २९.३८॥यऽवै िनतृाा यऽवैानिनलम ।्यऽवै िनलं शां तयो भव सवदा ॥ २९.३९॥यऽवै सवसौं वा यऽवै सिपणम ।्यऽवै िनयाकारं तयो भव सवदा ॥ २९.४०॥न यऽाहं न यऽ ं न यऽ ं यं यम ।्यऽवै िनयं शां तयो भव सवदा ॥ २९.४१॥यऽवै मोदत े िनं यऽवै सखुमधेत े ।यऽ ःखभयं नाि तयो भव सवदा ॥ २९.४२॥यऽवै िचयाकारं यऽवैानसागरः ।यऽवै परमं साात त्यो भव सवदा ॥ २९.४३॥यऽवै यमवेाऽ यमवे तदवे िह ।ानोभदेोऽि तयो भव सवदा ॥ २९.४४॥यऽवै परमानं यमवे सखुं परम ।्यऽवैाभदेकलनं तयो भव सवदा ॥ २९.४५॥न यऽ चाणमुाऽं वा न यऽ मनसो मलम ।्न यऽ च ददावे तयो भव सवदा ॥ २९.४६॥यऽ िचं मतृं दहंे मनो मरणमानः ।यऽ िृतलयं याित तयो भव सवदा ॥ २९.४७॥यऽवैाहं मतृो ननू ं यऽ कामो लयं गतः ।यऽवै परमानं तयो भव सवदा ॥ २९.४८॥यऽ दवेायो लीन ं यऽ दहेादयो मतृाः ।न यऽ वहारोऽि तयो भव सवदा ॥ २९.४९॥यऽ मो िनरायासो यऽ मो न पँयित ।यऽ मो न जािदयो भव सवदा ॥ २९.५०॥यऽ मो न चाभाित यऽ जाम िवते ।यऽवै मोहमरणं तयो भव सवदा ॥ २९.५१॥

122 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

यऽवै कालमरणं यऽ योगो लयं गतः ।यऽ सितन ा तयो भव सवदा ॥ २९.५२॥यऽवै ॄणो पं यऽवैानमाऽकम ।्यऽवै परमानं तयो भव सवदा ॥ २९.५३॥यऽ िवं िचाि यऽ नाि ततो जगत ।्यऽाःकरणं नाि तयो भव सवदा ॥ २९.५४॥यऽवै सखुमाऽं च यऽवैानमाऽकम ।्यऽवै परमानं तयो भव सवदा ॥ २९.५५॥यऽ साऽचतैं यऽ िचाऽमाऽकम ।्यऽानमयं भाित तयो भव सवदा ॥ २९.५६॥यऽ साात प्रं ॄ यऽ साात ्यं परम ।्यऽ शां परं लं तयो भव सवदा ॥ २९.५७॥यऽ साादखडाथ यऽ साात प्रायणम ।्यऽ नाशािदकं नाि तयो भव सवदा ॥ २९.५८॥यऽ साात ्यं माऽं यऽ साायं जयम ।्यऽ सााहानाा तयो भव सवदा ॥ २९.५९॥यऽ साात प्रं तं यऽ साात ्यं महत ।्यऽ साा ु िवान ं तयो भव सवदा ॥ २९.६०॥यऽ सााणुातीतं यऽ सााि िनम लम ।्यऽ साात स्दाशुं तयो भव सवदा ॥ २९.६१॥यऽ सााहानाा यऽ साात स्खुात स्खुम ।्यऽवै ानिवान ं तयो भव सवदा ॥ २९.६२॥यऽवै िह यं ोितय ऽवै यमयम ।्यऽवै परमानं तयो भव सवदा ॥ २९.६३॥एवं तयभावों एवं िनशिनशः ।ॄाहं सिदानं अखडोऽहं सदा सखुम ॥् २९.६४॥िवान ं ॄमाऽोऽहं स शां परमोऽहम ।्िचदहं िचहीनोऽहं नाहं सोऽहं भवाहम ॥् २९.६५॥तदहं िचदहं सोऽहं िनम लोऽहमहं परम ।्परोऽहं परमोऽहं व ै सव सखुीभव ॥ २९.६६॥

RGall.pdf 123

॥ ौीिशवरहाग ता ऋभगुीता ॥

इदं सव िचशषें शुकमलीकृतम ।्एवं सव पिर िवृा शुकावत ॥् २९.६७॥ूतेवहंे सं कावोवत स्दा ।रणं च पिर ॄमाऽपरो भव ॥ २९.६८॥एतत ्ू करणं यु णोित सकृदि वा ।महापातकयुोऽिप सव ा परं गतः ॥ २९.६९॥अावबािभपासनािभ-व दि वदेाः िकल ामसम ।्समोशिवशषेसंभमूानमाानमखडपम ॥् २९.७०॥इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेतयभावोपदशेूकरणं नाम एकोनिऽशंोऽायः ॥

३० ॥ िऽशंोऽायः ॥ऋभःु -वे परं ॄमाऽं जगागपवू कम ।्सकृवणमाऽणे ॄभावं परं लभते ॥् ३०.१॥ॄ ॄपरं माऽं िनग ुणं िनिनम लम ।्शातं सममं ॄणोऽ िवते ॥ ३०.२॥अहं सः परानः शुो िनो िनरनः ।सव ॄ न सहेाहं न सशंयः ॥ ३०.३॥अखडकैरसवैाि पिरपणूऽि सवदा ।ॄवै सव नाोऽि सव ॄ न सशंयः ॥ ३०.४॥सवदा केवलााहं सव ॄिेत िनशः ।आनपमवेाहं नात ि्कि शातम ॥् ३०.५॥शुानपोऽहं शुिवानमानः ।एकाकारपोऽहं नकैसािवविज तः ॥ ३०.६॥अरानशुोऽहमहमवे परायणम ।्सव ॄ न सहेाहं न सशंयः ॥ ३०.७॥अनकेतहीनोऽहं एकं च न िवते ।सव ॄ न सहेाहं न सशंयः ॥ ३०.८॥

124 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सवू कारपोऽि सव इिप विज तः ।सव ॄ न सहेाहं न सशंयः ॥ ३०.९॥िनम लानपोऽहमहमवे न िवते ।शुॄपोऽहं िवशुपदविज तः ॥ ३०.१०॥िनानपोऽहं ानानमहं सदा ।सूात स्ूतरोऽहं व ै सू इािदविज तः ॥ ३०.११॥अखडानमाऽोऽहं अखडानिवमहः ।सदाऽमतृपोऽहं सदा कैविवमहः ॥ ३०.१२॥ॄानिमदं सव नाि नाि कदाचन ।जीवधमहीनोऽहमीरिवविज तः ॥ ३०.१३॥वदेशापोऽहं शारणकारणम ।्जगारणकाय च ॄिवमुहेराः ॥ ३०.१४॥वावाचकभदें च लूसूशरीरकम ।्जामसषुुाूातजैसिवकाः ॥ ३०.१५॥सवशापोऽहं सवा नमहं सदा ।अतीतनामपाथ अतीतः सव कनात ॥् ३०.१६॥तैातैं सखुं ःखं लाभालाभौ जयाजयौ ।सव ॄ न सहेाहं न सशंयः ॥ ३०.१७॥सािकं राजसं भदें सशंयं दयं फलम ।्क ् ं सव िा च भतूभौितकदवैतम ॥् ३०.१८॥सव ॄ न सहेाहं न सशंयः ।तयु पमहं साात ्ानपमहं सदा ॥ ३०.१९॥अानं चवै नावे ताय कुऽ िवते ।सव ॄ न सहेाहं न सशंयः ॥ ३०.२०॥िचविृिवलासं च बुीनामिप नाि िह ।दहेसहीनोऽहं बिुसकना ॥ ३०.२१॥सव ॄ न सहेाहं न सशंयः ।बिुिनयपोऽहं िनयं च गलहो ॥ ३०.२२॥अहंकारं बिवधं दहेोऽहिमित भावनम ।्सव ॄ न सहेाहं न सशंयः ॥ ३०.२३॥

RGall.pdf 125

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄाहमिप काणोऽहं बिधरोऽहं परोऽहम ।्सव ॄ न सहेाहं न सशंयः ॥ ३०.२४॥दहेोऽहिमित तादां दहे परमानः ।सव ॄ न सहेाहं न सशंयः ॥ ३०.२५॥सवऽहिमित तादां सव परमानः ।इित भावय यने ॄवैाहिमित ूभो ॥ ३०.२६॥ढिनयमवेदें सं समहं परम ।्ढिनयमवेाऽ सरुोवा िनयम ॥् ३०.२७॥ढिनयसाॆाे ित ित सदा परः ।अहमवे परं ॄ आानूकाशकः ॥ ३०.२८॥िशवपजूा िशवाहं िविुव ुू पजूनम ।्यत स्वंेत े िकित य्िीयते िचत ॥् ३०.२९॥तदवे ं मवेाहं इवें नाि िकन ।इदं िचिमदं ँयं इवेिमित नाि िह ॥ ३०.३०॥सदसावशषेोऽिप तदें न िवते ।सखुपिमदं सव सखुपिमदं न च ॥ ३०.३१॥लभदें सकृदें सव भदें न िवते ।ॄानो न सहेाहं न सशंयः ॥ ३०.३२॥ॄभदें तयु भदें जीवभदेमभदेकम ।्इदमवे िह नों सव दा नाि िकन ॥ ३०.३३॥स दवेिमित िनदशो नाि नावे सवदा ।अि चते ि्कल वं नाि चते क्थमुते ॥ ३०.३४॥परं िवशषेमवेिेत नाि िकित स्दा मिय ।चलं मनवै नाि नाि न सशंयः ॥ ३०.३५॥एवमवे सदा पणू िनरीहि शाधीः ।सव ॄाि पणूऽि एवं च न कदाचन ॥ ३०.३६॥आनोऽहं विरोऽहं ॄाीिप नाि िह ।ॄानमहानमाानमखिडतम ॥् ३०.३७॥इदं परमहा च सवदा नाि िकन ।इदं सव िमित ाित आनं निेत नो ॅमः ॥ ३०.३८॥

126 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सव ॄ न सहेाहं न सशंयः ।ललणभावं च ँयदशनँयता ॥ ३०.३९॥अाभावमवेिेत सव दानभुवं महत ।्सव ॄ न सहेाहं न सशंयः ॥ ३०.४०॥गुं मं गणुं शां सं ौोऽं कलेवरम ।्मरणं जननं काय कारणं पावनं शभुम ॥् ३०.४१॥कामबोधौ लोभमोहौ मदो माय मवे िह ।तैदोषं भयं शोकं सव नावे सवदा ॥ ३०.४२॥इदं नावे नावे नावे सकलं सखुम ।्इदं ॄिेत मननमहं ॄिेत िचनम ॥् ३०.४३॥अहं ॄिेत मननं ं ॄिवनाशनम ।्सं ॄिवान ं असं न बाते ॥ ३०.४४॥एक एव परो ाा एकौािविज तः ।सव ॄ सदा ॄ ताहं न सशंयः ॥ ३०.४५॥जीवपा जीवभावा जीवशऽयं न िह ।ईशपं चशेभावं ईशशं च कितम ॥् ३०.४६॥नारं न च सव वा न पदं वावाचकम ।्दयं मतं च िचं बिुन िकन ॥ ३०.४७॥मढूो ानी िववकेी वा शु इिप नाि िह ।िनयं ूणवं तारं आायं गुिशकम ॥् ३०.४८॥तू तू महातू मौन ं वा मौनभावनम ।्ूकाशनं ूकाशं च आानािववचेनम ॥् ३०.४९॥ानयोगं राजयोगं भोगमालणम ।्सव ॄ न सहेाहं न सशंयः ॥ ३०.५०॥अिभाषणं चािप नाि च भाषणम ।्पाशण पोऽहं चतःुषिकलाकः ॥ ३०.५१॥सव ॄ न सहेाहं न सशंयः ।ॄवैाहं ूसाा ॄवैाहं िचदयः ॥ ३०.५२॥शाानिवरोऽहं वदेानिवरकः ।उं सव परं ॄ नाि सहेलेशतः ॥ ३०.५३॥

RGall.pdf 127

॥ ौीिशवरहाग ता ऋभगुीता ॥

सव ॄ न सहेाहं न सशंयः ।ॄवैाहं ूसाा ॄवैाहं िचदयः ॥ ३०.५४॥इवें ॄताऽं तऽ तुं िूयं ततः ।यु बुते सततं सव ॄ न सशंयः ।िनं वि ये मा े िचाऽमयामलाः ॥ ३०.५५॥सहेसहेकरोऽय काकैःकरािदसोहजगिकािरिभः ।यो वीतमोहं न करोित दंिवदहेमिुं िशवभावतः ॥ ३०.५६॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄकैपिनपणूकरणं नाम िऽशंोऽायः ॥

३१ ॥ एकिऽशंोऽायः ॥ऋभःु -वे रहमं सााूकाशकम ।्सवपिनषदामथ सव लोकेष ु लभम ॥् ३१.१॥ूानं ॄ िनि पदयसमितम ।्महावां चतवुा ं ऋयजःुसामसभंवम ॥् ३१.२॥मम ूवै ॄाहं ानमाऽिमदं जगत ।्ानमवे जगत स्व ानाद िवते ॥ ३१.३॥ानानरं सव ँयते ानपतः ।ान ॄणािप ममवे पथृङ् न िह ॥ ३१.४॥जीवः ूानश ॄश चेरः ।ऐमीखडाथ मखडकैरसं ततम ॥् ३१.५॥अखडाकारविृुजीविुिरतीिरतम ।्अखडकैरसं वु िवदहेो मिुते ॥ ३१.६॥ॄवैाहं न ससंारी सिदानमहम ।्िनग ुणोऽहं िनरंशोऽहं परमानवानहम ॥् ३१.७॥िनोऽहं िनिव कोऽहं िचदहं िचदहं सदा ।अखडाकारवृां िचं ॄाना ितम ॥् ३१.८॥

128 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

लवणं तोयमाऽणे यथकैमखिडतम ।्अखडकैरसं वे िवदहेो मिुलणम ॥् ३१.९॥ूापदं पिर ॄवै पदमवे िह ।अहमि महानि िसोऽीित पिरजन ॥् ३१.१०॥रणं च पिर भावनं िचकतृ कम ।्सव मः पिर सवशूं पिरिितः ॥ ३१.११॥तू िितं च स ततो मौनिवकनम ।्यिं िवकाशंं मनसा कितं जगत ॥् ३१.१२॥दहेोऽहिमहारं तैविृिरतीिरतम ।्सव सािरहं ॄ इवें ढिनयम ॥् ३१.१३॥सवदाऽसशंयं ॄ सािविृिरतीिरतम ।्तैविृः साविृरखडाकारविृकम ॥् ३१.१४॥अखडकैरसं चिेत लोके विृऽयं भवते ।्ूथमे िनिते तै े ितीय े सािसशंयः ॥ ३१.१५॥ततृीय े पदभाग े िह ढिनयमीिरतम ।्एतयाथ सशंो तं पिर िनिन ु॥ ३१.१६॥अखडकैरसाकारो िनं तयतां ोज ।अासवामते ु सदाऽास कारणम ॥् ३१.१७॥मनन परं वां योऽयं चनवृवत ।्यिुिभिनं वृं पदऽयमदुातम ॥् ३१.१८॥अहं पद जीवोऽथ ईशो ॄपद िह ।अीित पदभाग अखडाकारविृकम ॥् ३१.१९॥पदऽयं पिर िवचाय मनसा सह ।अखडकैरसं ूा िवदहेो मिुलणम ॥् ३१.२०॥अहं ॄाि िचाऽं सिदानिवमहः ।अहं ॄाि वा ौवणानरं सदा ॥ ३१.२१॥अहं ॄाि िनोऽि शाोऽि परमोऽहम ।्िनग ुणोऽहं िनरीहोऽहं िनरंशोऽि सदा तृः ॥ ३१.२२॥var was िनय -शोऽिआवैाि न सहेः अखडकैरसोऽहम ।्एवं िनररं तो भावयते प्रमािन ॥ ३१.२३॥

RGall.pdf 129

॥ ौीिशवरहाग ता ऋभगुीता ॥

यथा चानभुवं वां तादनभुवते स्दा ।आरंभा ितीया ुतृमासवातः ॥ ३१.२४॥ततृीयामिेत वासामािनण यम ।्तदं पंदं पदऽयमदुातम ॥् ३१.२५॥तदेरो थ जीवोऽथ पंद िह ।ऐािप पदाथ मखडकैरसं पदम ॥् ३१.२६॥तैविृः साविृरखडाकारविृकः ।अखडं सिदानं तमवेािस िनयः ॥ ३१.२७॥ं ॄािस न सहेमवेािस िचदयः ।मवे सिदानमवेाखडिनयः ॥ ३१.२८॥इवेमुो गुणा स एव परमो गुः ।अहं ॄिेत िनि सिः परमावान ॥् ३१.२९॥नाो गुना िशं ॄािस गुः परः ।सवमोपदेारो गरुवः स गुः परः ॥ ३१.३०॥ं ॄासीित वारं गुरवेिेत िनिन ु ।तथा तमिस ॄ मवेािस च सुः ॥ ३१.३१॥सरुोव चन े यु िनयं तिनयम ।्करोित सततं मेुना ऽ काया िवचारणा ॥ ३१.३२॥महावां गरुोवा ं तमािदवाकम ।्णोत ु ौवणं िचं नात ौ्वणमुते ॥ ३१.३३॥सववदेावाानामतै े ॄिण िितः ।इवें च गरुोव ात ौ्तुं ॄिेत तवः ॥ ३१.३४॥गरुोना ो मवादी एक एव िह सुः ।ं ॄासीित यनेों एष एव िह सुः ॥ ३१.३५॥वदेाौवणं चतैावणमीिरतम ।्यिुिभिनं चवै मननं पिरकते ॥ ३१.३६॥एवं चनवृोऽिप ौतुोऽिप पिरशोते ।ं ॄासीित चोोऽिप सशंयं पिरपँयित ॥ ३१.३७॥सशंो िनिनोवेमाानं पिरशोते ।यिुना म वदाऽ दहेोनाहं िवनाशतः ॥ ३१.३८॥

130 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

लूदहंे सूदहंे लूसूं च कारणम ।्ऽयं चथथु नाीित सव िचाऽमवे िह ॥ ३१.३९॥एतव जडा ँयाटविह ।अहं चतैमवेाऽ मपूायं न िह ॥ ३१.४०॥सं ानमनं यदानः सहजा गणुाः ।अतं जडःखािद जगतः ूिथतो गणुः ॥ ३१.४१॥तादहं ॄ एव इदं सव मसकम ।्एवं च मननं िनं करोित ॄिवमः ॥ ३१.४२॥वे िनिदासनं च उभयागलणम ।्ं ॄासीित ौवणं मननं चाहमवे िह ॥ ३१.४३॥एतागं िनिदासं सजातीयभावनम ।्िवजातीयपिरागं गतिवभावनम ॥् ३१.४४॥सवागं पिर तरुीयं च वज नम ।्ॄिचाऽसारं सााारं ूचते ॥ ३१.४५॥उपदशे े महावामििमित िनण यः ।तथवैानभुवं वामहं ॄाि िनण यः ॥ ३१.४६॥ूानं ॄवाोमासाथ िमतीिरतम ।्अयमािेत वाोदशन ं वामीिरतम ॥् ३१.४७॥अयमकेपदं चकै आिेत ॄ च ऽयम ।्अयपंद जीवोऽथ आनो ईरः परः ॥ ३१.४८॥तथा ॄपदाथ अखडाकारविृकम ।्अखडकैरसं सव पदऽयलयं गतम ॥् ३१.४९॥अखडकैरसो ाा िनशुिवमुकः ।तदवे सव मूुतं भिवित न सशंयः ॥ ३१.५०॥अखडकैरसो दवे अयमकेमदुीिरतम ।्आिेत पदमके ॄिेत पदमकेकम ॥् ३१.५१॥अयं पद जीवोऽथ आतेीर ईिरतः ।अाथऽीखडाथ मखडकैरसं पदम ॥् ३१.५२॥तैविृः सािविृरखडाकारविृकम ।्अखडकैरसं पात स्ोऽहमीित भावय ॥ ३१.५३॥

RGall.pdf 131

॥ ौीिशवरहाग ता ऋभगुीता ॥

इवें च चतवुा ताया थ समीिरतम ।्उपािधसिहतं वां केवलं लमीिरतम ॥् ३१.५४॥िकिािद जीव सव ािद चेरः ।जीवोऽपरो सचतैमीरोऽहं परोकः ॥ ३१.५५॥सवशूिमित ां ॄाीित िविनयः ।अहं ॄ न सहेः सिदानिवमहः ॥ ३१.५६॥अहमैं परं गा भावो भवोम ।एतव महािमा नाि नाि न सशंयः ॥ ३१.५७॥सव नाि न सहेः सव ॄ न सशंयः ।एकाकारमखडाथ तदवेाहं न सशंयः ।ॄदें िवतताकारं ताहं न सशंयः ॥ ३१.५८॥सतूः -भवोवमखुोवं भवहरां भिुवूकृरसभावतः ूिथतबोधबुं भव ।भजि भिसताका भिरतमोदभारादराभजुवरभषूणं भवुनमवृावनम ॥् ३१.५९॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेमहावााथ िनपणूकरणं नाम एकिऽशंोऽायः ॥

३२ ॥ ािऽशंोऽायः ॥ऋभःु -वे पनुरसागं ॄिनयमवे च ।य ौवणमाऽणे सो मुो भवेरः ॥ ३२.१॥िचसा मनःसा ॄसाऽथा िता ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२॥दहेसा िलसा भावसाऽरा िता ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.३॥ँयं च दशन ं ा कता कारियता िबया ।var was िासव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.४॥एकं िं पथृावं अि नाीित िनण यः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.५॥

132 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

शाभदें वदेभदें मुीनां भदेभावनम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.६॥जाितभदें वण भदें शुाशुिविनण यः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.७॥अखडाकारविृ अखडकैरसं परम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.८॥परापरिवक पुयपापिवकनम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.९॥कनाकनातैं मनोकनभावनम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१०॥िसं सां साधनं च नाशनं ॄभावनम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.११॥आानं मनोधम मनोऽभावे कुतो भवते ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१२॥अानं च मनोधम दभावे च तुतः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१३॥शमो दमो मनोधम दभावे च तुतः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१४॥बमोौ मनोधम तदभावे कुतो भवते ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१५॥सव िमा जगिा दहेो िमा जडतः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१६॥ॄलोकः सदा िमा बिुपं तदवे िह ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१७॥िवलुोकः सदा िमा िशवमवे िह सव दा ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१८॥िलोकः सदा िमा अहंकारपतः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.१९॥चलोकः सदा िमा मनोपिवकनम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२०॥

RGall.pdf 133

॥ ौीिशवरहाग ता ऋभगुीता ॥

िदशो लोकः सदा िमा ौोऽशसमितः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२१॥सयू लोकः सदा िमा नऽेपसमितः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२२॥वण सदा लोको िजारससमितः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२३॥चो लोकः सदा िमा वायोः शसमितः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२४॥अिनोया णलोक गतैसमितः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२५॥अलेकः सदा िमा वागवे वचनने तत ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२६॥इलोकः सदा िमा पािणपादने सयंतुः ।सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२७॥उपे महलको गमनने पदं यतुम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२८॥मृरुवे सदा नाि पायरुवे िवसग कम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.२९॥ूजापतमे हलको गुमानसयंतुम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.३०॥सव िमा न सहेः सव मािेत िनितम ।्ितितो समाधान ं ौा चाचाय भाषणे ॥ ३२.३१॥ममुुुं च मो मोाथ मम जीवन े ।चतःुसाधनसः सोऽिधकारीित िनयः ॥ ३२.३२॥जीवॄैसावं िवयिेत िनयः ।वदेाॄणो बों बोधकं बमुते ॥ ३२.३३॥सवानिनवृ िदेानावािकं फलम ।्var was िनविृइवेमािदिभः शःै ूों सव मसत स्दा ॥ ३२.३४॥सवशाथ पं च िनयं भावनं तथा ।ॄमाऽं परं समत स्व मसत स्दा ॥ ३२.३५॥

134 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अनकेशौवणमनकेाथ िवचारणम ।्सव िमा न सहेो ॄवैाहं न सशंयः ॥ ३२.३६॥नानुायाशान इ्ुा ह महानिस ।ॄोपदशेकाले त ु सव चों न सशंयः ॥ ३२.३७॥ॄवैाहिमदं तैं िचसािवभावनम ।्िचाऽोऽहिमदं तैं जीवॄिेत भावनम ॥् ३२.३८॥अहं िचाऽमं वा काय कारणिचनम ।्अयानिवानमखडकैरसायम ॥् ३२.३९॥परं ॄ इदं ॄ शां ॄ यं जगत ।्अिरियिवानं बािेयिनरोधनम ॥् ३२.४०॥सवपदशेकालं च सां शषें महोदयम ।्भिूमरापोऽनलो वायःु खं मनो बिुरवे च ॥ ३२.४१॥कारणं काय भदें च शामागककनम ।्अहं ॄ इदं ॄ सव ॄिेत शतः ॥ ३२.४२॥सपं िचाि सं नाम कदा निह ।सशंयं च िवपया स ं सः कारणं ॅमः ॥ ३२.४३॥आनोऽत ्िचाि सव िमा न सशंयः ।महतां ते मी मधेाशिुशभुाशभुम ॥् ३२.४४॥दशेभदें वभुदें न च चतैभदेकम ।्आनोऽत प्थृावमानोऽिपणम ॥् ३२.४५॥आनोऽामपमानोऽभाशभुम ।्आनोऽसुा आनोऽगयम ॥् ३२.४६॥आनोऽत स्ःुखं ःखमानोऽििचनम ।्आनोऽपं वा आनोऽयाजयौ ॥ ३२.४७॥आनोऽवेपजूा आनोऽिवाच नम ।्आनोऽहाानमानोऽत क्लाबमम ॥् ३२.४८॥सव िमा न सहेो ॄ सव न सशंयः ।सवमंु भगवता िनिदासुसव दा ॥ ३२.४९॥सकृवणमाऽणे दयमिरिमम ।्कम नाशं च मढूानां महतां मिुरवे िह ॥ ३२.५०॥अनकेकोिटजननपातकं भसावते ।्

RGall.pdf 135

॥ ौीिशवरहाग ता ऋभगुीता ॥

सं सं पनुः सं सं सव िवनँयित ।सो मिुन सहेो नाि मलमलम ॥् ३२.५१॥ भदेभावदशन ं न चवै शोकमोहत ्ूपँयतां ौतु े िशखािवशषेमैभावनात ।्यतो भवेगाद तं महशे यने जीिवतंयदराऽिवशत स्दा यथोण नाभतवुत ॥् ३२.५२॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव िमािनपणूकरणं नाम ािऽशंोऽायः ॥

३३ ॥ ऽयिशंोऽायः ॥ऋभःु -वे परं ॄमाऽमनुिमदं जगत ।्सदानमाऽोऽहमनुिमदं जगत ॥् ३३.१॥आवैाहं परं ॄ नात स्संारयः ।सदानमाऽोऽहमनुिमदं जगत ॥् ३३.२॥सदानमाऽोऽहं िचदानिवमहम ।्अहमवेाहमवेकैमहमवे परात प्रः ॥ ३३.३॥सिदानदमवेकैमहं ॄवै केवलम ।्अहमि सदा भािम एवं पं कुतोऽसत ॥् ३३.४॥िमवें परं ॄ िचयानपवान ।्िचदाकारं िचदाकाशं िचदवे परमं सखुम ॥् ३३.५॥आवैाहमसाहं कूटोऽहं गुः परः ।कालं नाि जगाि कषानभुावनम ॥् ३३.६॥अहमवे परं ॄ अहमवे सदा िशवः ।शुचतै एवाहं शुसानभुावनः ॥ ३३.७॥अयानमाऽोऽहमयोऽहं महानहम ।्सव ॄवै सततं सव ॄवै िनम लः ॥ ३३.८॥सव ॄवै नाोऽि सव ॄवै चतेनः ।सवू काशपोऽहं सव िूयमनो हम ॥् ३३.९॥एकाकैूकाशोऽहं िसािसिवविज तः ।सवा या िमपोऽहं सव सािलणम ॥् ३३.१०॥

136 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

शमो िवचारसोषपोऽहिमित िनयः ।परमाा परं ोितः परं परिवविज तः ॥ ३३.११॥पिरपणू पोऽहं परमााऽहमतुः ।सववदेपोऽहं सव शा िनण यः ॥ ३३.१२॥लोकानपोऽहं मुान िनण यः ।सव ॄवै भनूा ि सव ॄवै कारणम ॥् ३३.१३॥सव ॄवै नाकाय सव ॄ यं वरः ।िनारोऽहं िनोऽहं सव काणकारकम ॥् ३३.१४॥सानूकाशोऽहं मुिवानिवमहः ।तयुा तयु ू काशोऽहं िसािसािदविज तः ॥ ३३.१५॥सव ॄवै सततं सव ॄ िनररम ।्सव ॄ िचदाकाशं िनॄ िनरनम ॥् ३३.१६॥सव ॄ गणुातीतं सव ॄवै केवलम ।्सव ॄवै इवें िनयं कु सवदा ॥ ३३.१७॥ॄवै सविमवें सव दा ढिनयः ।सव ॄवै इवें िनिया सखुी भव ॥ ३३.१८॥सव ॄवै सततं भावाभावौ िचदवे िह ।तैातैिववादोऽयं नाि नाि न सशंयः ॥ ३३.१९॥सविवानमाऽोऽहं सव ॄिेत िनयः ।गुाुतरं सोऽहं गणुातीतोऽहमयः ॥ ३३.२०॥अयितरकंे च काया काय िवशोधय ।सिदानपोऽहमनुिमदं जगत ॥् ३३.२१॥ॄवै सवमवेदें िचदाकाशिमदं जगत ।्ॄवै परमानं आकाशसशं िवभ ु॥ ३३.२२॥ॄवै सिदानं सदा वाचामगोचरम ।्ॄवै सवमवेदेमि नाीित केचन ॥ ३३.२३॥आनभावना िकित स्दसाऽ एव िह ।ॄवै सवमवेदें सदा साऽमवे िह ॥ ३३.२४॥ॄवै सवमवेदं िचनानिवमहम ।्ॄवै स सं च सनातनमहं महत ॥् ३३.२५॥

RGall.pdf 137

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै सिदानं ओतूोतवे ितित ।ॄवै सिदानं सवा कारं सनातनम ॥् ३३.२६॥ॄवै सिदानं परमानदमयम ।्ॄवै सिदानं मायातीतं िनरनम ॥् ३३.२७॥ॄवै सिदानं सामाऽं सखुात स्खुम ।्ॄवै सिदानं िचाऽकैपकम ॥् ३३.२८॥ॄवै सिदानं सव भदेिवविज तम ।्सिदानं ॄवै नानाकारिमव ितम ॥् ३३.२९॥ॄवै सिदानं कता चावसरोऽि िह ।सिदानदं ॄवै परं ोितः पकम ॥् ३३.३०॥ॄवै सिदानं िनिनलमयम ।्ॄवै सिदानं वाचाविधरसावयम ॥् ३३.३१॥ॄवै सिदानं यमवे यं सदा ।ॄवै सिदानं न करोित न ितित ॥ ३३.३२॥ॄवै सिदानं न गित न ितित ।ॄवै सिदानं ॄणोऽ िकन ॥ ३३.३३॥ॄवै सिदानं न शंु न च कृकम ।्ॄवै सिदानं सवा िधानमयम ॥् ३३.३४॥ॄवै सिदानं न तू न िवभाषणम ।्ॄवै सिदानं सं नाहं न िकन ॥ ३३.३५॥ॄवै सिदानं परारमनुवम ।्ॄवै सिदानं तातीतं महोवम ॥् ३३.३६॥ॄवै सिदानं परमाकाशमाततम ।्ॄवै सिदानं सव दा गुपकम ॥् ३३.३७॥ॄवै सिदानं सदा िनम लिवमहम ।्ॄवै सिदानं शुचतैमाततम ॥् ३३.३८॥ॄवै सिदानं ूकाशापकम ।्ॄवै सिदानं िनयं चाकारणम ॥् ३३.३९॥ॄवै सिदानं यमवे ूकाशते ।ॄवै सिदानं नानाकार इित ितम ॥् ३३.४०॥ॄवै सिदाकारं ॅाािधानपकम ।्

138 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवै सिदानं सव नाि न मे ितम ॥् ३३.४१॥वाचामगोचरं ॄ सिदानदिवमहम ।्सिदानपोऽहमनुिमदम ज्गत ॥् ३३.४२॥ॄवैदें सदा सं िनमंु िनरनम ।्सिदानं ॄवै एकमवे सदा सखुम ॥् ३३.४३॥सिदानं ॄवै पणूा त प्णू तरं महत ।्सिदानं ॄवै सवापकमीरम ॥् ३३.४४॥सिदानं ॄवै नामपूभारम ।्सिदानं ॄवै अनानिनम लम ॥् ३३.४५॥सिदानं ॄवै परमानदायकम ।्सिदानं ॄवै साऽं सदसरम ॥् ३३.४६॥सिदानं ॄवै सवषां परमयम ।्सिदानं ॄवै मोपं शभुाशभुम ॥् ३३.४७॥सिदानं ॄवै पिरिं न िह िचत ।्ॄवै सवमवेदें शुबुमलेपकम ॥् ३३.४८॥सिदानपोऽहमनुिमदं जगत ।्एतत ्ू करणं सं सोमिुूदायकम ॥् ३३.४९॥सवःखयकरं सव िवानदायकम ।्िनानकरं सं शािदािूदायकम ॥् ३३.५०॥यकाकमहेरपादप-लोलसूभदा पिरशीलक ।वृारवृिवनतामलिदपादोभावो भवोवकृपावशतो भवे ॥ ३३.५१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसिदानपताूकरणं नाम ऽयिशंोऽायः ॥

३४ ॥ चतिुशंोऽायः ॥ऋभःु -णु ॄ िवानमतुं ितलभम ।्एकैकौवणनेवै कैवं परमतु े ॥ ३४.१॥

RGall.pdf 139

॥ ौीिशवरहाग ता ऋभगुीता ॥

सं सं जगाि सकंकलनािदकम ।्िनानमयं ॄिवान ं सव दा यम ॥् ३४.२॥आनमयं शामकेपमनामयम ।्िचूपं नवैाि नाि काय च ततः ॥ ३४.३॥ूपभावना नाि ँयपं न िकन ।असपं सं ताय च जग िह ॥ ३४.४॥सविमवे नावे कालिमवेमीरः ।वाकुमारे भीित तदधीनिमदं जगत ॥् ३४.५॥गवनगरे े मदम े ँयते जगत ।्मगृतृाजलं पीा तिृदेिदं जगत ॥् ३४.६॥नगे े न बाणने नं पुषमिदम ।्गवनगरे से जगवत ु सव दा ॥ ३४.७॥गगन े नीलमािसौ जगत स्ं भिवित ।शिुकारजतं सं भषूणं िचगवते ॥् ३४.८॥रसुपण नते न्रो भवित ससंिृतः ।जाितपणे बाणने ालाौ नािशते सित ॥ ३४.९॥रंभाने काने पाकिसिज गवते ।्िनानमयं ॄ केवलं सव दा यम ॥् ३४.१०॥सः कुमािरकापःै पाके िसे जगवते ।्िनानमयं ॄ केवलं सव दा यम ॥् ३४.११॥िमाटां वायसां अि चेगवम ।्मलूारोपणम ूीितेाषणं जगत ॥् ३४.१२॥मासात प्वू मतृो म आगतेगद ्भवते ।्तबं ीरपं चते ि्कित ि्किगवते ॥् ३४.१३॥गोनावं ीरं पनुरारोहणं जगत ।्भरूजाअमुं जगवत ु सव दा ॥ ३४.१४॥कूम रोा गजे बे जगदु मदोटे ।मणृालतनुा मेिलतेगद ्भवते ॥् ३४.१५॥तरमालया िसःु बदेिदं जगत ।्ालािमडले पं वृं चते त्गवते ॥् ३४.१६॥

140 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

महलेैिनलयं सभंविेददं भवते ।्िनानमयं ॄ केवलं सव दा यम ॥् ३४.१७॥मीन आग पाे ितदेिदं जगत ।्िनगीण ेसनूःु मेपुवदिदम ॥् ३४.१८॥मशकेनािशते िसहंे हत े भवत ु कनम ।्अणकुोटरिवीण ऽलैोे चेगवते ॥् ३४.१९॥े ितित युजागरे चेगवते ।्नदीवगेो िनलते ज्गवत ु सव दा ॥ ३४.२०॥जाै रिवषयः सुातेगवते ।्चसयूा िदकं ा राते ्ँयते जगत ॥् ३४.२१॥ॅबीजने उे विृिेसभंवः ।महादिरिरैाानां सखु े ात े जगवते ॥् ३४.२२॥धं धगतीरं पनुरारोहणं पनुः ।केवलं दप ण े नाि ूितिबं तदा जगत ॥् ३४.२३॥यथा शूगतं ोम ूितिबने व ै जगत ।्अजकुौ गजो नाि आकुौ जग िह ॥ ३४.२४॥यथा ता े समु े तथा ॄमयं जगत ।्कापा सकेऽिदधने भ नाि तथा जगत ॥् ३४.२५॥परं ॄ परं ोितः परात प्रतः परः ।सवदा भदेकलनं तैातैं न िवते ॥ ३४.२६॥िचविृज गःुखं अि चते ि्कल नाशनम ।्मनःसकंकं ब अि चेभावना ॥ ३४.२७॥अिवा काय दहेािद अि चेतैभावनम ।्िचमवे महारोगो ाेभषेजम ॥् ३४.२८॥अहं शऽयु िद भवदेहं ॄवै भावनम ।्दहेोऽहिमित खं चेाहिमित िनिन ु॥ ३४.२९॥सशंय िपशाचेमाऽणे नाशय ।तैभतूािवरणे अतैं भ आौय ॥ ३४.३०॥अनािपशाचदेामणे बय ।िनानमयं ॄ केवलं सव दा यम ॥् ३४.३१॥

RGall.pdf 141

॥ ौीिशवरहाग ता ऋभगुीता ॥

चतःुषिकारैवें ॄवै सािधतम ।्यः णोित नरो िनं स मुो नाऽ सशंयः ॥ ३४.३२॥कृताथ एव सततं नाऽ काया िवचारणा ॥ ३४.३३॥मनोवचोिवरगं पगविज तंदभ कोकसतं िवजानतां मदु े सदा ।सदाूकाशलूभािवकाससिुतूकाशदं महेर दीयपादपजम ॥् ३४.३४॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेा ैॄ साधनूकरणं नाम चतिुशंोऽायः ॥

३५ ॥ पिऽशंोऽायः ॥ऋभःु -िनदाघ ण ु गुं म े सो मिुूदं नणृाम ।्आवै नादवेदें परमााहमतः ॥ ३५.१॥अहमवे परं ॄ सिदानिवमहः ।अहमि महानि िशवोऽि परमोऽहम ॥् ३५.२॥अँयं परमं ॄ नादि भावतः ।सव नावे नावे अहं ॄवै केवलम ॥् ३५.३॥शां ॄ परं चाि सवदा िनिनम लः ।सव नावे नावे अहं ॄवै केवलम ॥् ३५.४॥सवसमुोऽि सवसोषविज तः ।कालकमजगतैिृदशनिवमहः ॥ ३५.५॥आनोऽि सदानकेवलो जगतां िूयम ।्समपोऽि िनोऽि भतूभमजो जयः ॥ ३५.६॥िचाऽोऽि सदा भुो जीवो बो न िवते ।var was मुःौवणं षिधं िलं नवैाि जगदीशम ॥् ३५.७॥िचससंारहीनोऽि िचाऽं जगत स्दा ।िचमवे िहतं दहे अिवचारः परो िरपःु ॥ ३५.८॥अिवचारो जगःुखमिवचारो महयम ।्सोऽि सवदा तृः पिरपणू ः परो महान ॥् ३५.९॥

142 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िनशुोऽि बुोऽि िचदाकाशोऽि चतेनः ।आवै नादवेदें परमााऽहमतः ॥ ३५.१०॥सवदोषिवहीनोऽि सवऽ िवततोऽहम ।्वाचातीतपोऽि परमााऽहमतः ॥ ३५.११॥िचऽातीतं परं ं सोषः समभावनम ।्अबिहरनां सव भदेिविनण यम ॥् ३५.१२॥अहंकारं बलं सव कामं बोधं पिरमहम ।्ॄेोिववु णो भावाभाविविनयः ॥ ३५.१३॥जीवसा जगा मायासा न िकन ।गुिशािदभदें च काया काय िविनयः ॥ ३५.१४॥ं ॄासीित वा च अहं ॄाि सभंवः ।सववदेािवान ं सवा ायिवचारणम ॥् ३५.१५॥इदं पदाथ सावमहं पणे सभंवम ।्वदेवदेािसाजगदें न िवते ॥ ३५.१६॥सव ॄ न सहेः सविमवे नाि िह ।केवलं ॄशााा अहमवे िनररम ॥् ३५.१७॥शभुाशभुिवभदें च दोषादोषं च मे न िह ।िचसा जगा बिुविृिवजृणम ॥् ३५.१८॥ॄवै सवदा नात स्ं सं िनजं पदम ।्आाकारिमदं तैं िमवै न परः पमुान ॥् ३५.१९॥सिदानमाऽोऽहं सव केवलमयम ।्ॄा िवु ि ईर सदािशवः ॥ ३५.२०॥मनो जगदहं भदें िचविृजगयम ।्सवा नमहानमाानमनकम ॥् ३५.२१॥अमं वा ूपं नाि िकन ।ूपिमित शो वा रणं वा न िवते ॥ ३५.२२॥अरूपं वा िचाि िचिहः ।यत ि्किदवें तू वा य िकित स्दा वा ॥ ३५.२३॥यने केन यदा िकि क न िकन ।शुं मिलनपं वा ॄवामबोधकम ॥् ३५.२४॥ईषं ताषं विेत न िकित व्ुमहित ।

RGall.pdf 143

॥ ौीिशवरहाग ता ऋभगुीता ॥

ॄवै सव सततं ॄवै सकलं मनः ॥ ३५.२५॥आनं परमानदं िनानं सदाऽयम ।्िचाऽमवे सततं नाि नाि परोऽहम ॥् ३५.२६॥ूपं सव दा नाि ूपं िचऽमवे च ।िचमवे िह ससंारं नात स्संारमवे िह ॥ ३५.२७॥मन एव िह ससंारो दहेोऽहिमित पकम ।्समवे ससंारं ताशऽेसौ िवनँयित ॥ ३५.२८॥समवे जननं ताशऽेसौ िवनँयित ।समवे दािरं ताशऽेसौ िवनँयित ॥ ३५.२९॥समवे मननं ताशऽेसौ िवनँयित ।आवै नादवेदें परमााऽहमतः ॥ ३५.३०॥िनमामयं बोधमहमवे सदा महान ।्आवै नादवेदें परमााऽहमतः ॥ ३५.३१॥इवें भावयिें िूं मुो भिवित ।मवे ॄपोऽिस मवे ॄिवमहः ॥ ३५.३२॥एवं च परमानं ाा ाा सखुीभव ।सखुमाऽं जगत स्व िूयमाऽं ूपकम ॥् ३५.३३॥जडमाऽमयं लोकं ॄमाऽमयं सदा ।ॄवै नादवेदें परमााऽहमयः ॥ ३५.३४॥एक एव सदा एष एक एव िनररम ।्एक एव परं ॄ एक एव िचदयः ॥ ३५.३५॥एक एव गणुातीत एक एव सखुावहः ।एक एव महानाा एक एव िनररम ॥् ३५.३६॥एक एव िचदाकार एक एवािनण यः ।ॄवै नादवेदें परमााऽहमतः ॥ ३५.३७॥परमााहम परमानमिरम ।्इवें भावयिं सदा िचय एव िह ॥ ३५.३८॥सतूः -िविरिवनाततूपपबाणिभत ्सकुानाििधािरणं कुनां पितं भज े ।अिकनऽेिप िसके जलेन िलमके

144 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

िवमुित णादघं न िकिदऽ िशते ॥ ३५.३९॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄभावनोपदशेूकरणं नाम पिऽशंोऽायः ॥

३६ ॥ षिंशोऽायः ॥ऋभःु -णु वािम िवूे सव ॄवै िनण यम ।्य ौवणमाऽणे सो मिुमवायुात ॥् ३६.१॥इदमवे सदा नाि हमवे िह केवलम ।्आवै सवदा नाि आवै सखुलणम ॥् ३६.२॥आवै परमं तमावै जगतां गणः ।आवै गगनाकारमावै च िनररम ॥् ३६.३॥आवै सं ॄवै आवै गुलणम ।्आवै िचयं िनमावैारमयम ॥् ३६.४॥आवै िसपं वा आवैाा न सशंयः ।आवैजगदाकारं आवैाा यं यम ॥् ३६.५॥आवै शािकलनमावै मनसा िवयत ।्आवै सव यत ि्किदावै परमं पदम ॥् ३६.६॥आवै भवुनाकारमावै िूयमयम ।्आवैा च ािप आवैां मनोमयम ॥् ३६.७॥आवै सविवानमावै परमं धनम ।्आवै भतूपं वा आवै ॅमणं महत ॥् ३६.८॥आवै िनशुं वा आवै गुरानः ।आवै ानः िश आवै लयमािन ॥ ३६.९॥आवै ानो ानमावै गितरानः ।आवै ानो होम आवै ानो जपः ॥ ३६.१०॥आवै तिृरावै आनोऽ िकन ।आवै ानो मलूमावै ानो ोतम ॥् ३६.११॥आानं ोतं िनमाानं परं सखुम ।्आानं परानमाानं परायणम ॥् ३६.१२॥

RGall.pdf 145

॥ ौीिशवरहाग ता ऋभगुीता ॥

आानं परं ॄ आानं महाोतम ।्आानं यं वेमाानं महाधनम ॥् ३६.१३॥आानं परं ॄ आानं महत स्खुम ।्आानं महानाा आानं जनादम ॥् ३६.१४॥आानं महातीथ माानं जयूदम ।्आानं परं ॄ आानं चराचरम ॥् ३६.१५॥आानं परं शामाानमनपूमम ।्आानं परो योग आानं परा गितः ॥ ३६.१६॥आानं परं ॄ इवें ढिनयः ।आानं मनोनाशः आानं परो गुः ॥ ३६.१७॥आानं िचनाशः आानं िवमिुदम ।्आानं भयनाशमाानं सखुावहम ॥् ३६.१८॥आानं महातजे आानं महाशभुम ।्आानं सतां पमाानं सतां िूयम ॥् ३६.१९॥आानं सतां मोमाानं िववकेजम ।्आानं परो धम आानं सदा जपः ॥ ३६.२०॥आान सशमािवानमवे िह ।आानने सशं न भतूं न भिवित ॥ ३६.२१॥आानं परो म आानं परं तपः ।आानं हिरः साादाानं िशवः परः ॥ ३६.२२॥आानं परो धाता आानं समंतम ।्आानं यं पुयमाानं िवशोधनम ॥् ३६.२३॥आानं महातीथ माानं शमािदकम ।्आानं िूयं ममाानं पावनम ॥् ३६.२४॥आानं च िकाम अहं ॄिेत िनयः ।अहं ॄिेत िवासमाानं महोदयम ॥् ३६.२५॥अहं ॄाि िनोऽि िसोऽीित िवभावनम ।्आनोऽहं परानं शुोऽहं िनमयः ॥ ३६.२६॥िचदाकाशपोऽि सिदानशातम ।्िनिव कारोऽि शाोऽहं सव तोऽहं िनररः ॥ ३६.२७॥सवदा सखुपोऽि सवदोषिवविज तः ।

146 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सवसहीनोऽि सवदा यमहम ॥् ३६.२८॥सव ॄेनभुवं िवना शं पठ यम ।्कोमधे े यत प्ुयं णात त्ुयमायुात ॥् ३६.२९॥अहं ॄिेत िनि मेदानफलं लभते ।्ॄवैाहिमित िा सवभदूानमणु॥ ३६.३०॥ॄवैाहिमित िा कोिटशो दानमणु ।ॄवैाहिमित िा सवा नं तणृायत े ॥ ३६.३१॥ॄवै सविमवे भािवत फलं यम ।्ॄवैाहिमित िा समान ं ॄ एव िह ॥ ३६.३२॥तात ्ऽेिप िनं च सव स यतः ।अहं ॄ न सहेः अहमवे गितम म ॥ ३६.३३॥अहमवे सदा नादहमवे सदा गुः ।अहमवे परो ाा अहमवे न चापरः ॥ ३६.३४॥अहमवे गुः िशः अहमवेिेत िनिन ु ।इदिमवे िनदशः पिरिो जग िह ॥ ३६.३५॥न भिूमन जलं नािन वायनु च खं तथा ।सव चतैमाऽात न्ात ि्कन िवते ॥ ३६.३६॥इवें भावनपरो दहेमुः सखुीभव ।अहमाा इदं नाि सव चतैमाऽतः ॥ ३६.३७॥अहमवे िह पणूा ा आनािरनामयः ।इदमवे सदा नाि जडादसदवे िह ।इदं ॄ सदा ॄ इदं निेत सखुी भव ॥ ३६.३८॥तरुसिभा ौिुतपरोचना ???िवशषेकामवासना िविनिताविृतः ।नराः सरुा मनुीरा अससममुा-पितं ??? न ते भजि केचन ??? ॥ ३६.३९॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेॄभावनोपदशेूकरणं नाम षिंशोऽायः ॥

३७ ॥ सिऽशंोऽायः ॥ऋभःु -

RGall.pdf 147

॥ ौीिशवरहाग ता ऋभगुीता ॥

िनदाघ ण ु वािम रहं परमतुम ।्ोकैकौवणनेवै सो मोमवायुात ॥् ३७.१॥इदं ं परं ॄ ँयवाित िचतः ।सव चतैमाऽात न्ात ि्कि िवते ॥ ३७.२॥इदमवे िह नावे अयिमिप नाि िह ।एक एवाणवुा िप नाि नाि न सशंयः ॥ ३७.३॥वहारिमदं ािप वाता माऽमिप वा ।बपं बवाता बकाय परं च वा ॥ ३७.४॥साऽकाय साऽमहं ॄिेत िनयम ।्ःखं सखुं वा बोधो वा साधकं सािनण यः ॥ ३७.५॥आिेत परमािेत जीवािेत पथृङ् न िह ।दहेोऽहिमित मतूऽहं ानिवानवानहम ॥् ३७.६॥काय कारणपोऽहमःकरणकाय कम ।्एकिमकेमाऽं वा नाि नाीित भावय ॥ ३७.७॥सवसमाऽिेत सव ॄिेत वा जगत ।्तानं परं ॄ ओाराथ सखुं जपम ॥् ३७.८॥तैातैं सदातैं तथा मानावमानकम ।्सव चतैमाऽात न्ात ि्कि िवते ॥ ३७.९॥आानमहं ॄ ूानं ॄ एव िह ।इदं पमहं पं िूयािूयिवचारणम ॥् ३७.१०॥यत स्भंाते लोके यत स्ाधनकनम ।्यरिहतं ॄभावनं िचिनिम तम ॥् ३७.११॥लूदहेोऽहमवेाऽ सूदहेोऽहमवे िह ।बुभेदं मनोभदें अहंकारं जडं च तत ॥् ३७.१२॥सव चतैमाऽात न्ात ि्कि िवते ।ौवणं मननं चवै सााारिवचारणम ॥् ३७.१३॥आवैाहं परं चवै नाहं मोहमयं यम ।्ॄवै सवमवेदें ॄवै परमं पदम ॥् ३७.१४॥ॄवै कारणं काय ॄवै जगतां जयः ।ॄवै सव चतैं ॄवै मनसायते ॥ ३७.१५॥

148 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄवै जीववाित ॄवै च हरीयत े ।ॄवै िशववाित ॄवै िूयमानः ॥ ३७.१६॥ॄवै शािवाित ॄणोऽ िकन ।नाहं न चायं नवैाों न परात प्रम ॥् ३७.१७॥न चदें न च शााथ न मीमासं ं न चोवम ।्न लणं न वदेािद नािप िचं न मे मनः ॥ ३७.१८॥न मे नायं नदेिमदं न बिुिनयं सदा ।कदािचदिप नावे सं सं न िकन ॥ ३७.१९॥नकैमाऽं न चायं वा नारं न बिहन िह ।ईषमाऽं च न तैं न जं न च ँयकम ॥् ३७.२०॥न भावनं न रणं न िवरणमविप ।न कालदशेकलनं न सं न वदेनम ॥् ३७.२१॥न िवान ं न दहेां न वदेोऽहं न ससंिृतः ।न मे ःखं न मे मों न गितन च ग ितः ॥ ३७.२२॥नाा नाहं न जीवोऽहं न कूटो न जायते ।न दहेोऽहं न च ौोऽं न िगियदवेता ॥ ३७.२३॥सव चतैमाऽात स्व नावे सवदा ।अखडाकारपात स्व नावे सवदा ॥ ३७.२४॥कंारावकाशो वा कंारजननं च वा ।नावे नाि नावे नाि नाि कदाचन ॥ ३७.२५॥अत प्दाथ मं वा अदवेाभाषणम ।्आनोऽदसं वा सं वा ॅािरवे च ॥ ३७.२६॥नावे नाि नावे नाि शोऽिप नाि िह ।सव चतैमाऽात स्व नावे सवदा ॥ ३७.२७॥सव ॄ न सहेो ॄवैाहं न सशंयः ।वां च वाचकं सव वा च िऽपटुीयम ॥् ३७.२८॥ाता ान ं येभदें मातमृानिमित िूयम ।्याषे ु िनणतं यदेषे ु िनितम ॥् ३७.२९॥परापरमतीतं च अतीतोऽहमवदेनम ।्गुग ुपदशे गंु वे न किचत ॥् ३७.३०॥गुपा गुौा सदा नाि गुः यम ।्

RGall.pdf 149

॥ ौीिशवरहाग ता ऋभगुीता ॥

आवै गुरावै अाभावा सशंयः ॥ ३७.३१॥आनः शभुमावै अाभावा सशंयः ।आनो मोहमावै आनोऽि न िकन ॥ ३७.३२॥आनः सखुमावै अाि न सशंयः ।आवेानः शिः आवेानः िूयम ॥् ३७.३३॥आवेानः ान ंआवेानो रितः ।आानं परं ौयेः आानं सुलभम ॥् ३७.३४॥आानं परं ॄ आानं सखुात स्खुम ।्आानात प्रं नाि आानात ्िृतन िह ॥ ३७.३५॥ॄवैाा न सहे आवै ॄणः यम ।्यमवे िह सवऽ यमवे िह िचयः ॥ ३७.३६॥यमवे िचदाकाशः यमवे िनररम ।्यमवे च नानाा यमवे च नापरः ॥ ३७.३७॥यमवे गणुातीतः यमवे महत स्खुम ।्यमवे िह शााा यमवे िह िनलः ॥ ३७.३८॥यमवे िचदानः यमवे महभःु ।यमवे सदा साी यमवे सदािशवः ॥ ३७.३९॥यमवे हिरः साात ्यमवे ूजापितः ।यमवे परं ॄ ॄ एव यं सदा ॥ ३७.४०॥सव ॄ यं ॄ यं ॄ न सशंयः ।ढिनयमवे ं सव था कु सवदा ॥ ३७.४१॥िवचारयन ्यं ॄ ॄमाऽं यं भवते ।्एतदवे परं ॄ अहं ॄिेत िनयः ॥ ३७.४२॥एष एव परो मो अहं ॄिेत िनयः ।एष एव कृताथ िह एष एव सखुं सदा ॥ ३७.४३॥एतदवे सदा ान ं यं ॄ यं महत ।्अहं ॄ एतदवे सदा ान ं यं महत ॥् ३७.४४॥अहं ॄ एतदवे भावं सततं िनजम ।्अहं ॄ एतदवे सदा िनं यं सदा ॥ ३७.४५॥अहं ॄ एतदवे बनाशं न सशंयः ।अहं ॄ एतदवे सव िसािनयम ॥् ३७.४६॥

150 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

एष वदेािसा अहं ॄ न सशंयः ।सवपिनषदामथ ः सवा नमयं जगत ॥् ३७.४७॥महावा िसा अहं ॄिेत िनयः ।साािव िसा अहं ॄिेत िनयः ॥ ३७.४८॥नारायण िसा अहं ॄिेत िनयः ।चतमु ुख िसा अहं ॄिेत िनयः ॥ ३७.४९॥ऋषीणां दयं तेत द्वेानामपुदशेकम ।्सव दिेशकिसा अहं ॄिेत िनयः ॥ ३७.५०॥य याव भतूानां महोपदशे एव तत ।्अहं ॄ महामों परं चतैदहं यम ॥् ३७.५१॥अहं चानभुवं चतैहागोिमदं च तत ।्अहं ॄ एतदवे सदा ान ं यं महत ॥् ३७.५२॥महाूकाशमवेतैत अ्हं ॄ एव तत ।्एतदवे महामं एतदवे महाजपः ॥ ३७.५३॥एतदवे महाानमहं ॄिेत िनयः ।एतदवे महातीथ महं ॄिेत िनयः ॥ ३७.५४॥एतदवे महागा अहं ॄिेत िनयः ।एष एव परो धम अहं ॄिेत िनयः ॥ ३७.५५॥एष एव महाकाश अहं ॄिेत िनयः ।एतदवे िह िवानमहं ॄाि केवलम ।्सव िसामवेतैदहं ॄिेत िनयः ॥ ३७.५६॥सासतयावदया गोपोदहाय ः िॐयःपँयजुिमऽमडलगतं शभं ुं िहरयाकम ।्सवऽ ूसतृःै करजै गिददं पुाित मुन ध्नःैघृं चौषिधजालमिुनकरिैव ोधतूं हरः ॥ ३७.५७॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव िसाूकरणं नाम सिऽशंोऽायः ॥

३८ ॥ अिऽशंोऽायः ॥ऋभःु -

RGall.pdf 151

॥ ौीिशवरहाग ता ऋभगुीता ॥

वे अतुं ं सिदानमाऽकम ।्सव ू पशूं सव मािेत िनितम ॥् ३८.१॥आपूपं वा आपूपकम ।्सवू पं नावे सव ॄिेत िनितम ॥् ३८.२॥िनानभुवमानं िनं ॄिेत भावनम ।्िचपूपं वा िचससंारमवे वा ॥ ३८.३॥इदमीित सामहमीित वा जगत ।्ाःकरणदोषं वा ाःकरणकाय कम ॥् ३८.४॥ जीवॅमः कित ् नाशं जना ।ईरः किदीित जीवोऽहिमित व ै जगत ॥् ३८.५॥माया सा महा सा िचसा जगयम ।्य ँयते शायै दे े च भाषणम ॥् ३८.६॥एकिमवे िनदशं तैिमवे भाषणम ।्िशवोऽीित ॅमः कित ्ॄ ाीित िवॅमः ॥ ३८.७॥िवरुीित िवॅािज गदीित िवॅमः ।var was जगदीितईषदीित वा भदें ईषदीित वा यम ॥् ३८.८॥सवमीित नाीित सव ॄिेत िनयम ।्आानूपं वा रणािदूपकम ॥् ३८.९॥ःखपूपं वा सखुपूपकम ।्तैातैूपं वा सासूपकम ॥् ३८.१०॥जामपमवेािप तथा ूपकम ।्सिुानूपं वा तयु ानूपकम ॥् ३८.११॥वदेानूपं वा शाानूपकम ।्पापबिुूपं वा पुयभदेूपकम ॥् ३८.१२॥ानपूपं वा िनग ुणानूपकम ।्गणुागणुूपं वा दोषादोषिविनण यम ॥् ३८.१३॥सासिवचारं वा चराचरिवचारणम ।्एक आिेत सावं मु आिेत भावनम ॥् ३८.१४॥सवू पं नावे सव ॄिेत िनयम ।्तैातैसमुदें नाि नाीित भाषणम ॥् ३८.१५॥

152 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

असं जगदवेिेत सं ॄिेत िनयम ।्काय पं कारणं च नानाभदेिवजृणम ॥् ३८.१६॥सवमूदातारं रे रं तथा तथा ।सव स सततं ावे िरो भव ॥ ३८.१७॥मौनभावं मौनकाय मौनयोगं मनःिूयम ।्पारोपदेारं तथा चाारूदम ॥् ३८.१८॥यदेशां यदेो गरुोऽिप वा ।सव दा सव लोकेष ु सव सकनम ॥् ३८.१९॥सववाूपं िह सव िचूपकम ।्सवा कारिवकं च सवकारणकनम ॥् ३८.२०॥सवदोषूपं च सखुःखूपकम ।्सहादयेमपुादयें मां ां च भाषणम ॥् ३८.२१॥िवचाय जमरणं वासनािचपकम ।्कामबोधं लोभमोहं सव डं च कृंितम ॥् ३८.२२॥ऽलैोसभंवं तैं ॄेवणािदकम ।्ानिेयं च शािद िदवाका िददवैतम ॥् ३८.२३॥कमियािदसावं िवषयं दवेतागणम ।्अःकरणविृं च िवषयं चािधदवैतम ॥् ३८.२४॥िचविृं िवभदें च बिुविृिनपणम ।्मायामाऽिमदं तैं सदसािदिनण यम ॥् ३८.२५॥िकिद ्तैं बतैं जीवतैं सदा सत ।्जगिमोहं च गुिशिनण यम ॥् ३८.२६॥गोपनं तदाथ पंदाथ मलेनम ।्तथा चािसपदाथ ऐबुानभुावनम ॥् ३८.२७॥भदेषे ु भदेाभदें च नात ि्कि िवते ।एतत ्ू पं नावे सव ॄिेत िनयः ॥ ३८.२८॥सव चतैमाऽात के्वलं ॄ एव सः ।आाकारिमदं सव मानोऽ िकन ॥ ३८.२९॥तयुा तीतं ॄणोऽत स्ासं न िवते ।सव ा त ु सततं ावे िरो भव ॥ ३८.३०॥

RGall.pdf 153

॥ ौीिशवरहाग ता ऋभगुीता ॥

िचं कालं वभुदें सं भावनं यम ।्सव सं सततं सव ॄवै भावय ॥ ३८.३१॥यदेपरं शां यद ्भदेपरं मनः ।सव सं सततं ावे िरो भव ॥ ३८.३२॥मनः कितकं वा आाकनिवॅमम ।्अहंकारपिरदें दहेोऽहं दहेभावना ॥ ३८.३३॥सव सं सततमावे िरो भव ।ूप च सावं ूपोवमकम ॥् ३८.३४॥बसावकलनं मोसावभाषणम ।्दवेताभावसावं दवेपजूािविनण यम ॥् ३८.३५॥पारिेत यतैमार दवैतम ।्ूाणािदपकािमपुूाणािदपकम ॥् ३८.३६॥पिृथवीभतूभदें च गणुा यत कु्ठनािदकम ।्वदेाशािसां शवैागमनमवे च ॥ ३८.३७॥लौिककं वावं दोषं ूविृं च िनविृकम ।्सव सं सततमावे िरो भव ॥ ३८.३८॥आानसखुं ॄ अनाानषणम ।्रचेकं परूकं कुं षडाधारिवशोधनम ॥् ३८.३९॥तैविृ दहेोऽहं सािविृिदशंकम ।्अखडाकारविृ अखडाकारसमंतम ॥् ३८.४०॥अनानभुवं चािप अहं ॄिेत िनयम ।्उमं ममं चािप तथा चवैाधमाधमम ॥् ३८.४१॥षणं भषूणं चवै सव विुविननम ।्अहं ॄ इदं ॄ सव ॄवै ततः ॥ ३८.४२॥अहं ॄाि मुधोऽि वृोऽि सदसरः ।वैानरो िवराट ्लूूपिमित भावनम ॥् ३८.४३॥आनारणनेाहं परापरिवविज तः ।िनानमयं ॄ सिदानिवमहः ॥ ३८.४४॥मपूं ँयपं च महासापकम ।्कैवं सव िनधनं सव भतूारं गतम ॥् ३८.४५॥

154 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

भतूभं भिव वत मानमसत स्दा ।कालभावं दहेभावं सासिविनण यम ॥् ३८.४६॥ूानघन एवाहं शााशां िनरनम ।्ूपवाता रणं तैातैिवभावनम ॥् ३८.४७॥िशवागमसमाचारं वदेाौवणं पदम ।्अहं ॄाि शुोऽि िचाऽोऽि सदािशवः ॥ ३८.४८॥सव ॄिेत सावे िरो भव ।अहं ॄ न सहे इदं ॄ न सशंयः ॥ ३८.४९॥लूदहंे सूदहंे कारणं दहेमवे च ।एवं ात ुं च सततं ॄवैदें णे णे ॥ ३८.५०॥िशवो ाा िशवो जीवः िशवो ॄ न सशंयः ।एतत ्ू करणं यु सकृा सव दािप वा ॥ ३८.५१॥पठेा णयुाािप स च मुो न सशंयः ।िनिमषं िनिमषाध वा ौुतैॄभावते ॥् ३८.५२॥लोकालोकजगिितूिवलयूोावसािकाभीितः शरनामपमृाकुव त े केवलम ।्सासिनरशौिुतवचोवीचीिभरामृँ यत ेयतेत स्िदतीव तवचनमैमांतऽेयं िशवः ॥ ३८.५३॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेूपशूूकरणं नाम अिऽशंोऽायः ॥

३९ ॥ एकोनचािरंशोऽायः ॥ऋभःु -परं ॄ ूवािम िनिव कं िनरामयम ।्तदवेाहं न सहेः सव ॄवै केवलम ॥् ३९.१॥िचाऽममलं शां सिदानिवमहम ।्आनं परमानं िनिव कं िनरनम ॥् ३९.२॥गणुातीतं जनातीतमवातीतमयम ।्एवं भावय चतैमहं ॄाि सोऽहम ॥् ३९.३॥सवा तीतपोऽि सवशाथ विज तः ।सोऽहं सव हाहं शुोऽहं परमोऽहम ॥् ३९.४॥

RGall.pdf 155

॥ ौीिशवरहाग ता ऋभगुीता ॥

अजोऽहं शापोऽहं अशरीरोऽहमारः ।सवहीनोऽहमवेाहं यमवे यं महः ॥ ३९.५॥आवैाहं परााहं ॄवैाहं िशवोऽहम ।्िचहीनपोऽहं बिुहीनोऽहमहम ॥् ३९.६॥ापकोऽहमहं साी ॄाहिमित िनयः ।िनपगजाढो िनपावाहनः ॥ ३९.७॥िनपमहाराो िनपायधुािदमान ।्िनपमहावदेो िनपाभावनः ॥ ३९.८॥िनपमहािनिो िनपभावकः ।िनपुजीवाा िनपकलेवरः ॥ ३९.९॥िनपपरीवारो िनपोवो भवः ।िनपुकाणो िनपु दप णः ॥ ३९.१०॥िनपरथाढो िनपिवचारणम ।्िनपगहुाो िनपूदीपकम ॥् ३९.११॥िनपूपणूा ा िनपोऽिरमदनः ।िचमवे ूपो िह िचमवे जगयम ॥् ३९.१२॥िचमवे महामोहिमवे िह ससंिृतः ।िचमवे महापापं िचमवे िह पुयकम ॥् ३९.१३॥िचमवे महाबिमवे िवमोदम ।्ॄभावनया िचं नाशमिेत न सशंयः ॥ ३९.१४॥ॄभावनया ःखं नाशमिेत न सशंयः ।ॄभावनया तैं नाशमिेत न सशंयः ॥ ३९.१५॥ॄभावनया कामः नाशमिेत न सशंयः ।ॄभावनया बोधः नाशमिेत न सशंयः ॥ ३९.१६॥ॄभावनया लोभः नाशमिेत न सशंयः ।ॄभावनया मिः नाशमिेत न सशंयः ॥ ३९.१७॥ॄभावनया सव ॄभावनया मदः ।ॄभावनया पजूा नाशमिेत न सशंयः ॥ ३९.१८॥ॄभावनया ानं नाशमिेत न सशंयः ।ॄभावनया ान ं नाशमिेत न सशंयः ॥ ३९.१९॥

156 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ॄभावनया मो नाशमिेत न सशंयः ।ॄभावनया पापं नाशमिेत न सशंयः ॥ ३९.२०॥ॄभावनया पुयं नाशमिेत न सशंयः ।ॄभावनया दोषो नाशमिेत न सशंयः ॥ ३९.२१॥ॄभावनया ॅािः नाशमिेत न सशंयः ।ॄभावनया ँयं नाशमिेत न सशंयः ॥ ३९.२२॥ॄभावनया सो नाशमिेत न सशंयः ।ॄभावनया तजेो नाशमिेत न सशंयः ॥ ३९.२३॥ॄभावनया ूा नाशमिेत न सशंयः ।ॄभावनया सा नाशमिेत न सशंयः ॥ ३९.२४॥ॄभावनया भीितः नाशमिेत न सशंयः ।ॄभावनया वदेः नाशमिेत न सशंयः ॥ ३९.२५॥ॄभावनया शां नाशमिेत न सशंयः ।ॄभावनया िनिा नाशमिेत न सशंयः ॥ ३९.२६॥ॄभावनया कम नाशमिेत न सशंयः ।ॄभावनया तयु नाशमिेत न सशंयः ॥ ३९.२७॥ॄभावनया ं नाशमिेत न सशंयः ।ॄभावनया पृदेहं ॄिेत िनयम ॥् ३९.२८॥िनयं चािप सपारासनम ।्अहं ॄ परं ॄ िच ॄमाऽकम ॥् ३९.२९॥ानमवे परं ॄ ानमवे परं पदम ।्िदिव ॄ िदशो ॄ मनो ॄ अहं यम ॥् ३९.३०॥िकि ॄ तं तं ॄ तदवे िह ।अजो ॄ शभुं ॄ आिदॄ ॄवीिम तम ॥् ३९.३१॥अहं ॄ हिवॄ काय ॄ हं सदा ।नादो ॄ नदं ॄ तं ॄ च िनशः ॥ ३९.३२॥एत िशखा ॄ त ॄ शातम ।्िनजं ॄ तो ॄ िनं ॄ मवे िह ॥ ३९.३३॥सखुं ॄ िूयं ॄ िमऽं ॄ सदामतृम ।्गुं ॄ गुॄ ऋतं ॄ ूकाशकम ॥् ३९.३४॥सं ॄ समं ॄ सारं ॄ िनरनम ।्

RGall.pdf 157

॥ ौीिशवरहाग ता ऋभगुीता ॥

एकं ॄ हिरॄ िशवो ॄ न सशंयः ॥ ३९.३५॥इदं ॄ यं ॄ लोकं ॄ सदा परः ।आॄ परं ॄ आॄ िनररः ॥ ३९.३६॥एकं ॄ िचरं ॄ सव ॄाकं जगत ।्ॄवै ॄ स तरं ॄ एव िह ॥ ३९.३७॥िच शातं ॄ यें ॄ न चापरः ।अहमवे िह स अहमवे िह िनग ुणम ॥् ३९.३८॥अहमवे िह िनाा एवं भावय सोुत ।अहमवे िह शााथ इित िनि सवदा ॥ ३९.३९॥आवै नादेोऽि सव िमिेत िनिन ु ।आवैाहमहं चाा अनाा नाि नाि िह ॥ ३९.४०॥िवं वतुया िवभाित दये मढूानां बोधतो-ऽानं न िनवत त े ौिुतिशरोवाता नवुृाऽिप च ।िवशे समच नने समुहािलाच नाधकृ ्िाामलधारणने भगवानने भाावत ॥् ३९.४१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेसव लयूकरणं नाम एकोनचािरंशोऽायः ॥

४० ॥ चािरंशोऽायः ॥ऋभःु -सवसारात स्ारतरं ततः सारतरारम ।्इदमिमं ण ु ूकरणं मदुा ॥ ४०.१॥ॄवै सवमवेदें ॄवैा िकन ।िनयं ढमािौ सवऽ सखुमा ह ॥ ४०.२॥ॄवै सवभवुन ं भवुन ं नाम सज ।अहं ॄिेत िनि अहं भावं पिरज ॥ ४०.३॥सवमवें लयं याित यमवे पतिऽवत ।्यमवे लयं याित सुहपवत ॥् ४०.४॥न ं नाहं न ूपः सव ॄवै केवलम ।्न भतूं न च काय च सव ॄवै केवलम ॥् ४०.५॥

158 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

न दवैं न च काया िण न दहंे निेयािण च ।न जाम च वा ो न सषुिुन तयु कम ॥् ४०.६॥इदं ूपं नावे सव ॄिेत िनिन ु ।सव िमा सदा िमा सव ॄिेत िनिन ु॥ ४०.७॥सदा ॄ िवचारं च सव ॄिेत िनिन ु ।तथा तैूतीित सव ॄिेत िनिन ु॥ ४०.८॥सदाहं भावपं च सव ॄिेत िनिन ु ।िनािनिववकंे च सव ॄिेत िनिन ु॥ ४०.९॥भावाभावूतीितं च सव ॄिेत िनिन ु ।गणुदोषिवभागं च सव ॄिेत िनिन ु॥ ४०.१०॥कालाकालिवभागं च सव ॄिेत िनिन ु ।अहं जीवेनभुवं सव ॄिेत िनिन ु॥ ४०.११॥अहं मुोऽनभुवं सव ॄिेत िनिन ु ।सव ॄिेत कलनं सव ॄिेत िनिन ु॥ ४०.१२॥सव नाीित वाता च सव ॄिेत िनिन ु ।दवेतारसाकं सव ॄिेत िनिन ु॥ ४०.१३॥दवेतारपजूा च सव ॄिेत िनिन ु ।दहेोऽहिमित सं सव ॄिेत िनिन ु॥ ४०.१४॥ॄाहिमित सं सव ॄिेत िनिन ु ।गुिशािद सं सव ॄिेत िनिन ु॥ ४०.१५॥तुातुािद सं सव ॄिेत िनिन ु ।वदेशाािद सं सव ॄिेत िनिन ु॥ ४०.१६॥िचसािद सं सव ॄिेत िनिन ु ।बिुिनयसं सव ॄिेत िनिन ु॥ ४०.१७॥मनोिवकसं सव ॄिेत िनिन ु ।अहंकारािद सं सव ॄिेत िनिन ु॥ ४०.१८॥पभतूािदसं सव ॄिेत िनिन ु ।शािदसासं सव ॄिेत िनिन ु॥ ४०.१९॥वाता िदकसं सव ॄिेत िनिन ु ।कमियािदसं सव ॄिेत िनिन ु॥ ४०.२०॥

RGall.pdf 159

॥ ौीिशवरहाग ता ऋभगुीता ॥

वचनादानसं सव ॄिेत िनिन ु ।मनुीोपेसं सव ॄिेत िनिन ु॥ ४०.२१॥मनोबुािदसं सव ॄिेत िनिन ु ।साास इािद सव ॄिेत िनिन ु॥ ४०.२२॥िऽेािद सं सव ॄिेत िनिन ु ।ूाणािददशसं सव ॄिेत िनिन ु॥ ४०.२३॥माया िवा दहेजीवाः सव ॄिेत िनिन ु ।लूािदसं सव ॄिेत िनिन ु॥ ४०.२४॥सूिसमािद सव ॄिेत िनिन ु ।ानािद सं सव ॄिेत िनिन ु॥ ४०.२५॥िववैानरं च सव ॄिेत िनिन ु ।तजैसूाभदें च सव ॄिेत िनिन ु॥ ४०.२६॥वााथ चािप लाथ सव ॄिेत िनिन ु ।जहणयानैं अजहणा ीवुम ॥् ४०.२७॥भागागने िनैं सव ॄ उपािधकम ।्लं च िनपाैं सव ॄिेत िनिन ु॥ ४०.२८॥एवमाम हाानः सव ॄिेत केवलम ।्सव मः पिर अहं ॄिेत भावय ॥ ४०.२९॥असिलतकािपलमै धहुरािपूाजु-ूभािजिनमोमो पिरिषचेिदूभम ।्तं िडडीरिनभोमोम महाखडादा परंीरारैिभिष मिुपरमानं लभ े शावम ॥् ४०.३०॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिचविृिनरोधूकरणं नाम चािरंशोऽायः ॥

४१ ॥ एकचािरंशोऽायः ॥ऋभःु -अहं ॄ न सहेः अहं ॄ न सशंयः ।अहं ॄवै िनाा अहमवे परारः ॥ ४१.१॥िचाऽोऽहं न सहे इित िनि तं ज ।

160 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

सं सं पनुः समानोऽ िकन ॥ ४१.२॥िशवपादयं ृा वदामीदं न िकन ।गुपादयं ृा वदामीदं न िकन ॥ ४१.३॥िजया परश ुं तं धारयािम न सशंयः ।वदेशाािदकं ृा वदामीदं िविनितम ॥् ४१.४॥िनयान ि्नयं िनयने सखुी भव ।िचयं िचयं िचयान एव िह ॥ ४१.५॥ॄवै ॄभतूाा ॄवै ं न सशंयः ।सवमंु भगवता योिगनामिप लभम ॥् ४१.६॥दवेानां च ऋषीणां च अं लभं सदा ।ऐरं परमं ानमपुिदं िशवने िह ॥ ४१.७॥एतत ्ान ं समानीतं कैलासारािकात ।्दवेानां दिणामिूत द शसाहॐवरान ॥् ४१.८॥िवशेो बसाहॐं वरं चोपिदवान ।्साािवोऽिप पाव ै वरं चोपिदवान ॥् ४१.९॥ीराौ च महािवुॄ णे चोपिदवान ।्कदािचॄलोके त ु मितुोवानहम ॥् ४१.१०॥नारदािद ऋषीणां च उपिदं मह ।अयातयामं िवारं गहृीाऽहिमहागतः ॥ ४१.११॥न समं पादमकंे च तीथ कोिटफलं लभते ।्न समं ममते भिूमदानफलं लभते ॥् ४१.१२॥एकानभुवमाऽ न सव सव दानकम ।्ोकाध ौवणािप न समं िकिदवे िह ॥ ४१.१३॥ताय ौवणाभावे पठंू स मुते ।सव स सततमतें समसते ॥् ४१.१४॥सवमं च स एतं समसते ।्सव दवेां स एतं समसते ॥् ४१.१५॥सवान ं च स एतं समसते ।्सव भावं च स एतं समसते ॥् ४१.१६॥सवहोमं च स एतं समसते ।्

RGall.pdf 161

॥ ौीिशवरहाग ता ऋभगुीता ॥

सवदान ं च स एतं समसते ॥् ४१.१७॥सवपजूां च स एतं समसते ।्सव गु ं च स एतं समसते ॥् ४१.१८॥सवसवेां च स एतं समसते ।्सवा िं च स एतं समसते ॥् ४१.१९॥सवपाठं च स एतं समसते ।्सवा ासं च स एतं समसते ॥् ४१.२०॥दिेशकं च पिर एतं समसते ।्गंु वािप पिर एतं समसते ॥् ४१.२१॥सवलोकं च स एतं समसते ।्सवय च स एतं समसते ॥् ४१.२२॥सवसकं एतं समसते ।्सव पुयं च स एतं समसते ॥् ४१.२३॥एतं परं ॄ एतं समसते ।्अऽवै सव िवान ं अऽवै परमं पदम ॥् ४१.२४॥अऽवै परमो मो अऽवै परमं सखुम ।्अऽवै िचिवौािरऽवै मिभदेनम ॥् ४१.२५॥अऽवै जीविु अऽवै सकलो जपः ।एतं पठंू सो मिुमवायुात ॥् ४१.२६॥सवशां च स एताऽं सदासते ।्िदन े िदन े चकैवारं पठेेु एव सः ॥ ४१.२७॥जमे सकृािप ौतुं चते स्ोऽिप मुते ।सव शा िसां सव वदे समंहम ॥् ४१.२८॥सारात स्ारतरं सारं सारात स्ारतरं महत ।्एत न समं ऽलैोऽेिप भिवित ॥ ४१.२९ ॥न ूिसिं गत े लोके न गऽिप च लभम ।्ॄलोकेष ु सवष ुशाेिप च लभम ॥् ४१.३०॥एतं कदािच ु चौय कृा िपतामहः ।ीराौ च पिर सव मु ु नो इित ॥ ४१.३१॥ाा ीरसमिु तीरे ूां गहृीतवान ।्

162 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

गहृीतं चासौ ा शपथं च ूदवान ॥् ४१.३२॥तत आ्र तोकं ाहिमममागतः ।अतुिमदं ान ं मं चवै महातुम ॥् ४१.३३॥तद ्ो वा च नावे मौोता च लभः ।आिनकैलोऽसौ सुन ष लते ॥ ४१.३४॥मवो न ले तने न ाितरागता ।भवते दिश तं तेिमािम यथागतम ॥् ४१.३५॥एतावमाऽणे िनदाघ ऋिषसमः ।पिता पादयोआनाौपुिरतुः ॥ ४१.३६॥उवाच वां सानं साां ूिणप च ।िनदाघः -अहो ॄन कृ्ताथऽि कृताथऽि न सशंयः ।भवतां दश ननेवै म सफलं कृतम ॥् ४१.३७॥एकवा मनन े मुोऽहं नाऽ सशंयः ।नमरोिम त े पादौ सोपचारं न वावौ ॥ ४१.३८॥तािप नावकाशोऽि अहमवे न वावम ।्मवे नाि मे नाि ॄिेत वचनं न च ॥ ४१.३९॥ॄिेत वचनं नाि ॄभावं न िकन ।एतं न मे नाि सव ॄिेत िवते ॥ ४१.४०॥सव ॄिेत वां न सव ॄिेत तं न िह ।तिदित तैिभं त ु िमित तैमलम ॥् ४१.४१॥एवं िकित ्िचाि सव शां िनरामयम ।्एकमवे यं नाि एकमिप नाि िह ॥ ४१.४२॥िभं जगोषं ससंारतैविृकम ।्सािविृूपं वा अखडाकारविृकम ॥् ४१.४३॥अखडकैरसो नाि गुवा िश एव वा ।भवशनमाऽणे सव मवें न सशंयः ॥ ४१.४४॥ॄोितरहं ूाो ोितषां ोितरहम ।्नमे सगुरुो ॄन न्मे गुनन ।एवं कृ नमारं तूीमाे सखुी यम ॥् ४१.४५॥िकं चडभानकुरमडलदिडतािन

RGall.pdf 163

॥ ौीिशवरहाग ता ऋभगुीता ॥

काामखुषे ु गिलतािन नमतीित ।या तागथ शरिलस-भीिन पापकलशलैकुलािन सः ।ौीमृुय रय िऽभवुना ूभो पािह नः ॥ ४१.४६॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेमूशििनपणं नाम एकचािरंशोऽायः ॥

४२ ॥ िचािरंशोऽायः ॥ऋभःु -ौतुं िकिया ूों ॄानं सुलभम ।्मनसा धािरतं ॄ िचं कीक ् ितं वद ॥ ४२.१॥िनदाघः -णुं सगुरुो ॄंसादादाहम ।्ममाान ं महादोषं महाानिनरोधकम ॥् ४२.२॥सदा कम िण िवासं ूप े सभावनम ।्नं सव णादवे सादाहयम ॥् ४२.३॥एताविममं कालमानिरपणुा तम ।्महयं च नं म े कम तं च नािशतम ॥् ४२.४॥अानं मनसा पवू िमदान ॄतां गतम ।्परुाहं िचवूतः इदान सयोऽभवम ॥् ४२.५॥पवू मानवावं इदान सयं गतम ।्अानवत ि्तोऽहं व ै ॄवैाहं परं गतः ॥ ४२.६॥परुाऽहं िचवाो ॄवैाहं परं गतः ।सव िवगिलतो दोषः सव भदेो लयं गतः ॥ ४२.७॥सवः ूपो गिलतिमवे िह सवगम ।्सवा ःकरणं लीन ं ॄसावभावनात ॥् ४२.८॥अहमवे िचदाकाश अहमवे िह िचयः ।अहमवे िह पणूा ा अहमवे िह िनम लः ॥ ४२.९॥अहमवेाहमवेिेत भावनािप िविनग ता ।अहमवे िचदाकाशो ॄाणं न िकन ॥ ४२.१०॥शिूोऽहं पचोऽहं व ै वण चािप गहृकः ।

164 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

वानूो यितरहिमयं िचिवॅमः ॥ ४२.११॥तदाौमकमा िण िचने पिरकितम ।्अहमवे िह लाा अहमवे िह पणू कः ॥ ४२.१२॥अहमवेाराा िह अहमवे परायणम ।्अहमवे सदाधार अहमवे सखुाकः ॥ ४२.१३॥सादादहं ॄा सादानाद नः ।सादािदाकाशः िशवोऽहं नाऽ सशंयः ॥ ४२.१४॥सादादहं िचै सादा मे जगत ।्सादािमुोऽि सादात प्रं गतः ॥ ४२.१५॥सादाापकोऽहं सादािरशः ।सादने तीणऽहं सादाहखुम ॥् ४२.१६॥सादादहं ॄ सादात ्मवे न ।सादािददं नाि सादा िकन ॥ ४२.१७॥सादा मे िकित ्सादा मे िवपत ।्सादा मे भदेसादा मे भयम ॥् ४२.१८॥सादामे रोगसादा मे ितः ।यादाजुपजूया हिररभदू यदंच ना-दा ऽभतू क्मला िविधूभतृयो ा यदाावशात ।्तं कालाकमकाकममुाकां मुः सतंसः ासरोजराजचरणाोजं भजादरात ॥् ४२.१९॥िकं वा धम शतायतुािज तमहासौकैसीमायतुंनाकं पातमहोमःखिनकरं दवेषे ु तिुूदम ।्तारिलपजूनममुाकािूयं मिुदंभमूानघनकैमिुपरमानकैमोदं महः ॥ ४२.२०॥ये शाभंवाः िशवरताः िशवनाममाऽ-शारदया भिसतिऽपुसाः ।यां ूावुि गितमीशपदाबंजुोद-्ानानरुदया न िह योगसांःै ॥ ४२.२१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिनदाघानभुववण नूकरणं नाम िचािरंशोऽायः ॥

RGall.pdf 165

॥ ौीिशवरहाग ता ऋभगुीता ॥

४३ ॥ िऽचािरंशोऽायः ॥िनदाघः -न पँयािम शरीरं वा िलं करणमवे वा ।न पँयािम मनो वािप न पँयािम जडं ततः ॥ ४३.१॥न पँयािम िचदाकाशं न पँयािम जगत ्िचत ।्न पँयािम हिरं वािप न पँयािम िशवं च वा ॥ ४३.२॥आनारे लं तया चोितः ।न पँयािम सदा भदें न जडं न जगत ्िचत ॥् ४३.३॥न तैं न सखुं ःखं न गुन परापरम ।्न गणुं वा न तयु वा न बिुन च सशंयः ॥ ४३.४॥न च कालं न च भयं न च शोकं शभुाशभुम ।्न पँयािम सीनं न बं न च सभंवम ॥् ४३.५॥न दहेिेयसावो न च सुसनः ।न पँयािम सदा लंू न कृशं न च कुकम ॥् ४३.६॥न भिूमन जलं नािन मोहो न च मकम ।्न गुन च वां वा न ढं न च सवकम ॥् ४३.७॥न जगवणं चवै िनिदासं न चापरः ।आनसागरे मया चोितः ॥ ४३.८॥आनोऽहमशषेोऽहमजोऽहममतृोहम ।्िनोऽहिमित िनि सदा पणूऽि िनधीः ॥ ४३.९॥पणूऽहं पणू िचोऽहं पुयोऽहं ानवानहम ।्शुोऽहं सव मुोऽहं सवा कारोऽहमयः ॥ ४३.१०॥िचाऽोऽहं यं सोऽहं तपोऽहमीरः ।परापरोऽहं तयुऽहं ूसोऽहं रसोऽहम ॥् ४३.११॥ॄाऽहं सव लोऽहं सदा पणूऽहमरः ।ममानभुवपं यत स्व मंु च सरुो ॥ ४३.१२॥नमरोिम त े नाहं सव च गुदिणा ।महंे दे दं या भीकृतं णात ॥् ४३.१३॥ममाा च मया दः यमािन पिूरतः ।मवेाहमहं च महमवे मवे िह ॥ ४३.१४॥

166 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

ऐाण विनमोऽि ऐानं मवे िह ।एकं चतैमवेाहं या गुं न शते ॥ ४३.१५॥गदशेो नावे एकाकारं न चातः ।या गदशेो न मया गमि न ॥ ४३.१६॥एकं कारणमकंे च एकमवे यं न िह ।या वकं नाि मया ौोतमलम ॥् ४३.१७॥मवे सुना िस अहं नाि सिशकः ।ॄमाऽिमदं सव मिानोऽि तयः ॥ ४३.१८॥भदेाभदें न पँयािम काया काय न िकन ।ममवै चेमारो िनयोजन एव िह ॥ ४३.१९॥तववै चेमारो िभा फलं भवते ।्तव चेम चेदेः फलाभावो न सशंयः ॥ ४३.२०॥नमृतोऽहं युाकं भवानीित वित ।ममवैापकिरािम पिरिो भवाहम ॥् ४३.२१॥ममवै चेमारः फलं नाि तः िते ।कािप च नमारः कदािचदिप नाि िह ॥ ४३.२२॥सदा चतैमाऽात न्ाहं न ं न िह यम ।्न बं न परो नाे नाहं नदें न िकन ॥ ४३.२३॥न यं नकैमतैं िनितं न मनो न तत ।्न बीजं न सखुं ःखं नाशं िना न सदा ॥ ४३.२४॥नाि नाि न सहेः केवलात प्रमािन ।न जीवो नेरो नकैो न चो नािलणः ॥ ४३.२५॥न वाता निेयो नाहं न महं गणुारम ।्न कालो न जगाो न वा कारणमयम ॥् ४३.२६॥नोतोऽहीनोऽहं न मुसादतः ।सव नावे नावे सव ॄवै केवलम ॥् ४३.२७॥अहं ॄ इदं ॄ आ ॄाहमवे िह ।सव ॄ न सहेसादाहेरः ॥ ४३.२८॥मवे सुॄ न िह सुरतः ।आवै सुॄ िशो ावै सुः ॥ ४३.२९॥

RGall.pdf 167

॥ ौीिशवरहाग ता ऋभगुीता ॥

गुः ूकते िशो गुहीनो न िशकः ।िशे सित गुः कः िशाभावे गुन िह ॥ ४३.३०॥गुिशिवहीनाा सवऽ यमवे िह ।िचाऽािन कोऽहं िचाऽाा न चापरः ॥ ४३.३१॥िचाऽााहमवेकैो नात ि्कि िवते ।सव ितोऽहं सततं नां पँयािम सरुोः ॥ ४३.३२॥नात प्ँयािम िचने नात प्ँयािम िकन ।सवा भावा पँयािम सव चदे ् ँयतां पथृक ् ॥ ४३.३३॥एवं ॄ ूपँयािम नादीित सवदा ।अहो भदें ूकुिपतं अहो माया न िवते ॥ ४३.३४॥अहो सुमाहामहो ॄसखुं महत ।्अहो िवानमाहामहो सनवभैवः ॥ ४३.३५॥अहो मोहिवनाश अहो पँयािम सखुम ।्अहो िचं न पँयािम अहो सव न िकन ॥ ४३.३६॥अहमवे िह नाऽ अहमान एव िह ।ममाःकरणे यिितं भवदीिरतम ॥् ४३.३७॥सव ॄ परं ॄ न िकिददवैतम ।्एवं पँयािम सततं नात प्ँयािम सरुो ॥ ४३.३८॥एवं िनि ितािम पे ममािन ॥ ४३.३९॥अगाधवदेवातो न चािधभषेजं भव-ेमाधवािपजिृतः ूबोधमोदा ।ूबुभदेवासनािनमोिभदेमहाजाघवैमीरं दजु े भजे ॥ ४३.४०॥तदधकामदहे धसिभं ूमुधसािम ।सोमधािरणं ौतुीगसंतुं भेमकेशरम ॥् ४३.४१॥वरः कः काको भवभयजातषे ु िनयतंमहाशातैिव िधिविहतशाने मनसा ।यिद रंै ायगपितसतुानायकपदंस एवायं धयु भवित मिुनजातषे ु िनयतम ॥् ४३.४२॥कः कालाकपादपभजनादृदा कदां

168 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

धमा भासपरंपरां ूथयते मखू खर तौरगीम ।्कत ु यशतरैशकरणिैव ते ःखािदकंvar was ःखािधकम ्तत स्ाबंपदाबंजुाच नरितं ा वथृा ःखभाक ्॥ ४३.४३॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिनदाघानभुववण नूकरणं नाम िऽचािरंशोऽायः ॥

४४ ॥ चतुािरंशोऽायः ॥िनदाघः -णु सरुो ॄन ्सादाििनितम ।्अहमवे िह त अहमवे िह केवलम ॥् ४४.१॥अहमवे िह िनाा अहमवे सदाऽजरः ।अहमवे िह शााा अहमवे िह िनलः ॥ ४४.२॥अहमवे िह िनिः अहमवे सखुाकः ।अहमवे गुं िह अहं िशोऽि केवलम ॥् ४४.३॥अहमान एवाा अहमवे िनरनः ।अहं तयुा ितगो ाा अहमवे गणुोितः ॥ ४४.४॥अहं िवदहे एवाा अहमवे िह शरः ।अहं व ै पिरपणूा ा अहमवेेरः परः ॥ ४४.५॥अहमवे िह लाा अहमवे मनोमयः ।अहमवे िह सवा ा अहमवे सदािशवः ॥ ४४.६॥अहं िवरुहं ॄा अहिमहं सरुाः ।अहं व ै यरािंस िपशाचा गुकाथा ॥ ४४.७॥अहं समिुाः सिरत अहमवे िह पव ताः ।अहं वनािन भवुन ं अहमवेदेमवे िह ॥ ४४.८॥िनतृो हं शुबुोऽहं ूकृतःे परः ।अहमवे िह सवऽ अहमवे िह सव गः ॥ ४४.९॥अहमवे महानाा सवमलिवमहः ।अहमवे िह मुोऽि शुोऽि परमः िशवः ॥ ४४.१०॥अहं भिूमरहं वायरुहं तजेो हं नभः ।अहं जलमहं सयू मा भगणा हम ॥् ४४.११॥

RGall.pdf 169

॥ ौीिशवरहाग ता ऋभगुीता ॥

अहं लोका अलोका अहं लोा अहं सदा ।अहमाा पारँय अहं ूानिवमहः ॥ ४४.१२॥अहं शूो अशूोऽहं सवा नमयोऽहम ।्शभुाशभुफलातीतो हमवे िह केवलम ॥् ४४.१३॥अहमवे ऋतं समहं सिखुाकः ।अहमान एवाा बधा चकैधा ितः ॥ ४४.१४॥अहं भतूभिवं च वत मानमहं सदा ।अहमकेो िधाहं च बधा चाहमवे िह ॥ ४४.१५॥अहमवे परं ॄ अहमवे ूजापितः ।राट ्सॆाड ्जगोिनरहमवे िह सव दा ॥ ४४.१६॥अहं िवजैस ूाोऽहं तयु एव िह ।अहं ूाणो मनाहमहिमिियवग कः ॥ ४४.१७॥अहं िवं िह भवुन ं गगनााहमवे िह ।अनपुािध उपां यवमहमवे िह ॥ ४४.१८॥उपािधरिहताहं िनानोऽहमवे िह ।एवं िनयवानः सवदा सखुमतु े ।एवं यः णयुािं सव पापःै ूमुते ॥ ४४.१९॥िनोऽहं िनिव को जनवनभवुन े पावनोऽहं मनीषीिवो िवाितगोऽहं ूकृितिविनकृतो एकधा सिंतोऽहम ।्नानाकारिवनाशजरिहतानकायितःैभमूानघनोऽहं परिशवः सपोऽहम ॥् ४४.२०॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिनदाघानभुववण न ं नाम चतुािरंशोऽायः ॥

४५ ॥ पचािरंशोऽायः ॥िनदाघः -पुय े िशवरहऽेििितहास े िशवोिदत े ।दे ै िशवने किथते देा ाय मोदतः ॥ ४५.१॥तदतेिन ि्ह षाशं े षडाकमलोिदत े ।पारमेरिवान ं ौतुमतेहाघिभत ॥् ४५.२॥महामायातमोमिविनवारणभारम ।्

170 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अाायकैकथनाद ् िवान ं महदतु े ॥ ४५.३॥ोक ौवणनेािप जीवुो न सशंयः ।एतूवा िह षमखुः िशव एव िह ॥ ४५.४॥जगैीषो महायोगी स एव ौवणऽेहित ।भिाधङृ् िनं सदा ाौमी मिुनः ॥ ४५.५॥एतूवा िह स गुना ऽ सशंयः ।एतूवा िह परं ॄ न सशंयः ॥ ४५.६॥एतूवा िह िशव एव न चापरः ।एतूवा िह साावेी न सशंयः ॥ ४५.७॥एतूवा िह गणशेो नाऽ सशंयः ।एतूवा िह ः िततारकः ॥ ४५.८॥एतूवा िह निकेशो न सशंयः ।एतूवा िह दाऽयेो मिुनः यम ॥् ४५.९॥एतूवा िह दिणामिूत रवे िह ।एताथ कथन े भावन े मनुयः सरुाः ॥ ४५.१०॥न शा मिुनशा ल तऽेहं िशवं शप े ।एताथ वारं गंु सवा ना यजते ॥् ४५.११॥एतूवा त ु िशवो िवेरः यम ।्िपता िह जदो दाता गुज िवनाशकः ॥ ४५.१२॥एतं सम गरुोवा ािशषेतः ।न ते गंु िशो मनसा िक कायतः ॥ ४५.१३॥गुरवे िशवः साात ग्ुरवे िशवः यम ।्िशवे े गुाता गरुौ े न कन ॥ ४५.१४॥एतपदाास े ौा व ै कारणं परम ।्अौधानः पुषो नतैेशिमहाहित ॥ ४५.१५॥ौवै परमं ौयेो जीवॄैकारणम ।्अि ॄिेत च ौुा भावयन स् एव िह ॥ ४५.१६॥िशवूसादहीनो यो नतैाथ िववते ।्भावमाोऽयमाायं पर एकः िशवो ीवुः ॥ ४५.१७॥सवमत प्िरायीतशेानमयम ।्

RGall.pdf 171

॥ ौीिशवरहाग ता ऋभगुीता ॥

िशवानिमदं शुं तैातैिवनाशनम ॥् ४५.१८॥अषे ुच परुाणषे ु इितहासषे ु न िचत ।्एताशं िशवान ं ौिुतसारमहोदयम ॥् ४५.१९॥उं साािवनेतैद ्योगसांिवविज तम ।्भावनामाऽसलुभं भिगमनामयम ॥् ४५.२०॥महानूदं साात ्ू सादनेवै लते ।ततै े किथता था ः ूकाशे महानः ॥ ४५.२१॥एतं गरुोः ौुा न पजूां कुत े यिद ।ानयोिनशतं ूा चडालः कोिटजस ु॥ ४५.२२॥एत माहां न यजीरं दा ।स सकूरो भववे सहॐपिरवरान ॥् ४५.२३॥एताथ वारमसयूते यो िजः ।अनकेॄकं च िवायां जायत े िबिमः ॥ ४५.२४॥एताथ िवा स ॄ भवित यम ।्िकं पनुब नोेन ानमतेिमिुदम ॥् ४५.२५॥यतेणयुािवोिदमहावदेााबंिुध (?)वीिचजातपुयं नापेिनशं न चाकःै ।शानां िनिखलो रसो िह स िशवः िकं वा तषुाििपिरखडंनतो भवते ्ात त्डुलोऽिप स मषृा भवमोहजालम ॥् ४५.२६॥तत स्व मशािमवे िह संतैों पिरहाय वाजालम ।्एवं ं िनशं भज िनंशाोिखलवाक ् समहूभावना ॥ ४५.२७॥साभावभािवतोऽनुपशीलः ।सँयन ज्गिददमासमसं सदा िह ॥ ४५.२८॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेिनदाघकृतगुिुतवण न ं नाम पचािरंशोऽायः ॥

४६ ॥ षािरंशोऽायः ॥िनदाघः -एतं सदा ौुा िचजामकुव तः ।

172 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

यावहंे सदा िवःै शौुषूते प्जूयेुम ॥् ४६.१॥तजूयवै सततं अहं ॄिेत िनिन ु ।िनं पणूऽि िनोऽि सवदा शािवमहः ॥ ४६.२॥एतदवेािवान ं अहं ॄिेत िनण यः ।िनरशपोऽि अितवणा ौमी भव ॥ ४६.३॥अििरािदिभम ःै सव दा भधारणम ।्िऽयायषुैबंकै कुव ि च िऽपुसकम ॥् ४६.४॥िऽपुसधािरणामवे सव दा भधारणम ।्िशवूसादसिभ िवित न सशंयः ॥ ४६.५॥िशवूसादादतेै ान ं साते ीवुम ।्िशरोोतिमदं ूों केवलं भधारणम ॥् ४६.६॥भधारणमाऽणे ानमतेिवित ।अहं वरपय ं कृा व ै भधारणम ॥् ४६.७॥ादां ूपोऽि ो ला िनवृ ितः ।सवा धारपोऽहं सिदानमाऽकम ॥् ४६.८॥ॄााहं सलुयो ॄलणपवू कम ।्आनानभुवं ूाः सिदानिवमहः ॥ ४६.९॥गणुपािदमुोऽि जीवुो न सशंयः ।मैािदगणुसो ॄवैाहं परो महान ॥् ४६.१०॥समािधमानहं िनं जीवेुष ुसमः ।अहं ॄाि िनोऽि समािधिरित कते ॥ ४६.११॥ूारूितब जीवेुष ु िवते ।ूारवशतो यत ्ू ां भु े सखुं वस ॥ ४६.१२॥षणं भषूणं चवै सदा सव ऽ सभंवते ।्िनयतो बुा मुोऽहिमित मते ॥ ४६.१३॥अहमवे परं ॄ अहमवे परा गितः ।एवं िनयवान ि्नं जीवेुित कते ॥ ४६.१४॥एतदें च सपे ितित ूभःु ।इियाथ िवहीनोऽहिमियाथ िवविज तः ॥ ४६.१५॥सवियगणुातीतः सवियिवविज तः ।

RGall.pdf 173

॥ ौीिशवरहाग ता ऋभगुीता ॥

सव ूभरुवेाहं सव मवे ितित ॥ ४६.१६॥अहं िचाऽ एवाि सिदािवमहः ।सव भदें सदा ा ॄभदेमिप जते ॥् ४६.१७॥अजॐं भावयन ि्नं िवदहेो मु एव सः ।अहं ॄ परं ॄ अहं ॄ जगभःु ॥ ४६.१८॥अहमवे गणुातीतः अहमवे मनोमयः ।अहं मो मनोमयेः ूाणमयेः सदामयः ॥ ४६.१९॥सयो ॄमयोऽमतृमयः सभतूोमतृमवे िह ।अहं सदानधनोऽयः सदा ।स वदेमो ूणवोऽहमीशः ॥ ४६.२०॥अपािणपादो जवनो गहृीताअपँयः पँयाावत स्व मवे ।यूतं य भोऽहमाासवा तीतो वत मानोऽहमवे ॥ ४६.२२॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेानोपायभतूिशवोतिनपणं नाम षािरंशोऽायः ॥

४७ ॥ सचािरंशोऽायः ॥ऋभःु -िनदाघ ण ु वािम ढीकरणमु त े ।िशवूसादपय मवें भावय िनशः ॥ ४७.१॥अहमवे परं ॄ अहमवे सदािशवः ।अहमवे िह िचाऽमहमवे िह िनग ुणः ॥ ४७.२॥अहमवे िह चतैमहमवे िह िनलः ।अहमवे िह शूाा अहमवे िह शातः ॥ ४७.३॥अहमवे िह सवा ा अहमवे िह िचयः ।अहमवे परं ॄ अहमवे महेरः ॥ ४७.४॥अहमवे जगाी अहमवे िह सुः ।अहमवे िह मुाा अहमवे िह िनम लः ॥ ४७.५॥अहमवेाहमवेोः अहमवे िह शरः ।अहमवे िह महािवरुहमवे चतमु ुखः ॥ ४७.६॥

174 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अहमवे िह शुाा हमवे हं सदा ।अहमवे िह िनाा अहमवे िह मरः ॥ ४७.७॥अहमवे मनोपं अहमवे िह शीतलः ।अहमवेाया मी च अहमवे परेरः ॥ ४७.८॥एवमुूकारणे भाविया सदा यम ।्िोऽि चे कुया ु वचंकेन गंु परम ॥् ४७.९॥कुीपाके सघुोरे त ु ितवे िह ककान ।्ौुा िनदाघोथाय पऽुदारान ्ू दवान ॥् ४७.१०॥शरीरं च पऽुे दा सादरपवू कम ।्धनधां च वादीन द्ाऽितत स्मीपतः ॥ ४७.११॥गरुो ु दिणां दा िनदाघुवानभृमु ।्सुोऽि महाभाग तव शौुषूया सदा ॥ ४७.१२॥ॄिवानमाोऽिस सकृुताथ न सशंयः ।ॄपिमदं चिेत िनयं कु सवदा ॥ ४७.१३॥िनयादपरो मोो नाि नाीित िनिन ु ।िनयं कारणं मोो नात क्ारणमि वै ॥ ४७.१४॥सकलभवुनसारं सव वदेासारंसमरसगुसारं सव वदेाथ सारम ।्सकलभवुनसारं सिदानसारंसमरसजयसारं सव दा मोसारम ॥् ४७.१५॥सकलजननमों सव दा तयु मोंसकलसलुभमों सव साॆामोम ।्िवषयरिहतमों िवसशंोषमोंौवणमननमाऽादतेदमोम ॥् ४७.१६॥तौषूा च भवतः तुा च ूपिेदरे ।एवं सव वचः ौुा िनदाघऋिषदिश तम ।्शकुादयो महाे परं ॄमवावुन ॥् ४७.१७॥ौुा िशवानिमदं ऋभुदािनदाघमाहें मनुीमे ।मदुा िह तऽेिप ौिुतशसारं

RGall.pdf 175

॥ ौीिशवरहाग ता ऋभगुीता ॥

ौुा ूणारतीव हषा त ॥् ४७.१८॥मनुयः -िपता माता ॅाता गुरिस वयोऽथ िहतकृत ्अिवाःे पारं गमयिस भवानवे शरणम ।्बलेनाान न्ीा मम वचनबलेनवै सगुमंपथं ूावैाथः िशववचनतोऽान स्खुयिस ॥ ४७.१९॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेऋभकृुतसमंहोपदशेवण न ं नाम सचािरंशोऽायः ॥

४८ ॥ अचािरंशोऽायः ॥ः -ानासाधनं वे ण ु वािम त े िहतम ।्यत कृ्ा ानमाोित तत ्ू ादात प्रमिेनः ॥ ४८.१॥जगैीष णुतैत स्ावधानने चतेसा ।ूथमं वदेसों कमा चरणिमते ॥ ४८.२॥उपनीतो िजो वािप व ैँ यः िऽय एव वा ।अििरािदिभम भै धकृ ् पयूत े घःै ॥ ४८.३॥िऽयायषुैकै िऽपुसं भनाऽऽचरते ।्िलाच नपरो िनं िाान ध्ारयन ब्मःै ॥ ४८.४॥कठे बाोव सी च मालािभः िशरसा तथा ।िऽपुसवारयते िाान ब्मशो मनु े ॥ ४८.५॥एकाननं िवं वा िऽवं चतरुाकम ।्पवं च षट ्स तथादशकं नव ॥ ४८.६॥एकादशं ादशं वा तथो धारयते ब्मात ।्भधारणमाऽणे ूसीदित महेरः ॥ ४८.७॥िाधारणादवे नरो िमायुात ।्भिाधृ ानाी भवित िूयः ॥ ४८.८॥िाायी भिनः पारजपाधरः ।भोूिलतदहेोऽयं ौीिं ूजपन ि्जः ॥ ४८.९॥सवपापिैव मु ानिनो भवेनु े ।भसछंसवा ो भफालिऽपुसकः ॥ ४८.१०॥

176 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

वदेमौिलजवाषे ु िवचारािधकृतो भवते ।्नापुसधरो िवूो यितवा िवूसम ॥ ४८.११॥शमािदिनयमोपतेः मायुोऽसृंतः ।िशरोोतिमदं ूों भधारणमवे िह ॥ ४८.१२॥िशरोोतं च िविधवैीण मिुनसम ।तषेामवे ॄिवां वदते गुरािकः ॥ ४८.१३॥शाभंवा एव वदेषे ु िना नाशभुाः परम ।्िशवूसादसो भिाधारकः ॥ ४८.१४॥िाायजपासः पारपरायणः ।स एव वदेवदेाौवणऽेिधकृतो भवते ॥् ४८.१५॥नापुसधरो िवूः कृािप ौवणं ब ।नवै लते तान ं ूसादने िवनिेशतःु ॥ ४८.१६॥ूसादजनकं शोभ धारणमवे िह ।िशवूसादहीनानां ान ं नवैोपजायते ॥ ४८.१७॥ूसादे सित दवे िवानुरणं भवते ।्िाायजािपनां त ु भधारणपवू कम ॥् ४८.१८॥ूसादो जायत े शोः पनुराविृविज तः ।ूसादे सित दवे वदेाुरणं भवते ॥् ४८.१९॥तवैाकिथता था ः ूकाशे महानः ।पारजपादवे पाानपवू कम ॥् ४८.२०॥तवै भवित ान ं िशवूोिमदं ीवुम ।्सव िशवाकं भाित जगदतेत च्राचरम ॥् ४८.२१॥स ूसादो महशे िवयेः शाभंवोमःै ।िशविलाच नादवे ूसादः शाभंवोमे ॥ ४८.२२॥िनयमािपऽै भधारणपवू कम ।्ूसादो जायत े शोः सााानूकाशकः ॥ ४८.२३॥िशवऽेिनवासने ान ं सक ् ढं भवते ।्िशवऽेिनवास े त ु भधाय िधकारवान ॥् ४८.२४॥नाशनाच नादवे ूीयते भगवान भ्वः ।ूदोषपजून ं शभंोः ूसादजनकं परम ॥् ४८.२५॥

RGall.pdf 177

॥ ौीिशवरहाग ता ऋभगुीता ॥

सोमवारे िनशीथषे ु पजून ं िूयमीिशतःु ।भतूायां भतूनाथ पजूनं परमं िूयम ॥् ४८.२६॥िशवशोारणं च ूसादजनकं महत ।्ानासाधनेवें िशवभाच न ं महत ॥् ४८.२७॥भानामच नादवे िशवः ूीतो भिवित ।इतें समासने ानां किथतं मया ।अकैतवने भावने ौवणीयो महेरः ॥ ४८.२८॥सतूः -यः कोऽिप ूसभं ूदोषसमये िबीदलालतंिलं तुमपारपुयिवभवःै पँयदेथाचत वा ।ूां रामवा कामदयुदेकामो यिदमिुारमपावतृं स त ु लभते श्ोः कटाारःै ॥ ४८.२९॥अचलातलुराजककाकुचलीलामलबाजालमीशम ।्भजतामनलािपादपं भवलीलं न भवते िचबालम ॥् ४८.३०॥भिऽपुसरिचताकबाफाल-िाजालकवचाः ौिुतसिूमालाः ।वदेोरपदकाितशनुाम-लोला िह शाभंववराः पिरशीलयि ॥ ४८.३१॥॥ इित ौीिशवरहे शराे षाशं े ऋभिुनदाघसवंादेकृतिशवोतोपदशेवण न ं नाम अचािरंशोऽायः ॥

४९ ॥ एकोनपाशोऽायः ॥ः -परुा मगधदशेीयो ॄाणो वदेपारगः ।उचतनयो वामी वदेाथ ू वणे धतृः ॥ ४९.१॥नाा सदुश नो िवूान प्ाठयन श्ामुमम ।्वदेापरया भा वणा ौमरतः सदा ॥ ४९.२॥मोिमदेिप सदा िवूोऽिप च जनाद नात ।्िवपुजूापरो िनं िवुऽेषे ु सवंसन ॥् ४९.३॥गोपीचनफालोसौ तलुवैाच यिरम ।्उवास िनयतं िवूो िवुानपरायणः ॥ ४९.४॥

178 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

दशवष िमदं त कृं ा जनाद नः ।मोेोराजहुावनै ं परुतोूय तं िजम ॥् ४९.५॥िवःु -औच मिुनशा ल तपिभरतः सदा ।वणृ ु कामं ददावे िवना ान ं िजोम ॥ ४९.६॥सतूः -इित िवोिग रं ौुा िवूः िकियाितः ।ूिणपाह तं िवुं वुारायणिेत तम ॥् ४९.७॥सदुशनः -िवो िजो नमऽेुशचबगदाधर ।ादनिलनं ूाो ानायानहणः िकम ु ॥ ४९.८॥िकमधै म कामाथन रिैरह शभतृ ।्इंु तचः ौुा िवु ूाह सदुश नम ॥् ४९.९॥िवःु -सदुशन णुतैो नामना िज ।वदािम त े िहतं सं मया ूां यथा तव ॥ ४९.१०॥मदच नने ानने मोेा जायत े नणृाम ।्मोदाता महादवेो ानिवानदायकः ॥ ४९.११॥तदच नने सां मया पवू सदुश नम ।्सहॐारं दैहृ साात ्ूपजूया ॥ ४९.१२॥तमाराधय यने भधारणपवू कम ।्अििरािदिभम िैयायषुिऽपुसकैः ॥ ४९.१३॥िाधारको िनं िपारादरः ।िशविलं िबपऽःै पजूयन ्ानवान भ्व ॥ ४९.१४॥वसन ्ऽे े महशे ािह तीथ च शारे ।अहं ॄादयो दवेाः पजूयवै िपनािकनः ॥ ४९.१५॥बिलनः िशविल पजूया िवूसम ।य फालतलं मऽे िऽपुसपिरिचितम ॥् ४९.१६॥ॄेदवेमिुनिभिपुसं भना धतृम ।्पँय विस बाोम िााणां ॐजं शभुाम ॥् ४९.१७॥

RGall.pdf 179

॥ ौीिशवरहाग ता ऋभगुीता ॥

पारजपासो िाायपरायणः ।िऽकालमच यामीशं िबपऽरैहं िशवम ॥् ४९.१८॥कमला िवमला िनं कोमलिैब पवःै ।पजूयिनशं िले तथा ॄादयः सरुाः ॥ ४९.१९॥मनुयो मनवोऽवें तथाे िजसमाः ।नपृासरुाथा दैा बिलनः िशवपजूया ॥ ४९.२०॥ानं मोथा भायं लते शराच नात ।्तात ्मिप भवै समाराधय शरम ॥् ४९.२१॥पशवो िविुवधयथाे मनुयः सरुाः ।सवषां पितरीशानसादािमिुभाक ्॥ ४९.२२॥ूसादजनकं त भधारणमवे िह ।ूसादजनकं त मनु े िाधारणम ॥् ४९.२३॥ूसादजनक िाायजपः सदा ।ूसादजनक पारजपो िज ॥ ४९.२४॥ूसादजनकं त िशविलकैपजूनम ।्ूसादे शाभंवे जात े भिुमुी करे िते ॥ ४९.२५॥त भवै सवषां मोचनं भवपाशतः ।त ूीितकरं सााििैल पजूनम ॥् ४९.२६॥त ूीितकरं साािवऽेषे ु वत नम ।्त ूीितकरं साात ि्शवतीथ िनषवेणम ॥् ४९.२७॥त ूीितकरं साात भ्िाधारणम ।्त ूीितकरं साात ्ू दोष े िशवपजूनम ॥् ४९.२८॥त ूीितकरं सााद ्िपाराविृतः ।त ूीितकरं साािवभजनाच नम ॥् ४९.२९॥त ूीितकरं साात स्ोम े सायनाच नम ।्त ूीितकरं साात त्िमा कैभोजनम ॥् ४९.३०॥त ूीितकरं सााद ्अमीच न ं िनिश ।त ूीितकरं साात च्तदु ँ यच न ं िनिश ॥ ४९.३१॥त ूीितकरं साात त्ाां िृतरवे िह ।एतावानने धम िह शोः िूयकरो महान ॥् ४९.३२॥

180 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अददुयं िवू ौिुतिृतष ुकीित तम ।्धम वणा ौमूोो मिुनिभः किथतो मनु े ॥ ४९.३३॥अिवमेु िवशषेणे िशवो िनं ूकाशते ।तात क्ाशीित तत ्ू ों यतो हीशः ूकाशते ॥ ४९.३४॥तऽवैामरणं ितिेदित जाबािलकी ौिुतः ।तऽ िवेरे िले िनं ॄ ूकाशते ॥ ४९.३५॥तऽापणूा सवषां भुं सयित ।तऽाि मिणकणा ं मिणकुडं िविनिम तम ॥् ४९.३६॥ानोदयोऽिप तऽाि सवषां ानदायकः ।तऽ यािह मया साध तऽवै वस व ै मनु े ॥ ४९.३७॥तऽाे मोदं ान ं ददातीर एव िह ।इुा तने िवूणे ययौ काश हिरः यम ॥् ४९.३८॥ाा तीथ चबसं े ानवाां हिरिजः ।तं िजं ापयामास भनापादमकम ॥् ४९.३९॥धतृिऽपुसिां कृा तं च सदुश नम ।्पजूयाथ िवशें पजूयामास च िजान ॥् ४९.४०॥िबगै ातदैपनै वेै मनोहरःै ।तुाव ूिणपवैं स िजो मधसुदूनः ॥ ४९.४१॥सदुशनिवू -भज भज भिसतानलोलांभजुगाभोगभजुसहम ।्भवभीममहोमिमींभवभज कतज कं महनैसाम ॥् ४९.४२॥वदेघोषभटकाटकावधकृ ् दहेदाहदहनामल काल ।जटूकोिटसजुटातिटिागरितिटनीशिशमौले ॥ ४९.४३॥शबंरावरभषू पािह मामरारचरुटवाह ।वािरजाघनघोष शर ऽािह वािरजभवे महशे ॥ ४९.४४॥मदगजवरकृिवास शभंोमधमुदनािसरोहापाद ।यममददमनािश शभंोपरुहर पािह दयाकटासारःै ॥ ४९.४५॥

RGall.pdf 181

॥ ौीिशवरहाग ता ऋभगुीता ॥

अपां पुं मौलौ िहमभयहरः फालनयनःजटाजटेू गाऽजुिवकसनः सनयनः ।गरं कठे य िऽभवुनगरुोः शबंरहरमतोृभे वहरणपादाभजनम ॥् ४९.४६॥ौीिबमलूिशितकठमहशेिलंिबाजुोमवरःै पिरपू भा ।रेमावदनोमसभराजिषापिरसमहशेशाम ॥् ४९.४७॥यो गौरीरमणाच नोतमितभू यो भवेाभंवोभो जपरंपरास ु त ु भवेुोऽथ मुना-काािनताशादये काता वातितः ।िवुॄ सरुेरितममुाकाािंयपेह-ानानिनमसवदयः िकि जानािप ॥ ४९.४८॥कामाराितपदाजुाच नरतः पापानतुापािधक-ापारूवणूकीण मनसा पुयरैगयरैिप ।नो यते िवशषेसितमहासारानकुारादरा-दारामाहकुमारमारसशुरााघातभीतरैिप ॥ ४९.४९॥॥ इित ौीिशवरहे शराे षाशं े िवचूसवंादेिशव ानदातृिनपणं नाम एकोनपाशोऽायः ॥

५० ॥ पाशोऽायः ॥ः -िवुवाे िवूोऽसौ सदुश नसमायः ।ााऽथ मिणकया स भिाभषूणः ॥ ५०.१॥सपन श्तिीयं पारपरायणः ।सा िबपऽािण कमलामलािप ॥ ५०.२॥गातधैू पदीपनै वेिैव िवधरैिप ।िवपूिदमागण िनमगृ ह िह ॥ ५०.३॥ूदिणं चकारासौ िलाचयंथा ।िवेरािवमेुशौ वीरशें च िऽलोचनम ॥् ५०.४॥कृिवासं वृकाले केदारं शलूटकम ।्रशें भारभतूशें चशें िसकेरम ॥् ५०.५॥

182 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

घटाकणरं चवै नारदशें यमेरम ।्पलुिपलुहशें च िवकणशं फलेरम ॥् ५०.६॥किुिेशमखडशें केतमुािलं गभिकम ।्यमनुशें वण केशं भिेशं ेशरम ॥् ५०.७॥निकेशं च रामशें करमदरं तथा ।आवदशं मतेशं वासकुीशं िुतीरम ॥् ५०.८॥सयूशमय मशें च तणूीशं गालवेरम ।्कवकाायनशें च चचडूेरं तथा ॥ ५०.९॥उदावतरं चवै तणृोतीरं सदा ।कणशें तणशें शें तारकेरम ॥् ५०.१०॥जकेुशं च ानशें नीशं गणपेरम ।्एतागृ हे िवूः पजूयन प्रया मदुा ॥ ५०.११॥ढुािदगणपांवै भरैवं चािप िनशः ।अपणूा मदाऽ सााोकैकमातरम ॥् ५०.१२॥दडपािणं ऽेपालं सग तिवान ।्तीथा ािप मिुनम िणकया िद सम ॥ ५०.१३॥ानोदं िसकूपं च वृकूपं िपशाचकम ।्ऋणमोचनतीथ च गग तीथ महरम ॥् ५०.१४॥ाा सिनयमं िवूो िनं पनदे दे ।िकरणां धतूपापां च पगामिप िजः ॥ ५०.१५॥गां मनोरमां तुां सव पापूणािशनीम ।्मिुमटपमााय स जपन श्तिियम ॥् ५०.१६॥अोरसहॐं व ै जपन प्ारं िजः ।पे प े तथा कुव न प्बोशूदिणम ॥् ५०.१७॥अगृ हािहदशे चकारावसथं तदा ।एवं सवंसत कालो भयूानवत त ॥ ५०.१८॥तऽ ा तपोिनं सदुश नसमायम ।्िवुदा व ै तं िवूं समाय िशवाच कम ॥् ५०.१९॥पनुः ूाह ूसने चतेसा मिुनसमम ।्

RGall.pdf 183

॥ ौीिशवरहाग ता ऋभगुीता ॥

िवःु -भोः सदुश निवूे िशवाच नपरायण ।ानपाऽं भवानवे िवशेकृपयाऽधनुा ॥ ५०.२०॥या तपािंस तािन इा यायवै िह ।अधीता या वदेाः काँयां वासो यतव ॥ ५०.२१॥बिभज िभयन कृतं ऽे े महपः ।तवै िसमला काशीयं मिुकािशका ॥ ५०.२२॥तव भाय नाोऽि मनु ें भायवानिस ।िककंै तव वािम िहतमािकं ण ु ॥ ५०.२३॥िवशेकृपया तऽे मिुरे भिवित ।िानामपुयं यत न्ाां साहॐमुमम ॥् ५०.२४॥उपदेािम त े िवू नामसाहॐमीिशतःु ।तनेाच यशें िवशें िबपऽमै नोहरःै ॥ ५०.२५॥वष मकंे िनराहारो िवशें पजूयन स्दा ।सवंराे मुं भिवित न सशंयः ॥ ५०.२६॥हेापगमे मं पारमनुमम ।्ददाित दवेो िवशेने मुो भिवित ॥ ५०.२७॥शवैेः सजीवेो ददातीमं महामनमु ।्ः -इित िववुचः ौुा ूणाह हिरं तदा ।सदुश नो ययाचें नाां साहॐमुमम ॥् ५०.२८॥भगवन द्ैवृ िवो िजो नमोऽु त े ।सहॐनाां यिं िवशेाश ु तद ॥ ५०.२९॥यने जने दवेशेः पिूजतो िबपऽकैः ।ददाित मोसाॆां दहेाे तदाश ु म े ॥ ५०.३०॥तदा िवूवचः ौुा तैचोपािदशत ्यम ।्सहॐनाां दवे िहरयेािद सम ॥ ५०.३१॥तने सू िवशें वष मकेमतितः ।कोमलारिबै ोऽणेानने तुवु े ॥ ५०.३२॥सदुशनः -आशीिवषापिरमडलकठभाग-

184 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

राजसुागरभवोमिवषोशोभ ।फालुरलनदीििवदीिपताशा-शोकावकाश तपना मगृामौले ॥ ५०.३३॥बुोडुजायापितधतृाध शरीरशोभपााश ु शािसतमखाकदशऽो ।सऽुामवळकरदडिवखिडतो-पाघिितधरोशयाव शभंो ॥ ५०.३४॥उुहकलसरवीरमाला-ॅाजकुरशरीर िपनाकपाणे ।चचुकिलकोमचामौिलंिले कुपितमिकया समतेम ॥् ५०.३५॥छायाधवानजुलसदनःै पिरपू भामेुन च िवरािजतवशंकोा ।सायं सवपुवोवहनं ौीतुिलाच कःशाः पातकसभचतरुासिनारः ॥ ५०.३६॥फालाुरदिजुरूिलदधाका-नोुमतकृिवसनं िलं भजे शारम ।्अाागवहां सरुतामीािशनाे िवभोवृं शारवाहनामिनरताः सोमं तथा वािजनम ॥् ५०.३७॥ा जिवनाशनं िित मुे िजया समाःय े शभंोः सकृदवे नामिनरताः शााः तः पावनाः ॥ ५०.३८॥मगृा मौिलमीरं मगृेशऽजुचम ।्वसानिमसूभं मगृाबालसरम ।्भजे मगृेसूभं ??? ??? ॥ ५०.३९॥ः -एवं वुं िवशें सदुश नमतितम ।्ूाहें शौिरमाभा शभंोभ ििववध नम ॥् ५०.४०॥िवःु -अऽवैामरणं िवू वस ं िनयताशनः ।नाां सहॐं ूजपन श्तिीयमवे च ॥ ५०.४१॥अगृ हात ब्िहः िा पजूयाश ु महेरम ।्तवाे भिूरकणो मों दासशंयम ॥् ५०.४२॥

RGall.pdf 185

॥ ौीिशवरहाग ता ऋभगुीता ॥

स ूणाह िवशें ा ूाह सदुश नम ।्धं िलेऽनिुदनगिलताराघसःप ुसंां वया भा यमिनयमवरिैव वं ूभात े ।दा िबवरं सदबंजुदलं िकिलं वा मुःूाोतीरपादपजममुानाथा मिुूदम ॥् ५०.४३॥को वा शो भवदेगपितूमेकैिलाच कोमुानां ूवरोकेशिवलसीभिबीजारःै ।दवेा वासरुाः सरुा मिुनवरा भारा भवुः केवलंवीरा वा करवीरपुिवलसालाूदे नो समः ॥ ५०.४४॥वन े वा राे वागपितसतुानायकमहोुरिाचा यां िनयममतभावने मनसा ।हरं भा सा िऽभवुनतणृाडरवर-ूढभैा यवैा न िह ख स सते भवुन े ॥ ५०.४५॥न दानयैगवैा िविधिविहतवणा ौमभरःैअपारवैदाूितवचनवाानसुरणःै ।न मऽेहं ाे भवभजनभावने मनसामुिलं शां भजित परमानकुहरः ॥ ५०.४६॥शव परवतनिनीपितमहानाधुःे पारगारागागदा िवरागपरमा भारागादराः ।मारापारशरािभघातरिहता धीरोधारारसःैपारावारमहाघससंिृतभरं तीणा ः िशवाच नात ॥् ५०.४७॥माक डयेसतुं परुाऽकभयाोऽरदीशो हरःतादाजुरागरितमना नाोित िकं वा फलम ।्तं मृुयमसा ूणमतामोजोिजमे जयंजतेारोतपराजयो जिनजरारोगिैव मिुं लभते ॥् ५०.४८॥भतूायां भतूनाथं घमितितलकाकारिभोशःैधावन भ्ूकपृे िनिश िकल समुहायभीाऽरोह ।िबं नूभं तदघनमसकृत प्ातयामास मलेूिनिातोितोऽसौ मगृगणकलन े मलूिलेऽथ शाे ॥ ५०.४९॥तनेाभूगवान ग्णोमवरो मुाघसदाचडाशंोनयने पिूजतपदः सामापिेशतःु ।गाचकलाकपदिवलसालुिलोलद ्वालकरामसगंतमहाशलूािह टंकोतः ॥ ५०.५०॥

186 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

चऽै े िचऽःै पातकैिव ू मुो वशैाख े व ै ःखशाखािवमुः ।ेे ौेो भवतषेाढमािस पऽुूािः ौावणे ौािनाशः ॥ ५०.५१॥भािे भिो भवते चािन े व ै अूािः काित के कीित लाभः ।माग मेुमा ग मतेभते पु े पुयं माघके चाघनाशः ॥ ५०.५२॥फुहंो फानु े मािसनँयदेीशाचा तो िबपऽैिले ।एवं तािस पूशेिलंिचऽःै पापिैव ू मुो िजेः ॥ ५०.५३॥वा ररैिभनवःै शिशधामचडू-िलाच नने पिरशषेयदरािण ।ससंारघोरतरपकरािण सःमुरािण पिरवध यतीह धः ॥ ५०.५४॥गोीरेुौिखडादासारलेःै पानसाॆािदसारःै ।िवशेान ं सितारतोयःैगोदवैा िस दोषिैव मुः ॥ ५०.५५॥िलं चनलेपसतममुाका पँयि येत े ससंारभजुभपतनानासोिताः ।ं सवसमच न ं भगवतः सां भवेारंशापाकृपाकटालहरी तििंरं ितित ॥ ५०.५६॥मरुिलसरिलरागमै द लैालशःैपटुपटहिननादासानघोषःै ।ाघातवादवै रयवुितमहानृसरंंभरःैदशादशदश भगवित िगिरजानायके मिुहतेःु ॥ ५०.५७॥ऽछवीनां िविवधिजतमहाायया छमशैंशीष िविपापो भवित भवहरः पजूकः शभुा ।चाभकाडूिवलसदमलणरामभािभ-दामरकोिटिभः ुटपटघिटतैाकचःै पताकैः ॥ ५०.५८॥सँयाणभूहोमिशखासलेंिढतारागणंतारानाथकलाधरोसमुहािलौघससंिेवतम ।्िबानां कुलमतेदऽ समुहापापौघसहंारकृत ्वाराणां िनिखलूमोदजनकं शोः िूयं केवलम ॥् ५०.५९॥

RGall.pdf 187

॥ ौीिशवरहाग ता ऋभगुीता ॥

अं पोिऽमलायते धनरसं कौलेयमऽूायत ेसवंशेो िनगलायते मम सदानो कायते ।शो तेरणारायभिरत ूाणः कृपाणायत े ॥ ५०.६०॥कः किुमपुे िचफलदं तलूािददानयंबलंू पिरसवेत े दुिधको वातलूदानमम ।्तरिकरो िविधहिरॄेचानलान ्सवेेो िविधवितः किलबलूाचयु तो मढूधीः ॥ ५०.६१॥सवुणा डोूतिुतगितसमा डजवर-ूपादं ां किद ्भजित भवुन े भिपरमः ।महाचडोडूकिटतभवुं ताडवपरंिवभ ुं सं िनं भज भगणनाथामलजटम ॥् ५०.६२॥अजगवकर िवबुाण शोिरतहराकनाश पािह मामनाथम ।्भवदभयपदावय मतेमम िचसरटायात ु चा ॥ ५०.६३॥इं िवु काँयां ूमथपितमगात प्ू िवेरं तंिितसरुवरवय चानशुाेिमम ।्स च मिुनगणमे ूा मिुं तथाेूमथपितपदाे लीनहीनासः ॥ ५०.६४॥सतूः -इं ौुा मनुीोऽसौ जगैीषोऽवदिभमु ।्ूिणप ूाा षाशंं व ै षडातः ॥ ५०.६५॥जगैीषः -मारमारकजानवसतमे िहमा कथम ।्नाां सहॐमते वद मे कणािनध े ॥ ५०.६६॥ऽेाणां चाथाानां मिहमां वद सरुो ।शरूतारकसहंत ो नाो गुम म ॥ ५०.६७॥तुा त ु मनुवेा ं ः ूाहाथ तं मिुनम ।्ः -आगािमशंकेऽिंव दयमहानिसौ िवधू-ूाचयु ू कटैः करोपममहासमाशं े िवशषे े ।नाां चािप सहॐकं भगवतः शोः िूयं केवलं

188 sanskritdocuments.org

.. Ribhu Gita from Shiva Rahasya ..

अानवन चवै मिहमा ं व ै णुादरात ॥् ५०.६८॥उमऽशः शिशशखेरणे किथतो वदेासाराकःषः षमखुसमाय स ददौ तणे सोऽदात ।्पऽुायाभवाय तवहरं ौुा भवदे ्ानिवत ्चोा जशतायतुािज तमहापापिैव मुो भवते ॥् ५०.६९॥ौुाशंमतेद ्भवतापपापहं िशवादानदमुमं महत ।्ानने िवानदमादशन ं ददाित शोः पदभिभावतः ॥ ५०.७०॥सतूः -अायपादायनऽेिप िवा बुा िद ायित बमु ै ।ाायतााय शमािताय दादा िवभेमतेत ॥् ५०.७१॥इं सतूवचोतमहानकैमोदूभाभाारसूभा मिुनवराः सतंुवुुं तदा ।वदेोचनािशषा ूिषताः सतूं जयेुरन ्ाहो जमरुतीव हिष तदा िवेरं वीितमु ॥् ५०.७२॥॥ इित ौीिशवरहे शराे षाशं े सदुश नमिुलाभवण न ं अशंौवणफलिनपणं च नाम पाशोऽायः ॥॥ शराः षाशंः समाः॥॥ सव ौीरमणाप णमु॥

Encoded by Anil Sharma anilandvijaya at gmail.comReproofread by Sunder Hattangadi sunderh at hotmail.com

.. Ribhu Gita from Shiva Rahasya ..was typeset on August 2, 2016

Please send corrections to [email protected]

RGall.pdf 189


Recommended