+ All Categories
Home > Documents > Sfm Chanting Roman Pali

Sfm Chanting Roman Pali

Date post: 07-Jul-2018
Category:
Upload: pushinluck
View: 240 times
Download: 0 times
Share this document with a friend

of 35

Transcript
  • 8/18/2019 Sfm Chanting Roman Pali

    1/35

    Morning ChantingArahaṃ sammā-sambuddho bhagavā.

    Buddhaṃ bhagavantaṃ abhivādemi.

    (BOW DOWN)

    Svāhāto bhagavatā dhammo.

    Dhammaṃ namassāmi.

    (BOW DOWN)

    Su!a"i!anno bhagavato sāvaa-sa#gho.

    Sa#ghaṃ namāmi.

    (BOW DOWN)

    INVOCATION (by leader):

     Yam-amha kho mayaṃ bhagavantaṃ saraṇaṃ gat!

    ("dd#ssa $abba%#t) yo no bhagav satth

    yassa &a mayaṃ bhagavato dhammaṃ ro&ema'

    Imeh# sakkreh# taṃ bhagavantaṃ sasaddhammaṃ sasvaka-saghaṃ abh#$%ayma'

    $Namo tassa% bhagavato arahato sammā-sambuddhassa. (&hree times.)

    *ra#se +or the ,"ddha

    (.A/.0): 1anda mayaṃ b"ddhbh#th"t#ṃ karoma se:

    $'o so tathāgato% arahaṃ sammā-sambuddho

    i**ā-+ara,a-sam!anno sugato oavid

    Anuttaro !urisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā/

     'o imaṃ oaṃ sadevaaṃ samāraaṃ sabrahmaaṃ

    Sassama,a-brāhma,iṃ !a*aṃ sadeva-manussaṃ sa0aṃ abhi11ā sa++hiatvā!avedesi.

     'o dhammaṃ desesi ādi-a0ā,aṃ ma**he-a0ā,aṃ !ari0osāna-a0ā,aṃ/

    Sātthaṃ sab0a1*anaṃ evaa-!ari!u,,aṃ !arisuddhaṃ bhagavantaṃ sirasā

  • 8/18/2019 Sfm Chanting Roman Pali

    2/35

    namāmi.

     &am-ahaṃ bhagavantaṃ abhi!*a0āmi

     &am-ahaṃ bhagavantaṃ sirasā namāmi.

    (BOW DOWN)*ra#se +or the /hamma

    (.A/.0): 1anda mayaṃ dhammbh#th"t#ṃ karoma se:

    $'o so svāhāto% bhagavatā dhammo

    Sandi""hio aāio ehi!assio

    O!ana0io !a++attaṃ veditabbo vi11hi2

     &am-ahaṃ dhammaṃ abhi!*a0āmi

     &am-ahaṃ dhammaṃ sirasā namāmi.

    (BOW DOWN)

    *ra#se +or the 2angha

    (.A/.0):1anda mayaṃ saghbh#th"t#ṃ karoma se:

    $'o so su!a"i!anno% bhagavato sāvaa-sa#gho

    3*u-!a"i!anno bhagavato sāvaa-sa#gho

    4ā0a-!a"i!anno bhagavato sāvaa-sa#gho

    Sām5+i-!a"i!anno bhagavato sāvaa-sa#gho

     'adidaṃ +attāri !urisa-0ugāni a""ha !urisa-!uggaā2

    6sa bhagavato sāvaa-sa#gho 7

    8hune00o !āhune00o dahi,e00o a1*ai-ara,50o

    Anuttaraṃ !u11ahettaṃ oassa2

     &am-ahaṃ sa#ghaṃ abhi!*a0āmi

     &am-ahaṃ sa#ghaṃ sirasā namāmi.(BOW DOWN)

    The To$#&s +or Chastened /#s$ass#on

    (.A/.0):1anda mayaṃ ratanattaya$$aṇma-gthyo &evasaṃvega-vatth"-$ar#d3$aka-$4ha5&a bhaṇma se:

  • 8/18/2019 Sfm Chanting Roman Pali

    3/35

    $Buddho susuddho% aru,ā-maha,,avo

     'o++anta-suddhabbara-1ā,a-o+ano

    9oassa !ā!!aiesa-ghātao2

    andāmi buddhaṃ aham-ādarena taṃ.Dhammo !ad5!o vi0a tassa satthuno

     'o magga-!āāmata-bhedabhinnao

    9outtaro 0o +a tad-attha-d5!ano2

    andāmi dhammaṃ aham-ādarena taṃ.

    Sa#gho suhettābh0atihetta-sa11ito

     'o di""ha-santo sugatānubodhao

    9oa!!ah5no ari0o sumedhaso2

    andāmi sa#ghaṃ aham-ādarena taṃ.

    :++evam-eant;abhi!*ane00aaṃ

    atthutta0aṃ vanda0atābhisa#hataṃ

    !!ādānahandho

    edan!ādānahandho

    Sa11!ādānahandho

  • 8/18/2019 Sfm Chanting Roman Pali

    4/35

    Sa#hār!ādānahandho

    i11ā,!ādānahandho.

     'esaṃ !ari11ā0a

    Dharamāno so bhagavā6vaṃ bahuaṃ sāvae vineti

    6vaṃ bhāgā +a !anassa bhagavato sāvaesu anusāsan5

    Bahuaṃ !avattati2

    ?>!aṃ ani++aṃ

    edanā ani++ā

    Sa11ā ani++ā

    Sa#hārā ani++ā

    i11ā,aṃ ani++aṃ

    >!aṃ anattā

    edanā anattā

    Sa11ā anattā

    Sa#hārā anattā

    i11ā,aṃ anattā

    Sabbe sa#hārā ani++ā

    Sabbe dhammā anattāti.?

     &e ma0aṃ

    Oti,,āmha *āti0ā *arā-mara,ena

    Soehi !aridevehi duhehi domanassehi u!ā0āsehi

    Duh;oti,,ā duha-!aretā

    A!!eva nām;imassa evaassa duhahandhassa antairi0ā !a11ā0ethāti

    Cira-!arinibbutam!i taṃ bhagavantaṃ uddissa arahantaṃ sammā-sambuddhaṃ

    Saddhā agārasmā anagāri0aṃ !abba*itā.

     &asmiṃ bhagavati brahma-+ari0aṃ +arāma

    Bhihnaṃ sihā-sā*5va-samā!annā.

  • 8/18/2019 Sfm Chanting Roman Pali

    5/35

     &aṃ no brahma-+ari0aṃ

    :massa evaassa duhahandhassa antairi0ā0a saṃvattatu.

    0e6e&t#on at the 7oment o+ 8s#ng the 0e9"#s#tes

    (.A/.0):1anda mayaṃ takhaṇ#ka-$a&&avekkhaṇa-$4haṃbhaṇma se:

    $

  • 8/18/2019 Sfm Chanting Roman Pali

    6/35

    Dānādi-dhamma-vidhinā *itavā munindo

     &an-te*asā bhavatu te *a0a-ma#ga;aggaṃ

    Mārātiream-abhi0u**hita-sabba-rattiṃhoram!an;āavaa-maham-athaddha-0ahaṃ

    hant5-sudanta-vidhinā *itavā munindo

     &an-te*asā bhavatu te *a0a-ma#gaāni.

    Nāāgiriṃ ga*a-varaṃ atimattabhtaṃ

    Dāvaggi-+aam-asan5va sudāru,antaṃ

    Mett;ambusea-vidhinā *itavā munindo

     &an-te*asā bhavatu te *a0a-ma#gaāni.

    3hitta-haggam-atihattha sudāru,antaṃ

    Dhāvan-ti-0o*ana-!ath;a#gui-māavantaṃ

    :ddh5bhisa#hata-mano *itavā munindo

     &an-te*asā bhavatu te *a0a-ma#gaāni.

    atvāna a""ham-udaraṃ iva gabbhin50ā

    Ci1+ā0a du""ha-va+anaṃ *ana-ā0a-ma**he

    Santena soma-vidhinā *itavā munindo

     &an-te*asā bhavatu te *a0a-ma#gaāni.

    Sa++aṃ vihā0a mati-sa++aa-vāda-etuṃ

    ādābhiro!ita-manaṃ ati-andhabhtaṃ

  • 8/18/2019 Sfm Chanting Roman Pali

    7/35

    Nando!ananda-bhu*agaṃ vibudhaṃ mahiddhiṃ

  • 8/18/2019 Sfm Chanting Roman Pali

    8/35

    A!arā*ita-!aa#e

    S5se !a"havi-!ohare

    Abhisee sabba-buddhānaṃAgga!!atto !amodati

    Sunahattaṃ suma#gaaṃ

    Su!abhātaṃ suhu""hitaṃ

    Suha,o sumuhutto +a

    Su0i""haṃ brahma+ārisu

  • 8/18/2019 Sfm Chanting Roman Pali

    9/35

    .ven#ng Chant#ngArahaṃ sammā-sambuddho bhagavā.

    Buddhaṃ bhagavantaṃ abhivādemi.

    (BOW DOWN)

    Svāhāto bhagavatā dhammo.

    Dhammaṃ namassāmi.

    (BOW DOWN)

    Su!a"i!anno bhagavato sāvaa-sa#gho.

  • 8/18/2019 Sfm Chanting Roman Pali

    10/35

    Sa#ghaṃ namāmi.

    (BOW DOWN)

    INVOCATION (by leader):

     'am-amha ho ma0aṃ bhagavantaṃ sara,aṃ gatā(uddissa !abba*itā) 0o no bhagavā satthā

    0assa +a ma0aṃ bhagavato dhammaṃ ro+ema.

    :mehi saārehi taṃ bhagavantaṃ sasaddhammaṃ sasāvaa-sa#ghaṃabhi!*a0āma.

     g"#de to the re&olle&t#on o+ the ,"ddha:

    $Namo tassa% bhagavato arahato sammā-sambuddhassa. (&hree times.)

    $&aṃ ho !ana bhagavantaṃ% evaṃ a0ā,o itti-saddo abbhuggato:ti!i so bhagavā arahaṃ sammā-sambuddho

    i**ā-+ara,a-sam!anno sugato oavid

    Anuttaro !urisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavāti.

    Verses #n Celebrat#on o+ the ,"ddha

    (.A/.0):1anda mayaṃ b"ddhbh#g3t#ṃ karoma se:

    $Buddh;vārahanta%-varatādigu,ābhi0utto

    Suddhābhi1ā,a-aru,āhi samāgatatto

    Bodhesi 0o su*anataṃ amaaṃ va sro

    andām;ahaṃ tam-ara,aṃ sirasā *inendaṃ.

    Buddho 0o sabba-!ā,5naṃ

    Sara,aṃ hemam-uttamaṃ.

  • 8/18/2019 Sfm Chanting Roman Pali

    11/35

    Buddhassāhaṃ ni00ādemi

    Sar5ra1*5vita1+idaṃ.

    andanto;haṃ (andant5;haṃ) +arissāmi

    Buddhasseva subodhitaṃ.N;atthi me sara,aṃ a11aṃ

    Buddho me sara,aṃ varaṃ2

    6tena sa++a-va**ena

    ahe00aṃ satthu-sāsane.

    Buddhaṃ me vandamānena (vandamānā0a)

     'aṃ !u11aṃ !asutaṃ idha

    Sabbe !i antarā0ā me

    Māhesuṃ tassa te*asā.

    (BOW DOWN AND SA')2

    ā0ena vā+ā0a va +etasā vā Buddhe uammaṃ !aataṃ ma0ā 0aṃ

    Buddho !a"igga,hatu a++a0antaṃ

    āantare saṃvarituṃ va buddhe.

    A "#de to the 0e&olle&t#on o+ the /hamma

    (.A/.0):1anda mayaṃ dhammn"ssat#-nayaṃ karoma se:

    $Svāhāto% bhagavatā dhammo

    Sandi""hio aāio ehi!assio

    O!ana0io !a++attaṃ veditabbo vi11h5ti.

    Verses #n Celebrat#on o+ the /hamma

    (.A/.0):1anda mayaṃ dhammbh#g3t#ṃ karoma se:

    $Svāhātatā%digu,a-0ogavasena se00o 'o magga-!āa-!ari0atti-vimoha-bhedo

    Dhammo uoa-!atanā tadadhāri-dhār5.

    andām;ahaṃ tama-haraṃ vara-dhammam-etaṃ.

    Dhammo 0o sabba-!ā,5naṃ

  • 8/18/2019 Sfm Chanting Roman Pali

    12/35

    Sara,aṃ hemam-uttamaṃ.

    Duti0ānussati""hānaṃ

    andāmi taṃ sirenahaṃ

    Dhammassāhasmi dāso (dās5) vaDhammo me sāmiissaro.

    Dhammo duhassa ghātā +a

    idhātā +a hitassa me.

    Dhammassāhaṃ ni00ādemi

    Sar5ra1*5vita1+idaṃ.

    andanto;haṃ (andant5;haṃ) +arissāmi

    Dhammasseva sudhammataṃ.

    N;atthi me sara,aṃ a11aṃ

    Dhammo me sara,aṃ varaṃ2

    6tena sa++a-va**ena

    ahe00aṃ satthu-sāsane.

    Dhammaṃ me vandamānena (vandamānā0a)

     'aṃ !u11aṃ !asutaṃ idha

    Sabbe !i antarā0ā me

    Māhesuṃ tassa te*asā.

    (BOW DOWN AND SA')2

    ā0ena vā+ā0a va +etasā vā

    Dhamme uammaṃ !aataṃ ma0ā 0aṃ

    Dhammo !a"igga,hatu a++a0antaṃ

    āantare saṃvarituṃ va dhamme.

    A "#de to the 0e&olle&t#on o+ the 2agha

    (.A/.0):1anda mayaṃ saghn"ssat#-nayaṃ karoma se:

    $Su!a"i!anno% bhagavato sāvaa-sa#gho

  • 8/18/2019 Sfm Chanting Roman Pali

    13/35

    3*u-!a"i!anno bhagavato sāvaa-sa#gho

    4ā0a-!a"i!anno bhagavato sāvaa-sa#gho

    Sām5+i-!a"i!anno bhagavato sāvaa-sa#gho

     'adidaṃ +attāri !urisa-0ugāni a""ha !urisa-!uggaā26sa bhagavato sāvaa-sa#gho 7

    8hune00o !āhune00o dahi,e00o a1*ai-ara,50o

    Anuttaraṃ !u11ahettaṃ oassāti.

    Verses #n Celebrat#on o+ the 2agha

    (.A/.0):1anda mayaṃ saghbh#g3t#ṃ karoma se:

    $Saddhamma*o% su!a"i!atti-gu,ādi0utto

     'o""hābbidho ari0a-!uggaa-sa#gha-se""ho

    S5ādidhamma-!avarāsa0a-ā0a-+itto2

    andām;ahaṃ tam-ari0āna-ga,aṃ susuddhaṃ.

    Sa#gho 0o sabba-!ā,5naṃ

    Sara,aṃ hemam-uttamaṃ.

     &ati0ānussati""hānaṃ

    andāmi taṃ sirenahaṃ

    Sa#ghassāhasmi dāso (dās5) va

    Sa#gho me sāmiissaro.

    Sa#gho duhassa ghātā +a

    idhātā +a hitassa me.

    Sa#ghassāhaṃ ni00ādemi

    Sar5ra1*5vita1+idaṃ.

    andanto;haṃ (andant5;haṃ) +arissāmiSa#ghasso!a"i!annataṃ.

    N;atthi me sara,aṃ a11aṃ

    Sa#gho me sara,aṃ varaṃ2

    6tena sa++a-va**ena

  • 8/18/2019 Sfm Chanting Roman Pali

    14/35

    ahe00aṃ satthu-sāsane.

    Sa#ghaṃ me vandamānena (vandamānā0a)

     'aṃ !u11aṃ !asutaṃ idha

    Sabbe !i antarā0ā meMāhesuṃ tassa te*asā.

    (BOW DOWN AND SA')2

    ā0ena vā+ā0a va +etasā vā

    Sa#ghe uammaṃ !aataṃ ma0ā 0aṃ

    Sa#gho !a"igga,hatu a++a0antaṃ

    āantare saṃvarituṃ va sa#ghe.

    0e6e&t#on a+ter 8s#ng the 0e9"#s#tes(.A/.0):1anda mayaṃ at3ta-$a&&avekkhaṇa-$4haṃ bhaṇma se:

    $A**a ma0ā% a!a++avehitvā 0aṃ +5varaṃ !aribhuttaṃ

     &aṃ 0āvadeva s5tassa !a"ighātā0a

    3,hassa !a"ighātā0a

    @aṃsa-maasa-vātāta!a-siriṃsa!a-sam!hassānaṃ !a"ighātā0a

     'āvadeva hirio!ina-!a"i++hādan;atthaṃ.

    A**a ma0ā a!a++avehitvā 0o !i,a!atto !aribhutto

    So neva davā0a na madā0a na ma,anā0a na vibhsanā0a

     'āvadeva imassa ā0assa "hiti0ā 0ā!anā0a vihiṃsu!arati0ā brahma-+ari0ānuggahā0a

    :ti !urā,a1+a vedanaṃ !a"iha#hāmi nava1+a vedanaṃ na u!!ādessāmi

     'ātrā +a me bhavissati anava**atā +a !hāsu-vihāro +āti.

    A**a ma0ā a!a++avehitvā 0aṃ senāsanaṃ !aribhuttaṃ

     &aṃ 0āvadeva s5tassa !a"ighātā0a

    3,hassa !a"ighātā0a

    @aṃsa-maasa-vātāta!a-siriṃsa!a-sam!hassānaṃ !a"ighātā0a

     'āvadeva utu!arissa0a-vinodanaṃ !a"isaānārām;atthaṃ.

    A**a ma0ā a!a++avehitvā 0o giāna-!a++a0a-bhesa**a-!arihāro !aribhutto

  • 8/18/2019 Sfm Chanting Roman Pali

    15/35

    So 0āvadeva u!!annānaṃ ve00ābādhiānaṃ vedanānaṃ !a"ighātā0a

    Ab0ā!a**ha-!aramatā0āti.

    Namakra-s#ddh# thThe Verses on 2"&&ess thro"gh 1omage

     'o +ahumā moha-maā!aa""ho

    Sāmaṃ va buddho sugato vimutto

    Mārassa !āsā vinimo+a0anto

  • 8/18/2019 Sfm Chanting Roman Pali

    16/35

    Sabb;antarā0ā +a vināsamentu.

    2amb"ddhe

    The ,"ddhasSambuddhe a""hav5sa1+a

    Dvādasa1+a sahassae

  • 8/18/2019 Sfm Chanting Roman Pali

    17/35

     &esaṃ dhamma1+a sa#gha1+a

    8darena namāmi;haṃ.

    Namaārānubhāvena

    Eantvā sabbe u!addaveAneā antarā0ā!i

    inassantu asesato.

    Namo-kra-a44hakaṃ

    The 1omage O&tet

    Namo arahato sammā-

    Sambuddhassa mahesino

    Namo uttama-dhammassa

    Svāhātasseva tenidha

    Namo mahā-sa#ghassā!i

    isuddha-s5a-di""hino

    Namo omāt0āraddhassa

    >atanatta0assa sādhuaṃ

    Namo omaāt5tassa

     &assa vatthutta0assa!i

    Namo-āra!!abhāvena

    iga++hantu u!addavā

    Namo-ārānubhāvena

    Suvatthi hotu sabbadā

    Namo-ārassa te*ena

    idhimhi homi te*avā.

    7agala 2"ttaṃ

    The /#s&o"rse on ood =ort"ne

  • 8/18/2019 Sfm Chanting Roman Pali

    18/35

    ?Asevanā +a bāānaṃ

    !a,itāna1+a sevanā

  • 8/18/2019 Sfm Chanting Roman Pali

    19/35

    hant5 +a sova+assatā

    sama,āna1+a dassanaṃ

    āena dhamma-sāa++hā

    etam-ma#gaam-uttamaṃ. &a!o +a brahma-+ari0a1+a

    ari0a-sa++āna-dassanaṃ

    Nibbāna-sa++hi-iri0ā +a

    etam-ma#gaam-uttamaṃ.

    *rote&t#ve Verses +rom the /#s&o"rse on Treas"res

     'a#i1+i vittaṃ idha vā huraṃ vā

    Saggesu vā 0aṃ ratanaṃ !a,5taṃ

    Na no samaṃ atthi tathāgatena.

    :dam-!i buddhe ratanaṃ !a,5taṃ

    6tena sa++ena suvatthi hotu.

    ha0aṃ virāgaṃ amataṃ !a,5taṃ

     'ad-a**hagā sa0amun5 samāhito

    Na tena dhammena sam;atthi i1+i.

    :dam-!i dhamme ratanaṃ !a,5taṃ

  • 8/18/2019 Sfm Chanting Roman Pali

    20/35

    6tena sa++ena suvatthi hotu.

     'am-buddha-se""ho !ariva,,a05 su+iṃ

    Samādhim-ānantari;a11am-āhu

    Samādhinā tena samo na vi**ati.:dam-!i dhamme ratanaṃ !a,5taṃ

    6tena sa++ena suvatthi hotu.

     'e !uggaā a""ha sataṃ !asatthā

    Cattāri etāni 0ugāni honti

     &e dahi,e00ā sugatassa sāvaā

    6tesu dinnāni maha!!haāni.

    :dam-!i sa#ghe ratanaṃ !a,5taṃ

    6tena sa++ena suvatthi hotu.

     'e su!!a0uttā manasā dahena

    Niāmino gotama-sāsanamhi

     &e !atti!attā amataṃ viga0ha

    9addhā mudhā nibbutiṃ bhu1*amānā.

    :dam-!i sa#ghe ratanaṃ !a,5taṃ

    6tena sa++ena suvatthi hotu.

    h5,aṃ !urā,aṃ navaṃ n;atthi sambhavaṃ

    iratta-+ittā0atie bhavasmiṃ

     &e h5,a-b5*ā aviruhi-+handā

    Nibbanti dh5rā 0athā;0am-!ad5!o.

    :dam-!i sa#ghe ratanaṃ !a,5taṃ

    6tena sa++ena suvatthi hotu.

    ?araṇ3ya 7ett 2"tta

    The /#s&o"rse on ov#ng-k#ndness

    ara,50am-attha-usaena

    0antaṃ santaṃ !adaṃ abhisame++a

  • 8/18/2019 Sfm Chanting Roman Pali

    21/35

    Sao u* +a suhu* +a

    suva+o +assa mudu anatimān5

    Santussao +a subharo +a

    a!!ai++o +a saahua-vuttiSantindri0o +a ni!ao +a

    a!!agabbho uesu ananugiddho.

    Na +a huddaṃ samā+are i1+i

    0ena vi11 !are u!avade00uṃ.

    Suhino vā hemino hontu

    sabbe sattā bhavantu suhitattā.

     'e e+i !ā,a-bhtatthi

    tasā vā thāvarā vā anavasesā

    D5ghā vā 0e mahantā vā

    ma**himā rassaā a,ua-thā

    Di""hā vā 0e +a adi""hā

    0e +a dre vasanti avidre

    Bhtā vā sambhaves5 vā

    sabbe sattā bhavantu suhitattā.

    Na !aro !araṃ niubbetha

    nātima11etha attha+i naṃ i1+i

    B0ārosanā !a"5gha-sa11ā

    nā11am-a11assa duham-i++he00a.

    Mātā 0athā ni0aṃ !uttaṃ

    ā0usā ea-!uttam-anurahe

    6vam-!i sabba-bhtesu

    māna-sambhāva0e a!arimā,aṃ.

    Metta1+a sabba-oasmiṃ

    māna-sambhāva0e a!arimā,aṃ

  • 8/18/2019 Sfm Chanting Roman Pali

    22/35

    3ddhaṃ adho +a tiri0a1+a

    asambādhaṃ averaṃ asa!attaṃ.

     &i""ha1;+araṃ nisinno vā

    sa0āno vā 0āvatassa vigatam-iddho6taṃ satiṃ adhi""he00a

    brahmam-etaṃ vihāraṃ idham-āhu.

    Di""hi1+a anu!agamma

    s5avā dassanena sam!anno

    āmesu vine00a gedhaṃ

    Na hi *ātu gabbha-se00aṃ !unaret5ti.

    ?handha *ar#tta

    The ro"$ *rote&t#on

    ir!ahehi me mettaṃ

    Mettaṃ 6rā!athehi me

    Chab0ā-!uttehi me mettaṃ

    Mettaṃ a,hā-otamaehi +a

    A!ādaehi me mettaṃ

    Mettaṃ di-!ādaehi me

    Catu!!adehi me mettaṃ

    Mettaṃ bahu!!adehi me

    Mā maṃ a!ādao hiṃsi

    Mā maṃ hiṃsi di-!ādao

    Mā maṃ +atu!!ado hiṃsi

    Mā maṃ hiṃsi bahu!!ado

    Sabbe sattā sabbe !ā,ā

    Sabbe bhtā +a evaā

    Sabbe bhadrāni !assantu

    Mā i1+i !ā!am;āgamā

  • 8/18/2019 Sfm Chanting Roman Pali

    23/35

    A!!amā,o Buddho

    A!!amā,o Dhammo

    A!!amā,o Sa#gho

  • 8/18/2019 Sfm Chanting Roman Pali

    24/35

    Namo vimuttānaṃ namo vimutti0ā

    :maṃ so !arittaṃ atvā

    Moro vāsamaa!!a05ti.

    Va44aka *ar#ttaThe ,aby @"a#l;s *rote&t#on

    Atthi oe s5a-gu,o

    Sa++aṃ so+e00;anudda0ā

     &ena sa++ena āhāmi

    Sa++a-iri0am-anuttaraṃ

    8va**itvā dhamma-baaṃ

    Saritvā !ubbae *ine

    Sa++a-baam-avassā0a

    Sa++a-iri0am-aāsa;haṃ

    Santi !ahā a!attanā

    Santi !ādā ava1+anā

    Mātā !itā +a nihantā

     =āta-veda !a"iama

    Saha sa++e ate ma0haṃ

    Mahā!a**aito sih5 

    a**esi soasa ar5sāni

    3daaṃ !atvā 0athā sih5 

    Sa++ena me samo n;atthi

    6sā me sa++a-!āram5ti.

    4n4#ya *ar#tta

    1omage to the 2even *ast ,"ddhas

    i!assissa namatthu

    Cahumantassa sir5mato

  • 8/18/2019 Sfm Chanting Roman Pali

    25/35

    Sihissa !i namatthu

    Sabba-bhtānuam!ino

    essabhussa namatthu

    Nhātaassa ta!assinoNamatthu ausandhassa

    Māra-sena!!amaddino

    onāgamanassa namatthu

    Brāhma,assa vus5mato

    assa!assa namatthu

    i!!amuttassa sabbadhi

    A#g5rasassa namatthu

    Sa0a-!uttassa sir5mato

     'o imaṃ dhammam-adesesi

    Sabba-duhā!andanaṃ.

     'e +ā!i nibbutā oe

     'athābhtaṃ vi!assisuṃ

     &e *anā a!isu,ā

    Mahantā v5tasāradā

    Eitaṃ deva-manussānaṃ

     'aṃ namassanti otamaṃ

    i**ā-+ara,a-sam!annaṃ

    Mahantaṃ v5tasāradaṃ

    i**ā-+ara,a-sam!annaṃ

    ,o%%haga *ar#tta

    The =a&tor-o+-ABaken#ng *rote&t#on

    Bo**ha#go sati-sa#hāto

    Dhammānaṃ vi+a0o tathā

    iri0am-!5ti-!assaddhi-

  • 8/18/2019 Sfm Chanting Roman Pali

    26/35

    Bo**ha#gā +a tathā!are

    Samādh;u!eha-bo**ha#gā

    Satt;ete sabba-dassinā

    Muninā sammadahātāBhāvitā bahu5atā

    Saṃvattanti abhi11ā0a

    Nibbānā0a +a bodhi0ā

    6tena sa++a-va**ena

    Sotthi te hotu sabbadā.

    6asmiṃ sama0e nātho

    Moggaāna1+a assa!aṃ

    iāne duhite disvā

    Bo**ha#ge satta desa0i

     &e +a taṃ abhinanditvā

    >ogā mu++iṃsu taṃha,e

    6tena sa++a-va**ena

    Sotthi te hotu sabbadā.

    6adā dhamma-rā*ā !i

    ea11enābhi!5ito

    Cundattherena ta11eva

    Bha,ā!etvāna sādaraṃ

    Sammoditvā +a ābādhā

     &amhā vu""hāsi "hānaso

    6tena sa++a-va**ena

    Sotthi te hotu sabbadā.

  • 8/18/2019 Sfm Chanting Roman Pali

    27/35

  • 8/18/2019 Sfm Chanting Roman Pali

    28/35

    Nisinno siri-sam!anno

    Sobhito muni-!u#gavo

    umāra-assa!o thero

    Mahes5 +itta-vādaoSo ma0haṃ vadane ni++aṃ

    atanaṃ !urato āsi

    Dahi,e Metta-suttaaṃ

    Dha*aggaṃ !a++hato āsi

    āme A#guimāaaṃ

    handha-Mora-!aritta1+a

    8"ānā"i0a-suttaaṃ

    8āse +hadanaṃ āsi

    Sesā !āāra-sa,"hitā

     =inā,ābaa-saṃ0uttā

    Satta-!āāra-a#atā

    āta-!itt;ādi-sa1*ātā

    Bāhir;a**hatt;u!addavā

  • 8/18/2019 Sfm Chanting Roman Pali

    29/35

    Asesā vina0aṃ 0antu

    Ananta-*ina-te*asā

    asato me sai++ena

    Sadā Sambuddha-!a1*are =ina-!a1*ara-ma**hamhi

    iharantaṃ mah5tae

    Sadā !āentu maṃ sabbe

     &e mahā-!urisāsabhā

    :++evamanto sugutto suraho

     =inānubhāvena *it;u!addavo

    Dhammānubhavena *itārisa#gho

    Sa#ghānubhāvena *it;antarā0o

    Saddhammānubhāva-!āito +arāmi *ina-!a1*areti.

    The 2"bl#me Att#t"des

    Ahaṃ suhito homi

    Nidduho homi

    Avero homi

    Ab0ā!a**ho homi

    An5gho homi

    Suh5 attānaṃ !ariharāmi

    Sabbe sattā suhitā hontu.

    Sabbe sattā averā hontu.

    Sabbe sattā ab0ā!a**hā hontu.

    Sabbe sattā an5ghā hontu.

    Sabbe sattā suh5 attānaṃ !ariharantu.

    Sabbe sattā sabba-duhā !amu++antu.

    Sabbe sattā addha-sam!attito mā viga++hantu.

  • 8/18/2019 Sfm Chanting Roman Pali

    30/35

    Sabbe sattā ammassaā amma-dā0ādā amma-0on5 amma-bandhamma-!a"isara,ā.

     'aṃ ammaṃ arissanti a0ā,aṃ vā !ā!aaṃ vā tassa dā0ādā bhavissanti.

    ="neral

    Ads# me aks# me'''

    Adāsi me aāsi me

    4āti-mittā sahā +a me

  • 8/18/2019 Sfm Chanting Roman Pali

    31/35

    Aduham-asuhā0a vedanā0a sam!a0uttā dhammā/

    i!āā dhammā

    i!āa-dhammā dhammā

    Neva-vi!āa nHavi!āa-dhammā dhammā/3!ādinnHu!ādāni0ā dhammā

    Anu!ādinnHu!ādāni0ā dhammā

    Anu!ādinnHānu!ādāni0ā dhammā/

    Sa#ii""ha-sa#iesiā dhammā

    Ana#ii""hasa#iesiā dhammā

    Asa#ii""hasa#iesiā dhammā/

    Savitaa-savi+ārā dhammā

    Avitaa-vi+āramattā dhammā

    Avitaāvi+ārā dhmma/

  • 8/18/2019 Sfm Chanting Roman Pali

    32/35

  • 8/18/2019 Sfm Chanting Roman Pali

    33/35

    BahiddhHāramma,ā dhammā

    A**hatta-bahiddhHāramma,ā dhammā/

    Sanidassana-sa!!a"ighā dhammā

    Anidassana-sa!!a"ighā dhammāAnidassanā!!a"ighā dhammā.

    V#$assanabhm#-$4ho

    !a-handho edanā-handho

    Sa11ā-handho Sa#hāra-handho

    i11ā,a-handho.

    DvādasHā0atanāni2

    Cahvā0atanaI ru!ā0atanaI Sotā0atanaI saddā0atanaI

    hānā0atanaI gandhā0atanaI =ivhā0atanaI rasā0atanaI

    ā0ā0atanaI !ho""habbā0atanaI Manā0atanaI dhammā0atanaI.

    A""hārasa dhātu0o2

    Cahu-dhātu r!a-dhātu +ahuvi11a,a-dhātu

    Sota-dhātu sadda-dhātu sotavi11a,a-dhātu

    hāna-dhātu gandha-dhātu ghānavi11a,a-dhātu

     =ivhā-dhātu rasa-dhātu *ivhāvi11a,a-dhātu

    ā0a-dhātu !ho""habba-dhātu ā0avi11a,a-dhātu

    Mano-dhātu dhamma-dhātu manovi11a,a-dhātu.

    Bāv5satHindri0āni2

    Cahundri0aI sotindri0aI ghānindri0aI *ivhindri0aI

    ā0indri0aI manindri0aI/

    :tthindri0aI !urisindri0aI *5vitindri0aI/

    Suhindri0aI duhindri0aI somanassindri0aI

    domanassindri0aI u!ehindri0aI/

  • 8/18/2019 Sfm Chanting Roman Pali

    34/35

    Saddhindri0aI viri0indri0aI satindri0aI samādhindri0aI

    !a11indri0aI/

    Ana11ata11assām5tindri0aI a11indri0aI a11ātāvindri0aI.

    Cattāri ari0asa++āni2DuhaI ari0asa++aI

    Duha-samuda0o ari0asa++aI

    Duha-nirodho ari0asa++aI

    Duha-nirodha-gāmin5 !a"i!adā ari0asa++aI.

  • 8/18/2019 Sfm Chanting Roman Pali

    35/35

    domanass;u!ā0āsā niru**hanti.

    6vam-etassa evaassa duha-handhassa nirodho hoti.

    7ah$a44hna

    Eetu !a++a0o 8ramma,a-!a++a0o

    Adhi!ati-!a++a0o Anantara-!a++a0o

    Samanantara-!a++a0o Saha*āta-!a++a0o

    A11ama11a-!a++a0o Nissa0a-!a++a0o

    3!anissa0a-!a++a0o


Recommended