+ All Categories
Home > Documents > Sarasvati Sahasranamam - Rudra Yamalam

Sarasvati Sahasranamam - Rudra Yamalam

Date post: 07-Dec-2015
Category:
Upload: ramaswamy-bhattachar
View: 118 times
Download: 15 times
Share this document with a friend
Description:
Sanskrit Sarasvathi Sahasranamam
12
॥ ीसरवती सहनाम तों - र यामलम् ॥ Sri Sarasvati Sahasranama Stotram Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram (hymn containing 1008 names) of Goddess Sarasvati from Dasha Mahavidya Rahasyam in Rudra Yamala Tantram. Lord Shiva, who gives this Sahasranama to Goddess Parvati, mentions the following benefits accruing to the one who chants this Sahasranama: This hymn is very sacred among all the Agamas and very difficult to get. It is capable of destroying crores of gory sins, sorrows, fear from evil spirits, planetary afflictions, diseases like leprosy, etc. If this Sahasranama is written on Bhurja-patra and worn on a Sunday, it will destroy all sorts of enemies. It is capable of bestowing immense wealth, knowledge, Punya, and benefit of performing all sorts of Yajnas and meditating on all kinds of Mantras. Lord Shiva finally mentions that He will not be able to spell out the greatness of this hymn even if he tries for hundreds of Kalpas with his five heads. This hymn should not be given to a fool or who does not believe or worship Guru, Shastras, learning, Achara or fond of creating troubles but should be given to one who is equanimous, pious and a Sadhaka. ीदेयुवाच - भगवन् देवदेवेश शरणागत-वसल । वागीया नाम साह्यं कथयवानुकपया ॥ १ ॥ ीभैरव उवाच - णु देवी वयामम नाम-साय्यं-उमम् । कायं दुललभं लोके दुख-दामर्य-नाशनम् ॥ २ ॥ महापातक-कोटीन परमैवयल-दायकम् । सवागम-रहयायं देवन-अमप-दुललभम् ॥ ३ ॥ समत-शोक-शमनं मूल-मवा-मयं परम् । सवल-म-मयं मदयं भोग-मो-फल-दम् ॥ ४ ॥ देवी सरवती नाम सहं पाप-नाशनम् ।
Transcript

॥ श्रीसरस्वती सहस्रनाम स्तोत्र ं- रुद्र यामलम ्॥ Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram (hymn containing 1008 names) of

Goddess Sarasvati from Dasha Mahavidya Rahasyam in Rudra Yamala Tantram. Lord Shiva,

who gives this Sahasranama to Goddess Parvati, mentions the following benefits accruing to

the one who chants this Sahasranama:

This hymn is very sacred among all the Agamas and very difficult to get.

It is capable of destroying crores of gory sins, sorrows, fear from evil spirits,

planetary afflictions, diseases like leprosy, etc. If this Sahasranama is written on

Bhurja-patra and worn on a Sunday, it will destroy all sorts of enemies.

It is capable of bestowing immense wealth, knowledge, Punya, and benefit of

performing all sorts of Yajnas and meditating on all kinds of Mantras.

Lord Shiva finally mentions that He will not be able to spell out the greatness of

this hymn even if he tries for hundreds of Kalpas with his five heads.

This hymn should not be given to a fool or who does not believe or worship Guru,

Shastras, learning, Achara or fond of creating troubles but should be given to one

who is equanimous, pious and a Sadhaka.

श्रीदेव्युवाच -

भगवन् देवदेवेश शरणागत-वत्सल । वागीश्या नाम साहस््य ंकथयस्वानुकम्पया ॥ १ ॥

श्रीभैरव उवाच -

शृणु देवी प्रवक्ष्यामम नाम-सायस््य-ंउत्तमम् । प्रकाश्यं दुललभ ंलोके दुुःख-दामरद्र्य-नाशनम् ॥ २ ॥

महापातक-कोटीनां परमैश्वयल-दायकम् । सवागम-रहस्याढ्य ंदेवनां-अमप-दुललभम् ॥ ३ ॥

समस्त-शोक-शमनं मूल-मवद्या-मयं परम् । सवल-मन्त्त्र-मयं मदव्य ंभोग-मोक्ष-फल-प्रदम् ॥ ४ ॥

देवी सरस्वती नाम सहसं्र पाप-नाशनम् ।

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 2

॥ मवमनयोगुः ॥

ॐ अस्य श्रीसरस्वती सहस्रनाम स्तोत्र महामन्त्त्रस्य । श्रीकण्व ऋम ुः । मवराट ्छन्त्दुः । श्रीसरस्वती देवता ॥

ॐ बीज ं । ह्रीं शम्तुः । ऐं कीलकं । सवल-पाप-क्षयाथे श्री-भोगाऽपवगल-मसद्ध्यथ ेसवल-ज्ञान-मसदध््यथे सहस्रनाम पाठ ेमवमनयोगुः ॥

॥ श्रीसरस्वती सहस्रनाम स्तोत्रम ्॥

ॐ ह्रीं ऐं ह्रीं महावाणी मवद्या मवदे्यश्वरी तथा ॥ ५ ॥

सरस्वती च वागीशी देवी श्रीभगमामलनी । महामवद्या महामाता महादेवी महेश्वरी ॥ ६ ॥

वेणा वेणमुखी भव्या कुलकुल-मवचामरणी । अमूता मूतल-रूपा च मवद्या चैकादशाक्षरी ॥ ७ ॥

स्वरूपा मनगुलणा सत्त्वा ममदरा ऽरुण-लोचना । साध्वी शूलवती शाला सुधा-कलश-धामरणी ॥ ८ ॥

खमगगनी पद्ममनी पद्मा पद्म-मकञ्चल्क-रमञ्जता । धराधरेन्त्द्र-जमनता दमक्षणा दक्षजा जया ॥ ९ ॥

दयावती महामेधा मोमदनी बोमधनी गदा । गदाधराऽमचलता गोवा गङ्गा गोदावरी गया ॥ १० ॥

महाप्रभाव-समहता महामेधा महाधृमतुः । महामोहा महातुम्टुः महापुम्टर् महायशाुः ॥ ११ ॥

वरप्रदा वीरगम्या वीरमाता वसुन्त्धरा । वयोद्याना वयस्या च वीभूलर् वीरनमन्त्दनी ॥१२ ॥

बाला सरस्वती लक्ष्मीुः दुगा दुगलमत-हामरणी । खेटकाऽयुध-हस्ता च खरेशी खर-समिधा ॥ १३ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 3

शरीर-शी ल-मध्यस्था वैखरी च खरेश्वरी । वेद्या वेदमप्रया वैद्या चामुण्डा मुण्ड-धामरणी ॥ १४ ॥

मुण्ड-मालाऽमचलता मुद्रा क्षोभनाऽक लण-क्षमा । ब्राहम्ी नारायणी देवी कौमारी चाऽपरामजता ॥ १५ ॥

रुद्राणी च शचीन्त्द्राणी वाराही वीर-सुन्त्दरी । नारमसंही भैरवेशी भैरवाकार-भी णा ॥ १६ ॥

नानाऽलङ्कार-शोभाढ्या नाग-यज्ञोपवीमतनी । वाणी वेणामुखी वीरा वीरेशी वीर-ममदलनी ॥ १७ ॥

वीराऽरण्यक-भाव्या च वैरहा शत्र-ुघामतनी । वेदा वेदमयी मवद्या मवधातृ-वरदा मवभा ॥ १८ ॥

वटुकी वटुकेशी च वसुहा वसुहामरणी । वटुमप्रया वामनेत्रा लास्यहा ऽऽत्यैकवल्लभा ॥ १९ ॥

अरूपा मनगुलणा सत्या भवानी भव-मोमचनी । संसार-तामरणी तारा मत्रपुरा मत्रपुरेश्वरी ॥ २० ॥

मत्रकूटा मत्रपुरेशानी त्र्यम्बकेशी मत्रलोक-धृक् । मत्रवगेशी त्रयी त्र्यक्षी मत्रवगल-फल-दामयनी ॥ २१ ॥

अतीव-सुन्त्दरी रम्या रेवे रावमप्रया रवा । देवेशी देवमाता च देवी देव-वर-प्रदा ॥ २२ ॥

धवमप्रया धवहरा दु्पूरा दुुःखहा धवा । धमा धमलमप्रया धीरा धनदा धन-हामरणी ॥ २३ ॥

श्रीुः कामन्त्तुः कमला लक्ष्मीुः पदम्ा पदम्-मप्रया हरा । कमला कमलेशानी कामदा काम-पामलनी ॥ २४ ॥

कुलका कालकूटा च काली कापामलनी मशवा । खगगा खगग-धरा खेटा खेटेशी खल-नामशनी ॥ २५ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 4

खट्वाङ्ग-धामरणी ख्याता खेला खेल-मप्रया सदा । शाम्भवी शाङ्करी शाम्बी मशवा शुभ-मप्रयङ्करी ॥ २६ ॥

मशवरूपा मशवाभूता मशवहा मशव-भू णा । मशवदा मशव-हत्री च शान्त्ता श्रदध्ा-प्रबोमधनी ॥ २७ ॥

शुभदा शुदध्रूपा च साधकानां-वर-प्रदा । जीवरूपा जीवनादा जैन-मागल-प्रबोमधनी ॥ २८ ॥

जेती जयत्री जयदा जगद-्अभय-कामरणी । साङ्ख्य-रूपा साङ्ख्य-मुख्या साङ्ख्यशेी साङ्ख्य-नामशनी ॥ २९ ॥

साङ्ख्यदा बुद्मधदा मनत्या योग-मागल-प्रदमशलनी । योग-मप्रया योग-गम्या योगेशी योग-धामरणी ॥ ३० ॥

योग-यु्ता योग-यज्ञा योगज्ञा रोग-नामशनी । रोग-मप्रया रोग-हत्री रोगघ्नी रोगहा मशवा ॥ ३१ ॥

रोग-राज्ञी रोग-करा रोग्याऽरोग्य-प्रदा सदा । गङ्गा गोदावरी तापी तपसा वज्र-दामयनी ॥ ३२ ॥

गया सरस्वती देवी गयारूपा गयाश्रया । गोदा गोवद्लधनेशानी गरलाशन-वल्लभा ॥ ३३ ॥

गांज्ञात-बीज-मनलया गारुडी गरुडामत्मका । गमतरूपा गमतमशवा गमतका राज-भामसनी ॥ ३४ ॥

गमनी गमकारी च गमकामा ऽगम-प्रदा । यमुना याममनी यामी यमरूपा यमप्रदा ॥ ३५ ॥

यमेश्वरी यमी धात्री यमा यम-मवधामरणी । यमका यागमवद्या च यशपा ऽयशुः-प्रदा ॥ ३६ ॥

यशोदा-पमत-सेव्या च यशा यशुः-प्रदा मशवा । मवतस्ता वैमतशी-रूपा मवद्या मवद्या-वर-प्रदा ॥ ३७ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 5

वैद्या मवस्तार-रूपा च मवत्तरूपा मवत्तेश्वरी । सरी सरस्वती-रूपा सारसी च शमशप्रभा ॥ ३८ ॥

शारदा शार-हन्त्त्री च चार-चरण्य-भू णा । गोदावरी गदा-हस्ता गोपाला गोप-वद्लमधनी ॥ ३९ ॥

गोशृङ्गा गारुडर्ूपा मप्रयाऽमप्रय-करा सदा । प्रीमतदा प्रीमत-हन्त्त्री च पे्रतस्था पे्रत-नामशनी ॥ ४० ॥

प्रीमत-भु्ता स्पृहा चैव प्रीतानां-क्षय-कामरणी । प्रीतेशी प्रमदा मसदध्ा प्रकृ्टा प्रकृतोत्तमा ॥ ४१ ॥

प्रवृमत्त-वृत्त-रूपा च वृत्तदा वृमत्त-नामशनी । वत्तुलला वत्तुललेशानी वृत्तदा वतुलल-प्रदा ॥ ४२ ॥

अकाररूपा अमला मनमलला मनमललेश्वरी । अुःस्वरूपा अकारेशी पापहा पाश-हामरणी ॥ ४३ ॥

परेशी परहारी च परऽपर-मवहामरणी । परदा परमेशानी परमा परमेश्वरी ॥ ४४ ॥

मचत्तदा मचत्तहारी च मचत्ता मचत्तप्रदा परा । फलदा स्फीत-वस्त्रा च फकारा भीम-नामदनी ॥ ४५ ॥

फवणल-रूपा मवमला फाल्गुणी मवजय-प्रदा । फेसखस्तुरता पात्री पुत्रदा पुमत्रका प्रभा ॥ ४६ ॥

प्रभाकरी प्रभेशानी प्रभुरूपा प्रभुुः-मशवा । चान्त्द्री चन्त्द्रकरा मचन्त्ता ज्योत्स्ना जाल-मवनामशनी ॥ ४७ ॥

तोरीचण्यक-वणा च कृशाङ्गी कुल-कूमजता । सवानन्त्द-स्वरूपा च सवल-सङ्क्ट-तामरणी ॥ ४८ ॥

मनत्या मनत्यमया नन्त्दा भद्रा नीलसरस्वती । गायत्री सुचमरत्रा च कौल-व्रत-परायणा ॥ ४९ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 6

महरण्य-गभा भू-गभा मवश्व-गभा यशमस्वनी । हेम-चन्त्दन-रम्याङ्गी मदव्यैश्वयल-मवभूम ता ॥ ५० ॥

जगन्त्माता जगदध्ात्री जगतां-उपकामरणी । ऐन्त्द्री सौम्या तथा ऽपाप्मा ब्रहम्ाणी वायवी तथा ॥ ५१ ॥

आग्नेयी नैर्ऋती चैव ईशानी चमन्त्द्रका ऽमधका । सुमेरु-तनया वन्त्द्या सवे ां-उपकामरणी ॥ ५२ ॥

लक्ष-मजहव्ा सरोजाक्षी मुण्ड-स्रग्-मवभू णा । सवानन्त्दमयी सवा सवानन्त्द-स्वरूमपणी । ५३ ॥

धृमतर् मेधा तथा लक्ष्मीुः श्रद्धा पिग-शामयनी । रुम्मणी जानकी दुगा शून्त्या शून्त्यवती रमतुः ॥ ५४ ॥

कामाख्या मोक्षदा ऽनन्त्दा नारमसंही जयप्रदा । महादेव-रता चण्डी चण्ड-मुण्ड-मवनामशनी ॥ ५५ ॥

दीघलकेशी सुकेशी च मपङ्गकेशा महाकचा । भवानी भव-पत्नी च भव-भीमत-हरा शची ॥ ५६ ॥

पौरन्त्द्री तथा मव्णु-माया माहेश्वरी तथा । सवे ां-जननी मनत्या सवाङ्गी वैमर-ममदलनी ॥ ५७ ॥

का्ठा मन्ठा प्रमत्ठा च ज्ये्ठा शे्र्ठा जयावहा । सवल-मसदम्ध-प्रदा देवी सवाणी मसदध्-सेमवता ॥ ५८ ॥

योगेश्वरी योग-गम्या योगा योगेश्वर-मप्रया । ब्रहमे्श-रुद्र-नममता सुरेश्वर-वर-प्रदा ॥ ५९ ॥

मत्रवृत्तस्था मत्रलोकस्था मत्रमवक्रम-पदोद्रभवा । खतारा तामरणी तारा दुगा सन्त्तामरणी परा ॥ ६० ॥

सुतामरणी तारगमतर् भृमतस् तारेश्वर-प्रभा । गुह्यमवद्या महामवद्या यज्ञमवद्या सुशोभना ॥ ६१ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 7

अध्यात्ममवद्या वै पूज्या वप्रस्था परमेश्वरी । आन्त्वीमक्षकी त्रयी वाता दण्डनीमतश ्च याममनी ॥ ६२ ॥

गौरी वागीश्वरी गोश्रीर् गायत्री कमलोद्रभवा । मवश्वम्भरा मवश्वरूपा मवश्वमाता वसुन्त्धरा ॥ ६३ ॥

मसदम्धुः स्वाहा स्वधा स्वमस्तुः सुधा सवाथल-सामधनी । इच्छा सृम्टुः धृमतर् भूमतुः कीमतलुः श्रदध्ा दया ममतुः ॥ ६४ ॥

शु्रमतर् मेधा धृमतश ्चैव मवश्वा मवबुध-वमन्त्दता । अनसूया गमतर् धात्री काश-श्वास-हरा तथा ॥ ६५ ॥

प्रमतज्ञा सत्कमवभूमतर् दु्युः-प्रभा मवश्व-भामवनी । स्मृमतर् वाग् मवश्व-जननी पश्यन्त्ती मध्यमा समा ॥ ६६ ॥

सन्त्ध्या मेधा प्रभा भीमा सवाकारा ऽभय-प्रदा । काञ्ची काया महामाया मोमहनी माधव-मप्रया ॥ ६७ ॥

सौम्या भोगा महाभोगा भोमगनी भोग-दामयका । प्रतीची कनक-प्रख्या सुवणल-कमलासना ॥ ६८ ॥

महरण्यवणा सुश्रोमणर् हमरणी रमणी रमा । चन्त्द्रा महरण्मयी ज्योत्स्ना रमा शोभा शुभावहा ॥ ६९ ॥

त्रैलो्य-सुन्त्दरी रामा रमा मवभव-वामहनी । पद्मस्था पदम्-मनलया पद्म-माला-मवभूम ता ॥ ७० ॥

पद्म-युग्म-धरा कान्त्ता मदव्याऽभरण-भूम ता । महानारायणी देवी वै्णवी वीर-वमन्त्दता ॥ ७१ ॥

काल-सङ्कम लणी घोरा तत्त्व-सङ्कम लणी हरा । जगत्-सम्पूरणी मवश्वा महाभैरव-भू णा ॥ ७२ ॥

वारुणी वरदा वाच्या घण्टाकणल-प्रपूमजता । नृमसंही भैरवी ब्राहम्ी भास्करी व्योम-चामरणी ॥ ७३ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 8

ऐन्त्द्री कामधेनुुः सृम्टुः कामयोमनर् महाप्रभा । वृक्षवेशा महाशम्तुः बीजश्त्या ऽत्म-दशलना ॥ ७४ ॥

गरुडारूढ-हृदया चान्त्द्री च मधुरानना । महोग्ररूपा वाराही नारमसंही हतापरा ॥ ७५ ॥

युगान्त्त-हुत-भुग ्ज्वाला कराला मपङ्गला करा । त्रैलो्य-भू णा भीमा श्यामा त्रैलो्य-मोमहनी ॥ ७६ ॥

महोत्कटा महारामा महाचण्डा महाशना । शमङ्खनी लेखनी स्वस्था मखमङ्खनी खेचरीश्वरी ॥ ७७ ॥

भद्रकाली मचत्ररूपा कौमारी भगमामलनी । कल्याणी कामधुग् ज्वाला-मुखी चोत्पल-मामलनी ॥ ७८ ॥

बन्त्धुका धनदा सूयल-हृदया नाग-हमस्तका । अमजता कम लणी रीमतर् भुशुण्डी गरुडासना ॥ ७९ ॥

वैश्वानरी महामारी महाकाली मवभूम ता । महामयूरी मवभवा सवानन्त्दा रमतप्रदा ॥ ८० ॥

तद्रगमतुः पद्ममाला वधूवेरा-मवभामवनी । भामवनी समत्क्रया देव-सेना महरण्य-रमञ्जनी ॥ ८१ ॥

सहस्रदा यज्ञमाता हमस्त-नाद-प्रबोमधनी । मवरूपाक्षी मवशालाक्षी भ्तानां-जय-रमक्षणी ॥ ८२ ॥

बहुरूपा सुरूपा च मवरूपा रूप-वमजलता । घण्टा-मननाद-बहुला जीमूत-घन-मनुःस्वना ॥ ८३ ॥

आया सौया सुमध्या च धमल-कामाऽथल-मोक्षदा । भ्तामतल-शमनी भव्या भव-बन्त्ध-मवमोमचनी ॥ ८४ ॥

दीक्षा वीक्षा परोक्षा च समीक्षा वीरवत्सला । अमतमसदध्ा सुमसद्धा च वेदमवद्या धनामचलता ॥ ८५ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 9

स्वदीप्त-लेमलहाना च कराली मवश्व-पूरकी । मचदाकाश-रूपा राज्ञी तोम णी मबन्त्द-ुमामलनी ॥ ८६ ॥

क्षीरधारा सुजलदा स्वप्रभा च स्वरामचलता । हव्य-गभा चाऽज्य-गभा जुहव्ती यज्ञ-सम्भवा ॥ ८७ ॥

सवल-काम-प्रभा भद्रा सुभद्रा सवल-मङ्गला । श्वेता सशु्ल-वसना शु्ल-माल्यानुलेपना ॥ ८८ ॥

हंसामहतकरी हंसी हृज्जा हृत्-कमलालया । मसतातपत्रा सुश्रोमणुः पद्म-पत्रायतेक्षणा ॥ ८९ ॥

सामवत्री सत्य-सङ्कल्पा कामदा काम-दामयनी । दशलनीया दशा दक्षा स्पृश्या सेवा वराङ्गना ॥ ९० ॥

भोग-मप्रया भोगवती भोगीन्त्द्र-शयनना । अमद्र-पु्कमरणी पुण्य पोम णी पाप-सूमदनी ॥ ९१ ॥

श्रीमती च शुभाकारा परमैश्वयल-भूमतदा । अमचन्त्त्या ऽनन्त्त-मवभवा भावाऽभाव-मवभामवनी ॥ ९२ ॥

सुश्रोमणुः सवल-दहेस्था सवलभू-जन-संस्कृता । बाला बलाहका देवी गौतमी गोकुलालया ॥ ९३ ॥

तो णी पूणलचन्त्द्राभा एकानना शतानना । शतक्रतु-मप्रया शमल-दामयनी शमल-सुन्त्दरी ॥ ९४ ॥

मशवमप्रया श्येन-हस्ता सुकेशी शुक्र-सुन्त्दरी । शुक्र-मप्रया शुक्र-रमतुः शुक्टा शुक्र-सुन्त्दरी ॥ ९५ ॥

शुक्रानन्त्दा शुक्र-रसा शुमक्रणी शुक्र-सूदनी । शोकहा शोक-मालाढ्या शु्ला शोकैक-सुन्त्दरी ॥ ९६ ॥

शु्ल-वासा शु्ल-सुखी शोभनाऽश्व-शुभा स्मृता । भगेश्वरी भगावासा भोमगनी भोग-वल्लभा ॥ ९७ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 10

नव-पीठ-मनवासस्था मशवदा मशव-सुन्त्दरी । नवेमन्त्द्रयैक-मनलया गौरी गीवाण-सुन्त्दरी ॥ ९८ ॥

नवगाथा रमाकाशा गाथा गुगुण-सुन्त्दरी । नवरत्न-मवभू ाढ्या ब्रहम्ी ब्रहम्ाण्ड-सुन्त्दरी ॥ ९९ ॥

नवदीपैक-वसना पीता पावन-सुन्त्दरी । नव-पिग-महाराढ्य-प्रान्त्ता पिग-सुन्त्दरी ॥ १०० ॥

नव-मातृक्रमोल्लासा नव्या नक्षत्र-सुन्त्दरी । कलामपनी कालगम्या ऽभयदा भय-नामशनी ॥ १०१ ॥

सौदाममनी मेघरवा दैत्य-दानव-ममदलनी । जगन्त्माता भवकरी भूत-धात्री सुदुललभा ॥ १०२ ॥

धन्त्या धन्त्येश्वरी भव्या रत्न-धामा ऽऽशुवद्लमधनी । गान्त्धवी रेवती गङ्गा शकुनी मवमलानना ॥ १०३ ॥

दुगल-शामन्त्त-करी चैव तापसी मलयालया । आज्या च वस्त्र-कौमारी खेशया कुसुमाश्रया ॥ १०४ ॥

जगत्श्रीपा मसंहरथा दुजलया खग-वाहना । मनोभवा कामचारी मसदम्धदा मसद्ध-सेमवता ॥ १०५ ॥

व्योम-लक्ष्मीर् महालक्ष्मीस् तेजोलक्ष्मीुः खतेजसा । रसलक्ष्मीर् जगद्योमनर् गन्त्ध-लक्ष्मीर् वनाश्रया ॥ १०६ ॥

श्रवणे-शु्रमतदा नेत्रा रसना प्रान्त्त-चामरणी । मवमरमञ्च-माता मवभवा वरदा ऋजुवाहना ॥ १०७ ॥

वीरा वीरेश्वरी वन्त्द्या मवशोका वसु-वमधलनी । अनाहता कुण्डमलनी नमलनी धन-वामसनी ॥ १०८ ॥

राज-गन्त्धवल-वमनता सुरेन्त्द्र-नममता सती । मसनीवाली कुह ूराका महोत्पल-मनवामसनी ॥ १०९ ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 11

अरुन्त्धती वसुमती भागलवी मव्णु-देवता । मायूरी वज्र-वेताली वज्र-हस्ता वरानना ॥ ११० ॥

अनघा धामरणी धीरा धमनी ममण-भू णा । राज-श्रीरूप-समहता ब्रहम्श्रीर् ब्रहम्-वमन्त्दता ॥ १११ ।

जयत्री जयदा जेय स्वगलश्रीुः स्वगलमतुः सदा । वलाका त्वरङ्क-रमहता मवशाला दीपनी रमतुः ॥ ११२ ॥

संबोमधनी हामरणी च प्रभावा भव-भूमतदा । अमृतस्यमन्त्दनी जीव-जननी घमटकाऽमचलता ॥ ११३ ॥

धूम्रा कलावती प्राणा भास्वरा ऽम्शुमती शुभा । शुण्डा-ध्वमनुः सती सृम्टर् मवकृम्टर् एवतीमत च ॥ ११४ ॥

प्रामयणी प्रायदा प्रख्या मवश्वा पाण्डव-वामसनी । ॐ ऐं ह्रीं श्रीं सरस्वती देवी चैकादशाक्षरी ॥ ११५ ॥

॥ फलश्रमुतुः ॥

इमत वाण्याुः परं नाम्नां सहसं्र मशव-भाम तम् । सवल-मन्त्त्रैक-मनलय ंसुन्त्दरी मानस मप्रयम् ॥ ११६ ॥

नव-तत्त्व-मयं मदव्य ंब्रह्माण्डान्त्त-सुधा-मयम् । भोगाऽपवगलद ंपुण्य ंसवल-तीथैक-साधकम् ॥ ११७ ॥

वरदं सवलदा शान्त्तं ग्रहाणां शामन्त्त-कृत् परम् । भूत पे्रत मपशाचानां यक्ष राक्षस भीमत ु ॥ ११८ ॥

पठेद ्वा पाठयेन ्नाम्नां सहसं्र मन्त्त्र-गभलकम् । दूराद ्एव पलायन्त्ते खगेशामदव पिगाुः ॥ ११९ ॥

कु्ठादयो महारोगाुः शमये्यमन्त्त पाठनात् । साधकस्य सदा पुण्य-वद्लधनं धन-वद्लधनम् ॥ १२० ॥

Sri Sarasvati Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 12

सवल-यज्ञैक-फलद ंसवल-मन्त्त्रैक-साधनम् । भूजलत्वमच मलखेन ्मन्त्त्री रमव वारे च साधकुः ॥ १२१ ॥

मारयेद् मरपु-सङ्घातान ्साधयेन ्मन्त्त्र सञ्चयम् । आक लयेद ्अप्सरसुः उच्चाटयमत वैमरणुः ॥ १२२ ॥

पठनाच् छ्रवणात् सत्यं धारणात् साधकोत्तमुः । इह लोके सुखी भूत्वा परत्र मत्रमदवं व्रजेत् ॥ १२३ ॥

पठेन ्नाम्नां सहसं्र तु साधको मुच्यते भयात् । कल्प-कोमट-शतैुः रम्यैुः कल्प-कोमट-शतैर् अमप ॥ १२४ ॥

प्रभावं ए ां नाम्नां वै सहस्रस्य च वमणलतुम् । न श्तोऽमस्म न श्तोऽमस्म पञ्चास्येन युतुः मशवे ॥ १२५ ॥

अलं मवस्तार मात्रेण युः पठेत् साधकोत्तमुः । मवचरेद् भुवन ेऽप्येको यथाऽह ंभैरवोत्तमुः ॥ १२६ ॥

इमत नाम्नां सहसं्र तु सवल-मन्त्त्रैक-रूपकम् । वागीश्याुः सवल सवलस्वं रहस्य ंस्वगल वामसनाम् ॥ १२७ ॥

गुह्यं गुप्तं सदा गोप्यं गोप्तव्यं पश-ुसङ्कटे । अदीमक्षते शठे क्रूरे मनुःसत्त्वे शुमच-वमजलते ॥ १२८ ॥

दामम्भके च खले मूखे प्रमत्ते मवस्मृते ऽलसे । गुरु-शास्त्र-सदाचार-दू के कलह-मप्रय े॥ १२९ ॥

अदीमक्षताय यो दद्यात् कुशीलाय दुरात्मने । मनन्त्दकायान्त्यमश्याय स मन्त्त्री मनरयी भवेत् ॥ १३० ॥

देय ंमश्याय शान्त्ताय कुलीनाय कृतामथलने । साधकाय समथाय गोपनीय ंमुमुक्षमुभुः ॥ १३१ ॥

॥ इमत श्रीरुद्रयामले तन्त्त्र ेउमा-हर-संवाद ेदश-मवद्या-रहस्य े श्रीसरस्वती सहस्रनाम स्तोत्र ंसम्पूणलम ्॥


Recommended