श्रीगोपाल सहस्रनाम स्तोत्रं...

Post on 29-Oct-2019

5 views 0 download

transcript

॥ श्रीगोपाल सहस्रनाम स्तोत्र ं- श्रीनारद पाञ्चरात्रम ्॥ Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 1

The following is a rare Sahasranama Stotram (1000 names) of Lord Balakrishna taken

from the Vaishnavite Agama text Narada Pancharatra, Fourth Ratra, and Chapter 8 titled

Gopala Sahasranama Stotram. This is given by Lord Shiva to Goddess Parvati at her request.

Lord Shiva extols the sanctity of the hymn as below:

Even Lord Shiva will not be able to spell out the immense benefit one accrues by

chanting or listening to this hymn. There is no hymn or mantra which is more

sacred than this. There is no greater Devata than Lord Balakrishna in all the four

epochs (Yugas) in the same ways there is no greater holy river than Ganga.

This destroys gory sins like killing of Brahmins. One who chants this on Saptami,

Ekadashi, Dwadashi, Pournami days and Sundays never gets rebirth.

This hymn should never be given to those who are devoid of Guru Bhakti, who

hate Dharma, Brahmins, Vaishnavites, Lord Shiva, imbue difference between

Radha and Durga. But this hymn should be given to who observes

Sandhyavandana, Guru’s orders, Advaitins, and Lord Shiva’s devotees.

One who cast aspersions on a true Vaishnavite commits the sin of slaying a Guru.

There is none dearer to Lord Shiva than Vaishnavites. A true Vaishnavite who is

devoid of attachments makes all his ancestors pure and emancipated.

श्रीपार्वत्युर्ाच -

भगर्न ्सर्वदेरे्श देर्देर् जगद्गुरो । कथितं कर्चं थदव्यं बालगोपाल-रूथपणम् ॥ १ ॥

श्रुतं मया तर् मुखात् परं कौतूहलं मम । इदानीं श्रोतंु इच्छाथम गोपालस्य परमात्मनः ॥ २ ॥

सहसं्र नाम्नां थदव्यानां अशेषेणानकुीर्त्वय । तमेर् शरण ंनाि त्राथह मां भक्तर्त्सलः ॥ ३ ॥

यथद स्नहेोऽथस्त देरे्श मां प्रथत प्राण-र्ल्लभ । केन प्रकाथशतं पूरं् कुत्र थकं र्ा कदा क्र् नु । थपबतोऽच्युत पीयूष ंन मेऽत्राथस्त थर्रामता ॥ ४ ॥

श्रीमहादेर् उचाच -

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 2

श्रीबालकृष्णस्य सहस्रनाम्नः स्तोत्रस्य कल्पाख्य सुरद्रुमस्य ।

न्यासो र्दत्यथखल शास्त्र थनदशे कर्त्ा श्रृण्र्न ्शकंु मुथन-गणेष ुसुरथषवर्यवः ॥ ५ ॥

पुरा महषवयः सरे् नारद ंदण्डके र्न े। थजज्ञासथन्त स्म भक्त्या च गोपालस्य परात्मनः ॥ ६ ॥

नाम्नः सहसं्र परमं श्रृण ुदेर्ी समासतः । श्रुत्र्ा श्रीबालकृष्णस्य नाम्नः साहस्रकं थप्रये ॥ ७ ॥

व्यपैथत सर्व पापाथन ब्रह्म-हत्याथदकाथन च । कलौ बालेश्र्रो देर्ः कलौ रृ्न्दार्न ंर्नम् ॥ ८ ॥

कलौ गङ्गा मुथक्त-दात्री कलौ गीता परागथतः । नाथस्त यज्ञाथद कायाथण हररे ्नामैर् केर्लम् ।

कलौ थर्मुक्तये नृणां नास्त्येर् गथतर ्अन्यिा ॥ ९ ॥

॥ थर्थनयोगः ॥ अस्य श्रीबालकृष्ण सहस्रनाम स्तोत्र महामन्त्रस्य । नारद ऋथषः ।

श्रीबालकृष्णो देर्ता । पुरुषािव थसदध््यते जपे थर्थनयोगः ॥

॥ श्रीगोपाल सहस्रनाम स्तोत्रम ्॥

बालकृष्णः सुराधीशो भूतार्ासो व्रजेश्र्रः । व्रजेन्र-नन्दनो नन्दी व्रजाङ्गन-थर्हारणः ॥ १० ॥

गो-गोप-गोथपकानन्द-कारको भथक्त-र्द्वधनः । गोर्त्स-पुच्छ सङ्कषव जातानन्दभरो ऽजयः ॥ ११ ॥

थरङ्गमाण-गथतः श्रीमान ्अथतभथक्त-प्रकाशनः । धूथल-धूसर-सर्ाङ्गो घटी-पीत-पथरच्छदः ॥ १२ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 3

पुरटाभरणः श्रीशो गथतर ्गथतमतां सदा । योगीशो योगर्न्याश् च योगाधीशो यशः-प्रदः ॥ १३ ॥

यशोदा-नन्दनः कृष्णो गोर्त्स-पथरचारकः । गरे्न्रश ्च गर्ाक्षश ्च गर्ाध्यक्षो गर्ांपथतः ॥ १४ ॥

गरे्शश ्च गर्ीशच गो-चारण-परायणः । गोधूथल-धाम-थप्रयको गोधूथल-कृत-भूषणः ॥ १५ ॥

गोरास्यो गोरसाशोगो गोरसाथञ्चत-धामकः । गोरसा-स्र्ादको रै्यो रे्दाथततो र्सुप्रदः ॥ १६ ॥

थर्पुलांशो थरपुहरो थर्क्षरो जयदो जयः । जगदर््न्यो जगन्नािो जगदाराय-पादकः ॥ १७ ॥

जगदीशो जगत्कता जगत्पूज्यो जयाथरहा । जयतां जयशीलश ्च जयातीतो जगद्बलः ॥ १८ ॥

जगद्वधर्त्ा पालथयता पाता धाता महेश्र्रः । राथधका-नन्दनो राधा-प्राण-नािो रस-प्रदः ॥ १९ ॥

राधा-भथक्त-करः शदुध्ो राधाऽराध्यो रमा-थप्रयः । गोकुलानन्द-दाता च गोकुलानन्द-रूप-धकृ ्॥ २० ॥

गोकुलेश्र्र-कल्याणो गोकुलेश्र्र-नन्दनः । गोलोकाथभथरथतः स्रग्र्ी गोलोकेश्र्र-नायकः ॥ २१ ॥

थनत्यं-गोलोक-र्सथत थनत्यं-गोगोप-नन्दनः । गणेश्र्रो गणाध्यक्षो गणानां-पथरपूरकः ॥ २२ ॥

गुणी गुणोत्करो गण्यो गुणातीतो गुणाकरः । गुणथप्रयो गुणाधारो गुणाराध्यो गुणाऽग्रणीः ॥ २३ ॥

गणनायको थर्घ्नहरो हरेम्बः पार्वती-सुतः । पर्वताथध-थनर्ासी च गोर्धवनधरो गुरुः ॥ २४ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 4

गोर्धवन-पथतः शान्तो गोर्धवन-थर्हारकः । गोर्धवनो गीतगथतर ्गर्ाक्षो गोरृ्षेक्षणः ॥ २५ ॥

गभथस्तनेथमर ्गीतात्मा गीतगम्यो गथतप्रदः । गर्ामयो यज्ञनेथमर् यज्ञाङ्गो यज्ञ-रूप-धकृ ्॥ २६ ॥

यज्ञथप्रयो यज्ञाहता यज्ञगम्यो यजुगवथतः । यज्ञाङ्गो यज्ञगम्यश ्च यज्ञप्राप्यो थर्मत्सरः ॥ २७ ॥

यज्ञान्त-कृत् यज्ञागुह्यो यज्ञातीतो यजुः-थप्रयः । मनुर ्मन्र्ाथद-रूपी च मन्र्न्तर-थर्हारकः ॥ २८ ॥

मनु-थप्रयो मनोर ्रं्श-धारी माधर्मापथतः । माया-थप्रयो महामायो मायातीतो मयान्तकः ॥ २९ ॥

मायाथभगामी मायाख्यो महामाया-र्र-प्रदः । महामाया-प्रदो माया-नन्दो मायेश्र्रः कथर्ः ॥ ३० ॥

करण ंकारण ंकता कायं कमव थिया मथतः । कायातीतो गर्ांनािो जगन्नािो गुणाकरः ॥ ३१ ॥

थर्श्र्रूपो थर्रूपाख्यो थर्यानन्दो र्सुप्रदः । र्ासुदेर्ो थर्थशष्टशेो र्ाणीशो र्ाक्पथतर ्महः ॥ ३२ ॥

र्ासुदेर्ो र्स-ुश्रेष्ठो देर्की-नन्दनो ऽथरहा । र्सुपाता र्सुपथतर ्र्सुधा-पथरपालकः ॥ ३३ ॥

कंसाथरः कंस-हन्ता च कंसाराध्यो गथतर-्गर्ाम् । गोथर्न्दो गोमतां-पालो गोप-नारी-जनाथधपः ॥ ३४ ॥

गोपीरतो रुरु-नख-धारी हारी जगद्गुरुः । जानु जङ्घाऽन्तरालश ्च पीताम्बर-धरो हथरः ॥ ३५ ॥

हैयङ्गर्ीन संप्रोक्ता पायसाशो गर्ां-गुरुः । ब्रह्मण्यो ब्रह्मणाऽऽराध्यो थनत्यं गो-थर्प्र-पालकः ॥ ३६ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 5

भक्त-थप्रयो भक्त-लभ्यो भक्त्यातीतो भुर्ां-गथतः । भूलोक पाता हता च भूगोल-पथरथचन्तकः ॥ ३७ ॥

थनत्यं-भूलोक-र्ासी च जन-लोक-थनर्ासकः । तपो-लोक-थनर्ासी च रै्कुण्ठो थर्ष्टरश्रर्ाः ॥ ३८ ॥

थर्कुण्ठ-र्ासी रै्कुण्ठ-र्ासी हासी रस-प्रदः । रथसका गोथपकाननद्-दायको बाल-धृग ्र्पुः ॥ ३९ ॥

यशस्र्ी यमुना-तीर-पुथलने ऽतीर्-मोहनः । र्स्त्र-हता-गोथपकानां मनोहारी र्र-प्रदः ॥ ४० ॥

दथध-भक्षो दयाधारो दाता पाता हृताहृतः । मण्डपो मण्डलाधीशो राजराजेश्र्रो थर्भुः ॥ ४१ ॥

थर्श्र्-धृक ्थर्श्र्-भुक ्थर्श्र्-पालको थर्श्र्-मोहनः । थर्द्वत्-थप्रयो र्ीत-हव्यो हव्य-गव्य-कृताशनः ॥ ४२ ॥

कव्य-भुक ्थपतृर्ती च काव्यात्मा कव्य-भोजनः । रामो थर्रामो रथतदो रथत-भता रथत-थप्रयः ॥ ४३ ॥

प्रयुम्नो ऽक्रूर-दम्यश ्च क्रूरात्मा क्रूर-मद्दवनः । कृपालुश ्च दयालुश ्च शयालुः सथरतां-पथतः ॥ ४४ ॥

नदी-नद-थर्धाता च नदी-नद-थर्हारकः । थसन्धुः थसन्धु-थप्रयो दान्तः शान्तः कान्तः कलाथनथधः ॥ ४५ ॥

सन्यास-कृत् सतं-भता साधूथच्छष्ट-कृताशनः । साधु-थप्रयः साधु-गम्यो साध्र्ाचार-थनषेर्कः ॥ ४६ ॥

जन्म-कमव-फल-त्यागी योगी भोगी मृगी-पथतः । मागातीतो योग-मागो मागवमाणो महोरथर्ः ॥ ४७ ॥

रथर्-लोचनो ररे्र-्अशं-भागी द्वादश-रूप-धृक ्। गोपालो बालगोपालो बालकानन्द-दायकः ॥ ४८ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 6

बालकानां-पथतः श्रीशो थर्रथतः-सर्व-पाथपनाम् । श्रीलः श्रीमान् श्रीयुतश ्च श्रीथनर्ासः थश्रयः पथतः ॥ ४९ ॥

श्रीदः श्रीशः थश्रयः-कान्तो रमा-कान्तो रमेश्र्रः । श्रीकान्तो धरणी-कान्त उमा-कान्त-थप्रयः प्रभुः ॥ ५० ॥

इष्टाऽथभलाषी र्रदो रे्द-गम्यो दुराशयः । दुःख-हता दःुख-नाशो भर्-दुःख-थनर्ारकः ॥ ५१ ॥

यिेच्छाचार-थनरतो यिेच्छाचार-सुर-थप्रयः । यिेच्छा-लाभ-सन्तुष्टो यिेच्छस्य मनोऽन्तरः ॥ ५२ ॥

नर्ीन-नीरदा-भासो नीलाञ्जन चयप्रभः । नर्-दुथदवन-मेधाभो नर्मेघच्छथर्ः क्र्थचत् ॥ ५३ ॥

स्र्णव-र्णो न्यास-धारो थद्वभुजो बह-ुबाहकुः । थकरीट-धारी मुकुटी मूथर्त्व पञ्जर सुन्दरः ॥ ५४ ॥

मनोरि-पिातीत-कारको भक्तर्त्सलः । कण्र्ाऽन्न-भोक्ता कथपलो कथपशो गरुडात्मकः ॥ ५५ ॥

सुर्णव-पणो हेमाभः पूतनान्तकः इत्यथप । पूतना-स्तन्य-पाता च प्राणान्त-करणो-थरपोः ॥ ५६ ॥

र्त्सनाशो र्त्सपालो र्त्सेश्र्र र्सूर्त्मः । हेमाभो हेम-कण्ठश ्च श्रीर्त्सः श्रीमतां-पथतः ॥ ५७ ॥

सनन्दन-पिाराध्यो पातुर-्धातुमतां-पथतः । सनत्कुमार योगात्मा सनकेश्र्र-रूप-धृक ्॥ ५८ ॥

सनातन-पदो दाता थनत्यं चैर् सनातनः । भाण्डीरर्नर्ासी च श्रीरृ्न्दार्न नायकः ॥ ५९ ॥

रृ्न्दार्नशे्र्री-पूज्यो रृ्न्दारण्य-थर्हारकः । यमुना-तीर-गोधेन-ुपालको मेघ-मन्मिः ॥ ६० ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 7

कन्दपव-दपव-हरणो मनो-नयन-नन्दनः । बालकेथल-थप्रयः कान्तो बालिीडा-पथरच्छदः ॥ ६१ ॥

बालानां-रक्षको बालः िीडा कौतुक-कारकः । बाल्य-रूप-धरो धन्र्ी धानुष्की शूल-धृक ्थर्भुः ॥ ६२ ॥

अमृतांशो ऽमृत-र्पुः पीयूष-पथरपालकः । पीयूष-पायी पौरव्या नन्दनो नथन्द-र्धवनः ॥ ६३ ॥

श्रीदामांशकु-पाता च श्रीदाम-पथरभूषणः । रृ्न्दारण्य-थप्रयः कृष्णः थकशोरः कान्त-रूप-धृक ्॥ ६४ ॥

कामराजः कलातीतो योथगनां-पथरथचन्तकः । रृ्षेश्र्रः कृपापालो गायत्री-गथत-र्ल्लभः ॥ ६५ ॥

थनर्ाण-दायको मोक्ष-दायी रे्द-थर्भागकः । रे्दव्यास-थप्रयो रै्यो रै्यानन्द-थप्रयः शुभः ॥ ६६ ॥

शकुदेर्ो गयानािो गयासुर-गथत-प्रदः । थर्ष्णुर ्थजष्णुर ्गथरष्ठश ्च स्िथर्ष्ठश ्च स्िर्ीयसाम् ॥ ६७ ॥

र्थरष्ठश ्च यथर्ष्ठश ्च भूथयष्ठश ्च भुर्ः-पथतः । दुगवतेर-्नाशको दुगव-पालको दुष्ट-नाशकः ॥ ६८ ॥

कालीय-सपव-दमनो यमुना-थनमवलोदकः । यमुना-पुथलने रम्ये थनमवले पार्नोदके ॥ ६९ ॥

र्सन्तु बालगोपाल रूपधारी थगरांपथतः । र्ाग्दाता र्ाक्प्रदो र्ाणी-नािो ब्राह्मण-रक्षकः ॥ ७० ॥

ब्रह्मण्यो ब्रह्म-कृत् ब्रह्म ब्रह्म-कमव-प्रदायकः । ब्रह्मण्य-देर्ो ब्रह्मण्य-दायको ब्राह्मण-थप्रयः ॥ ७१ ॥

स्र्थस्त-थप्रयो ऽस्र्स्ि-धरो ऽस्र्स्ि-नाशो थधयांपथतः । क्र्णन-्नूपुर-धृग ्थर्श्र्रूपी थर्श्रे्श्र्रः थशर्ः ॥ ७२ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 8

थशर्ात्मको बाल्य-र्पुः थशर्ात्मा थशर्-रूप-धृक ्। सदाथशर्-थप्रयो देर्ः थशर्-र्न्यो जगथत्शर्ः ॥ ७३ ॥

गोमध्य-र्ासी गोर्ासी गोप-गोपी-मनोऽन्तरः । धमो धमव-धुरीणश ्च धमवरूपो धराधरः ॥ ७४ ॥

स्र्ोपाथजवत यशाः कीथतव-र्धवनो नथन्द-रूपकः । देर्हूथत-ज्ञान-दाता योग-साङ्ख्य-थनर्तवकः ॥ ७५ ॥

तृणार्र्त्व प्राणहारी शकटासरु-भञ्जनः । प्रलम्ब-हारी थरपुहा तिा धेनकु-मदवनः ॥ ७६ ॥

अथरष्टा-नाशनो ऽथचन्त्यः केथशहा केथश-नाशनः । कङ्कहा कंसहा कंस-नाशनो थरपु-नाशनः ॥ ७७ ॥

यमुना-जल-कल्लोल दशी हषी थप्रयंर्दः । स्र्च्छन्द-हारी यमुना-जल-हारी सुर-थप्रयः ॥ ७८ ॥

लीला-धृत र्पुः केथल-कारको धरणीधरः । गोप्ता गथरष्ठो गथददो गथतकारी गयेश्र्रः ॥ ७९ ॥

शोभा-थप्रयः शुभकरो थर्पुल-श्रीप्रतापनः । केथश-दैत्य-हारो दानी दाता धमािव-साधनः ॥ ८० ॥

थत्रसामा थत्रक्कृत् सामः सर्ात्मा सर्व-दीपनः । सर्वज्ञः सुगतो बुदध्ो बौदध्-रूपी जनाद्दवनः ॥ ८१ ॥

दैत्याथरः पुण्डरीकाक्षः पदम्नाभो ऽच्युतो ऽथसतः । पदम्ाक्षः पदम्जा-कान्तो गरुडासन-थर्ग्रहः ॥ ८२ ॥

गारुत्मत-धरो धेन-ुपालकः सुप्त-थर्ग्रहः । आथतवहा पापहा नहेा भूथतहा भूथत-र्धवनः ॥ ८३ ॥

र्ाञ्छा-कल्प-द्रुमः साक्षान ्मेधार्ी गरुड-ध्र्जः । नीलः श्रे्तः थसतः कृष्णो गौरः पीताम्बरच्छदः ॥ ८४ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 9

भक्ताथतव-नाशनो गीणवः शीणो जीणव-तनुच्छदः । बथल-थप्रयो बथल-हरो बथल-बन्धन-तत्परः ॥ ८५ ॥

र्ामनो र्ामदेर्श ्च दैयाथरः कञ्ज-लोचनः । उदीणवः सर्वतो गोप्ता योग-गम्यः पुरातनः ॥ ८६ ॥

नारायणो नर-र्पुः कृष्णाऽजुवन-र्पुधवरः । थत्रनाथभस ्थत्ररृ्तां सेव्यो युगातीतो युगात्मकः ॥ ८७ ॥

हंसो हंसी हंस-र्पुर ्हसं-रूपी कृपामयः । हरात्मको हर-र्पुर ्हर-भार्न-तत्परः ॥ ८८ ॥

धमव-रागो यम-र्पुस ्थत्रपुरान्तक-थर्ग्रहः । युथधथष्ठर-थप्रयो राज्य-दाता राजेन्र-थर्ग्रहः ॥ ८९ ॥

इन्र-यज्ञ-हरो गोर्धवन-धारी थगरां-पथतः । यज्ञ-भुग् यज्ञ-कारी च थहतकारी थहतान्तकः ॥ ९० ॥

अक्रूर-र्न्यो थर्श्र्-धृग् अश्र्हारी हयास्यकः । हयग्रीर्ः थस्मत-मुखो गोपी-कान्तो ऽरुण-ध्र्जः ॥ ९१ ॥

थनरस्त-साम्याऽथतशयः सर्ात्मा सर्व-मण्डनः । गोपी-प्रीथतकरो गोपी-मनोहारी हथरर ्हथरः ॥ ९२ ॥

लक्ष्मणो भरतो रामः शतु्रघ्नो नील-रूपकः । हनूमज् ज्ञान-दाता च जानकी-र्ल्लभो थगथरः ॥ ९३ ॥

थगथर-रूपी थगथर-मखो थगथर-यज्ञ-प्रर्र्त्वकः ॥ ९४ ॥

भर्ाथधध-पोतः शुभ-कृच् छुभ-भुक ्शुभ-र्धवनः । र्ारारोही हथर-मुखो मण्डूक-गथत-लालसः ॥ ९५ ॥

नेत्रर्दध्-थियो गोप-बालको बालको गुणः । गुणाणवर्-थप्रयो भूत-नािो भूतात्मकश ्च सः ॥ ९६ ॥

इन्रथजद-्भय-दाता च यजुषां-पथतरप्पथतः । गीर्ाण-र्न्यो गीर्ाण-गथतर् इष्ठो गुरुर ्गथतः ॥ ९७ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 10

चतुमुवखस् स्तुथतमुखो ब्रह्म-नारद-सेथर्तः । उमा-कान्त थधयाऽऽराध्यो गणना गुण-सीमकः ॥ ९८ ॥

सीमान्त-मागो गथणका-गण-मण्डल-सेथर्तः । गोपी-दृग् पद्म-मधुपो गोपी-दृङ् मण्डलेश्र्रः ॥ ९९ ॥

गोप्याऽथलङ्गन-कृद ्गोपी-हृदयानन्द-कारकः । मयूर-थपच्छ-थशखरः कङ्कणाङ्गद-भूषणः ॥ १०० ॥

स्र्णव-चम्पक-सन्दोलः स्र्णव-नूपुर-भूषणः । स्र्णव-ताटङ्क-कणवश ्च स्र्णव-चम्पक-भूषणः ॥ १०१ ॥

चूडाग्राथपवत-रत्नेन्र-सारः स्र्णाम्बरच्छदः । आजानबाहुः सुमुखो जगज्-जनन-तत्परः ॥ १०२ ॥

बालिीडाऽथतचपलो भाण्डीर-र्न-नन्दनः । महाशालः श्रुथत-मुखो गङ्गा-चरण-सेर्नः ॥ १०३ ॥

गङ्गाऽम्ब-ुपादः करजाकर तोया जलेश्र्रः । गण्डकी-तीर-संभूतो गण्डकी-जल-मद्दवनः ॥ १०४ ॥

शालग्रामः शाल-रूपी शथश-भूषण-भूषणः । शथश-पादः शथश-नखो र्राहो युर्ती-थप्रयः ॥ १०५ ॥

प्रेम-प्रदः प्रेम-लभ्यो भक्त्यातीतो भर्-प्रदः । अनन्तशायी शर्-कृच्-छयनो योथगनीश्र्रः ॥ १०६ ॥

पूतना-शकुथन-प्राण-हारको भर्-पालकः । सर्व-लक्षण-लक्षण्यो लक्ष्मीर्ान् लक्ष्मणाग्रजः ॥ १०७ ॥

सर्ान्त-कृत् सर्व-गुह्यः सर्ातीतो ऽसुरान्तकः । प्रातराशन-संपूणो धरणी-रेण-ुगुथण्ठतः ॥ १०८ ॥

इज्यो महेज्यः सरे्ज्य इज्य-रूपीज्य-भोजनः । ब्रह्माऽपवण-परो थनत्यं ब्रह्माऽथग्न-प्रीथत-लालसः ॥ १०९ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 11

मदनो मदनाऽराध्यो मनो-मिन-रूपकः । नीलाथञ्चता-कुथञ्चतको बाल-रृ्न्द-थर्भूथषतः ॥ ११० ॥

स्तोक-िीडा-परो थनत्यं स्तोक-भोजन-तत्परः । लथलता थर्शखा श्याम लता र्थन्दत-पादकः ॥ १११ ॥

श्रीमती-थप्रयकारी च श्रीमत्या-पाद-पूथजतः । श्रीसंसेथर्त-पादाधजो रे्णु-र्ाय-थर्शारदः ॥ ११२ ॥

श्रृङ्ग-रे्त्र-करो थनत्यं श्रृङ्ग-र्ाय-थप्रयः सदा । बलरामाऽनुजः श्रीमान ्गजेन्र-स्तुत-पादकः ॥ ११३ ॥

हलायुधः पीतर्ासा नीलाम्बर-पथरच्छदः । गजेन्र-र्क्त्रो हेरम्बो ललना-कुल-पालकः ॥ ११४ ॥

रास-िीडा-थर्नोदश ्च गोपी-नयन-हारकः । बल-प्रदो र्ीतभयो भक्ताथतव-पथरनाशनः ॥ ११५ ॥

भथक्त-थप्रयो भथक्त-दाता दामोदर इभस्पथतः । इन्र-दपव-हरो ऽनन्तो थनत्यानन्दश ्थचतात्मकः ॥ ११६ ॥

चैतन्य-रूपश ्चैतन्यश् चेतना गुण-र्थजवतः । अदै्वताऽचार-थनपुणो ऽदै्वतः परम-नायकः ॥ ११७ ॥

थशर्-भथक्त-प्रदो भक्तो भक्तानां-अन्तराशयः । थर्द्वर्त्मो दुगवथतहा पुण्यात्मा पुण्य-पालकः ॥ ११८ ॥

ज्येष्ठः श्रेष्ठः कथनष्ठश ्च थनष्ठोऽथतष्ठ उमापथतः । सुरेन्र-र्न्य-चरणो गोत्रहा गोत्र-र्थजवतः ॥ ११९ ॥

नारयण-थप्रयो नार-शायी नारद-सेथर्तः । गोपाल-बाल-संसेव्यः सदा-थनमवल-मानसः ॥ १२० ॥

मनु-मन्त्रो मन्त्र-पथतर ्धाता धाम-थर्र्थजवतः । धरा-प्रदो धृथत-गुणो योगीन्रः कल्प-पादपः ॥ १२१ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 12

अथचन्त्याऽथतशयानन्द-रूपी पाण्डर्-पूथजतः । थशशपुाल-प्राण-हारी दन्तर्क्त्र-थनषूदनः ॥ १२२ ॥

अनाथदर ्आथदपुरुषो गोत्री गात्र-थर्र्थजवतः । सर्ापत्-तारको दुगो दुष्ट-दैत्य-कुलान्तकः ॥ १२३ ॥

थनरन्तरः शुथच-मुखो थनकुम्भ-कुल-दीपनः । भानुर ्हनरू ्धनुः स्िाणःु कृशानुः कृतनरु ्धनुः ॥ १२४ ॥

अनरु-्जन्माथद-रथहतो जाथत-गोत्र-थर्र्थजवतः । दार्ानल-थनहन्ता च दनुजाथरर ्बकापहा ॥ १२५ ॥

प्रहल्ाद-भक्तो भक्तेष्ट-दाता दानर्-गोत्रहा । सुरथभर ्दगु्धपो दुग्ध-हारी शौथरः शुचां हथरः ॥ १२६ ॥

यिेष्ठदो ऽथतसुलभः सर्वज्ञः सर्वतोमुखः । दैत्याथरः कैटभाथरश ्च कंसाथरः सर्व-तापनः ॥ १२७ ॥

थद्वभुजः षड्भुजो ह्यन्तभुवजो मातथल-सारथिः । शेषः शेषाथध-नािश ्च शेषी शेषान्त-थर्ग्रहः ॥ १२८ ॥

केतुर ्धथरत्री चाथरत्रश ्चतुमूवथतवश् चतुगवथतः । चतुधा चतुरात्मा च चतुर्वगव-प्रदायकः ॥ १२९ ॥

कन्दपव-दपव-हारी च थनत्यः सर्ाङ्ग-सुन्दरः । शचीपथत पथतर ्नेता दाता मोकष् गुरुर ्थद्वजः ॥ १३० ॥

हृतस्र्नािो ऽनािस्य-नािः श्रीगरुडासनः । श्रीधरः श्रीकरः श्रेयः-पथतर ्गथतर् अपां-पथतः ॥ १३१ ॥

अशेष-र्न्यो गीतात्मा गीता-गान-परायणः । गायत्री-धाम-शुभदो रे्ला-मोद-परायणः ॥ १३२ ॥

धनाथधपः कुलपथतर् र्सुदेर्ात्मजो ऽथरहा । अजैकपात् सहस्राक्षो थनत्यात्मा थनत्य-थर्ग्रहः ॥ १३३ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 13

थनत्यः सर्व-गतः स्िाणरु ्अजो ऽथग्नर ्थगथर-नायकः । गो-नायकः शोक-हन्ता कामाथरः काम-दीपनः ॥ १३४ ॥

थर्थजतात्मा थर्धेयात्मा सोमात्मा सोम-थर्ग्रहः । ग्रह-रूपी ग्रहाध्यक्षो ग्रह-मदवन-कारकः ॥ १३५ ॥

रै्खानसः पुण्य-जनो जगदाथदर ्जगत्पथतः । नीलेन्दीर्रभो नीलर्पुः कामाङ्ग-नाशनः ॥ १३६ ॥

कामर्ीजाथन्र्तः स्िूलः कृशः कृश-तनुर ्थनजः । नैगमेयो ऽथग्न-पुत्रश ्च षाण्मातुर उमापथतः ॥ १३७ ॥

मण्डूक-रे्षाध्यक्षश ्च तिा नकुल-नाशनः । थसंहो हरीन्रः केशीन्र-हन्त ताप-थनर्ारणः ॥ १३८ ॥

थगरीन्रजा-पाद-सेव्यः सदा-थनमवल-मानसः । सदाथशर्-थप्रयो देर्ः थशर्ः सर्व उमापथतः ॥ १३९ ॥

थशर्-भक्तो थगरामाथदः थशर्ाऽराध्यो जगद्गुरुः । थशर्थप्रयो नीलकण्ठः थशथतकण्ठः उषापथतः ॥ १४० ॥

प्रयुम्न-पुत्रो थनशठः शठः शठ-धनापहा । धूपा-थप्रयो धूप-दाता गुग्गुल्र्-गुरु-धूथपतः ॥ १४१ ॥

नीलाम्बरः पीतर्ासा रक्त-श्रे्त-पथरच्छदः । थनशापथतर ्थदर्ानािो देर्-ब्राह्मण-पालकः ॥ १४२ ॥

उमा-थप्रयो योथग-मनो-हारी हार-थर्भूथषतः । खगेन्र-र्न्य-पादाधजः सेर्ा-तप-पराङ्मुखः ॥ १४३ ॥

परािवदो ऽपर-पथतः परात्पर-तरो गुरुः । सेर्ा-थप्रयो थनगुवणश ्च सुगुणः श्रुथत-सुन्दरः ॥ १४४ ॥

देर्ाथधदेर्ो देरे्शो देर्पूज्यो थदर्ा-पथतः । थदर्ः-पथतर् बृहद-्भानुः सेथर्तेथप्सत-दायकः ॥ १४५ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 14

गोतमाश्रम-र्ासी गोतमश्री-थनषेथर्तः । रक्ताम्बर-धरो थदव्यो देर्ी-पादाधज-पूथजतः ॥ १४६ ॥

सेथर्तािव-प्रदाता च सेर्ा सेव्य थगरीन्रजः । धातुर ्मनो-थर्हारी च थर्धाता धातुरुर्त्मः ॥ १४७ ॥

अज्ञान-हन्ता ज्ञानेन्र-र्न्यो र्न्य-धनाथधपः । अपां-पथतर ्जल-थनथधर ्धरा-पथतर ्अशषेकः ॥ १४८ ॥

देरे्न्र-र्न्यो लोकात्मा थत्रलोकात्मा थत्रलोकपात् । गोपाल-दायको गन्धरदो गुह्यक-सेथर्तः ॥ १४९ ॥

थनगुवणः पुरुषातीतः प्रकृतेः-पर-उज्ज्र्लः । काथतवकेयो ऽमृता-हता नागाथरर ्नाग-हारकः ॥ १५० ॥

नागेन्र-शायी धरणी-पथतर ्आथदत्य-रूपकः । यशस्र्ी थर्गताशी च कुरुके्षत्राथधपः शशी ॥ १५१ ॥

शशकाथरः शुभचारो गीर्ाण-गण-सेथर्तः । गथत-प्रदो नर-सखः शीतलात्मा यशः-पथतः ॥ १५२ ॥

थर्थजताथरर ्गणाध्यक्षो योगात्मा योग-पालकः । देरे्न्र-सेव्यो देरे्न्र-पाप-हारी यशोधनः ॥ १५३ ॥

अथकञ्चनधनः श्रीमान ्अमेयात्मा महाथर-धृक ्। महाप्रलय-कारी च शची-सुत-जयप्रदः ॥ १५४ ॥

जनेश्र्रः सर्वथर्थध-रूपी ब्राह्मण-पालकः । थसंहासन-थनर्ासी च चेतना-रथहतः थशर्ः ॥ १५५ ॥

थशर्-प्रदो दक्ष-यज्ञ-हन्ता भृगु-थनर्ारकः । र्ीरभर-भयार्र्त्वः कालः परम-थनव्रवणः ॥ १५६ ॥

उदूखल-थनबदध्श ्च शोकात्मा शोक-नाशनः । आत्मयोथनः स्र्यञ्जातो रै्खानः पाप-हारकः ॥ १५७ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 15

कीथतव-प्रदः कीथतव-दाता गजेन्र-भुज-पूथजतः । सर्ान्तरात्मा सर्ात्मा मोक्ष-रूपी थनरायुधः ॥ १५८ ॥

उदध्र्-ज्ञान-दाता च यमलाजुवन-भञ्जनः ।

॥ फलश्रथुतः ॥ इत्येतत् कथितं देर्ी सहसं्र नाम चोर्त्मम् ॥ १५९ ॥

आथददेर्स्य रै् थर्ष्णोर ्बालकत्र्मुपेयुषः । यः पठेत् पाठयेद ्र्ाथप श्रृणुयात् श्रार्यीत र्ा ॥ १६० ॥

थकं फलं लभते देर्ी र्क्तंु नाथस्त मम थप्रये । शथक्तर ्गोपाल नाम्नश ्च सहस्रस्य महेश्र्री ॥ १६१ ॥

ब्रह्म-हत्याथदकानीह पापाथन च महाथन्त च । थर्लयं याथन्त देरे्शी गोपालस्य प्रसादतः ॥ १६२ ॥

द्वादश्यां पौणवमास्यां र्ा सप्तम्यां रथर्-र्ासर े। पक्ष-द्वये च संप्राप्य हथर-र्ासर ंएर् च ॥ १६३ ॥

यः पठेच्-छृणुयाद ्र्ाथप न जनुस ्तस्य थर्यते । सत्यं सत्यं महशेानी सत्यं सत्यं न संशयः ॥ १६४ ॥

एकादश्यां शुथचर ्भूत्र्ा सेव्या भथक्तर ्हरःे शुभाः । श्रुत्र्ा नाम सहस्राथण नरो मुच्येत पातकात् ॥ १६५ ॥

न शठाय प्रदातव्यं न धमव-ध्र्थजने पुनः । थनन्दकाय र् थर्प्राणां देर्ानां रै्ष्णर्स्य च ॥ १६६ ॥

गुरु-भथक्त-थर्हीनाय थशर्-दे्वष-रताय च । राधा-दुगा-भेद-मतौ सत्यं सत्यं न संशयः ॥ १६७ ॥

यथद थनन्दने ्महशेानी गुरुहा स भरे्द्-ध्रुर्म् । रै्ष्णर्ेषु च शान्तेष ुथनत्यं रै्राग्य-राथगष ु॥ १६८ ॥

Sri Gopala Sahasranama Stotram – Sri Narada Pancharatram

K. Muralidharan (kmurali_sg@yahoo.com) 16

ब्राह्मणाय थर्शुदध्ाय सन्ध्याऽचवन-रताय च । अदै्वताऽचार-थनरते थशर्-भथक्त-रताय च ॥ १६९ ॥

गुरु-र्ाक्य-रतायैर् थनत्यं देयं महेश्र्री । गोथपतं-सर्व-तन्ते्रष ुतर् स्नहेात् प्रकीथतवतम् ॥ १७० ॥

नातः परतर ंस्तोतं्र नातः परतरो मनुः । नातः परतरो देर्ो युगेष्र्थप चतुष्र्वथप ॥ १७१ ॥

हथर-भक्तेः परा नाथस्त मोक्ष श्रेणी नगेन्रजे । रै्ष्णर्ेभ्यः पर ंनाथस्त प्राणेभ्योऽथप थप्रया मम ॥ १७२ ॥

रै्ष्णर्ेषु च सङ्गो मे सदा भर्तु सुन्दरी । यस्य रं्श ेक्र्थचद् दैर्ात् रै्ष्णर्ो राग-र्थजवतः ॥ १७३ ॥

भरे्त् तद् रं्शके ये ये पूरे् स्यः थपतरस ्तिा । भर्थन्त थनमवलास्ते थह याथन्त थनर्ाणतां हरःे ॥ १७४ ॥

बहनुा थकथमहोक्तेन रै्ष्णर्ानां तु दशवनात् । थनमवलाः पाप-रथहताः पाथपनः स्युर् न संशयः ॥ १७५ ॥

कलौ बालेश्र्रो देर्ः कलौ गङ्गैर् केर्ला । कलौ नास्त्येर् नास्त्येर् नास्त्येर् गथतर ्अन्यिा ॥ १७६ ॥

॥ इथत श्रीनारद पाञ्चराते्र ज्ञानामतृ सार ेचतुिव राते्र अष्ठमोऽध्याय े श्रीगोपाल सहस्रनाम स्तोतं्र संपूणवम ्॥